________________
वायप्पभ
आचार्यश्रोमानन्दसागरसूरिसङ्कलित:
[ वारगं
वायपभ-पञ्चसागरोपमस्थितिकं देवविमानम् । सम. ९८ । व्यायामः-तिर्यकपसारितोभयबाहुप्रमाणो मान. १०।
विशेषः । ज.प्र. २४२ । व्यायामः-व्यापारः । ठाणा. वायफलिहा-वातोऽत्रापि वारया तद्वद्वातमिश्रस्वात् परि- २० । घश्च दुल्लङ्घघत्वात् सा वातपरिधः, कृष्णराजिनाम । वायामण-वायामनं-व्यायामकरणम् । जीवा. १२२ । भग. २७१ ।
वायाधण
।बृ० प्र० १६५ । वायमंडलिया-वातमण्डलिका-बातोली । भग. १९६ । वायावत्तं-पञ्चसागरोपमस्थितिक देवविमानम् । सम० वातमण्डली-वातोली । प्रज्ञा० ३,।
१.। वायर-विहारः । नि• चू० प्र० १४६ आ । वायाविद्ध-वाताद्विषं अर्वाक् शुष्कम् । बृ. द्वि० २४४ वायालिय-व्यालेश्चरतीति वैयालिकः । प्रश्न. ३७ । आ। वायलेस-पञ्चसागरोपमस्थितिकं देवविमानम् । सम० वायाविरिय-वाग्वीयं-वाचिवीयं-वाचालता । उत्त० १० ।
२६७। वायवण्ण-पञ्चसागरोपमस्थितिकं देवविमानम् । सम वायाहड-वाताहत:-आकस्मिकः । बृ० तृ. १३३ अ ।
वाताहृतः-आगन्तुकशैक्षः । बृ० तृ• ३६ बा। वायविक्खलिअं-वागविस्खलितं-लिङ्गभेदादिस्खलितम् । वायाहयग-वाताहतं वायुनेषच्छोषमानोतम् । उपा० दश० २३६ ।
४२ । वायव-वायुर्देवता वायव्या दिग् । भग० ४६३ । वायव्य:- वायु-वायु:-पञ्चममुहूत्र्तनाम । सूर्य० १४६ । वायुरस्यास्तीति वायवो वातिकः । विपा० ३५ । वायुभविखणो
। निरय० २५ । वायव्वा-षष्ठी दिशा । ठाणा० १३३ । वायवो । आव० वायुभूति-वायुभूति:-चमरस्य विकुर्वणाविषयकोद्देशके अन. २१५ ।
गारः । भग १५६ । वायस-वायसः-काक:-लोमपक्षिविशेषः । जीवा• ४१ । वायूपक-
। व्य० दि० २४१ आ । वायसः-चलचितः, काकः । आव० ७६८ । लोमपक्षि. वारंवारेण
। ज्ञाता० २१३ । विशेषः । प्रज्ञा० ४६ ।
वार-पङ्कप्रभायां महानारकः । ठाणा० ३६५ । वारः । वायसपरिमंडल-वायसादीनां पक्षिणां यत्र स्थानदिक्स्व- आव० ५५९ । वेला । आव० ५१४ । वार:-हस्तच्युतः। राश्रयणात शुभाशुभफलं चिन्त्यते तत् वायसपरिमण्डलम् । निरय० १८ । वारकः । ७० प्र० २१९ आ । सूत्र० ३१९ ।
बारए-वारक:-अशुद्धपाठनिषेधकः । भग० ११२। वार. वायसयविहंग-वायसविहंग:-काकविहङ्गः। प्रश्न० ८। कोऽशद्धपाठनिषेधकः । ज्ञाता. ११०। वाराक:-गकः। वायसिंग-पञ्चसागरोपमस्थितिकं देवविमानम् । सम० उपा० ४० ।
वारओ-वारकः । आव० ६३ । बारको-प्रश्रवणव्युत्सबायसिट-पञ्चसागरोपमस्थितिकं देवविमानम् । सम०/ जनान्तरमुदकस्पर्शनाथं भाजनम् । बृ० दि० २५३ मा।
वारक-लघुघटः । नंदी० ६२ । अनु. १५२ । गण्डः । वायस्सिओ-वागाश्रितः । आव० ६७६ ।
ज० प्र० ५७ । वारकः । आव० १०३ । वारक:वाया-वाचा-अभिलापः । आव० ५२४ ।
लघुर्घट: । पिण्ड० १० वारकः । बृद्वि ६१। वायाइद्ध-अकालेनैव शुष्क सङ्कुचितम् वलीभृतम् । वारग-परिवाडो । नि. चू० प्र. ७२ आ। वनस्पतिखोघ. २११ ।
विशेषः । प्रज्ञा० ३३ । वारक:-मरुदेशप्रसिद्धनामा वायाम-लगुडिभमाडणं, उवलयकट्टणं । नि० चू० प्र. ' माङ्गल्यघटः । ज. प्र. १०।।
( ९६०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org