________________
रतिकर्म ।
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ रत्थामुह
नन्दीश्वरद्वीपे विदिग्व्यवस्थिताः चत्वारश्चतुःस्थानकाभि रत्तकणवीर-रक्तकणवीरम् । आव० ६८१। हितस्वरूपाः पर्वताः । ठाणा० ४८० ।
रत्तकणवीरए-रत्तकणवीरः । प्रज्ञा० ३६१ । रतिकर्म-यदुदयेन सचित्ताचित्तेषु बाह्यद्रव्येषु जीवस्य रत्तगंड-रक्ती-रञ्जिती गण्डो यस्तानि रक्तगण्डानि । रतिरुत्पद्यते तत् । ठाणा० ४६६ ।
ज्ञाता० १५८ । रतिघर-रतिगृहं-क्रीडास्थानम् । आव० ५१ । रत्तचंदण-रक्तचन्दनम् । आव० ६८१ । रतिप्पभा-किन्नरेन्द्रस्य चतुर्थाऽग्रमहिषीः । ठाणा० २०४। रत्तच्छ-रक्ताक्षी-अशिवकारिण्या विशेषणम् । ओघ० रतिप्रिय-किन्नरभेदः । प्रज्ञा० ७. ।
१७ । रतियभोती-ठविय पाहुडियं भुजति णिक्खित्तमोती वा | रत्तणिक्खेत्त-रजनिक्षेत्रम् । सूर्य० ११, १२ । ठविय भोति घंटिक्करगपरलगादिसु जो य वट्टिय आणेउं रत्तपड-रक्तपट:-परिव्राजकः । ज्ञाता० १९३ । भुंजति सो रतिय मोती । नि० चू० द्वि० ६१ अ । रत्तपडवेस-रक्तपटवेषः । आव० ४२१ । नंदी. १५७ । रतिरुद्ध-अंजलि । नि० चू० द्वि० १२० मा । रत्तपडा-पुष्वपच्छसंथुतो । नि० चू० प्र० १४७ अ । रतिश्रेष्ठा-किन्नरभेदः । प्रज्ञा० ७० ।
सक्का । नि० चू० द्वि० ९८ अ । रतिसेणा-किन्नरेन्द्रस्य तृतीयाऽग्रमहिषीः । ठाणा. २०४।। रत्तपाओ-रक्तपादः-महापुरस्य रक्ताशोकोद्याने यक्षः । कन्नरस्याग्रमहिषीः। भग ५०४ ।
विपा० ६५ । रती-रति:-इह विषयगता गृह्यते, सा पुनर्ललना अव- | रत्तबंधुजीव-रक्तबन्धुजीवः । प्रज्ञा० ३६१ । ग्रहनादिका, तथाभतोऽप्यवजगहिषः स्त्रीभिरभिधीयते । रत्तबंधूजीवय-रक्तबन्धुजीवक-लोहितबन्धुकम् । अन्त. आचा० १०६ । रतिः-रतिहेतुत्वात् । अहिंसायाः सप्तमं | नाम । प्रश्न ६६ । ठाणा० ४०६ । रति:-कामरागः । रत्तरयण-रक्तरत्नं पद्मरागादि । भग. १६३ । प्रभ. प्रश्न० १३८ । रम्यते अस्यामिति रतिः-स्पर्शनादिसम्भोग- १३४ । रक्तरत्नम् । आव० ५२ । जनिता चित्तप्रल्हत्तिः । उत्त० २४३ ।
रत्तवई-रक्तवती महापुरे बलराजस्य कन्या । विपा. रत्तंसुअ-रक्तांशुक:-मशकदंशादिनिवारणार्थकमशकगृहाभि- ६५ । रक्तवती-महापुरे दत्तराज्ञी । विपा. १५ । धानवस्त्रविशेषः । जं० प्र० २८५ ।
रक्तावती-नदीविशेषः । जं० प्र० ३८१। रत्तंसुय-रक्तांशुकं-अतिरमणीयं रक्तं वस्त्रम् । जीवा० रत्तवईकूड-रक्तावत्यावर्तनकूटम् । जं० प्र० ३८१ । २१० । रक्तांशुकं-मशकगृहाभिधानो वस्त्रविशेषः । सूर्य रत्तवडोवासग-रक्तपटोपासकः । आव० ३०७ । २६३ । अतिरमणियं वस्त्रम् । ज० प्र० ५५ । रत्तसिला-रक्तशिला-अभिषेकशिला । जं० प्र० ३७२ । रत्त-रक्त:-संमर्दितः । ज० प्र० २१२ । अहोरात्राः । रत्ता-रक्ता-नदीविशेषः । ज० प्र० ३८१ ।
उत्त० ५३७ । गेयरागानुरक्तेन यत् गीयते तत् । ज. रत्तासोग- रक्ताशोक-महापुरनगरे उद्यानम् । विपा०६५। प्र० ४० । लोहितम् । भग० १० । रक्तं-तिरोहितम् । रक्ताशोकः । प्रज्ञा० ३६१ । सूर्य० २६४ । रक्तं-गेयरागानुरक्तेन यदीयते तत् । रत्ति-रात्रिः । उत्त० १३६ । जीवा० १९४ । रक्तः । भग० ५७७ । रक्त:-तिरो- रत्तिया-रक्तिका-गुञ्जा । जं० प्र० ३४ । हितः । सूर्य० २३४ । रक्तं-गेयरागेणानुरक्तः । ठाणा० रत्तुप्पल-रक्तोत्पलवद्रकः । ज्ञाता० ६४ । रक्तोत्पलम् ।
प्रशा० ३६१ । रत्तकंबलसिला-रक्तकम्बलशिला-अभिषेकशिलाया नाम । रत्था-रथ्या-राजमार्गः। ज० प्र. १८८ । रथ्या-वीथिः । ज० प्र० ३७२ ।
ओघ० ६९, १९८ । सेरिका । ६०५। रत्तकंबलसिलाओ
· । ठाणा० ८० । रत्थामुह-रथ्यामुखं-रच्याप्रवेशः । आव० १३६ ।
(८८२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org