________________
रत्नकाण्ड ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४
[रय
नकाण्ड-षोडशविधरत्नमयं षोडशसहस्रबाहल्यम् । समः | रमणओ-रमणकः । आव. ६३ । ८८ ।
रमणिज्ज-लान्तककल्पे विमानविशेषः । सम० १७ । रत्नचन्द्रः
। ज०प्र० ५४५।। रमणीयो विजयः । ज० प्र० ३५२ । रत्नपुर- अनिसृष्टद्वारविवरणे माणिभद्रादीनां नगरम् । रमणिज्जा
।ठाणा.८० पिण्ड० १९३ ।
रमति-रमते-धुति कुवंति । आचा० ७८ । रमति-रति रत्नशेखर-रत्नपुरनगरे राजा । सूत्र० ४१३ ।
कुर्वति । ज्ञाता० २३२ । रत्नसारकुमार:
। ज० प्र० ३२७ । | रमिजा-रमेत-वर्तेत । दश० २४५ । रत्नाकरा:-शद्धाधाकर्मवयं गवेषणायां सूरयः । पिण्ड | रम्म-रम्यो विजयः। ज० प्र. ३५२ । रम्यः । ज्ञाता. ७५ ।
७८ । लान्तककल्पे विमानविशेषः । सम० १७ । रत्नाधिकम्
। आव० २५९।
रम्मग-लान्तककल्पे विमानविशेषः । सम० १७ । रम्यरत्नावलि-तपविशेषः। व्य० प्र०११३ आ। रत्नावलि:
कूटं-रम्यक्षेत्राधिपदेवकूटम् । ज० प्र० ३८०। रम्यको . द्वीपः समुद्रोऽपि च । आभरणविशेषः । प्रज्ञा० ३०७ । विजयः । ज० प्र० ३५२। रथमुशल-चेटककोणकयोयुद्ध संग्रामः । व्य. द्वि० ४२६ | रम्मगकूड-रम्यक् कूट-रम्यक्षेत्राधिपकूटम् । जं. प्र.
३७७ । रथवीरपुर-शिवभूति म राजसेवकवास्तव्यं नगरम् । | रम्मगवासा-रम्यावर्षः, अकर्मभूमिविशेषः । प्रशा० ५०॥ विशे० १०२० ।
रम्मगा
। ठाणा. ८.। रथसंगिल्ली-रथमाला । ज्ञाता• ५९ ।
रम्मयवास-रम्यक्वर्ष-महाहिवनिषधयोरन्तराले वर्षम् । स्थानीक-सप्तानीकेषु तृतीयम् । जीवा० २१७ । ठाणा० ६८। रथावर्तपर्वत-वजस्वामिनः पादयोपगमनस्थानम् । रम्मा
। ठाणा० ५०. माचा० ४१९ ।
रम्यक-नीलवर्षधरपर्वते अष्टमं कूटम् । ठाणा०७२ । रुक्मि. रथ्या-आपणवोथिः । जीवा० २४६ ।
वर्षधरपर्वते तृतीयं कूटम् । ठाणा० ७२ । रघंतिया-रन्धयन्तिका-ओदनस्य पाचिका । ज्ञाता० रय-रजः-बध्यमानकं कर्म । आव० ४०६ । रजः-निसर्गः ११७ ।
निर्मलजीवानुरञ्जनाद् रजः-कर्म । आव० ४३८ । स्य:रन-अरण्यतृणम् । ठाणा० २३४ । राजा, राजनाद् वेगः चेष्टाऽनुभवः फलं वा। आव० ४३६ । रज:दीपनात शोभावत्वाद् आराध्यत्वाद् वा राजा । ठाणा.
जीवस्वरूपोपरखनात्कर्म ज्ञानावरणादि । प्रश्न. ९८ । १९८ । अरण्यम् । प्रज्ञा० १११ ।
रज्यते अनेन स्वच्छस्फटिकवच्छुद्धस्वभावोऽप्यारमाऽन्यथारनिग-अरण्यक:-अरण्यवासी । प्रज्ञा० ११२ । त्वमापाद्यत इति रज:-कर्मबध्यमानकं बद्धं च । उत्त० रप्फुक
।बृ० प्र० २९५ बा। १८५ । वातोपाटितं व्योमवत्ति । भग० ६६५ । रजःरएफुक-दुष्टवणः । बृ० तृ० ७२ अ ।
वातोखातम् । प्रश्न. ५९ । रजः-रेणुः । जीवा० २७७ । रप्फुग-दुठुन्वणो । नि. चू० प्र० ११४ आ। रजः-बध्यमानं बदं ईर्यापथं वा कर्म । आव० ५०७ ॥ रफो-तीतो । नि० चू० प्र० ४३ ।
रजः-पृथिवीरजः । आव० ५७६ । वातोस्खातमाकाश. रमइ-रमते-रतिमाबध्नाति । जीवा० २०१। वति रजः । सम० ६१ । रत:-अनुद्वेगवानु । दश०७३ । रमए-रमते-अभिरतिमान् भवति । उत्त० ६१। रज:-आरण्यपांशुः। दश० १५२ । रजोहरणम् । बोध. रमण-भर्ता । ज्ञाता० १६५ । भर्ता, लावकादिखेड्डम् ।। १११। श्लक्षणतरा रेणुपुद्गला रजः । राज. १८ । भाव. ३४६ । कुकुटादिक्रीडात्मकम् । उत्त० १५१।' धूमागारो आपांडुरो । नि० चू० तृ. ७० अ । रजः
(८८३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org