________________
वाणप्पत्थ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[वात
वाणपत्थ-वने-अटव्यां प्रस्था-प्रस्थान गमनमवस्थानं २२१ । वानारसी-पारिणामिक्यां धर्मचिराजधानी वा सा अस्ति यस्य स वानप्रस्थ:-ब्रह्मचारी । ओप० । आव ४३० । वाराणसी-पुरोविशेषः । बाव० ३८९ । १०।
काशोजनपदे राजधानी, आर्यक्षेत्रम् । प्रज्ञा० ५५ । यत्र वाणमंतर-वैभ्रमणस्यानोपपातवचननिर्देशवर्ती देवः । भग काममहावनम् । भग० ६७५ । भद्रसार्थवाहवास्तव्या. १६९ । वनानामन्तरेषु भवाः । ब० प्र० ४६ । व्यन्तरः नगरी । निरय० २६ । पारिणामिकीबुद्धी नगरी । अन्तरं नामावकाशः तच्चेहाश्रयरूपं दृष्टव्य, विविधं नंदी. १६६ । नगरी । ज्ञाता० २५३ । चुखणीपिताभवननगरावासरूपमन्तरं यस्य स गन्नरः अथवा विगत- वास्तव्या नगरो । उपा० ३१ । सुरादेवगायापतिवास्त. मन्तरं मनुष्येभ्यो यस्य स व्यन्तरः, यदि वा व्या नगरी । उपा० ३४ । शङ्खनृपति राजधानि । ज्ञाता० विविधमन्तरं-शैलान्तरं कन्दरान्तरं वनान्तरं वा
१४१ । मृदङ्गतीरद्रहस्थानम् । ज्ञाता० ६६ । काम. आश्रयरूपं यस्य स व्यन्तरः, यदि वा वानमन्नर इति महावन चैत्यस्थानम् । ज्ञाता० २५१ । सोमिलवास्तव्या पदसंस्कारः, तत्रेयं व्युत्पत्तिः-वनानामन्तराणि वनान्त नगरी । निरय० २३ । राणि तेषु भवा वानमन्तराः । प्रज्ञा० ६९ । बनान्तरेषु वाणिए-वाणिज:-वणिगजातिः । उत्त० ४८२ । वनविशेषेषु भवो अवर्णागमकरणात वानमन्तरः, वने वाणिघडकूट-
बृ० प्र० १५१ आ । भवः वानः स चासो व्यन्तरः वानमन्तरः वानव्यन्तरः।
णिज्य:-वाणिज्यकलोपजीवी। जीवा. २७९। भग० ३७ । व्यन्तरा:-विविधान्यन्तराणि उत्कर्षापक- वाणिज्यं-वणिग्व्यवहारम् । प्रश्न. ६७ । वाणिज्यंत्मिकविशेषरूपाणि निवासभूतानि वा गिरिकन्दरवि. व्यापारः । उत्त० २७६ । वरादीनि येषां तेऽमी व्यन्तराः । उत्त० ७.१ । वना- वाणिज्जेइ-वाणिज्य-सत्यानुतमर्पणग्रहणादिषु न्यूनाधिकानामन्तरेषु भवाः पृषोदरादिस्वादागमे वानमन्तराः । द्यर्पणम् । ज० प्र. १२२ । ज० प्र० ४६ । व्यन्तरायतनम् । आव० २६५ । वाणिणी-वणिग्भार्या । पाव० ८२६ । वाणमंतरीओ-वैश्रमाणस्याझोपपातवचननिर्देशवतिन्या दे. वाणिय-वाणिजा वालिकाः । ६० द्वि० २७३ मा । व्यः । भग० १९९ ।
वाणियग-वाणिजक:-वणिक् । प्रभ० ३० । वाणारसि-वाणारणी-श्रीपार्श्वजन्मभूमिः । आव० १६० । वाणियगाम-यत्र दूतिपलासचैत्यम् । भग० ४३६, ५०१, वाणारसी-महापद्मवकोराजधानी । आव० १६१ । ५३२, ७५८ । वणिग्ग्राम:-नगरविशेषः । अन्त० २३ । वाणारसी-दत्तवासुदेवपुरम् । आव० १६२ । वाणारसी- वणिग्रामः-मित्रराजधानी। विपा. ४५ । वणिग्ग्राम:नारायणवासुदेवनिदानभूमिः । आव. १६३ टी० । विजयमित्रसार्थवाहवास्तव्यनपरम् । विपा० ५१ । आ. बाणारसी-नगरविशेष: काशी । भग. १६३ ।
नन्दगाथापतिवास्तव्या नगरी । उपा० १ । वाणारसी-वाराणसी-सवरोदाहरणे पुरी। आव० ७१३ । वाणियग्गाम-वाणिज्यग्रामम् । आव० २१५ । वाणिज. वाराणसी-संवरोदाहरणे पुरी, भद्रसेनजोणं श्रेष्ठीवास्तव्या. ग्रामः । आव २१४ । वणिग्ग्राम:- ग्रामविशेषः । अनुत्त. पुरी । आव० ७१३ । वाराणसी उत्तरगुणप्रत्याख्याने ८। नगरी । आव० ७१६ । वाराणसी इहलोके कायोत्सर्ग- वाणीरा-वानीरा-सिन्धुसेनसुता ब्रह्मदत्तराज्ञी । उत्त फलमिति दृष्टान्ते पुरी, यत्र सुभद्रया कायोत्सर्गकृतः । ३७६ । आव० ८०० । यत्र भेरुण्डको दिव्यकः । उत्त० ३५६ । वात- मतमभ्युपगम्य पंच वयवेन त्र्यवयवेन वा पक्षप्रतिवाराणसी । उत्त० ३७६ । वाराणसी-ब्रह्मगुणनिरूपणे पक्षपरिग्रहात छलजातिविरहितो भूतान्वेिषणपरो बादः । जयघोषविजयघोषवास्तव्यानपरी । उत्त० ५२१ । वाना. नि० चू० प्र० २४० । वात:-सम्पाति जीवविशेषः । रसी-श्रीपार्श्वजन्मभूमिः । आव० १६० । आव० आचा० ५५ ।
( ९५७ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org