________________
फाल]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
| फास
फाल-स्फाल:-पाटनम् । बृ० द्वि० २३५ अ । द्विपञ्चा- | फासाइंति-स्पर्श कुर्वन्ति-स्पर्शयन्ति-स्पर्शनेन्द्रियेणाहार
शस्पलप्रमाणो लोहमयो दिव्यविशेषः । ज्ञाता० १३८ । पुद्गलानां कतिभागं स्पर्शन्तीत्यर्थः, अथवा स्पर्शेना फालणं-स्फाटनं-सकृद्दारणम् । प्रश्न १७ ।
स्वादयन्ति प्राकृतशेल्या 'फासायंति'. स्पर्शन वाऽऽददति फाला-कुशी । आव० ३९७ । लोहमयकुशाः । उपा० गृहणन्ति उपलभन्त इति । भग० २६ ।
फासिदिए-स्पर्शेन्द्रियम् । प्रज्ञा० २९३ । फालावितं-पाटितम् । आव० ८२६ ।
फासिदियवेमायत्ता
। प्रज्ञा० ५०६ । फालिओ-फाटितो जीर्णवस्त्रवत् । उत्त० ४६० । फासित्ता-तदनुष्ठानतः स्पृष्ट्वा । उत्त० ५७२ । फालिज्जइ-पाट्य ते । आव० ६३४ ।
फासिय-स्पृष्ट-प्रत्याख्यानग्रहणकाले विधिना प्राप्तम् । फालिती-पाटयती विदारयती । दश० ३६ ।
आव० ८५१ । स्पृष्टं-उचिते काले विधिना प्रतिपन्नम् । फालियं-पाटितम् । पिण्ड १०० । स्फाटितम् । उत्त० प्रश्न० ११३ । १८० । आव० ३२३ । आचा० ३६३ ।
फासिया-स्पृष्टा-प्रतिपत्तिकाले विधिना प्राप्ता । ठाणा० फालियवडिसए-स्फटिकावतंसकः-दक्षिणस्यामवतंसकः ।। ३८८ । विशुद्धपरिणामप्रतिपत्त्या । ठाणा० ५१६ । जीवा० ३६१ ।
फासुअ-विद्धत्थं । नि० चू. प्र. ५६ आ । प्रासुकंफाले-लाले घोले यूरे-स्फाटय लोलय धोलय स्थुरय । बोजादिरहितम् । दश० १७८ । मर० ।
फासुग-प्रासुकदानादिविषयः षष्ठ उद्देशकः । भग० ३२८ । फालेऊण-स्फाटयित्वा । आव० ३६६ ।
प्रासुकं-आधाकर्मादिरहितम् । दश० ७२ । ववयं फालेड-विदारयति । आव० २१७ ।
जीवियं । नि० चूणि प्र० ६५ आ। प्रासुकं-अचित्तं । फास-स्पृश्यत इति स्पर्शः । प्रज्ञा० ४७३ । स्पर्शग्राह- आव० ८२८ । केण स्पर्शनेन्द्रियेण स्पृश्यते कर्कशादिरूपः परिच्छेद्यवस्तु- फासुगचारी-प्रासुकचारिः । आव० १९८ । गतः स्पर्शोऽनेनेति स्पर्शः कर्कशादिरूपो वा । प्रज्ञा० फासुगमुदगं-अधित्तं जं तसेहिं रहियंति फासुगमुदगं । ५६६ । स्पर्श:-शीतोष्णादिः । औप० ३६ । स्पर्श:- नि० चू० प्र० ४७ आ। विषयः । आचा०३० । स्पर्शः-दुःखोपनिपातः । आचा० फासुय-प्रासुकं-निर्जीवम् । प्रभ० १२७ । प्रगता असवः२४ । अस्पाक्षीद्-आसे वितवान् । उत्त० ४९६ ।अष्टाशीती असुमन्तः सहजसंसक्तिजन्मानो यस्मात् तत् प्रासुकम् । महाग्रहे अष्टचत्वारिंशत्तमः । ठाणा० ७९ । स्पृशति- उत्त० ६० । ज्ञाता० १०६ । प्रासुक:-आधाकर्मादिसेवते । दश० २६५ । स्पर्श:-सम्पर्कः । सूत्र. १२४ ।। रहितः । आचा० ३६८ । प्रगता असव:-उच्छवासा. फासइ-स्पृशति-सेवते । उत्त० २५१ ।
दयः प्राणा यस्मात् स प्रासुक:-निर्जीवः । ठाणा० २१३ । फासइत्ता-स्पृष्ट्वा अनुष्ठानतः । उत्त० ५७२ । मनोवा- प्रासुक:-स्वाभाविकागन्तुकसत्वरहितः ।
कायलक्षणेन योगत्रिकेन स्पृष्ट्वा । उत्त• ५७२ । एषणीयम् । ७० प्र० २६१ अ । प्रासुकं-निर्जीवम् । फासणा-स्पर्शना-ईषद्व्याख्यादिरूपा । दश० २७८ । प्रश्न० १५५ । असवः-प्राणाः प्रगता-असवः-प्राणाः फासपरियारगा-स्पर्शादिपरिचारका: स्पर्शादरेवोपशान्त- यस्मादिति प्रासुकं निर्जीवम् । दश० ६४ । प्रासुकं प्रगतासु
वेदोपतापा भवन्तीत्यभिप्रायः । ठाणा० १००। निर्जीवम् । दश० १८१ । फासा-स्पर्शाः परीषहोपसर्गरूपाः । सूत्र० २०७ । स्पर्शा:- फासुविहार-प्रासुकविहारः । आव० २१६ । ज्ञाता० स्पृशन्ति-स्वानि स्वानीन्द्रियाणि गृह्यमाणतयेति स्पर्शाः | शब्दादयः । उत्त० २२६ । स्पर्शप्रधानत्वात् स्पर्शाः । फासेइ-प्रतिपत्तिकाले विधिना प्रतिपत्तेः स्पृशति । उत्त० २२७ ।
उपा० १५ । उचितकाले विधिना ग्रहणातु । भग० ( ७५६ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org