________________
रचियग]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०
[रतिकरा
रचियग-रचितक-मोदकचूर्णादिसाध्वाद्ययं प्राप्य पुनर्मो- रटकूड-राष्ट्रकूट:-मणुलोपजीवी राजनियोगिकः । विपा०
दकादितया विरचितम् । प्रभ० १५४ । रजउग्घात-रजस्वलादि शोयामुसस्सु समन्ततोऽन्धकार रटुथेरा-राष्ट्र व्यवस्थाकारिणो बुद्धिमन्त आदेयाः प्रभ. इव दृश्यते तत्र पांशुवृष्टी रजउग्घातो । व्य० द्वि. विष्णवस्ते राष्ट्रस्थविराः । ठाणा० ५१६ । २४०
रटुधम्म-राष्ट्रधर्मः-देशाचारः । ठाणा० ५१५ । रजकनोलिकोत्थ-द्रव्य क्रोधः। आव० ३६१। रवद्धण-राष्ट्रवर्धन:-अज्ञातोदाहरणे प्रद्योतात्मजपालकरजोहरण-निषद्याद्वयोपेत्तम् । ६० प्र० १५० आ । धर्म लघुपुत्रः । आव० ६९६ । ध्वजः । पिण्ड ४।
रट्रिय-राष्ट्रिक:-राष्ट्रचिन्तानियुक्तकः । प्रश्न. ६६ । रज्ज-राज्यं-प्रभुता । ठाणा० ३४३ । राजादिपदार्थ- रडइ-रोदिति । आव० ४२० । रटति । आव० ४३२। समुदायः । भग० ६९१ । राष्ट्राधिपत्यरूपम् । उत्त० / रडिय-रटितं आरट्टीरूपम् । प्रभ० १६० ।। ४४१ । राज्यम् । ज्ञाता० १३१ । राणयभोत्ती रज्ज। रणपट्टगो-
।नि० चू० प्र० २४५ वा । नि० चू० प्र० ८३ अ । एकनुपाज्ञावत्ति मण्डलम् । रण-अरण्यम् । आव० ६७१।। बृ० तृ. ८० अ । यावत्सु देशेषु एक भूपतेराशा ताव- रण्णतणं-अरण्यतृणं । तृणपञ्चके पञ्चमो भेदः । आव. द्देशप्रमाण मेतेषु यत्र यस्य । बृ० तृ. ८० अ। ६५२ । रज्जआ-दोरकोत्ति । नि० चू० प्र. १२१ आ। रण्णिगो-आरण्यकः । आव० ४४७ । रज्जणता-मणसा पोतिगमणं रज्जणता। नि० चु० द्वि० रत-जीवस्वरूपोपरञ्जनाद्रज इव राज:-कर्म । ठाणा. ७१ आ।
३१९ । मैथुनम् । सम० १६ । रजः-पापम् । बतं रज्जवइ-स्वतन्त्रः । भग० ५४२ ।
रतिः। रय:-औत्सुक्यम् । प्रश्न० १५७ । ठाणा० ४०६ । रज्जसुक-राज्यप्राप्तव्यम् । ज्ञाता० १३१ ।
आरणो वा उधुओ आगो । नि० चू० तृ० ६६ मा । रज्जमुक्क:-राज्यशुल्का । आव० ३४४ ।
रतणप्पभा-भीमराक्षसेन्द्रस्य चतुर्थी अग्रमहिषी। ठाणा. रखह-रज्यत-रागं कुरुत । ज्ञाता० १४८ ।
२०४ । रजियवं-रक्तव्यं-रागकार्यः । प्रश्न. १५९ ।
रतणसंचया-जम्बुद्वीपप्रमाणा चतुर्थी राजधानी । ठाणा० रज्जु-दशनालिकानिष्पन्ना। अनु० १५४ । रज्जुः-रज्जु- |
जु:-रज्जु- २३१ । गणितम् । सूत्र० २६९ । रज्जुः । माव० ५१५ । फल- रतणसंचय-मानुषोत्तरपर्वते अपरोत्तरस्यां रत्नसंचयकसङ्कातनदवरिका । ज्ञाता० १५७ ।।
कूटम् । ठाणा० २२३ । रज्जुगणित-सङ्ख्यया भेदः । ठाणा० १६३ । रतणुच्चत-मानुषोत्तरपर्वते दक्षिणापरस्यां दिशि रस्नोरज्जुच्छाया-छायाया भेदः । सूर्य० ६५ ।
बयकूटम् । ठाणा. २२३ । रज्जुमतो-दोरो । नि० चू० प्र० १२१ मा ।
रतणुच्चता-जम्बूद्वीपप्रमाणा द्वितीया राजधानी । ठाणा. रज्जू-रज्ज्वा यत्सङ्ख्यानं तद्रज्जुरभिधीयते । ठाणा !
२३३ । ४९६ । रज्जुः । बाव० २७३ ।
रति-रतिः-रतं, निधुवनम् । अब्रह्मण एकोनविंशतितम रज्झइ-राध्यते । आव० २०६ ।
नाम । प्रभ० ६६ । चित्तरमणम् । ज्ञाता० १६२ । र?-राष्ट्र-ग्रामनगरादिसमुदायम् । उत्त० ४४२ । । रतिः-तदवस्थाऽऽसक्तिरूपा । जीवा० १२३ । र?उड-र?महत्तरो। नि० चू० प्र० २०९ अ । राष्ट्र. | रतिकरगपठवत-नन्दीश्वरद्वीपे पर्वतः। ठाणा० २३१ ।
कूट:-राष्ट्रमहत्तरः । बृ. द्वि० २१२ आ। रतिकरपर्वत-नन्दीश्वरद्वीपे पर्वतः । ज्ञाता० १२८ । रटिओ-राष्ट्रिकः । श्राव० २१६ ।
रतिकरा-रतिकरा:-रतिकरणादतिकराः । ठाणा. २३३ । (अन्प० १११)
(८८१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org