________________
फुरफुरत ]
माचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ फोडणं
फुल्लयं
फुरफुरत-स्फूरन । आव० १७५ ।
प्रथमो भेदः । यत्र परमाण्वादिकं यदन्येन परमाण्वादिकेन फुराविति-अपहारयति । व्य० प्र० २४१ अ । परस्परं संस्पृश्य संस्पृश्य सम्बन्धमनुभूयानुभूयागच्छति फुरित्ता-स्फोरयित्वा सस्पन्दं कृत्वा । ठाणा०६०। । सा । प्रज्ञा० ३२७ ।। फुरियदेहो-जराजीर्णकायः । उ० मा० गा० ३८३ । फुसिओ-स्पृष्टः । आव० ७२३ । फुरुपुरुते-पोस्फूर्यमाणानु पीडयोद्वेल्लते । पिण्ड० १६१ । | फूसितं
।नि० चू० प्र० ३४७ अ । फुरुफुरेइ-स्फुरति । आव० ४३८ ।
फुसित्ता-स्पृष्ट्वा-अवगाह्य। प्रज्ञा० ३०६ । स्पृष्ट्वा-प्रारम्य । फुलिया
।नि० चू० प्र० २५५ अ । ठाणा० ३८४ । श्लिष्ट्वा-स्पृष्ट्वा । ठाणा० ८९ । फुल्ल पुष्पं कुसुभम् । दश० २२६ । पुष्पितः । आव० फुसियं-बिन्दुः । दश० ४८ । स्वल्पबिन्दुः । आव० ५५७ । जलपुष्पम् । ज्ञाता० ९८ । फुल्ल-विकसितम् । । २०४ । स्पृष्टं- स्पर्शनम् । जीवा० २४५ । जीवा० १२३ । भग० १२७ । ज्ञाता० १२६ । फुल्लं- फुसियमिव-कुशाग्र उदकबिन्दुमिव बालस्य जीवितमिति । पुष्पं, प्रसवं, सुमनः, कुसुमं वा । दश० १७ । __ आचा० १९९ । फुजक-भूषणविधिविशेषः । जीवा० २६९ ।
फुसियवरिस-बिन्दुवर्षः । आव० ७३३ । सुहुमफुसारेहि फुलकिसुयसमाण-फुलकिंशुकसमानं-प्रफुल्लपलाशकुसुम- पहमाणेहिं फुसियवरिसं । नि० चू० तृ० ६९ आ । कल्पम् । जीवा० १२४ ।
फूत्करण-मुखेन धमनम् । दश० १५४ । फुल्लगं फुल्लक-पुष्पाकृतिललाटाभरणम् । औप० ५५ । फूमण-मुहेण फुमति । नि० चू० प्र० ५४ अ । पुष्पक-पुष्पाकृतिललाटाभरणम् । जं० प्र० २०६।। फूमितो-फूत्कृतः । उत्त० १५० ।
। नि० चू० प्र० ७ अ ।। फेडण-अपनयनम् । ओघ० ६९। अपनयनं चतुःस्थानिफुसंतु-स्पृशन्तु छुपन्तु, भवन्वित्यर्थः । भग० १२२ ।। कादीनां अशुभप्रकृतीनां रसस्त्र्यादिस्थानापादनम् । फुसंतो-स्पृशत्-आगच्छत् । उत्त० १२७ ।
आचा. २६८ । फुसइ-स्पृशति-अभिद्रवति । उत्त० ८८ । स्पृशति । दश० | फेडिआ-अपनीता-विनाशिता । ओघ० ४६ । ४५ ।
फेडिओ-स्फेटितः-हापितः । बृ० तृ० १४ आ । फसणा-स्पर्शना यत्त्ववगाहनातो बहिरप्यतिरिक्तं क्षेत्र | फेडिता-स्फेटिता परिहता । बृ० प्र० २२४ आ। स्पृशति सा स्पर्शना । विशे० २४५ । मर्दना । बृ० | फेडेज्ज-अपनयेत् । ओघ• ५१ । प्र० २८२ आ । स्पर्शना-खेतं च देहमेत्तं संचरओ होइ फेडेमि-स्फेटयामि । आव० ८०० । से फुसणा । विशे० २४५ ।।
फेण-फेन:-डिण्डीर:-प्रचुरो धवलः । प्रश्न० ५० । फुसति-स्पृशति-घातयति छिनत्ति वा। परितापं करोति फेणपुञ्जो-फेनपुञ्जः-डिण्डीरोस्करः । जीवा० २१० । वा। सूत्र० ३०९ । स्पृशति । आव० २१३ । | फेणमालिणी-फेनमालिनीनदीविशेषः । जं० प्र० ३५७ । स्पृशति-बध्नाति । प्रश्न० ३१ ।।
फेणमालिणीओ
। ठाणा० ८० । फुसमाण-स्पृशन् सूर्यः । भग० ७८ ।
फेफयं
। आव० ६५१ । फुसमाणकालसमय-स्पृश्यमानकालसमय:-स्पृश्यमान- फेफसं-फिल्फिसम । तं० । क्षणः । भग० ८८ । स्पृशतः-सूर्यस्य स्पर्शनायाः काल-६ फेल्ल-दरिद्दो । नि० चू० द्वि० ४५ अ । क्षीणविभवः । समयः स्पृशत्कालसमयः । भग० ७८ ।
बृ० तृ० ५१ अ। फुसमाणगातपरिणाम-वस्त्वन्तरं स्पृशतो यो गतिपरि- फोक्का-( देशीपदम् ) अग्ने स्थूलोन्नता । उत्त० ३५८ ।
णाम: सः स्पृशद्गतिपरिणामः । प्रज्ञा०.२८९ । फोडणं-नित्थरहल्लेज पहादिणा वा स्वयं करेज्ज । नि० फुसमाणगती-स्पृशद्गतिः-स्पृशतो गतिरिति, विहायोगते: चू० तृ० ५७ अ । स्फोटनं-आधाकर्मणा गजिकादिना
(७५८ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org