________________
॥ णमोऽत्थु णं समणस्स भगवओ महावीरस्स ॥
श्रेष्ठि-देवचन्द्रलालभाई-जैनपुस्तकोद्धारे ग्रन्थाङ्कः १२५
आगमोद्धारक-आचार्यश्रीआनन्दसागरसरिसङ्कलितः
अल्पपरिचितसैद्धान्तिकशब्दकोषः ।
चतुर्थो विभागः ('फ'तः 'व'पर्यन्तः )
सम्पादको-आगमोद्धारकोपसम्पदाप्राप्त-शिशुः पं० कंचनसागरः
पं० प्रबोधसागरशिष्य-मुनिप्रमोदसागरश्च ।
प्रकाशकः-सुरतवास्तव्य-श्रेष्ठि-देवचन्द्रलालभाई-जैनपुस्तकोबारकोशस्य
कार्यवाहकः-चोकसी मोतीचन्द मगनभाई ।
卐
वीराब्दः २५००। प्रथमं संस्करणम् ]
वैक्रमाऽब्दः २०३०। शाकाब्दः १८६६। ख्रिस्ताब्दः १६७४
निष्क्रयः-रूप्यनवकम् । [प्रतयः ५००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org