________________
वेदावेउ ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ वेयणाखंध
वेदावेउ-वेदे-वेदने कर्मप्रकृतेः एकस्याः वेदो-वेदनमन्यासां। विरहकालप्रमाणेति । प्रशा० २२१ । प्रकृतीनां यत्रोद्देशकेऽभिधीयते स वेदावेदः । भग० ७०२। वयंत-विदन्-जानानः । उत्त० १२३ । वेदिकादि-वधूपरादिकं तत्स्थानम् । आचा० ४१३ । वेय-वेदन-वेदः विपाक: तत्तत्कर्मफलानुभवः । उत्त० वेदिवलेइ-वेदिकां-देवार्चनस्थानं बनी-बहुकारिका ता २.९ । वेद्यतेऽनेनेति वेद:-श्रुतज्ञानम् । दश० २५६ । प्रयुक्त इति वद्धयति-प्रमाजयतीत्यर्थः। भग० ५२० । वेद्यते-जीवादिस्वरूप अनेनेति वेद:-आचाराद्यागमः । वेदितवन्तः-अनुभवन्तः । डाणा १७६ ।
आचा० १५४ । वेदिय-वेदितम् । भग० १८५ ।
वेयइ-व्येजते-विविधं कम्पते । भग. १८३ । वेदिस-वैदिश-विदिशा समीपं नगरम् । अनु० १४६ । वेयगच्छहियं
। सूत्र. ३२८ । वेदर-विद्वार-यदा अपरस्या-दिशां गच्छति तदा तत् वेपछिया-उच्छियं प्रति विपरीते । नि० ० प्र० विद्वार-विगतद्वारम् । व्य० प्र० ६२ अ ।
१८० । वेदेति-वेदयति अनुभवति, देशेन हस्तादिना अवयवेन | वेयड्ड-वैताढयः-पर्वतविशेषः । आव० ११६ । सर्वेण सवावयवैराहारसत्कान् परिणमित्तपुरलानू इष्टा- | वेयगिरि-पर्वतविशेषः । ज्ञाता. १०० । नि. चु. निष्परिणामतः । ठाणा० ६२ ।
प्र० ३४८ अ। वेधः-यज्ञ:-अध्वरः वेष: मखः वेदाः वितयः । उत्त० ५२५ । वेयगिरिकुमार-वताढयगिरिकुमारः । आव० १५० । वेधः-वेधकालः । दश० २५३ । वेधः-कुन्तादिना शस्त्रेण वेयण-वेदनं-अनुभवनम् । भग० ५३ । वेदनं-शुभाशुभ. भेदनम् । सम० १२६ ।
कर्मवेदना पीडा वा । भग० १०४ । वेतन-मूल्यम् । वेधनक-शस्त्रविशेषः । अनु० २२३ ।।
औप० १४ । वेदनम् । दश० २७४ । वेदन-क्षुद्रवेद. वेभार-वैभार:-एतक्षामा राजगृहनगरे कोडापर्वतः । भग० नोपशमनम् । पिण्ड • १७६ । वेदन-क्षुदना । ओघ०
१४। । वैभार:-क्रोडापवंतः । भग० ३०६ । १८६ । बेतनं मूल्यम् । उपा० ४० । वेभारगिरि-वैभाराभिधानः गिरिः । ज्ञाता० २५।। वेयणकाल-वेतनकालः । आव० ४२४ । वेभारगिरिगुहा-वैभारगिरिगुफा-यत्र चतुर्मुनिभिः शीत. वेयणभत वेदना-पोडा-तद्भयं वेदनामयम् । ठाणा० परीषहोढः । उत्त. ८६ ।
३८६ । वेभारपवय-पर्वतविशेषः । ज्ञाता० १७८ ।
वेयणय-वेतनक-मूल्यम् । आव. ७३३ । वेभारपवयकडग-वैभारपर्वतकटकम् । उत्त० २५५ ।
वेयणा-वेदगा.प्रज्ञापनायाः पञ्चविंशत्तमं पदम् । प्रज्ञा०६। वेम
। आचा० २२८ । विशे० ८६९ ।। वेदना-स्वस्वाबाधाकालक्षयादयप्राप्तस्य उदीरणा करणेन वेमनस्स-वैमनस्यं देयम् । प्रभ. ५ ।
वा उदयमुपनीतस्य कर्मणः उपभोगः । प्रज्ञा० वेमाणिआ-वैमानिका:-विविधं मन्यन्ते-उपभुज्यन्ते पुण्य- २९२ । वेदना-कर्मानुभवलक्षणा । सूत्र. ३७६ । वद्भिर्जीवैरिति विमानाति तेषु भवाः वैमानिकाः ।। वेदना-कर्मणोऽनुभवः । भग० १८२ । वेदना-सुखदुःखप्रज्ञा० ६६ ।
रूपं वेदनं वा संवेदनम् । भग० ३१२ । वेतन-मूल्यम् । वेमाद्यन्यद्रव्यकारण-तन्वादै विपरीतं कारणम् । आव० ज्ञाता. १५० । २७८ ।
वेयणासमुग्घाए-वेदनायाः समुद्धातोः वेदनासमुद्घातः । वेमाया-विमात्रा-विविधमात्रा । भप० १८४ । विषमा | __ जीवा० १६ । विविधा वा मात्रा-कालविभागो विमात्रा । भग० २९ । वेयणाखंध-वेदनाकन्धः-सुखं दुःखं सुखदुःखेति त्रिविधविमात्रा-विविधमात्रा। भग० २५२ । विमात्रा-विविधा वेदनास्वभावः । प्रश्न. ३१ । सुखा दुःखा अदुःखसुखा मात्रा । भग० २८६ । विषमा मात्रा विमात्रा-अनियत- चेति वेदना वेदनाष्कन्धः । सूत्र. २५ ।
(१०१८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org