________________
रसमान ]
अल्पपरिचितसद्धान्तिकशब्दकोषः, भा० ४
[ रहवीरपुर
रसमान-कर्षादि । ठाणा० १९८ । चतुःषष्टिकादि । ज. रथश्च । अनु० १५९ । रथ:-क्रीडारथः सङ्ग्रामरथश्च । प्र० २२७ ।
जीवा० १८९ । रथः-द्विप्रकारः यानरथसङ्ग्रामरथभेररसमुच्छिए-तत्पिशितास्वादस्तत्र मूच्छितो-गृद्धो रस- भिन्नः । जीवा० २८१ । रथ:-शकटः । ६० प्र०७४ मूच्छितः । उत्त० ४३८ ।
आ। भग० २३७ । रसमेह-रसजनको मेघो रसमेघः । ज० प्र० १७४।। रहकार
नि० चू० प्र० १२० अ । रसया-रसाजाता रसजा:-तकारनालदधितीमनादिषु पायु- रहघणघणाइय-रथघणघणायितम् । जीवा० २४७ । कृम्याकृनयोऽति सूक्ष्मा जीवा: । दश० १४।। रहचरियं
।भग० ६८९। रसवती-शालनकादि । व्य० प्र० ८१ अ ।
रहछाया-रथच्छाया । प्रज्ञा० ३२७ । रसवाणिज्ज-रसवाणिज्यं-रसव्यापारः । आव० ८२६ ।
रहजोही
। ज्ञाता. ३८ । रसहरणो-रसो ह्रियते-आदीयते यया सा रसहरणी- रहट्ठाण-रहःस्थान-गुह्यापवरकमन्त्रगृहादि । दश० १६६ । नाभिनालम् । भग० ८८ ।
रहण
। ठाणा० ४६६ । रसा:-पृथगेव शृङ्गारादयो वा । उत्त० २९६ । रहणेमी-रथनेमिः । दश० ९६ । रसाञ्जनम्
। दश० ११८ । रहनेउर-रथनूपुरं-विद्याधरनगरविशेषः । बाव० १४४ । रसातण-रस:-अमृतरसस्तस्यायन-प्राप्तिः रसायनम् । रहनेउरचक्कवालपामोवखा-रथनूपुरचक्रवाल प्रमुखा:ठाणा० ४२७ ।
विद्याधरनगरविशेषाः । ज० प्र० ७४ । रसायण-रस:-अमृतरसस्तस्यायन-प्राप्तिः रसायनम् । रहनेमिज्जं-उत्तराध्ययने द्वाविंशतितममध्ययनम् । सम.
आयुर्वेदस्य सप्तमाङ्गम् । विपा. ७५ । रसालू-मज्जिका । प्रभ० १६३ । रसालूः-मज्जिका रहनेमियं-उत्तराध्ययनेषु द्वाविशतितममध्ययनम् । उत्त.
भग० ३२६ । रसाल:-मजिका । सूर्य० २९३ । रसावण-मज्जावणो । नि० चू० प्र० १५४ आ । मद्या- रहनेमी-रथनेमिः-समुद्रविजयस्य द्वितीयः सुतः । उत्त०
पणम् । वृ० द्वि०.१८६ अ । रसिए-रसिक:-स्निग्धमधुरः । ६० प्र० २१७ अ । रहपहकर-रथनिकरः । औप० ४ । रसणी-रसिनी-सौवीरिणो । ६० प्र० २७३ आ।
।ज्ञाता० २२४ । रसितं-रसिक-माधुर्याद्युपेतम् । ठाणा० ३७५ । रहमुसल-रथमुशलः सङ्ग्रामविशेषः । भग. ३१७ । रसिय-रसितं-शूकरादिशब्दितमिव करुणोत्पादकम् । प्रश्न रथमुशल:-यत्र रथो मुशलेन युक्तः परिधावन महाजन
१६० । रसितं-रसयुक्तं दडिमाम्रादि । आव० ७२६ । क्षयं कृतवान असौ रथमुशलः सङ्ग्रामः । भग० ३२२ । रसुंठ
।भग ८०२ रथमुशलम् । आव० ८१२। रथमूशल:-सङ्ग्रामविशेषः। रसेसि-रससी पानार्थी । आचा० ३१४ ।
आव० ६८४ । स्थमुशलम् । निरया० १८ । रसोतीए
।नि. चू० प्र० १९७ आ। रहरेणू-रथगमनोत्खात-रथरेणुः । ठाणा० ४३५ । रथरसोदए-पुष्करवरसमुद्रादिषु रसोदकम् । प्रज्ञा० २८ ।। रेणु:-रथगमनोखात रेणुः । अनु० १६३ । रपगमनातू रस्सी-रश्मि:-प्रग्रहः । उत्त० ५०७ ।
रेणू रथरेणुः । ज० प्र० ६४ । रथगमनोरखात रेण रस्सीमंडल-रश्मिमंडल:-सूर्यः । आव. १९२।
रथरेणुः । भग० २७५ । रह-कोडारथादयः । जं० प्र० ३० । रणरथः । जं.प्र. रहवोरपुर-रथवीरपुरं-बोटिकोत्पत्तिस्थानम् । आव. ३७ । विजनम् । ठाणा० ४६६ । रथः । प्रश्न ८। ३१२ । रथवीरपुर-यत्र बोटिकानां दृष्टिरुस्पन्ना तन्नग. रथः-रथाङ्गः चक्रम् । प्रन्ना० ६.० । यानरय : सङ्ग्राम- रम् । आव० ३२३ । स्थवीरपुर-यत्र बोटिकदृष्टिरुत्पन्ना
(८८७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org