________________
मूलए]
अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ४
[मलपढमाणुओग
मूलनक्षत्रम् । सूर्य. १३० । सचित्तं-तरुशरीरम् ।। वि० १६६ अ। आद्यगुणः प्रधानगुण इत्यर्थः । नि. आव. ८२८ । समीपम् । औप० । मुलं-विदारिका- |
चू० प्र० २८ । रूपम् । दश० १७६ । सव्वछेदो । नि० चू० प्र० मूलगुणघाइण-मूलगुणान् घातयितुं शीलं येषां ते मूल. १३ मा । समीपम् । ज्ञाता० २५ ।
गुणघातिन:-अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानवरणा: मूलए-मूलक:-कन्दविशेषः । उत्त० ६९१ । मूलक:- द्वादशानां कषायाणामुदयः । आव० ७८ । अनन्तकायविशेषः । भग० ३०० ।
मूलगुणनिमितः-पुरुषप्रायोग्याणि द्रव्याणि । आव० २७७। मूलओ-आदितः सर्वथैवेत्यर्थः । ठाणा० ५०२ । | मूलगुणविषय-आषाकर्मादि । आव० ३१५ । मूलक-अनन्तकायिकम् । प्रज्ञा० २५६ । वनस्पतिकाय- मूलगोत्ता-मूलभूतानि-आदिभूतानि गोत्राणि मूलगोत्राणि विशेषः । जीवा० २७ । मूलक-मूलकर्ममूलकादिप्रयोगतो | ठाणा० ३६० । गर्भपातनादि । प्रश्र० ३८ ।
| मूलग्गाम-यत्र ग्रामे साधवः स्थिताः स मूल ग्रामः । वृ०. मूलकम्म-यद्नुष्ठानादर्भशातनादेमूलमवाप्यते तद्विधानादेः द्वि० ७६ अ । वाप्तो मूलपिण्डः । आचा० ३५१ । मूलकम नाम पुरुष- मूलचेतिय-आनन्दपुरे चत्यम् । नि० चू० प्र० ३५५ प । द्वेषिण्याः सत्या पुरुषद्वेषोणीकरणमपुरुषद्वेषिण्याः सस्या | मूलचेलं
।बृ० प्र० ९२ अ । द्वेषिणीकरणम् । व्य० प्र० १६३ मा । मूलकम-वशी- मूलछिज्ज-मूलं-अष्टमप्रायश्चित्तेन छिद्यते-विदार्यते यद्दोकरणम् । पिण्ड० १२१ ।
पजातं तन्मूलच्छेचं अशेषचारित्रच्छेदकारि । आव० ७८ । मूलकरण-सामायिकादीनि प्रतिक्रमणावसानानि । विशुद्ध- | मूलच्छेद्य-सर्वनाशरूपम् । () । कर्तव्यतायां मूलकरणम् । आव० ७७६ । यदवयववि- मुलजात
आचा०३४६ । भागविरहितमौदारिकादिशरीराणां प्रथममभिनिवर्तनम् मूलदत्ता-अन्तकृद्दशानां पञ्चमवर्गस्य दशममध्ययनम् । तत् मूलकरणम् । उत्त० १९७ ।
अन्त० १५ । मूलग-मूलक-शाकविशेषः । ज० प्र० १२४ । वनस्पति. मूलदलिय-मूलदलिक-मूलदलं-आदिभूतद्रव्यम् । प्रभा विशेषः । भग० ८०२ । वनस्पतिविशेषः । भग० ८०४ । १३४ । हरितविशेषः । प्रज्ञा० ३३ । मूलक:-सपत्रजालकम् । मूलदेव कलाशिक्षायामुदाहरणगतः । दश० १०९ । दश० १८५ ।
चोरः । नि० चू० तृ. १२० अ । मूलदेवः चौरिका. मूलगत्तिया-मूलवत्तिका-मूलकन्दचक्कलिः । दश०.८५ ।। रकः । व्य. द्वि० ३३ आ । मूलदेवः । उत्त० २१८ । मूलगपत्त-पत्तविसेसं । नि० चू० द्वि० ६० अ। मूलदेव:-औत्पत्तिकीबुद्धिष्टान्ते मार्गविषये पान्थविशेषः । मूलगबीय-मूलकबीज-शाफविशेषबीजम् । भग० २७४ । आव० ४२० । पुण्डरीकसार्थगामी। नंदी० १५४ । मूलगम-मूलगमः-मूलदोषभेदः । ओघ० १२४ । । मूलदेव:- उजयिन्यां राजा । दश० ५७ । मूलगुण-मूलगुणः-मूलभूतो गुणः-उत्तरगुणाधार:-सम्यक्त्व- मूलनय मूलभूतो नयः । अनु० २६४ । महाव्रताणुव्रतरूपः । आव० ७८ । मूलगुणत्वं-रात्रि- मूलपलंब-यल्लोकस्योपभोगमायाति तदेतन्मूलपलम्वम् । भोजनव्रतस्साऽप्यभावे सर्ववताभावादत्यन्तोपकारित्वाद् । ब० प्र० ५४३ आ । विशे० ५४६ । मूलगुणः-प्राणातिपातनिवृत्त्यादिः । मूलपढमाणुओग मूलं-धर्म प्रणयनात्तीर्थकरास्तेषां प्रथमःदश० १६१ । प्राणातिपातविरमणादयः । भग० ८६४ । सम्यक्त्वावाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमामुलो-जीवः तस्य गुण: । बु० तृ० ६७ अ । ६० प्र० । नुयोगः । नंदी. २४२ । मूलप्रथमानुयोग:-स चैकस्तो. १४३ अ । मूलगुणः-चारित्रकल्पवृक्षस्य मूलकल्पाः र्थकराणां प्रथमसम्यक्त्वावाप्तिपूर्वभवादिगोचरो यः स गुणः-प्राणातिपातविरमणादिः । भग २९६ । नि० चू, मूलप्रथमानुयोगः । ठाणा० २०० । मूलं तावतीर्थकारा.
( ८६९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org