________________
भोगकडं]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ भोगा
वर्तनम् । शाता० १८६ । भोगः-शन्दादिकः । जीवा. दयः । सम० ५३ । भोगभोगा:-मोगार्हः शब्दादिभोगः । ३४६ । भोग:-गुरुस्थानीयः । पाव० १२८ । भौग:- सूर्य० २८२ । भोगभोगा:-उत्कटा भोगाः। सूत्र० ४२२ । निधुवनम् । प्रश्न० ५७ । भोगः-यस्तेनैव गुरुत्वेन व्यः | अतिशयवद्धोगाः । निरय. ४ । भोगार्हाः भोगा:वहृतस्तद्वंशजश्च । ओप० २७ । भोग:-देहः । औप० शब्दादयः । भोगेभ्यः-औदारिककायभावेभ्योऽतिशायिनो १८ । भोग:-सकृद् भुज्यत इति भोग:-आहारमाल्यादि। भोगा भोग भोगाः । जं० प्र० ६३ । प्रज्ञा० ४७५ । भोगः-विषयः । दश० ६६ । भोग:- भोगमालिणी-भोगमालिनी दिक्कुमारी सुरी, राजधानी। शरीरम् । प्रज्ञा० ४७ । भोग:-शरीरम् । जीवा० ३६ । जं० प्र० ३३८ । भोगमालिनी-अधोलोकवास्तव्या दिक्कुजं० प्र० १११ । भोग:-कुलविशेषः । आव० १७६ । __ मारो । आव० १२१ । जं० प्र० ३८३ । भोग:-आदिदेवावस्थापितगुरुवंशजातः । भग० ११५ । भोगराजा-उग्रसेनः । दश० ९७ । भोगः- गन्धरसस्पर्शाः । भग० ८६ । सद्भोजनमश- भोगराय-भोजराज:-उग्रसेनः । उत्त० ४९५ । नादीनां भोगः । भग. ३५० । शब्दादिकः । जीवा० | भोगवइया-लिपिविशेषः । प्रज्ञा० ५६ । १६३ । अभ्यवहारः । उत्त० ६३४ । भोगप्रधान:- भोगवई-भोगवती-द्वितीयातिथिनाम । जं० प्र० ४९।। पुरुषः भोगपुरुषः चक्रवादि । सूत्र० १०३ । भोगा:- भोगवतिया-राजगृहे धन्यसार्थवाहस्य धनदेवपुत्रस्य भार्या । गन्धरसस्पर्शाः । उपा० ८। भौमः-सप्तविंशतितममुहूर्तः । ज्ञाता० ११५ । सूर्य० १४६ ।
भोगवती-अधोलोकवास्तव्या दिक्कुमारी । आ० १२१ । भोगाई-भोगकटक-पुरविशेषः । उत्त० ८५ । जं० प्र० ३१५, ३८३ । भोगवती-रात्रिद्वितीयातिथिः । भोगजीविय-चक्रवादीनां जीवितं भोगजीवितम् । सूर्य० १४८ । भोगवती-दक्षिणरुचकवास्तव्या दिक्कुठाणा० ७ । आव० ४८० ।
मारी । आव० १२२ । भोगण- भोगन-पालनम् । ओघ १२ ।
भोगविस-भोग-शरीरं तत्र सर्वत्र विषं यस्य स भोगभोगस्थिआ-भोगार्थिन:-मनोज्ञगन्धरसस्पर्शार्थिनः । ज० विषः । जीवा० ३६ । प्रज्ञा० ४६ । ज्ञाता० १६२ । प्र० २६७ । गन्धरसस्पर्शाथिनः । ज्ञाता० ५९ । भोगविषः- उर:परिसर्पविशेषः । जीवा० ३९ । भोगन-पालनम् । ओघ० १२ ।
भोगशालिनः-महोरगभेदविशेषः । प्रज्ञा० ७० । भोगपुर-भोगपुरं- भोगकटकपुरम् । उत्त० ८५ । आव० भोगा-भोगा: शब्दादयः । सूर्य० २६७ । आचा० १८२ । २२२ ।
जीवा० २१७। प्रज्ञा० ८६ । धूपनविलेपनादयः । उत्त० भोगपुरिस-भोगपुरुष:-भोगपरः पुरुषः । सूत्र० ३२८ ।। २४३ । मनोज्ञाः शब्दादयः । ठाणा० ११४ । उत्त.
-अन्यरुपाजितार्थानां भोगकारिन रता। भग २६१ भोगा:-द्रव्यनिचयाः कामा वा । उ०३८८। ५८१ ।
ये तु गुरुत्वेन ते भोगाः तद्वश्याश्च । ठाणा० ३५८ । भोगपूरिसा-भोगा: मनोज्ञा: सब्दादयस्तत्परा: पुरुषाः गुरवः । ठाणा० ११४ । रसस्पर्शाः । आव० ८२५ । भोगपुरुषाः । ठाणा० ११३ ।
भूज्यन्त इति भोगा:-स्रक्चन्दनवादित्रादयः । सूत्र० भोगभोग-भोगार्हो भोगः शब्दादयो भोगभोगः । जीवा० २९५ । गुरुस्थानीयाः । बृ० द्वि. १५२ अ । भुज्यन्त २१७ । भीगाहम् । भग० १५४ । भोगार्हा भोगा- इति भोगा:-स्पर्शादयः । भग० ६४५ । गुरुत्वेन भोगभोगा:-मनोज्ञस्पर्शादयर । भग ६४५ । भोगार्हा व्यवहताः भोगाः । शुभगन्धादयः । भोगा:-शब्दादयः । प्रजा९ । जीवा १६३. ३४६। मादिदेवेनैवावस्थापितगुरुवंशजाताः । राज. १२१ भोक्तुं योग्या भोग्या ये भोगाः भोग्यभोगा: भोगभोगाः कुलार्यभेदविशेषः । प्रशा० ५६ । राज्ञः पूज्यस्थानीयाः वाऽतिशायिनो भोगाः । उत्त. ३९४ । विशिष्टाः शब्दाः । आचा० ३२७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org