________________
वाउद्धय
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ वागुरा
वाउद्धविजयवेजयंतीपडागच्छत्तातिच्छत्तकलियं वा- | वाक्कोकच्य-यत्तु तजल्पति येनान्यो हसति, तथा नानातोवतविजयवैजयन्तीपताकाछत्रातिछत्रकलितं-वातोद्धताविधजीवविरुतानि मुखातोद्यवादितां च विधत्ते तत् । वायुकम्पिता विजय:-अभ्युदयस्तत्संसूचिका वंजयन्त्यः | उत्त० ७०९ । भिधाना या:-पताकाः, अथवा विजयः इति वैज. | वाक्यं
। आव० ६८। यन्तीनां पावकणिका उच्यन्ते तस्प्रधाना वैजयन्त्यो वाक्यभेद:
। आचा० ५५ विजयवैजयन्त्यः पताकास्ता एव विजयजिता वैजयन्त: वागतकणडए-वल्कतृणकठाः । मर० । छत्रातिछत्राणि-उपर्युपरि स्थितानि छत्राणि त: कलितम् । वागय-वाक-सनातस्यादिवाकेन्यो यजायते, यथा सनजीवा० १७५ । वाणारसी नगरविशेषः काशी । मग० सूत्रम् । उत्त० ५७१ । .. १६३ ।
वागरण-व्याक्रियमाणत्वाधाकरणम् । भग० ११६ । बाउपवेस-वायुप्रवेश:-गवाक्षः । मोघ० ५२ ।
शब्दलक्षणशास्त्रम् । ओप० ९३ । शब्दलक्षणशास्त्रवाउप्पवेस-वायुप्रवेशः-गवाक्षः । ओघ ५२ । अपृष्टोत्तररूपम् । ज० प्र० ५४२ । व्याकरणम् । वाउप्पिया-वातोत्पत्तिका रूढ्यावसेया। प्रभ० ८ । आव. ७६३ । व्याक्रियत इति व्याकरण:-प्रभार्थः । बाउब्भाम-अनवस्थितवात:-बातोभ्रामः । भग० १६६ । भग० २२१ । व्याकरण:-शब्दलक्षणः । ज्ञाता० ११०। वातोभ्रमः-अनवस्थितोवातः । जीवा० २६ ।। व्याकरण-शब्दशास्त्रम् । भग० ११४ । व्याकरण-पदार्थवाउभूई-वायुभूतिः तृतीयगणधरः । आव. २४ ।। धर्मनिरूपणम् । बृ० तृ. २६ अ । व्याकरण-यथाव. वाउरिय-मृगबन्धनविशेषेण चरतीति वागुरिकः । प्रश्न स्थितार्थ प्रज्ञापनम् । आचा० २२८ । व्याकरण:
संस्कृतशबाप्राकृतशब्दव्याकरणः । नंदी०५० । वागरणंवाउल-व्याकुलं असमञ्जसम् । भग० ३०६ । व्याकुलः । व्याक्रियते-अभिधीयते इति व्याकरणं प्रश्ने सति निर्वचन
आव० ५४२ । ध्यावृतः-व्यग्रः । आव० ७२२ । व्या- तयोच्यमानः पदार्थः । सम० ७२ । कुलः । आव० ८२२ ।
वागरति
। ज्ञाता० १०६ । वाउलण-व्याकुलता । व्य० द्वि. ३ अ ।
वागरिज्ज- व्यागृणीयाव-विविधभिव्याप्त्याऽभिदध्यात् बाउला-व्याकुला-ध्यावृता । आव० ३५३ ।
व्याकुर्यादा प्रकटयेत् । उत्त० ५६ । वाउलेति-व्यामोहमुत्पादयति । नि० चू० प्र २८४ आ। | वागरित्तए-व्याकलु-उत्तरं दातुम् । भग० ७०७ । वाउल्लग-पुरिसपुत्तलगो। नि० चू० प्र० ३९ आ । वागल-वल्कल-तरूत्वक् । ज्ञाता० २१३ । वाउल्लेति-व्याकुलयति । आव० ३४३ ।
वागलवत्थनियत्थ-वल्कल-वल्कस्तस्येद वाल्कलं तद्वस्त्रं वाउवेग-वायुवेग:-शरीरान्तर्वर्तीवातजवः । जीवा० २७५॥ निवसित येन स बाल्कलवस्त्रनिवसितः । भग. ५१६ ।
वायुवेग:-शरीरान्तवर्तीवातजवः । ज० प्र० ११७ । वल्कल-बल्क: तस्येद वाल्कल तद्वस्त्र निवासितं येन स वाऊ-वातः-दायुः । उत्त० ६९३ । वातीति वायु:- वाल्कलवस्त्रनिवसितः । निरय० २६ । वातः । उत्त• ६६३ । ठाणा० ३०२ ।
वागली वल्ली विशेषः । प्रजा० ३२ । वाऊलिअ-बातूलिक:-नास्तिक: । दश० ४६ । वागलोलोइया
नि० चू प्र० २५४ आ । वाओली-बातोली-वातमण्डलिकाः । भग• १९६ । वागा
। नि० चू० प्र० १२१ अ। वाकरण-व्याकरण-परेण प्रश्ने कृते उत्तरम् । ज्ञाता०६१। वागुत्ती-वावल्लफरुस पिसुणसावज्जप्पवत्तणणिग्गहकरणमाध्याकरण-उत्तरसूत्रम् । सूर्य० ६५ ।
णेण वासगोवणेण वयणगुत्ति । नि० चू० प्र० १७ अ । वाकवासी-वकलवासी । औप. ६१ ।
वागुरा-अङ्गुलीच्छादयित्वा पादावप्फपरिच्छादयति सा वाकुट्ठी। नि० चू० प्र० १०८ आ। वागुरा । बृ० द्वि० २२२ आ। मृगबन्धनम् । अनु.
। ९५५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org