________________
लोभक्रिया
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ लोयनाभी
२९७ । नवमपापस्थानकम् । ज्ञाता० ७५ । लोभ:- लोमहरिस-रोमहर्षः-रोमोद्धर्षः । जीवा० १०७ । लोमअभिष्वङ्गः । दश० १०७ ।
हर्ष:-लोमोद्धर्षः । प्रज्ञा० ८१। मयविकारः । ठाणा० लोभक्रिया-यल्लोभाभिभूतस्य सावद्यारम्भपरिग्रहेषु महत्सु ४६१ । प्रवर्तनम् । ठाणा० ३१६ ।
लोमहार-प्राणहारः। उत्त० ३१२ । लोम-रोमं हरतिलोमणिजा-लोभनीयाः-गृद्धिजनकाः । उत्त• २२७ ।। अपन यति प्राणिनां यः स । उत्त० ३१२ । लोभनन्दी
। भक्त० । लोमावहार-लोमान्यवहरति यः स लोमावहारः । निःशूलोमनिस्सिय-लोभनिसृता-मृषाभाषाभेदः । दश० २०६।। कतया भयेन परप्राणान् विनाश्यैब मुष्णाति य: स: लोभवत्तिए-लोभप्रत्ययः । द्वादशं क्रियास्थानम् । सम० | लोमावहारः । प्रश्न० ४६ । २५ ।
लोनाहार-लोमाहार:-खल्वोघतो वर्षादिषु य: पुद्गललोभसन्ना-लोभोदयाल्लोभसमन्विता सचित्तेतंर द्रव्यप्रार्थनैव | प्रवेशः स मूत्राद् गम्यत इति । भग० २७ । लोमभिसज्ञायतेऽनयेति लोभसझा । भग० ३१४ ।। राहारः लोमाहारः । प्रज्ञा० ५८७ । लोभहत:
। भक्त० । टोय. लोकः-बाह्य अभ्यन्तरश्च, तत्र बाह्यो धनहिरण्यलोभहेतोः वधाद्विरतः । आचा० १६४ ।
मातृपित्रादिः. आन्तरस्तु रागद्वेषादिस्तकार्य वा अष्टलोभातिरेग-लोभातिरेक:-लोभाभिप्रायः । ओघ० १९३ । प्रकारं कर्म । आचा० १४५ । असंयतलोकः । माचा० लोभिल्ल- लोभवान् । ओघ० ६८ ।
१४४ । इन्द्रियानुकूलं रसाधुपेतमुच्यते । आचा. लोमंथिय-मल्लः । नट: । आव० ४२६ ।
३३६ । लोकः-गृहस्थलोकः । आचा० १४८ । लोक:लोम-आहारभेदभिन्नः । ठाणा० ६३ । लुनं लीयते भूतग्रामः । आचा० १६५ । लोक:-यथावस्थितजन्तु
वा तेषु यूका इति लोमानि | उत्त० २५४ । लोकः, तदाधारं वा क्षेत्रम् । आचा. १५४ । ज्ञाता. लोमठिक-कोकन्तिकः । आरण्यजीवविशेषः । जीवा. ६० । लोक:-षड्जीवनिकायः । आचा० १५३ । लोक:
पञ्चास्तिकायात्मक:-लोक्यते-प्रमीयत इति लोक इति लोमपक्खी-लोमात्मको पक्षो विद्यते यस्य सः लोमपक्षी। व्युत्पत्त्या लोकालोकरूपः । ठाणा. ३६ । .जीवा० ४।। लोमपक्षी-लोमात्मको पक्षी लोमपक्षी लोयइ-रोचते । ७० द्वि. २८३ अ । तद्वन्तः । प्रज्ञा० ४९ । लोमपक्षी-हंसादिः । ठागा. लोयग-लोवगं-निपामशनादि । बृ० द्वि० १७८ अ । २७३ । लोमपक्षी । सम. १३५।।
लोयग्ग-लोकाग्रं लोकाने वर्तमानत्वात् । प्रज्ञा० १०७ । लोमपक्षः-लोमात्मकः पक्ष: लोमपक्षः । प्रज्ञा० ४६ । लोकाग्रं-ईषत्प्राग्भारख्यम् । आव० ७८६ । लोमसिया-चिटिका । आव० ४१७ ।
लोयग्गयूभिया-लोकाग्रस्तूपिका-लोकाग्रस्य स्तूपिकेव । लोसियाओ-त्रपुष्यः । नि० चू० द्वि० १५१ अ ।। ईषत्प्रारभाराया नवमं नाम । प्रज्ञा० १०७ । लोमसी-अपया । नि० चू० प्र० ३ अ ।
लोयग्गपइट्टाण
। ज्ञाता० १.५॥ लोमहत्थ-लोमहस्तक:- मयूरपिच्छपुअनिकः । जं. प्र. लोयग्गपडिवाहिणी-लोकाग्रप्रतिवाहिनी लोकाग्रेण प्रत्यू. ८२ | लोमहस्तक-मयूरपुच्छपुञ्जनिकः । राज. ६६ । । ह्यत इति । ईषत् प्रारभाराया दशमं नाम । प्रज्ञा० लोमहत्यग-लोमहस्तकः-मयूरपिच्छपुञ्जनिकः । जीवा० १७।। २३४ ।
| लोयट्टिई-लोकस्थितिः लोकव्यवस्था । भग० १८६ । लोमहत्थचंगेरी-लोमहस्तचङ्गेरो-मयूरपिच्छपुअनिका चं- लोयणा-ौचना-सर्वकामविरक्तताविषये देवलासुतराज्ञी। ङ्गेरी । जीवा० २३४ ।
आव० ७१४ । लोमहत्थय-लोमहस्तकम् । जीवा० २५६ । 'लोयनामो-लोकस्य-तियंग्लोकस्य स्थालप्रख्यस्य नाभि{ अल्प० ११६)
( ९२१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org