________________
रयउग्याए ।
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ रयणामए
कर्म । उत्त० ३३५ । रण:-सचित्तपृथिवीकायः । ओष० रयणपुर-रत्नपुर-धर्मनाथजन्मभूमिः । बाव० १६० । २१५ । रज:-बध्यमानं कर्म । नंदी० ४ । रतं- रत्नपुर-रत्नशेखरराजधानी । सूत्र. ४१३ । स्त्र्यादिभिः सह विषयानुभवनम् । उत्त० ४२६ । रयः- रयणप्पभा-रत्नाना प्रभा-दीप्तिर्यस्यां सा रत्नप्रभावेगः। उत्त०५०८ । आव. ६.२ रयः-संक्रमणोद्वत- प्रथमा पृथिवी । भय०६८ । रत्नानां प्रभा-ज्योत्स्ना नापवर्तनादियोग्यम् । व्य० प्र० २५५ ।
यस्यां सा रत्नप्रभा । अनु० ८१ । रत्नप्रभा-रत्नबाहुल्या रयउग्घाए-विसापरिणामतः समन्ताद्रेणुपतनं रज उद्। पृथिवी । जीवा. ८९ । रत्नानि प्रभा-स्वरूपं यस्याः घातो मण्यते । ठाणा० ४७६ । रख उद्घात:-रजस्व- सा रत्नप्रभा-रत्नबहुला, रत्नमयी। प्रशा० ४३ । लादिक । जीवा० २८३ । (१) १८५।
भीमराक्षसेन्द्रस्य चतुर्थी अग्रमहिषी । भग० ५०४ । रयए-रजतकूटं, इदं चान्यत्र रुचकमिति प्रसिद्धम् । ज० | रत्नप्रभा-रत्ना प्रभाति-शोभते या सा। ठाणा० प्र० ३३७ ।
५२५ । रयग-वस्थसोहयो । नि० चू० द्वि० ४३ आ। रयणमाला-रत्नमाला-रत्नशेखरराजस्याऽयमहिषीः। सूत्र रयगहर-रजकगृहम् । आव० ६६२ । रयगसेणी-रजकश्रेणिः । आव० ६९२ ।
रयणवई-रत्नवती-यक्षहरिलस्य तृतीया सुता-ब्रह्मदत्तरयणं-रत्नं-कतनादि । प्रज्ञा० ६७ । भग० १६३ ।। राज्ञो । उत्त० ३९९ । प्रश्न० ३८ । रत्नं-इन्द्रनीलादि । जीवा० १६४ । रत्नम् । रयणवडंसए
। भग० २०३ । सूर्य० २६३ । रत्न-इन्द्रनीलादि, जलसमुद्भवं वा । आव० रयणवाणियओ-गिरिणगरे रत्नवणिक् । आव० ५२। २३० । रत्न:-रत्नमयः । आव० २३१ । रत्नम् । | रयणवासा-रत्नवर्षः-रत्नवर्षणम् । भग० १६६ । आव० ४०७ । वनवैडूर्यादि। प्रज्ञा० ४३ । कर्केत- रयणविचित्त-रत्नविचित्र-रत्नखचितम् । आव० ५०४, नादिरहनः । ज्ञाता० ३१ । रजतः । ज्ञाता० ३५ । ५०५ । जल जातं रत्नम् । ज. प्र. २४ । रमन्ते रज्यन्ते । रयणवुट्ठी-रत्तवृष्टिः । भग० १९६ । ग्राहका येभ्यः सल्लक्षणेभ्यस्तानि रत्नानि । ज०प्र० १४२ । रयणसंचया-रत्नसञ्चया-उत्तरपश्चिमरतिकरपर्वतस्योत्तररत्नम् । दश० १६३ । मानुषोत्तरपर्वते दक्षिणपूर्वस्यां | स्यामीशानदेवेन्द्रस्य वसुन्धराया अग्रमहिष्या राजधानी। दिशि रत्नकूटम् । ठाणा० २२३ । रत्न-मनुष्यजाता- जीवा० ३६५ । रत्नसञ्चया नगरी । ज०प्र० ३५२ । वुरकृष्टत्वात् रजनो वा रञ्जकः । भग० ४६८ । रत्नम् । रयणसंचयाओ
।ठाणा० ० । आव० ८२६ ।
रयणसिरी-रतनीनामगाथापतेर्भार्या । ज्ञाता. २५।। रयणकंड-रत्नकाण्ड-प्रथमं काण्ड-रत्नानां विशिष्टो भू- रपणा-रत्ना-उत्तरपश्चिमरतिकरपर्वतस्य पूर्वस्यामीशानभागः । जीवा० ८९ ।
देवेन्द्रस्य वसुनामिकाया अग्रमहिष्या राजधानी । जीवा० रयणकरंडए-रत्नकरण्डकः । जीवा० २३४ ।
३६५ । ठाणा. २३१ । रचना-नामादिविन्यासलक्षणा । रयणकरंडग-रत्नकरण्डकः । ज० प्र० ४१० ।
आव० ४७२ । नि० चू० प्र० ३४ अ । रयणदीव-रत्नद्वीप:-आहारैषणाविवरणे वणिग्दृष्टान्ने द्वीपः। रयणाई-रत्नानि-तत्तजातिप्रधानवस्तूनि । ज० प्र० १६७। दश. १६ ।
रयणागर-रत्नाकरः । ज्ञाता. २२८ रत्नाकर:-रत्नानां रयणदेवता
। नि० चू० तृ० ५आ। खनिः । भग० १९९ । रयणद्दीव-द्वीपविशेषः । ज्ञाता० १५७ ।
रयणाभ-रत्नानां-वैडूर्यादीनामाभानमाभास्वरूपतः प्रति रयणहीवदेवया-रत्नद्वीपे देवी । ज्ञाता० १५७ ।। भासनपस्यामिति रत्नाभा । उत्त० ६६७ । रयणपंजर-रत्नपञ्जर:-रत्नसमुदायः । ज० प्र० २९८ । रयणामए-रत्नमयः-अन्तर्बहिरपि रत्नखचितः । जं.प्र.
(८८४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org