________________
वारडिय।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[वाल
वारडिय रंगयुक्तानाम् । ग० ।
पपातिकदशानां प्रथमवर्गस्य पञ्चममध्ययनम् । अनुत्त०१। वारण-दोषेभ्यो निवारणम् । बोध. १५८ ।
वारिसेणा-वारिषेणा-वापीनाम । ज० प्र० ३७० । वारणा-वारण-निषेधः, प्रतिक्रमणस्य चतुर्थं नाम । षड्. चतुर्थी शाश्वतजिनप्रतिमा। ठाणा. २३० । वारिषेणाभेदभिन्न प्रतिक्रपणमेव । आव० ५५२ । वारणा- वारिषेणप्रतिमा । जीवा० २३८ । सप्तमी दिक्कुमारी अनाचारस्य प्रतिषेधनम् । व्या. द्वि० ७२ अ । महत्तरिका । ज० प्र० ३८८ । वारिषेणा-दिक्कुमारी. वारत्त-सवेग उदाहरणम् । आव ७०६ । वारत्र:- नाम । ज० प्र० ३५६ । वारिषेणा-उद्वंलोकवास्तअन्तकृद्दशानां षष्ठवर्गस्य नवममध्ययनम् । अन्त. १८। ।
| व्या दिक्कुमारी । आ. (?) । . वारत्रक:-संवेगोदाहरणेऽभयसेनामात्यः । आव०७०६ । | वारो-गजबन्धनम् । मर० । हस्तिपाशविशेषः । ओघ। वारत्तक-महर्षिविशेषः । ब्र० प्र० ३.६ आ । छदित. दोषदृष्टान्तेऽमात्यः । पिण्ड० १६६ ।
वारीवसभ-वारीवृषभो-प्रवहणम् । आव. ७०८ । वारत्तग-वारत्तपुरं नगरं, तत्थ य अभयसेणो राया तस्स | वारुण-वारुणः-वारुणसमुद्रः । जीवा० १९८ । आअमञ्चगो । नि० चू० तृ० ५४ अ।
मूलादिनक्षत्रप्रभवम् । अनु० २१६ । वारुणः । ज. वारत्तथलीए- ।नि० चू० द्वि० १०९ बा। । प्र. ४६१ । वारत्तपुरं-वारकपुरं-संवेगोदाहरणे नगरम् । आव० वारुणि-सुविधिनाथस्य प्रथमशिष्या । सम० १५२ । ७०६ । छदितदोषदृष्टान्ते नगरम् । पिण्ड० १६९ । सुरा । ठाणा० २८८ । अभयसे ण गयनगरं । नि० चू० तृ. ५४ आ । वारुणिवर-वरवारुणी । जीवा० ३५० । वारधोअण-वारकधावनं-गुडघटधावनम् । दश० १७७ । वारुणी-पञ्चमी दिशा । ठाणा० १३३ । वरुणो-देवता, वारनक-रजोहरणमुखपोतिकादिलिङ्गधारी । बृ० प्र० वारुणीदिग् । भग० ४९३ । वापीनाम । ज० प्र० २७६ था।
२७१ । उत्तररुवकवास्तव्या चतुर्थी दिक्कुमारी महवारवार-वार:वारः । आव. १४३ ।
तरिका । ज. प्र. ३६१ । पश्चिमदिक । आव० वारबाण-कञ्चूकः । भग० ४६० ।
२१५ । व्यक्तमाता। आव. २५५ । वारुणी-उत्तररुचकवाराणसो-पुरीविशेषः । उत्त० ३७६ ।
वास्तव्या दिक्कुमारी । आव० १२२ । सुरा । आव० वाराह-पञ्चमबलदेवपूर्वभवनाम । सम० १५३ । वाराहः- ७९८ ।
आनन्दबलदेवपूर्व भवः । आव० १६३ टी० । वारुणोद-वारुणीरसास्वादसमुद्रविशेषः । अनु. ९० । वारि-पानीयम् । उत्त० ५०६ ।
वारुणोदय-वारुणसमुद्रः । प्रज्ञा० २८ । पारिओ-वारितः । आव० ४२० । वारित:-अहितानि वारेज-विवाहः । अनु० १३८ । त्तितः । आव. ७९३ ।
वातिक-यदेकस्मिन् पदे यदर्थापन्नं तस्य सर्वस्यापि भाषबारिपवेसण-वारिप्रवेशन-जले क्षेपः । प्रश्न. २२
णम् । बृ० प्र० ३२ आ । वारिबंध-हस्थिग्गहणो । नि• चू० प्र० २७५ अ ।। वार्द्ध कि
। आचा० १०६ । बारिभद्दगा-वारिभद्रका:-अब्भक्षाः सैवलासिनो नित्य । वार्द्वानी-गलन्तिका । जीवा० २६६ । स्नानपादादिधावनाभिरता वा । सूत्र. १५४ । वालंभा-वागलोलइया । नि० चु० प्र० २५४ आ। वारिमझच्छूढ-वारिमध्यक्षिप्तः । आव० ३४६ ।। वाल-व्यालः । नि. चू० प्र० ३२ अ । पाल:-श्वापद. वारिसेण- । ठाणा० ४७६ । ऐरवते तीर्थकृत । भूजगः । भग० १२१ । वाल:-केशः । नंदी० १६५ । सम० १५३ । वारिषेण:-अन्तकृद्दशानां चतुर्थवर्गस्य | वाल:-चमर्यादिनाम । दश. १९३ । व्याल:-श्वापदः । पञ्चममध्ययनम् । अन्त० १४ । वारिषेण:-अनुत्तरो- 'ज्ञाता० ७८ । व्याल:-श्वप्रभृतिका । व्य० द्वि. १५९ ( अल्प० १२१)
(९६१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org