________________
मुहुत्तग्ग]
आचार्यश्रोआनन्दसागरसूरिसङ्कलित:
[ मूल
सप्तसप्ततिरूपः । ज्ञाता० १०४ । मुहुर्तः-सप्तसप्ततिः बृ० प्र० १३५ । लवप्रमाणः-कालविशेषः । आव० ५८३ । मुहूर्त-मुहू | मूय-मूक-मन्मनभाषी । आचा० २३३ । मूक-यद् तेन गच्छामि कृत्यसमाप्ती । ठाणा० १४३ । सप्तसप्त- __ आलापकाननुचारयनु वन्दते, कृतिकर्मणि त्रिंशत्तमो दोषः। तिलवप्रमाणः । ठाणा० ८६ । महत्तं:-लवसप्तसप्तति- आव० ५४४ । प्रमाणः । भग० २११ । ज्ञाता० ३८ । मुहूर्त-ब्या- |
-कीटिका । आव. ३७२ । ख्यानतो विशेषप्रतिप्रत्तिरंतर्मुहूर्तमित्यर्थः । व्य० द्वि० | पक:-मेदपाटप्रसिद्धतणविशेषः । प्रश्न० १२० । २४५ मा । लवानी सप्तसप्तत्या मुहूर्तः। ज० प्र० ६० । | मूरग-विवाद्यकः । व्य० द्वि० ३८४ मा । मुहूर्त:-अभिषेकोक्तनक्षत्रसमानदेवतः । ज० प्र० २७४ । मूरयति-चूर्णयति । प्रश्न. ७४ । मुहत्तग्ग-मुहु ग्रं-मुहूर्तपरिमाणम् । सूर्य० १०१।। मच्छितः-गृद्धः-काङ्क्षावानु । आव० ५८७ । मुहुत्तमद्धं-अनन्तर्मुहूर्तम् । सूत्र० ३४४ । मुहूर्तार्धशब्दे- | मूति-जरा । विशे० ७७६ । नाऽन्तर्मुहूर्तमेव मन्तव्यम् । विशे० १६८ ।
मत्ति-आकारः । जीवा० २७३ । मुहूर्तान्त-भिन्न मुहूर्तम् । आव. ३१ ।
मल-समीपः । उत्त० ६२६ । मूलगुणप्रत्याख्यानम् । का-महाविदेहे नगरी । आव. १६७ ।
आव० ४७६ । मूलं-सट्टामूलादि । दश० ११८ । मूलंमूइंगा-पीपिलिया। नि० चू० प्र०.५७ आ । मूल कर्म-अक्षतयोनिक्षतयोनिकरणरूपं । विवाहविषयम् । मूइअंगाई-मुइंगादय:-पिपीलिकाकुन्थ्वादयः । पिण्ड | गर्भाधानपरिसाटरूपम् । पिण्ड० १४२ । मूलक:-शाक
विशेषः । ठाणा० ४०६ । ठाणा० १६ (?) । मूल:भूइआ-मूकीकृतं-निःशब्दीकृतम् । ज्ञाता० २३७ । आश्रये अपरनाम । ज०प्र० ४१९ (१) । मूलं-कारणम् । मूओ-अरतो दुर्लभवोधिः । मर० ।
आव० ३२५ । मूलं-निबन्धनम् । प्रभ०.४२ । कारमूज्छनं-मुकुन्द हुडुक्काविचिक्कीकडवानां मूर्च्छनम् । राज. णम् । प्रभ० १३२ । कारणम् । उत्त०२८० । महा
व्रतारोपणम् । भग० ९२० । निरवशेषपर्यायोच्छेदमाधाय मूच्छिए-मूच्छितो-मूढो-गतविवेकचैतन्यः । ज्ञाता० ८४।। भूयो महावतारोपणं तत् । व्य. प्र. १४ आ। मुट्रिअ-चिलातदेशवासीम्लेच्छविशेषः । प्रश्न.० १४।। संसारः । आचा० ६६ । प्रधानम् । आचा० ६६ । मूडा
। ध्य. द्वि० ३७ अ । घातिकर्मचतुष्टयम् । मोहनीयं मिथ्यात्वम् । आचा. मूढ-माष्टिकामूढः-अविनिश्चितः । ज्ञाता० २२७ । मूढः- १६० । जीवा० १८७ । जटा । ठाणा० ५२१ । हिताहितप्राप्तिपरिहाररहितः । आचा० १४१ । मूढ:- सकाशम् । ओघ०२० । जटा । प्रश्न० ९२। अर्षः अविभागस्थः । आव० २८५ । मूढः-स्वरूपात चलितः । प्रसपि स्वावयवः । उत्त० २३ । कन्दस्याघो वत्ति । दश० १०२ । तत्त्वश्रद्धानं प्रति मूढः । भग० ३१२ । प्रश्न० १५२ । राशि:-नीवीः । उत्त० २७८ । कृता. दोषानभिज्ञः । ठाणा० १६५ ।
अल्याचोषधिमूलम् । प्रभ० १०६ । मूल-कारणम् । मूढक-शरासनम् । भग० ५४७ ।
आचा ६९ । मूलं-असंयमः कर्म वा । आचा० १६० । मूढा-अविभागस्थाः । विशे० ९२७ । मूढ़ा-स्वभावाच- मोहनीयं-तभेदो वा कामस्तस्य स्थान-शब्दादिको वि. लिताः । प्रज्ञा० ६१।
षयगुणः । आचा० ९९ । प्रायश्चितविशेषः । ठाणा० मुढाणिय-मूढं-नियतदिग्गमनाप्रत्ययं 'अणिय'ति अगं | २०० । मूलं-उशीरादि । आचा० ३० । मून-निकदम् । तुण्डं अनीक वा-पर्वतकं जनसैन्यं यस्य स तथा। प्रभ० भग० २१७ । मूलं-कारणं-कषायाः । आचा. ९९ । ११५ ।
मूलं-प्राणादिपातादो पुनर्वतारोपणम् । आव० ७६४ । मूत-मुद्गादि । व्य० द्वि० ३३६ अ । मूत:-पुटबन्वः । समीपम् । उत० ३०२ । आसन्नम् । जं. प्र. ४५९ ।
(८६८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org