________________
बेहिम 1
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४
। आव २७१ ।
वेहिम- द्वैषिकं - पेशीसम्पादनेन द्वैधीभावक रणयोग्यम् ।
आकाश: । भग० ६२७ । वैहायसम् । उत्त० २३४ | | वैयावृत्योपसम्पत्नि० चू० प्र० ११६ मा । अनुत्तरोपपातिकदशानां वैरस्वामी - मुनिः । सूत्र० ७२ । कामानभिलाषुकः । प्रथमवर्गस्य नवममध्ययनम् । अनुत्त० १ । सूत्र० १८४ । त्रिवर्षप्रव्रजितो मुनिः । भग• ५८६ । वैक्रिया दिलब्धिमान् । भव० ६५४ | वैरिस्वामी - उत्सार कल्पिकः । बृ० प्र० १२२ अ । वैरस्वामी - रथावत अनसनकारक । आशा० ४१६ बेरा - शाखाविशेषः । आचा० ८१ ।
द्वैधीभावकरणयोग्यम् ।
आचा० ३९१ ।
वैकटिका सुरागन्धा । व्य० द्वि० १७४ आ । वैक्रिय-भोगाद्यर्थं निष्पादितम् ठाणा० १४६ । विक्रि
यायां भवति जायते निर्वश्यते
विक्रियैव वा । तत्त्वा०
२-४६ 1
वैराग्य - शरीरभोगसंसार निर्वेदोपशान्तस्य बाह्याभ्यन्तरेषपधिष्वनभिष्वंगः | तत्त्वा० ७ - १ । वैरिक- जातिनिबद्धवं रोपपेतः । ज० प्र० १२३ । वैशाख - योधस्थानम् । आचा० ८६ । योधानां स्थानम् । ३ । वैशाखं यत्र पार्णी अभ्यन्तरतः कृत्वा समश्रेण्या व्यवस्थापयति, अग्रिमतलो बहिर्भूतो कार्यों, तत्स्थानम् । उत्त० २०५ ।
वैश्यकरणम् - वैक्रियबन्धन - द्वितीयबन्धनम् । प्रज्ञा० ४७० । वैक्रिय संघात द्वितीयसन्घातः । प्रज्ञा० ४७० ।
कियसमुद्घात किये प्रारभ्यमानो समुद्घातः । वैशाखस्थान - कटिस्थकरयुग्मपुरुषाकारः । प्रज्ञा० २७२ जीवा० १७ । वैशिकादिक-स्त्रीस्वभावाविर्भावकं शास्त्रम् । सूत्र० ११२ ।
। आधा० २० ।
वैजयन्त - जम्बूजगत्या द्वितीयं द्वारम् । सम० ८८ । वैशेषिकःवैजयन्ति - पताकाविशेषः । सम० १३९ । वैजयन्तिक- यस्मिनु दिवसे यद्वाह्यते तत्संगतिकमभिधीयते
इतरत् वैजयन्तिकम् । बृ० प्र० १०६ आ । वैजयन्ती पार्श्वनो लघुपताका द्वययुक्ता पताकाविशेषः । ज० प्र० २६३ ।
दश० २१९ ।
वे हिय-द्वेधिकं --पेशी सम्पादनेन
-
। ठाणा० ३३२ ।
Jain Education International
वैडूर्य रत्नविशेषः । आव० २५६ । जीवा० २३ । बैडूर्य:- जम्बू महाहिमवति कूटम् । ठाणा० ७२ । वैतव्यं
। सूर्य ८२ ।
- वैतरणी
। उत्त० २४७ (?)
।
गिरिकुमारदेव
। ज० प्र० २१४ ।
वैतालिक
। आचा० १२९ ।
वताली - समुद्रतीरम् । प्रज्ञा० ३३० । वैदिक - वेदाश्रितः । ठाणा० १५१ । मूढः । ओघ० २२२ । वैभार - पर्वतविशेषः । ज० प्र० १६८ । वैयावृत्त्य - आचार्यादीनां अन्नपानवस्त्रपात्र पुतिश्रयपीठफलक सस्तारादिभिर्ध मंसाधने रुपग्रहः शुश्रूषा भेषजक्रिया कान्तारविषमदुर्गोवस वायुपपत्तिः । तत्त्वा० ६ - २४ ।
ठाणा०
वैश्रमण - कूटविशेषः । ठाणा • ७१ । वैश्रवण| नंदी० १६६ । वैवसिकः - सन्ध्याभ्ररागादिः । आव० ३८७ । बोंड - पोण्डम विकसितावस्थम् । विशे० ६१७ । वोक्ते यद् ज्वलाः पिठरकर्णाभ्यः मूर्ध्वमपि गच्छति स व्युत्क्रान्तः । पिण्ड० १५२ ।
वोक्क सिज्माण - व्यवकृष्यमाणः अपकर्ष गच्छतु । भगव २२६- । व्यवकृष्यमाणं- हीयमानम् । भग०८८ | वोक्काण - म्लेच्छविशेषः । प्रज्ञा० ५५ ।
वोगडा - व्याकृता या प्रकटार्था भाषा । प्रशा० २५६ । वोगसित्ता - व्यवकलय्य । अव० २५६ | वोच्चत्थ विपर्यन्यस्तः । विशे ४०६ । वो चिछज्जतग ध्युच्छेत्स्यति । आव० ३०३ । वोच्छिण्ण-व्युछिन्न-व्यवच्छिन्नम् । भग० १०० व्यव च्छिन्न-विभक्तममिलिताक्षरम् । १० प्र० २० छ । पृथक् स्थापितम् । नि० चू० ० ७६ अ । वोच्छित्तिणय या व्यवच्छित्तिप्रधानो
यो नयस्तस्य
योऽर्थः - पर्यायलक्षणस्तस्य भावः सा व्यवच्छित्तिनयार्थता । ( १०२३ )
[ वोच्छिन्तिजय या
For Private & Personal Use Only
www.jainelibrary.org