________________
1
भोगान्तराय ]
भोगान्त राय - यदुदयवशात् सत्यपि विशिष्टाहारादिसम्भवेऽसति च प्रत्याख्यानपरिणामे वंशाग्ये वा केवलकार्पण्या नोत्सहते भोक्तुं तत् । प्रज्ञा० ४७५ । भोगिक :- ग्रामस्वामी । बृ० द्वि० ९ आ । भोगिनः - चन्दनागुरुकुङ्कुमकपू रादिसेविनः ३६४ ।
भोगी - भोगि- शरीरम् । भग० ३११ । भोच्चा- भूक्त्वा । उत्त० ३७७ । भुक्त्वा - आसेभ्य । उत्त
४१० ।
भोजनभण्डिका
भोजा-भोजिका । व्य० प्र० १३२ आ ।
१३५ अ । भोजिका
आचार्य श्री आनन्दसागरसू रिसङ्कलितः
I आचा० भोमिला - भूमी - पृथिव्यां रस्नप्रभाभिधानायां भवत्वात् ते भवनवासिनः । सम० २ ।
भोमेज्जनगर - भौमेयनगरम् । प्रज्ञा० ९५ ।
भोमेज्जनगर - भूमेरन्तर्भवानि भौमेयकानि तानि चान नगराणि चेति । भग० ७७० । भोमेज्जा-ध्यंतराः । दे० । मृन्मयानि | भग० ४७६ | भीमा:- पार्थिवाः । ज्ञाता० ५५ । भवनवासिनां भूमौ पृथिव्यां रत्नप्रभाभिधानायां भवत्वात् । सम० ६ । भोमेय-भोमेयः । जीवा० २४४ ।
| भग० ९४ । दश० चू०
१३२ आ ।
। व्य० प्र० भोज्जं - भोज्यं संखडी । बु० द्वि० १३६ आ बृ० द्वि० १३१ अ । भोज्यं भोजनम् । ओोष० ८८ ।
।
संखडि: ।
खण्डखाद्याद्यासक्तः । ज्ञाता० ८१ । भोतितो-भोइलो - ग्रामसामी । नि० चू० द्वि० १६९ व भोतिया - भार्या । नि० चू० प्र० ३२० आ । भोक्तव्वं भोक्तव्यं भोजनम् । बू० द्वि० ६१ आ । भोतुं - भोक्तु - परित्यक्तमादातुम् । दश० ९५ । स्वयं भोगे । ज्ञाता० ४४ । भोत्स्यन्ते
Jain Education International
। सम० ७ ।
२६६ अ ।
मोदिय-भोजिक: महत्तरः । व्य० द्वि० भोनकी - भोजिक: ग्रामस्वामी । व्य० द्वि० २४३ अ । भोम - भीमं विशिष्टस्थानम् । जीवा० २१५ । भूमौ भबं भौमं निर्घात भूकम्पादिकम् । सूत्र० ३१८ । पातालभवनानि । आचा० ४१८ । भौमः - अष्टाविंशतितममुहूत्तं नाम | जं० प्र० ४९१ । भोमः - भीमः सप्तविंशतितमा मुहूर्त: । सूर्य० १४६ । भौमं भूमिविकारफलाभिधानप्रधानं निमित्तशास्त्रम् । सम० ४९ । भौमं भूमिविकार विषयम् । आव० ६६० । मौमानि-विशिष्टानि स्थानानि । राज० ७२ । भौमं विशिष्टस्थानं नगराकारम् । भग० १४६ । भूमिविकारो भौमं - भूकम्पादि । ठाणा०
४२७ ।
भोमा विशिष्टानि स्थानानि । जं० प्र० ६० ।
[ भौम
भोमालियं - भौमालोकं भूम्यनुतम् । आव० ८२० । भोमिज्ज-भूमी - पृथिव्यां भवाः भौमेयकाः - भवनवासिनः । उत्त० ७०। । भूमिविकारस्वाद् भौमेयकः । सम०
१०३ ।
भोयए - भोक्ता भर्त्ता माता पिता भगिनी भ्राता एते चत्वारः । बृ० द्वि० ६० आ ।
भोयग - भत्तारो । नि० ० द्वि० १७२ अ । भोजक:तदकः । बोप० ५ ।
भोयगुलिया। नि० चू० प्र० १२१ अ । भोयडा - जा लाडाणं कच्छा सा मरहट्ठयाणं भोयडा । नि० चू० प्र० ३४ अ ।
भोयण - भोजनं-मोदनादि । प्रश्न० ८, १६३ । भोजनंउपभोगः । आचा० १०८, १२३ ।
भोयण पडिकूलता - भोजन प्रतिकूलता - प्रकृत्यनुचितभोज
नता । ठाणा० ४४७ ।
भोयणविडय - भोजनस्थालाद्याधारभूतं वंशमयं भाजनं पिटकं तत् । ज्ञाता० ८८ ।
भोयण परिणाम-भोजनपरिणामो बुभुक्षा | ठाणा० ३२७ । भोयणभंड-भोजनभाण्डम् । आव० ३५७ । भोयणाए - भोजनाय - उपभोगार्थम् । आचा० १०८ । मोया छारो । नि० चू० द्वि० १०४ अ । भौत-सरजस्क: । ओघ० ८६ । भौतम् भूतसम्बन्धिः । दश० ११५ । भौतलिङ्ग - सरजस्क: । आव० ६२८ । भौम-नगराकारं, विशिष्टस्थानम् । सम० १९ । नगराकारम् । सम० ७८ । नगराणीत्येके विशिष्टस्थाना( ८०८ )
For Private & Personal Use Only
www.jainelibrary.org