________________
विवेगट्ठ ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
.
[ विष्णुकुमार
त्यागः । ठाणा० ६५ । विवेकः-विशिष्टबोधः । भग० । विशेषयति-नयत्येन स्थापयति । अनु० २६६ । १०० । विवेकः-नरकपात नाद्यपायहेतुत्वात् परित्यागः । विशेषलब्ध्यक्षरं
।बृ० प्र० १० आ। दश. ३६ । देहादास्मन आत्मनो वा सर्वसंयोगानां विशेषवचनं-करणं अपवादश्च । ज० प्र० १४१ । विवेचन-बुद्धया पृथक्करणं विवेकः । औप० १४ । विशेषसामान्यार्थावगृह-औपचारिकः । अवग्रहे तृतीयो विविच्यतेऽनेनेति विवेकः-प्रायश्चितम्, विवेक:-प्रभावः । भेदः । नंदी. १७४ । आचा० २१७ । विवेकः-अनेषणीयस्य भक्तादेः कथञ्चित | विशेषा
। ठाणा. १३. गृहीतस्य परित्यागः । आव० ७६४ । विवेक:-परित्यागः। विशोधन-उच्चारादिस्वरहितोपकरणादेः प्रक्षालनम् । बृ० बृ० तृ० १४१ अ ।
तृ. १५६ आ । विवेगटू-विवेकार्थ:-स्याज्यत्यागादिकः । भग० १००। । विशोधिकोटी- ।बृ० प्र० १८० अ । दश० २३१। विवेगपडिमा-विवेचनं विवेक:-त्यागः, स चान्तराणी | विशोध्य
। दश० २३१ । कषायाणां बाह्यानां च पणशरीरानुचितभक्तपानादीनां विधमण
। आव. २६० । ओघ० ७३ । तत्प्रतिपत्तिविवेकप्रतिमा । औप० ३२ ।
विश्रसा-जरा । उत्त० ३९० । विवेगभासा-विवेकभाषी-माषासमित्युपेतः । आचा०विधान्तभागधेयः-
।बाचा. २२० । ३९२ ।
विधेणिः
आव. १४ । विवेगारिह-विवेक:-अशुद्धभक्तादित्यागः तदहः । भग० विधोतसिक:-सन्देह। । उत्त. ४६६ ।
९२० । विवेकाह-अशुद्धभक्तादिविवेचनम् । बोप० ४१ । विश्वकमी-मायापिण्डदृष्टान्ते नटः । पिण्ड० १३७ । विवेयग-विवेचकः-परिष्ठापकः । अोघ• १९१ । | विश्वतोमुखं
।बृ. प्र. ४६ ब । विश्वोयण-स्त्रीणामनादरकृतो विकारः । ज्ञाता० १४४। विश्वावसव-गन्धर्वभेदविशेषः । प्रशा० ७. । विशालशृङ्गः-ग्रहणंषणादृष्टान्ते पर्वतः । पिण्ड ० १४६ । । विष
। भग०. १८१ ।. विशाला-वापीनाम । ज० प्र. ३७० । कुलवालक. | विषकर:
। नंदी. १६२ . भङ्गना पुरी । नंदी० १६७ ।
विषमकटभिन्नं
बृ० प्र० १७५७। विशालापुरी-यत्र मुनिसुव्रतस्वामिपादुके । नंदी० १६७ । विषमवेलापत्तनस्थ ग्लानो । दश० १८२ । विशिष्ट। ठाणा० २०५ । विषयः
ओघ० १५७ । विशिष्टच्छन्दकः
विषयगिद्ध-विषयगृद्धः-शब्दादिविषयानुरक्तः । आव० विशिष्टवर्णादिगुणोपेत-अभिनवः । जीवा० १२१ । विशिष्टा-तीक्ष्णा । ज० प्र० ५२७ ।
विषयराग-शब्दादिविषयगोचर अप्रशस्तपरिणामविशेष: विशीर्णः
। नंदी० १६१। आव० ३८७ । विशुचिका
। आचा० ३३० । विषाण-गजदन्तः । ज० प्र०२६५ । विक्षुद्धिकोटि
। आचा० २७१। विष्टर-आसनम् । सम० १५ । विशुध्यमानक
। विशे० ५५४। बिष्ठर-भाजनविधिविशेषः । जीवा० २६६ । विशेष-भेदः । ठाणा० ४९३ । विशेष:-पर्यवः । भग०
ठाणा० २५६ । ८८६ । एकोनत्रिशद्विशेषाः । विपा. ४५ । विशेषः- विष्णुकुमार-योजनलक्षप्रमाणशरीरविकुर्वको महर्षिवि. पर्यायो धर्मश्च । प्रज्ञा० १७६ ।
शेषः । उत्त० २०४ । विष्णुकुमारः। (?) १.१.४७७। विशेषतः अपुनर्भावरूपतया । प्रज्ञा० ३ । विशेषापगमेन । . वक्रियलब्धो दृष्टान्तः । वृ० दि० १३३ ब । नृपशिप्रज्ञा० ११३ ।
क्षायां दृष्टान्तः । बृ० दि० १३४ प । ( REE )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org