________________
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ यशोधर
क्रमेण चरन्तीति यथालन्दिकः । विशे० १४ । यथालन्दिककल्प
विशे०१०। य-च: वाच्याम्वरद्योतनार्यः । ज० प्र० २४३ । यकारो- | यथालघुस्वक-एकान्तलघुक-जधन्यं मध्य में वा। व्य. विकप्पदरिसणे । नि० चू० प्र० ६२ अ । य:- प्रति. द्वि० ३०७ आ। समयमनुभूयमानायुषोऽपरायुर्दलिकोदयात् पूर्वपूर्वायुर्दलि- यथाश्रुतार्थव्याख्या
। विशे० १६६ । कविच्युतिलक्षणावस्था यस्मिस्तदाऽऽवीचि । (?)। यथासङ्ख्यदोषः
। ठाणा० ४६६ 1 यक्षदिन-मालापहृतद्वारविवरणे जयन्तपुरे गृहपतिः । यथासंस्तृत-काष्ठं चासो शिलेवायतिविस्तराभ्यां शिला पिण्ड० १०८ ।
चेति काष्ठशिला यथासंस्तृतम् । (?) । यक्षा:-श्वानः । बृ० प्र० ७४ आ ।
यन्त्र-अधिकरणविशेषः । भग• १८२ । यक्षोत्तम-यक्षभेदविशेषः । प्रज्ञा० ७० ।
यन्त्रक तिलादिनिष्पीडनयन्त्रम् । शस्त्रविशेषः । भग.. यज्ञ-प्रतिदिवसं स्वस्वेष्टदेवत्तापूजा । जीवा. २८१ ।। २१३ । यज्ञायुधि-स एष यज्ञ एव दुरितवारणक्षमत्वादायुध- यन्त्ररूपकपाट-यन्त्रसंयुक्तकपाटम् । पिण्ड० १०६ ।
प्रहरणं यस्यासी यजमानः । विशे० ७७९ । यमक-विचित्रचित्रकूटपर्वती । ठाणा० ३२७ । यज्ञोपवीतं
। आव० १५७ । यमदीय-सूत्रकृताङ्गस्य पञ्चदशमध्ययनम् । उत्त० ६१४ । यतना-जयणाइ-उपयुक्तस्य युगमात्रदृष्टित्वम् । आचा० यमनिका
। ठाणा० ४०२। ३७२ (?)।
यमलपदं-वर्गद्वयस्य सामयिकी परिभाषा । अनु० २०६। यतितव्यं-प्राप्तेषु तदवियोगार्थ यत्नः कार्यः । ठाणा० अष्टानामष्टानामङ्कस्थानानां सामयिकी संज्ञा । अनु. ४४१ ।
१०६ (?)। यत्कडिल-अयो-लोहं तन्मयम् । ओघ० ५० । यमा
। ठाणा० २०२ । यदुः-यादवः । उत्त० ४९० ।
यमुनराजः
। भग० ४६१ । यादृका-अभिनवप्रसूतागौ । व्य प्र० २२५ अ । यव-उबयिनीनगरे गर्दभपिता । वृ० प्र० १६१ । यदृच्छा-यथेच्छा । आव० ८१७ । सम० १११ । यवधान्य-धान्यविशेषः । ओघ० १६३ । ठाणा० २६८ ।
यवन-देशविशेषः । उत्त० ३३७ । यदृच्छावादिमत-मतविशेषः । भग० १०५ । यवनालक-कन्याचोलकः । विशे० ३५३ । कन्याचोलकः। यदृच्छावादी-मतविशेषः । भग० १०५ ।
आव० ४२ । यमति-बध्नति । व्य० प्र० १६० आ ।
यवनिका-वस्त्रम् । उत्त० ४२५ । यथाप्रवृत्तिकरण-इह गम्भीरभवोदधिमध्यविपरिवर्ती । यवमध्व-प्रकीर्णतपोविशेषः । उत्त० ६०१ । जन्तुरनाभोगनिवत्तितः गिरिसरिदुपलघोलनाकल्पः यथाप्रवृ- यवसः-आवसिका। बृ० प्र० २४७ आ। पौष्टिकाहार: । त्तिकरणः । ठाणा० ३१ । यथैव प्रवृत्त करणं-परिणाम- नदी. १४७ । विशेषः । आव० ७५ ।
यवोराजा-अनिलनरेन्द्रसुतः । बृ० प्र० १६० आ। यथार्थ-आहोश्चित् पलाशाभिधानवत् । आव० ५१ । । यशस्वन्त:-कि पुरुष भेदविशेषः । प्रज्ञा० ७० । यथालन्द-उत्कृष्टलन्दं पंचरात्ररूपमेकस्यां वीथ्यां चरण- यशोजीवित-कोत्तिजीवितं यथा महावीरस्येति । ठाणा० शीला यस्मात्ततोऽमी उत्कृष्टलन्दानतिक्रमः । ७. प्र०। ७ । २२६ अ ।
यशोधर-दुर्गाद्युपयाचिते पिष्टमयकुक्कुटबलिदाता । आचा० यथालन्दिक-पञ्चरात्रिद्विालक्षणस्योत्कृष्टस्य लन्दस्यानति- २७ ।
(८७७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org