________________
भेयणं]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[भोग
मेयणं-भेदन-परस्परं प्रेमसम्बद्धयोः प्रेमच्छेदनम् । प्रभ० | २२ ।
४१ । भेदन-कुन्तादिना रसधातः । ठाणा० २१ । मेसण-भेषणं-भयजनकम् । भग० ३०८ । भेयणी-भिनत्ति स्वगुणैरसाधारणत्वाद् भेदेन व्यवस्थापयति भेसणा-भेषणा-अदित्सतो भयोत्पादनम् । प्रश्न १०९। भेदिनी । उत्त० ४७५ ।।
भेसवेइ-भापयति । आव० २०६ । भेयविमुत्तकारक-भेद:-चारित्रभेदो विमूत्तिः-विकृतनय- मेसिओ-भापितः । आव० ८१५ । नवदनादिस्वेन विकृतशरीराकृतिः, तयोः कारकं यत्तत्त् भैरवप्रपात:
। प्रशा० ४३६ । भेदविमूत्तिकारकम् । प्रभ० १२१ ।
भो-भोः इति आमन्त्रणे । आचा० १२७, २५२ । इति भेयसमावन्न-भेदसमापन्न:-बुद्धिद्वैधीभावापन्नः । ठाणा० पादपुरणे । बृ० प्र० ३४ आ । १७६ । भेदसमापन्नो मतेढेघाभावं प्राप्तः सद्भावासद्भाव | भोअण-भुज्यते इति भोजनम् । श्राव० ४४७ । . विषयविकल्पण्याकुलितः । ज्ञाता० ९५ । | भोअणजाए-भोजनजातं-भोजनविशेषः । जं० प्र० ११६ । भेरण्डेक्खू-भेरण्डदेशोद्भव इक्षुः भेरण्डेक्षुः । जीवा० भोइ-भवति आमन्त्रणवचनमेतत् । उत्त० ४०६ । भोगिक:
ग्रामस्वामी । टोघ० ५६ ।। भेरव भैरवं सिंहादिसमुत्थम् । जं० प्र० १४३ । भैरव:- भोइअ-भोजिक:-ग्रामस्वामी । बृ० द्वि० १८१ आ । भयावहः, कर्णकटुः । सूत्र० २४४ । भैरवः-भीमः । भोइओ-ग्रामस्वामी । बृ० प्र० ३१३ आ । भोमिकःज्ञाता० ६६ ।
| ग्रामस्वामी । बृ० त० ३३ । भेरवा-भैरवाः भयानकाः । बीभत्साः । आचा० २४३ । भोइकूल-भोजिकुल: राजकुलः । व्य. दि. १२१ मा। भेरिसंठिय-भेरे संस्थित:- ढक्कासंस्थितः, आवलिकाबाह्य- भोइग-भोतिक:-ग्रामस्वामी । नि० चू० प्र० १७६ आ। स्यैकोनविंशतितम संस्थानम् । जीवा० १०४ । भोडणी-भोगिणी-पत्नी । बृ० द्वि० २०७ आ । भेरी-ढक्का । जीवा० १०५, २४५ । महाढक्का । भोइय भोजिक:-प्रामाधिपति: । आव• ३४२ । भोजिक:भग० २१७ । दुन्दुभिः । प्रश्न० ४८ । महाकाहला । सामान्यग्रामाधिपः । आव० ८१९ । आव० ७३८ । औप०७३ । महतीढक्का, महाकाहला । भग०४७६ ।
।नि० चू० प्र० १४१ आ। भेरीपालअ-भेरीपालक: । आव० ९८ ।
| भोइया-भोजिका-भार्या । बृ० प्र० १४५ आ। बृ. भेरुंड-भेरुण्ड:-निविषसर्पविशेषः, दिव्यकः । उत्त० ३५६ । द्वि० ६ अ । भज्जा । नि० चू० द्वि० १२७ अ । भेरुताल-वृक्षविशेषः । जं. प्र. ९७ ।।
| भोइयाई-भोजिकादिना नगरप्रधानपुरुषादिः । व्य० द्वि० भेरुयालवणं
। जीवा० १४५ । ३०२ अ । मेसगसुय
। ज्ञाता० २०६ । भोई-भोगेन-विशिष्टनेपथ्यादिना चरन्ति भोगिका:-नृपतिभेसज्ज-भैषज्यं-द्रव्यसंयोगरूपम् । प्रश्न १.६, १५३ ।। मान्या: प्रधानपुरुषाः । उत्त० ४१८ । भोग्या-भार्या । भैषज-पेयादि । ओघ० ६८ । द्रव्यसयोगरूपम् । ज्ञाता० पिण्ड० ११ । १३६, १८१ । भैषज-बहिरुपचारः । ओघ० १३४ । भोए-भोग:-मनोज्ञशब्दादिः । उत्त० १८८ । भैषज्यं-अनेकद्रध्ययोगरूपं पथ्यं च । दिपा. ४१ । भोगकरा-भोगतरा प्रथमा दिक्कुमारी । जं० प्र० ३८३ । भैषज-लेवलहरितक्यादिद्रव्यादीना मेकत्रमीलित्वा चूर्णम् । भोगङ्करा-अधोलोकवास्तव्या दिक्कुमारी । आव० १२१ । पिण्ड १६ । पथ्यम् । ज्ञाता० १०६, १८१ । भैषज्यं- ज्ञाता० १२७ । भोगङ्करा-दिक्कुमारी । ज० प्र० पथ्यम् । औप० १०० । आव० ११५ । पथ्यमाहार. ३१५ । विशेषः । ज्ञाता० १३६ । भेषज-पथ्यम् । राज. भोग-भोगपुरिसे-भोगपुरुषः । सम्प्राप्तसमस्तविषयसुख भो. १२३ । उपा० १३ । भेषजं-यवागूप्रभृतिः । पिण्ड० ' गोपभोगसमर्थः । माव० २७७ । फलः । ज्ञाता० १३० ।
(८०६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org