________________
आचार्य श्री आनन्दसागरसूरि सङ्कलितः
मुद्रा -
| नंदी० १५६ ।
सूर्य० २६७ ।
मुद्राविन्यास- एककं पुरतो बिन्दुद्वयसहितः । प्रज्ञा० २५७ ॥ मुयंगसंठिय- मृदङ्गसंस्थितः अवलिकाबाह्यस्य द्वादशमं मुनि सन्त: । आव० ७६० । संस्थापनम् । जीवा० १०४ ।
मुनिए - ज्ञाते तत्वे सति ज्ञात्वा वा तत्वम् मुनिक:तपस्वीति । ग्रहगृहीतः । भग० ६६८ । मुनिचन्द्रसूरि-अनुयोगद्वारटीकायां आचार्य विशेषः । अनु०
मुयंत- मुश्चत् त्यजत् सामर्थ्यात् । उत्त ३३४ । मुयच्चा - मृताच्च मृतेव मृता संस्काराभावादक - शरीरं hi तथा प्रतिकम्मंशरीरा इत्यर्थः । यदि वा-अर्चातेजः स च क्रोधः स च कषायोपलक्षणार्थ:, ततश्चायमर्थ:- मृता- विनष्टा अर्चा- कषायरूपा येषां ते मृताचर्चा:, अकषायिणः इत्यर्थः । आचा० १८६ | मुयरुक्ख-वलयविशेषः । प्रज्ञा० ३३ ।
मुरंड - म्लेच्छविशेषः । प्रज्ञा० ५५ । राजा । व्य० प्र० २६२ आ
मुद्रा ]
२७१ ।
मुनि पर्षद् - यथोक्तानुष्ठानानुष्ठायिसाधुपर्षद् । राज० ४६ । मुनिसुव्रतः - विशालायां यस्य पादुके । नंदी० १६७ । मुनिसुव्रतस्वामी - भृगुकच्छे कोरोखाने समवसरक: ।
व्य० प्र० १७३ अ ।
मुसृषु :- मग्णेच्छुः । नंदी० १४७ ।
मुम्मु - गद्गद् द्भाषित्वेनाव्यक्तभाषी, मुकादपि मूको मुकामूकः । मुरग-त्रीन्द्रियजन्तुविशेषः । जीवा० ३२ ।
सम० २१६ ।
मुरण्डदेशराजा - मरुण्डयः । ज० प्र० १६१ । मुरय- मुरजो- महामद्दलः । भग० ४७६ |
जीवा o
|
मुम्मुर - विरलाग्निकणं भस्म मुर्मुरः । दश० १५४ । मुर्मु :- अग्निकणमिश्रं भस्मः । ज्ञाता० २०४ । मुर्मुर:भस्ममिश्राग्निकणरूपः । उत्त० ६९४ । मुर्मुर:- फुम्फुकाग्नी भस्मामिश्रितोऽग्निकणरूपः । २६ । प्रविरलाग्निकणानुविद्धं भस्म मुर्मुरः । आचा० ४९ । मुर्मुरः- कुम्कुमकादी भस्ममिभिताग्निकणरूपः । प्रज्ञा० २६ । मुर्मुरः- फुम्फुकादी मसृणोऽग्निः । जीवा० १०७ । मुर्मुर:- भस्माग्निः । प्रश्न० १४ । मुमुंर: - आपिङ्गला | अविध्याताऽग्निकणा मुर्मुरः । पिंड० १५२ । अनि कणिया सहिता सोम्होत्थारो । नि० सू० प्र० ५२ आ। मुम्मुंर:- फुम्फुकादी मसृणाग्निरूपः । भग० ६६४ । ज्ञाता० २०१ । मुर्मुर:-मस्ममिश्राग्निकणरूपः । ठाणा० मुरिया मौर्या :- मयूरपोषकवंशोद्भवः । बृ० द्वि० ४३ आ । ३३६ । मुरुड - मुरुण्ड: - विद्यामन्त्रद्वारविवरणे प्रतिष्ठानपुरे राजा । पिण्ड० १४२ । मुरुण्ड: - वैनयिक्यां ग्रन्थिविषये पाटलीपुत्रे राजा । आव० ४२४ । मुरुण्ड: - राजा । पिण्ड० १४१ । मुरुण्ड: - चिलात देश निवासो म्लेच्छविशेषः । प्रभ० १४ | मुहंड:- ( ? ) २३८ । पाटलीपुराधिपः । गृ० तृ० १६० अ ।
मुरल- मुरलो-मानविशेषः । ज्ञाता० ११६ । मुरव वाद्यविशेषः । जीवा० २६६ । शिखरम् ठाणा० २३३ । मुरज:- भदलविशेषः । जीवा० १०५, २४५ । मुरवक्खोड - व्यग्रः । नि० चू प्र० ३४७ अ । मुखसंठित - मुरजसंस्थितः - मद्दलसंस्थितः आवलिकावाह्यस्य एकादशमं संस्थानम् । जीवा० १०४ । मुरवी सङ्कलकं-मुरजाकारमाभरणम् । भग० ४७७ । मुरवी - मृदङ्गाकारमाभरणम् । ज० प्र० २७५ ।
मुम्मुरभूया - । भग० १६६ । मुम्मुरमाई मुर्मुरादिकः - उल्मुकादिः । आव ० १३३ । मुम्मुही- दशदशांयां नवमी दशा । नि० चू० द्वि० २८
आ ।
मुग- मृदङ्गः - लोकप्रतीतो मद्दलः । जीवा० १८६ ॥ मृदङ्ग:- लंघुमद्दलः । जीवा० २६६ । मृदङ्गः । प्रज्ञा० ५४२ । मृदङ्गः-लघुमद्दल: । ज० प्र० ११२ । जीवा २४५ । मृदङ्गः । ज० प्र० १३७ ।
Jain Education International
[ मुरुण्ड
मुरज - मुरज:- महामईलः । ज० प्र० १९२ । मुरज:गलघण्टिका | औप० ८७ ।
मुरुंडराया- नृपतिविशेषः । नि० चू० द्वि० ७७ मा ! मुहंडोराया-नृपतिविशेषः । नि० चू. द्वि० १०२ अ । मृदङ्गः- मद्दकः । मुरुण्ड राजा । नंदी० १६२ ।
( ८६६ )
For Private & Personal Use Only
www.jainelibrary.org