________________
मुरुण्डपृथिवी ]
मुरुण्डपृथिवो-शर्करापृथिवी । ( ? ) । मुल्ल भंड-मुल्यभाण्डम् । उत्त० २१० ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४
मुशल- शस्त्रम् । भग० २१३ ।
मुषष्टिः- शस्त्रविशेषः । जीवा० १६३ । वनस्पतिका मुहणन्तकं मुखान्तकं - मुखवस्त्रिका । प्रजा० १५६ ।
यिकभेदः । जीवा० २७ ।
। सूर्य० १३० ।
मुह फुल्ल संठितेमुहबंध - अश्वबन्धनविशेषः । ज्ञाता० २३० । मुहभंडग - मुखभाण्डकं - मुखाभरणम् । ज० प्र० २६५ । मुहमंगलिय- मुखमङ्गलिकः - चाटुकारिणः । ज० प्र०
१४२ ।
मुहभंडग - मुखभाण्डक - मुखाभरणम् । भग० ४८० 1 मुहमंडव मुखे अग्रद्वारे आयतनस्य मण्डपः मुखमण्डवः । ठाणा० २३२ । मुखे अग्रद्वारे आयतनस्य मण्डप : मुखमण्डपः । ठाणा० २३० । मुखमण्डपः । जीवा० २२७ । मुहमक्कडिया - मुखमर्कटिका । आव० २०६, ४३०, ६७७० मुहमाख - मुखस्य परामर्षः - प्रमार्जनम् । ओघ १९० । मुहरि - मुखरि:- नानाविधासम्बद्धाभिधायी । औप० ६२ । मुखारि:- मुधारि:- मुखे नारिमावहति मुखमेव वा इहपरलोकापकारितयाऽस्रिस्य सः । मुधैव वा कार्यं विनैव वारयो यस्यासौं । (?) । मुखमेव अशि:- शत्रुरनर्थं कारि स्वाद यस्य सः मुखारिः । प्रश्न० ३६ । मुखेन - प्रभूतभाषणादिमुखदोषेण भाषमाणं और वैरिणं आहवतिकरोतीति मोखरिकः । बृ० तृ० २४८ अ । मुहवण्ण-मुखवर्णो - मुखच्छाया । उत्त० २८७ । मुहा - मुधा - प्रत्युपकारानपेक्षतया दीयमानम् । प्रश्न० ६८ । मुहाजीवी-मुधाजीवी- सर्वथा अनिदानजीवी । दश० १८१ ।
मुष्टिक - लोकप्रतीतं युद्धम् । अनु० १७७ |
मुसंढि - मुषण्ढि :- शस्त्रविशेषः । जीवा ० १६० । मुसण्ठि:प्रहरणविशेषः । प्रज्ञा० ८६ । मुशुण्ढिः - प्रहरणविशेषः ।
प्रश्न० ८ ।
मुसंढी - धान्यविशेषः । भग० ८०४ । मुसग - | ज्ञाaro १३७ । मुसल - मुशलं चतुर्हस्तम् । अनु० १५४ । मुशलं प्रसि द्धम् । प्रश्न ८ । षण्णवतिरङ्गुलं मुसलं वोढस्कन्धकाष्ठम् । ज० प्र० ε४ । संख्याविशेषः । सम० ९८ । मुसलि मुसली - घट्टना । ओघ० १०९ । कालमानविशेषः । भग० २७५ ।
मुसा - मूषा-स्वर्णादितापनभाजनम् । भग० ५४१ । मुसावाए- द्वितीयं पापस्थानकम् । ज्ञाता० ७५ । मुसावाय सतोऽपलापोऽसतश्च प्ररूपणं मृषावादः । प्रज्ञा०
[ मुहुत्त
मुहणंतए - मुहणंतक:- रजोहरणमुख वस्त्रिका | ओघ० ११७/ मुहणंतग-मुखानंतकं - मुखवस्त्रिका | आव० ७८१ । मुखानन्तकं- मुखवस्त्रिका | ओघ० २०८, २१४ ।
४३८ ।
मुसावायवत्तिए - मृषावादः - आत्मपरो भर्यार्थं मलीकवचनं तदेव प्रत्यय:- कारणं यस्य दण्डस्य स मृषावादप्रत्ययः । सम० २५ ।
मुसुंदि - मुशुण्ढि :- प्रहरणविशेषः । जीवा० ११७ । मुशुण्डि : प्रभ० २१ । मुशुण्ढि :- शस्त्रविशेषः । जं० प्र० ७६ । साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ | कन्दविशेषः । उत्त० ६६१ । भग० २३१ । मुस्सा- मूलविशेष: । जीवा० १३६ । मुह-मुख:- समुद्र प्रवेशः । जं० प्र० २९४ । मुखं- अग्रभागः । सूर्यं • ७१ । मुखं- आस्यम् । प्रश्न० ८ । मुखं कारणम् । सूत्र० २८३ । मुखं - द्वादशाङ्गुलप्रमाणम् । अनु० १५६ । मुखं - समुद्रप्रवेशः । जं० प्र० ३४९ | मुखं - आभिमुख्यम् । ठाणा० ५२० । मुखं-प्रधानम् । उत्त० ५२४ । मुखं उपाय: । उत्त० ५२४ ।
मुहकाणुआ-लज्जा । नि० चू० द्वि० ६९ अ ।
Jain Education International
मुहात गं - मुखानन्तकम् । आव ०७२३ । महादाइ - मुधादाता-अनिदानदाता । दश० १८१ । मुहालद्ध-मुषालब्धं - कोण्टला दिव्यतिरेकेण प्राप्तम् । दश०. १८१ । जं कोंटलमेंटलादीणि मोत्तूणसितरहा लद्धं तं । दश० चू० ८३ आ । मुहिया - मुधिका - मुधा । दश० ५७ । मुहुत्ततरं-मुहूर्त्तान्तरम् । आव० ३५३ ॥ मुहुत्त - अन्तर्मुहूर्तम् । बृ० द्वि० ७४ आ । सप्तसप्ततिसङ्ख्या लवाः । जीवा० ३४४ । मुहूर्त:-लव
अन्तर्मुहूर्त -
( ८६७ )
For Private & Personal Use Only
www.jainelibrary.org