________________
वामणि ]
अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ४
[ वायपलिक्खोम
वामणि-वामनिका-अत्यन्तह्रस्वदेहाः ह्रस्वोन्नतहृदयकोष्ठा । | वायकरग-वातकरकः-जलशून्यः करकः । राज० ७१ । ज० प्र० १६१ । धात्रिविशेषा । ज्ञाता.३७ ।
जलशून्यः करकः । ज०प्र० ५८ । वातकरकः-जलशून्यः वामणी-बामनी-अत्यन्त ह्रस्वदेहा ह्रस्वोन्नतहदयकोष्ठा | करकः । जीवा० २१४। वातकरकः । ज०प्र० ४१०.। वा । औप० ५७ ।
स्वादिमहणो । नि. चू० प्र०२८८ आ । वामद्दण-वाममईनं-परस्परस्याङ्गमोटनम् । औप० ६५ । वायकूड-पञ्चसागरोपमस्थितिकं देवविमानम् । सम०१०। व्यामईनं-परस्परेणाङ्गमोटनम् । भग० ५४२ । वायग-वाचक:-पूर्वविद् । प्रज्ञा० ५। विनेयान् वाचवामन-सर्वगात्रहीनम् । नि० द्वि० ४३ आ :
यतीति वाचकः । नंदी. ५० । वाचक:-आचार्य: । बृ० वामवका-हीनहस्तपादावयवा । व्यव० प्र० २८५ अ । प्र० २७६ आ। वाचकः-उपाध्यायः । पाव० ६१ । वामना-ह्रस्वशरोरा धात्री । ज्ञाता. ४१ ।
वाचकः-पूर्वधरः । आव० ५३२ । वामभुयंत-वामभुजान्त:-वामपार्श्वः । सूर्य० २८७ ।। | वायज्झय-पञ्चसागरोपमस्थितिकं देवविमानम् । सम० वामलोकवादी-वाम-प्रतीपं लोकं वदति यः सतां लोकवस्तूनामसत्वस्य प्रतिपादनास वामलोकवादी । प्रभ. | वायगत्त-वाचकत्वं-आचार्यत्वम् । आव० २९३ ।
वायडा-व्याकृता-स्पष्टा प्रकटार्था, असत्यामृषाभाषाभेदः । वामा-पार्श्वनाथस्य माता । सम० १५१।।
दश० २१० । वामाव-वाम चीवट्टतिसि विवरीयकारी । नि० चू० वायण-वचनं-प्रतिपादनम् । ठाणा० ४२८ । तृ. ८० आ ।
वायणपडिसुणणा-वाचना-सूत्रप्रदानलक्षणा तस्याः प्रतिवामावर्त-यथा भण्यते तथा अकुर्वाण: । बृ०(१)१२८ अ । श्रवण-प्रतिभवणा वाचनाप्रतिषवणा । आव० २६४ । वामीरा-मराकडणं । नि० चू० प्र० १६८ मा । वायणा-वाचनं वाचना विनेयाय निर्जराय सूत्रदानादि । वामत्तग-वामोत्तकः । ज० प्र० १०५ ।
ठाणा. १९० । वाचना-सूत्रार्थप्रदानलक्षणा । सम. वामेइ
। भग० ८१ । १०८ । वाचना-सूत्रार्थप्रदानम् । नदी २१० । वाचनाचामेति-वमति-वमनं करोति । भग. १८९ ।
शिष्याध्यापनलक्षणा । अनु० १६ । शिष्यं प्रतिगुरो वामोत्तओ-वामोत्तक:-भूषणविधिविशेषः । जीवा० २६८।। प्रयोजकभावो वाचना-पठनम् । उत्त० ५८४ । वाचनावायतिउ-वाचा अन्तःपरिच्छेदो बागन्तस्तेन । पञ्चमा परिज्ञा । व्य० द्वि० ३६१ अ । वाचनावागन्तिक:-आभवनव्यवहारः । ब्य० द्वि० ९४ अ।। सूत्रग्रहणम् । प्रभ० १२६ । वाचना-सूत्रप्रदानलक्षणा, वायतिववहारं-स्वस्वकुलभमत्वेन वागन्तिकव्यवहारं वा. आव. २६४ । वाचनं वाचना परतः श्रवणम्, अधिगमः गोवान्तः पारसमाप्ति वागत सूत्रभवो वागन्तकः स चासो उपदेशश्च । आव० ३७७ । वाचना-शिष्यस्याध्यापनम् । ध्यवहारश्च तं कुरुत । व्य० द्वि ३. आ।
दश० ३२ । पातना-जोवस्य भ्रंसना । प्रश्न० ६ । वाय-पञ्चसागरोपमस्थितिक देवविमानम् । सम: १० वायणाए-वाचनायै-वाचनार्थम् । ज्ञाता० ६१ । पाक:-स्विन्नतारूप: । अनु० १४३ ।
वायणायरिए-
। ठाणा० २४० । वायए-वाचक:-पूर्वगतश्रुतधारी । बृ तृ० २१७ अ। वायणायरिय-वाचनाचार्य:-आचार्य विशेषः । दश० ३१ । वायकंडग-वातकण्डय:- जङ्घाया वातकण्टकः । बृ० द्वि० वायनिसग्ग-अपानेन पवननिर्गम:-वातनिसर्गः । आव० १२३ आ ।
७७९ । वायकंत-पञ्चसागरोपस्थितिक देवविमानम् । सम०१०। वायपलिक्खोभ-वातोऽत्रापि वात्या तद्वद्वातमियत्वात् वायकम्म वातकर्म । ओघ. १९८ । ..परिक्षोभश्च परिक्षोभहेतुत्वात् सा वातपरिक्षोभः, कृष्णवायकरए-बातकरक:-जलशुन्यः क रकः । जीवा० २१४। राजे म । २७१ ।
(९५९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org