________________
वागुरिका]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ वाणपत्था
१२० ।
वाचनाचार्य-आचार्यविशेषः । ठाणा० २६ । गुरुभूतः । चागुरिक-व्याधः । ओष० २२३ ।
ठाणा• ३२४ । कल्पस्थितः । प्रज्ञा• ६४ । वागुरिय-वागुरिकः-लब्धकः । सूत्र. ३२१ । | वाचनासम्पत्-विदिस्योद्देशनादिचतुर्मभिन्ना सम्पत् । वागुरुया-मिए वागुरुहिं वहत्ता । नि० चू० द्वि० ४३ उत्त० ३६ । था।
वाचालता-वागवीर्यम् । उत्त० २६७ । वाग्गुप्ति:-याचनापृच्छनपृष्टव्याकरणेषु वानियमो मौन- वाचाला-मनिवेशविशेषः दक्षिणोत्तरलक्षणः । आव. मेव वा । तत्त्वा० ६-४ । वाग्मी-कृतमुखः । नि० चू प्र. २७७ था । धृष्टतरः। वाचिक-मयेदृशी निरवद्या भाषा भाषितव्या, नेदृशी नि० चू० द्वि० १२४ा । वाग्मी-प्रष्ठः । जीवा० १२२ । सावधेति । बृ. प्र. २१६ । वाचिक:-अभिनयवाग्योग-औदारिकर्वक्रियाहारकशरीरव्यापाराहतवाग्द्रव्य. विशेषः । ज. प्र. ४१४ । समूहसाचिव्याजीवव्यापार वाग्योगः । आव. ५८३ । वाचोयुक्ति
। आचा. १३७ । वाघाइम-व्याघात:-पर्वतादिस्खलनं तेन निवृत्तं व्याघा- वाजिकरण-कामशास्त्रविहितप्रयोगः । उपा० ८ ६ तिमम् । सूर्य० २६६ । व्याघातवत् अभिभूतः । औप० वाजीकरण-वाजीकरणं-शुक्रवर्द्धनेनाश्वस्येव करणं, आयु.
वेदस्याष्टमाङ्गम् । विपा, ७५ । वाघाइमपाहुडिया-व्याधातिमप्राभृतिका-या सूत्रार्थपोरु. वाटकः- । नंदी. १६३ । वाटकः । उत्त० ६.६ । षीवेलायां क्रियते । व्य० प्र० २६२ आ ।
वाटिका
। उत्त. ३८३ । वाघाइय-विशेषेणाघातो व्याघात:-सिंहादिकृतः शरीर- वाड-वाटकः । आव. ४२६ । वाट:-वाटकः । उत्त. विनाशः तेन निवृत्तं तत्र वा भवं व्याघातिमम् । आव. ४९. । वाट:-पाट: उत्त०६.५ । गोस्थानम् । २६२ ।
उपा० ४६ । पलायनम् । वृ० प्र० २१७ आ । वाघाए-व्याघात:-पर्वतादिस्खलनम् । सूर्य० २६६ । वाडग-वाट:-वाटक:-वृत्तिः । प्रश्न० २२ । वाटकम् । वाघाओ-व्याघातो-अलोकाकाशेन प्रतिस्खलनम् । प्रज्ञा. आव. ७४४ । बाटक:-परिच्छिन्न:-प्रतिनियतः सन्नि५०५ । व्याध तो-दोघंदुःखोपनिपातरूपः । पिण्ड० १७२। वेशः । पिण्ड • १०३ । पाडगेति संज्ञा घरपंती । नि. व्याघात:-अलोकाकाशेन प्रतिस्खलनम् । जीवा० २० ।। चू० प्र० १८७ अ । नि० चू०.द्वि० १२७ आ । व्याघात:-पर्वतादिस्खलनम । जीवा० ३८४ । व्याघात:- गाविओ जन्य दुकति । नि० चू० प्र० १५९ अ । गमन प्रतिबन्धः । ओघ० ४७ । व्याघात:-न ग्राह्यः वाडगपति-वाटकपति:-वसत्यनुगतवाट काल: । ओघ० २.१ ।
द्वि० २४३ आ । वाघाडिया-वग्घाडिका-उद्घट्ट कारिणो । बृ० तृ. २४७ वाडहाणग-वाटहानकः । आव० ७१८ । वाटधानाक:
वाटधानकवास्तव्यः । उत. ३०२ । वाघाय-व्याघात:-यथा अच्छभल्लेन काला वोष्टौ च | वाडाण हरितविशेषः । प्रज्ञा० ३३ । खादित: । व्य. द्वि० ४०७ । व्याघात:-सिंहव्या- वाडी-वाडो । ओघ० १३७ । वाटि:-वृत्तिः । बृ० प्र० घ्रादिकृतः । आचा० २६२ ।
१८२ अ । वाघुण्णित-व्याणितं-दोलायमानम् । ज्ञाता० ३१ । वाणं पूरणार्थों निपातः । आव० २५६ । वाधुनिय-व्याधुणितम् । ज्ञाता० ३५ ।
वाणक्कत-वेच्चम् । जीवा० २१० । वाघ्रापत्य-गोत्रविशेषः । नंदी. ४६ ।
वाणपत्था-बने भवा वानी प्रस्थानं प्रस्था-अवस्थितिर्वानी वाचक-विनेयानां पूर्वतसूत्रबावकः । (?)
प्रस्था यषां ते वानप्रस्थाः । भग. ५१९ । ( ९५६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org