________________
मुत्ताव.]
___ अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ मुद्धाभिसिल
मुत्तावलिवरावभासमहाभद्द-मुक्तावलि० महाभद्रः-मु. ठाणा० ३८३ । क्तावलिवरावभासे द्वीपेऽपरार्धाधिपतिर्देवः । जीवा० मुदाहिए-उदाहृते । ज्ञाता० १३३ । ३६६ ।
मुदुग-ग्राहविशेषः । जोवा० ३६ । मुत्तावलिवरावभासमहावर- मुक्तावलि महावर:-मुक्ता- मुदगर-शस्त्रविशेषः । प्रज्ञा० ९० ।
वलिवरावभासे समदेऽपरा धिपतिर्देवः। जीवा. ३६९ । मुद्गरक-मगदन्तिकापुष्पम् । बृ० प्र० १६२ मा । मत्तावलिवरावभासवर-मक्तावलिवर:-मक्तावलिवरा- मुदगफलो-प्रसारौषधिविशेषः । आव० ८२८। वमासे समुद्रे पूर्वार्धाधिपतिर्देवः । जीवा० ३६६ । मुद्गा :
। सूर्य २९३ । मुत्तावली-मुक्तावली मुक्ताफलमयी । जीवा० २५३ । मुद्दग-गुच्छाविशेषः । प्रशा० ३२ ।। मुक्तावली-द्वीप: समुद्रश्च । जीवा० ३६८। मुक्तावली- मुद्दा-मुद्रा। आव० ४२१ । मुद्रा-अङ्गुलीयकं नाम मद्रा। तपोविशेषः । अन्त० ३।। मुक्तावली-चतुःसमुद्रसार उपा० ५। पट्टकः । ६० द्वि० ८४ अ (?)। भूतो मुक्ताहारविशेषः । चक्षुरिन्द्रियान्तदृष्टान्ते धनसार्थ- मुद्दापट्टओ-दूतपुरुषः । वृ० द्वि० ०४ अ (१) । वाहदुहिता । आव० ३६६ |
मुद्दाभिसित्तो-सेणावइ-अमञ्च-पुरोहियसेट्ठिसत्यवाहसहिओ मुत्तावलीवर-मुक्तावलीपरः-द्वीपः समुदः । जीवा० ३६८। रज्जं मुंजति । नि० चू० प्र० २७० अ । मुत्ताहलमुत्ताजालंतरोपियं- । आव० ४२३ । | मुराल-मोद्दालः-द्रुमगणविशेषः । ज० प्र० ६८ । मुत्ति-मूक्तिः । प्रज्ञा० १०७। मणिकारः । नंदी० १६५। मुद्दिाबंध-मुद्रिकाबन्धः-ग्रन्थिबन्धः । ओघ० १४५ । मोचनं मुक्ति:-अहितार्थकर्मविच्युतिः । आव० ७६० । । मुद्दिआसार-मृद्वीका-द्राक्षा-तत्सारनिष्पन्न आसवो मुत्तिमग्गे मुक्तिमार्ग:-अहितकर्मविच्युतेरूपायः । ज्ञाता | मृद्रीकासारः । ज. प्र. १०० ।। ५।। मुक्तिमार्ग-केवलज्ञानादिहितार्थप्राप्तिद्वारेणाहित- | मुद्दिय-मुद्रितं मृन्मयमुद्रादानेन । ज्ञाता० ११६ । अव. कर्मविच्युतिद्वारेण च मोक्षसाधकम् । पाव० ७६० । | लिप्य कृतमुदं । बृ० द्वि० १६८ मा । मुद्रितं-आच्छा. अहितविच्युतेरुपाय: । भग० ४७१ ।
दितम् । बाव. ४३२ । वल्ली विशेषः । प्रशा० ३२ । मुत्तिय-मौक्तिक-मुक्ताफलम् । प्रश्न. १६३ । मुद्दिया-मृद्वोका-द्राक्षा । ठाणा० २४१ । मृत्तिकादिमुद्रा. मुत्तिया-दीन्द्रियविशेषः । प्रशा० ४१ ।
वता । ठाणा० १२४ । मृद्रीका-द्राक्षा । उत्त० ६५४ । मुत्ती-मुक्ति:-निर्लोभता । जं० प्र. १५१ । मुच्यन्ते । मुद्रिका:-साक्षराङ्गुलीयकाः । ६० प्र० १६० । मृद्वीकासकलकर्मभिस्तस्यामिति मुक्तिः । ठाणा० ४४० ।। द्राक्षा । प्रज्ञा० ३६५ । जीवा० ३५१, २६५ । ईषत्प्राग्मारायाः सप्तमं नाम । सम० २२ । मुक्ति:- मुहियापाणग-पानकविशेषः । आचा० ३४७ । निर्लोभिता. सिद्धिर्वा । प्रभ० १३६ । मुक्तिः-ईषत्प्राग्भा- मुहियासारए-मृद्वीकासार:-मृद्वीका-द्राक्षा सत्सारनिष्पन्नः। रायाः सप्तमं नाम । प्रज्ञा० १०७ । मुक्ति:-निर्लोभिता । प्रज्ञा० २६५ (?) । प्रभ० १२ । मूत्ति:-शरीरम् । उत्त० ५१६ । मूत्तिः- मुद्धत-मूर्धान्तः-उपरितनोभागः । सूत्र० २८८ । शरीरम् । नि० चू० प्र० ३०८ मा ।
मुद्ध-मुग्धः । बृ० प्र० १५ अ । परं-प्रधानं । नि० चू. मुत्तोली-मुक्तोली-मोट्टा द्दा)अध उपरि च संकीर्णा मध्ये प्र० २०० अ। विषद्विशाला कोष्ठिका । अनु० १११ । मुक्तोली नाम मुद्धज-मूर्द्धजः-केशः । जीवा० २३४ । अध उपरि च संकीर्णा मध्मे त्विषद्विशाला कोष्ठिका । | मुद्धया-ग्राहविशेषः । प्रज्ञा० ४४ । ज० प्र० २३५ ।
मुखसूल-मूर्द्धशूल-मस्तकशूलम् । ज्ञाता. १८।। मुत्तोसहे-मूत्रविष्टे । तं० ।।
| मुद्धा-मूर्धा । आब० १२५ । मुदग्ग-मुयग-बाह्याभ्यन्तरपुद्गलरचितशरीरो जीवः । मुद्धाभिसित्त-मूर्धाभिषिक्तः । सूर्य० १४७ ।
(अल्प० १.६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org