________________
रयत ]
आचार्यश्रोआनन्दसागरसूरिसङ्कलित:
[रसमाणप्पमाणे
सङ्कलकं सम्भाव्यते । जं० प्र० १०६ ।
रवइ-रवते-शब्दं करोति । जीवा० २४८ । रयत-रजतकाण्डं-द्वादशं, रजतानां विशिष्टो भूभागः । रविउ-द्रावितः-खण्डशो नीतः । विशे० ६२७ । जीवा० ८६ ।
रविगत-जत्थ सरो ट्रितो तं रविगतं । नि० चू० तु. रयतणी
। ठाणा० ३९३ । ६६ अ । रयत्ताणं-रजस्त्राणम् । ओघ० १९६ । पजस्त्राणं-पात्र-रविगय-रविगतं यत्र रविस्तिष्ठति । विशे० १२९४ । वेष्टनचीवरम् । प्रश्न. १५६ । रजस्त्राणम् । आव० | रवित-रुतम् । ज्ञाता० १६० । ६२३ । रजस्त्राणं-आच्छादनविशेषः । ज्ञाता० १३ । रस-रस्यते-आस्वाद्यत इति रसः । प्रज्ञा० ४७३ । रजस्त्राणं-आच्छादनविशेषः । जं० प्र० २८५ ।। अत्यन्तासक्तिरूपः । उत्त० २९६ । रस्यते-अन्तरात्मरययकूड-रजतकूट-नन्दनवने पञ्चमं कूटनाम । जं० प्र० नाऽनुभूयत इति रसः । अनु० १३५ । रसं-रसग्राहक ३६७ ।
रसनेन्द्रियम् । रस्यते-आस्वाद्यतेऽनेन तिक्तादिरूपम् । त्ययवडिसए-रजतावतंसकः-अपरस्यामवतंसकः । जीवा | प्रज्ञा० ५६६ । श्रोतृणामाक्षेपकारी गुणविशेषः । वृ. ३६१ ।
प्र० १९२ आ । विपाक: । विशे० ५६५ । इक्षुरसः । रयरेणुविणासण-श्लक्ष्णतरा रेणुपुद्गला रजस्त एव स्थूला नि० चू, द्वि. १८७ अ। धातुपाणिएण तंबगादि रेणवः रजांसि च रेणवश्व रजो-रेणवस्तेषां विनाशनं आसित्तं सुवण्णादि भवति सो रसो भण्णति । नि० चू० रजोरेणुविनाशनम् । जीव० २४५ ।
द्वि० ८६ आ । रस: लक्षणम् । दश. चू• ४८ । रस:रयसंसट्ठहडा-रजःसंसृष्टाहता-पृथिवीरज: सम्बद्धा नीता शृङ्गारादिः । प्रश्न० ११७ । रसः-मधुरादिकः, भोयो प्राभृतिका । आव० ५७६ ।
वा । उत्त० ४०६ । तीमनकाञ्जिकादिः । ठाणा रयसुसंपउत्तं-शृङ्गमयो दारुमयो वंशमयो वाऽगुलिको ३८६ । विकृतिः । आचा० ३०६ । फाणिताद्रसः ।
शस्तेनाहतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुस रद् गेयं | दश०८४। रस:-निष्यन्द: सारा । दश० ११० । लयसुसंप्रयुक्तम् । जीवा० १६५ ।
रसकषाय-हरीतक्यादीनां रसः । आव० ३६० । रयहरणं-रजोहरणम् । आव० ३१९, ०६३ । रजोहरणं- रसगा-रसमनुगच्छन्तीति रसगा:-कटुतिक्तकषायादिग्सधर्मध्वजः । पिण्ड० १३ । ज्ञाता० ५३ ।
वेदिनः संशिनः इत्यर्थः । आचा० २३७ । रयहरणचाय-रजोहरणवर्जः, रजोहरणग्रहणम् । व्य० द्वि० | रसगारव-रसगौरवं रसेन गौरव-इष्टरसप्राप्त्यभिमाना. २७ मा।
प्राप्तिप्रार्थनद्वारेणात्मनोऽशुभभावगौरवम् । आव० ५७६ । रयहरणपडिग्गहमत्ता-रजोहरणप्रतिग्रहमात्रा । आव० | रसघात:
। उत्त० ५८०। ३५६ ।
रसट्ठाए-रसायं सरसमिदमहमास्वादयामीति धातुविशेषो रयहरणसीसगा- ।नि० चू० प्र० २४६ म ।। वा रसः, स चाशेषधातूपलक्षणं ततस्तदुपचयः स्यादित्येरयिप्पिया-धर्मकथायां पञ्चमवर्गेऽध्ययनम् । ज्ञाता०२५२। तदर्थम् । उत्त० ६६७ । रयुग्घात-महास्कन्धावारगमनसमुद्धता इव विश्रसापरि- | रस(सर)देवी-चतुर्थवर्ग नवममध्ययनम् । निरय० ३७ ।
णामतो समंता रेणुपतनं । नि० चू० तृ. ७० अ। रसना-जिव्हा । जीवा० २७३ । रयुग्घाय-रजउद्धातः-रजस्वला दिशः । अनु० १२१ । । रसनिज्जूढ-रसनियूढं-कदशनम् । दश० २३१ । रयोहरण-रजोहरणम् । प्रश्न० १५६ ।
रसनिज्जूहणया-घृतादिरसपरित्यागः । ठाणा० २३३ । रहलग-रल्लक:-कम्बलविशेषः । जं० प्र० १०७ । रसपरिच्चाओ-रसत्यागः । भग० ६२१ । रला-दधिजन्तुविशेषः । आव० ६२४ ।
रसमाणप्पमाणे-रसमानप्रमाण-सेतिकादेश्चतुर्भागाधिकमव
। ज्ञाता. १५१ । भ्यन्तरशिखायुक्तं यद्रसमानं क्रियते तत् । अनु० १५२ ।
(८८६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org