________________
रयणामय ]
अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४
[ रयणोरुजाल
तरविभागका हलिकाख्यसौवर्णावयवद्वययुक्ता भवति, पुनमध्यदेशे स्थूलविशिष्टमप्यलङ्कृता च भवति, एवं यत्तपः पट्टादावुपदश्यं मानमिममाकारं धारयति तद् रत्नावलीत्युच्यते । अन्त० २५ । रयणावलीवरावभास - रत्नावलिवरावभासः - द्वीप विशेषः समुद्र विशेषश्च । जीवा० ३६८ । रयणाहिय- रत्नाधिकः - प्रव्रज्यापर्यायाधिकः श्रुताधिक समवया वा । सूत्र० २४४ ।
रमणि - रनि:- हस्तः । भग० ३०६ । रत्नि:- द्विवितस्तिप्रमाणा, हस्तः । जीवा० ४० । रयणिखेत्त रजन्या एव । सम० ८६ । रयणी-द्व े वितस्ती पत्नि:- हस्तः । अनु० १५८ । हस्तः ॥ ठाणा० ३६, २०४, २८६ । प्रज्ञा० ४८, ४२६ । भग० २७५ | ठाणा० ३६३ । चतुर्विंशत्यङ्गुलप्रमाणः । भग० २७५ । चमरेन्द्रस्य तृतीयाऽग्रमहिषोः । भग० ५०३, ५०५ । चतुर्विंशतिरङ्गुलानि रत्नि: । नामकोशादी " बद्धमुष्टिस्तो रतिः ।" ज० प्र० ९४ | धर्मकथायां प्रथमवर्गे तृतीयमध्ययनम् । ज्ञाता० २४७ | आमल कल्पाय गाथापतिः । ज्ञाता २५१ । रतनीगाथापतेर्दारिका । ज्ञाता० २५१ । बद्धमुष्टिको हस्तः रत्निः । ज० प्र० १६६ । रजनी- पिण्डदारुहरिद्रा । उत्त० १४२ । रलि:वितताङ्गुलिर्हस्तः । सम० १३ । रयणीयमाणमित्तं - रत्निप्रमाणमात्रं - यथा दण्डो हस्तप्रमाणो भवति तथा । ओघ० २१४ । रयणुच्चए - रत्नानां नानाविधानामुत्-प्राबल्येन चयः - उपचयो यत्र स रस्तोच्चयः । सूर्य० ७८ । रयणुच्चओ-रत्तोच्चय:- मेरुमहीधरः । बृ० द्वि० २६५ ॥ रयणच्चय- त्रयोदशमं स्वप्नम् । ज्ञाता० २० । रयणोच्चय- रत्नानां नानाविधानामुतु प्राबल्येन चयःउपचयो स रत्तोच्चयः, मेरुनाम । जं० प्र० ३७५ । रयणोच्चया - रत्नोच्चया- उत्तरपश्चिम रतिकरपर्वतस्य दक्षिणस्यामीज्ञानदेवेन्द्रस्य वस्तुपासाया अग्रमहिष्या बाज धानी । जीवा० ३६५ ।
रयणोरुजाल - रत्नोरुजालं - भूषणविधिविशेषः । जीवा २६६ । रत्नोहजाल - रत्नमयं जङ्घायाः प्रलम्बमानं ( ८८५ )
१६३ ।
रयणामय - रत्नमयम् । प्रज्ञा० ९५ । रयणालंकार - रत्नालङ्कारं मुकुटम् । ज० प्र० २१६ | रणावलिभद्द - रत्नावलिभद्र :- रत्नावलिद्वीपे पूर्वार्द्धाधिप• तिर्देवः । जीवा० ३६९ । रणावलिमहाभद्द - रत्नावलिमद्दाभद्र - रत्नावलिद्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६६ । रणावलिमहावर रत्नावलिमहावरः - रश्नावलिस मुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ । रयणावलिवर - रत्नावलियरः - द्वीप विशेषः, समुद्रविशेषश्च । जीवा० ३६८ | रत्नावलिवय:- रत्नावलिसमुद्रे पूर्वार्द्धा धिपतिर्देवः । जीवा० ३६६ । रत्नावलिवर:- रत्नावलि वरे समुद्रे पूर्वार्धाधिपतिर्देवः । जीवा० ३६६ | रयणावलिवर भद्द - रत्नावलिवरभद्र रत्नावलिवरे द्वीपे पूर्वादधिपतिर्देवः । जीव१० ३६६ । रयणावलिवर महामद्द - रत्नावलिवरमहा भद्रः - रत्नावलिवरे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ । रयणावलिवर महावर - रत्नावलिवरमहावर:- रत्नावलि - वरे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ । रयणावलिवरावभासभद्द - रत्नावलिवरावभासभद्रः - रत्नावलिवरावभासे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६६ । रयणावलिवरावभास महा भद्द - रत्नावलिवरावभासमहाभद्रः- रत्नावलिवरावभासे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६६ ।
रयणावलिवरावभासमहावर - रत्नावलिवराव मास महावर:- रत्नावलिवरावभासे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ ।
Jain Education International
रयणावलिवरावभासवर - रत्नावलिवरावभासवरः - रत्ना वलवरावभासे समुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६६ । रयणावली - रयणेहि रयणावली । ति० चू० प्र० २५४ । आ । नि० ० प्र० ३०६ आ । रत्नावली - आभरण विशेषः । तपो विशेषः । अन्त० २५ । रत्नमयी । भग० ४७७ । रत्नावलिः - द्वीप विशेषः, समुद्रविशेषश्च । जीवा० ३६८ । रत्नावली-आभरणविशेषः, रत्नावलीव रत्नावली, यथा हि रत्नावली उभयत आदिसूक्ष्मस्थूलस्थूल
For Private & Personal Use Only
www.jainelibrary.org