________________
आचार्यश्री आनन्दसागरसू रिसङ्कलितः
वेसायि ]
साणिय-वैषाणिकः अन्तरद्वीप विशेषः । जीवा ० १४४ । वेसाणिया-वैषाणिकनामा अन्तरद्वीपः । प्रज्ञा० ५० । सायण - वैश्यायन:- बालतपस्वी । आव० २१२ । वेसाला - विशाला:- शिष्याः - तीर्थं यशः प्रभृतयो वा गुणःः । उत्त० २७० T
४२० ।
वेह - वेध: - घर्मानुवेधः, वेध: - वस्त्रवेध: - द्यूतविशेषः । सूत्र० वेसालि - विशालानगरी । आव० २२१ । १८१ । बेधः - अनुशयः । प्रश्न० ४३ । बेषः कीलिकादिभि:'वेसालिओ - वैशालिकः । आव० ६७६ । नासिकादिवेधनम् । आव० ५८८ | वेधः - भक्षणम् । वेसालिए गोशालकचरित्रे नगरम् । भग ओघ० १२६ । वेसालिय-वैशालिकः - विशाल :- समुद्रस्तत्र भवं विशाला वेहम्मोवणीए - वैधम्र्म्येणोपनीतं वै धम्योंपनीतम् । अनु०
६७५
विशिष्टजात्युद्भवा वा विशाला एव वा वैशालिक:
बृहच्छरीर इति । सूत्र० ४१ । वैसाली - वैशाली - चेटकराज्ञो राजधानी । भग० ३१६ । वैशाली नगरी यत्र वरुणो वसति । भग० ३२० । वैशा लिको - भगवान्महावीरः । भग० ५५८ । वैशाली । आव० २१४ ।
वेसालीमुह - विशालमुखः । आव० २०८ ।
सालीय- विशाला:- शिष्याः तीर्थंयशःप्रभृतयो वा गुणा विद्यन्ते यस्येति विशालिकः, विशालेभ्यः-उक्तस्वरूपेभ्यः हित इति हतार्थे ठन्प्रत्ययः, ततः विशालीयः विशालिकः ।
खम् । व्य० प्र० ४६ मा ।
वेसित करंडत - वैष्याकरण्डकः - जतुपुरितस्वर्णाभरणादि
Jain Education International
-
उत्त० २७० ।
वेसावाडय - वैश्यापाटकः । आव० २१३ |
सासिय- विश्वासनीयः । ज्ञाता० १४ । विश्वासनीयः । वेहाणसम - वैहायसः । ठाणा० ३३९ । विपा० ४२ ।
वेसाह - वैशाख-पर्णी अभ्यन्तराभिमुखे कृत्वा समश्रेण्या करोति अग्निमनले च बहिर्मुखे ततो युध्यते तत् वैशा
तद्वैषिकम् । भग० २६३ । नि० ० प्र० १४० था । वे सियारी - वेश्यास्थविया । आव० २१३ । वेस्स वेष्यं - वे सोचितम् । सूर्य २६२ । द्वेष्यः । आव
हास
२२७ ।
वेल्ल - अनुतरोपपातिकदशानां तृतीयवर्गस्य दशम मध्ययनम् । अनुत्त० २ । अनुत्तरोपपातिकदशानां - प्रथमवर्गस्याष्टममध्ययनम् । अनुत्त• १ । वेहाणस - विहायसि - नभसि भवं वैहायसं प्राकृतत्वेन वेहाणसम् | ठाणा ९३ । विहायसि - आकासे भवं वृक्षशाखाद्बन्धनेन यत्तन्निरुक्तिवशाद्वैहानसम् । भय० १२० । वेहाणसं - वैहायसमरणं, त्रयोदशममरणम् । उत्त० २३० । वक्षारके (?) । पुंवेदोपयोगेन जनरहिते हस्तकरमादिकरणेन संयमे भेदो भवति । ठाणा० ३३१ । ज्ञाता० २०२ । उद्बन्धनम् । बृ० द्वि० १४४ अ । बेहानसंउद्बन्धनम् । आव० २६० ।
वेहाण समरण- विहायसि व्योम्नि भवं वैहायसं विहायो भवस्वं च तस्य वृक्षशाखाद्युद्धद्धत्वे सति भावात् । मर णस्य त्रयोदशमो भेदः । सम० ३४ ।
हाण सिय- विहायसि - आकाशे तरुशाखाशवात्मन उल्लम्बनेन यन्मरणं भवति तद्वैहायसं तदस्ति येषां ते । औप० ८८ ।
हायस - वेहायसं उबलंबनम् । व्य० द्वि० २२३ आ । वेहारियवाअओ - विहारिकवातकः - यथार्ह वैहारिकः । उत्त० १३९ ।
बेहारुअ- जल्लेण मइलिय अगं दीसति चोलपट्टो य जहा सव्वेंस एग पादं दीसति तेण कारणेण ते धुव बेहारुत्रा इत्यर्थः । नि० चू० द्वि० १०८ आ
स्थानम् ठाणा० २७२ । वेसिताधर। विपा० ५२ । वे सिय-वैश्य:- वणिग् । आचा० ३२७ । केवलरजोहरणादिवेषाल्लब्धमुत्पादनादिदोषरहितम् । आचा० ३३१ । वैषिक - केवल वेषावाप्तं, धात्रीत निमित्तादिपिण्डदोषरहि· - तम् । बाचा० ३३६ । बैशिकः- वणिग् माया प्रधानः, - कलोपजीवी । सूत्र• १७७ । व्येषितं - ग्रहणैषणाग्रा संष
विशोषितम् । वेषः - मुनिनेपथ्यं स हेतुलभ यस्य | वेहास - अन्तरालः । सूत्र० १६ | भग० १७३ | विहाय:
( १०२२ )
For Private & Personal Use Only
www.jainelibrary.org