________________
मेहमुहदीव]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ मेहुमसन्ना
१४४ । मेघमुखनामान्तरद्वीपः । प्रज्ञा० ५।। अपूर्वश्रुतदृष्टग्रहणशक्तियुतः । प्रश्न० ११६ । मेघावी
-अन्तरदीपविशेषः । ठाणा २२६ । मर्यादया धावतीत्येवशीलमिति निरुक्तिवशात् श्रुतमेहरह-शान्तिनाथजनस्य पूर्व भवनाम । सम० १५१ । ग्रहणशक्तिस्तद्वत् । ठाणा०३५३ । मेधावी-मर्यादावति। मेघरथ:-मध्यमिकनगर्याधिपतिः । विपा०६५ । ठाणा० ४१६ । मेधावी-विदितासारसंसारस्वभावः । मेहराति-मेघरात्रिः कालमेघरेखातुल्यत्वात् । भग० २७१ । आचा० ११५ । मेधावी-बुद्धिमान् । आचा० १४७ । कृष्णराद्वितीयं नाम । ठाणा. ४३२ ।
मेधावी-तत्त्वदर्शी। आचा० १६२ । मेधावी-अप्रमत्तमेहला-मेखला-कट्याभरणम् । प्रश्न० १५६ । मेखला- यतिः मर्यादाव्यवस्थितः श्रेण्यों नापर इति । आचा० रसना । ज्ञाता० १६५ ।
१७३ । मेधावी-न्यायावस्थितः । आव० ५१६ । मेहवई-मेघवती-द्वितीयादिक्कुमारीमहत्तरिका । ज० मेधावी-मर्यादाव्यवस्थितः, सश्रुतिको हेयोपादेयपरिहार. प्र० ३८८ ।
प्रवृत्तिज्ञः । आचा० २०६ । मेधावी-अवधारणमेहवन-मणिदत्तयक्षायतनस्थानोद्यानम् । निरय० ४० ।। शक्तिमान, मर्यादावर्ती वा । उत्त० ६५ । मेधावी
:-मेघगायापतिपत्नी । ज्ञाता० २५१ । अवधारणशक्तिमान् । उत्त० १०४। मेवावी-साधुः । मेहस्सर-मेघस्वर:-मेघस्येवातिदीर्घः स्वरो यस्य सः । दश० १७८ । जीवा० २०७ ।
मे हिल-स्थविरविशेषः भ, मेहा-मेधा-पाठशक्तिः । विशे० ६३० । मेधा-अपूर्वापूर्व- मेहुण-मथुन-मिथुनस्य कर्म, द्वितीयमब्रह्मनाम । प्रश्न बृंहणोहात्मको ज्ञानविशेषः । व्य० प्र. १४४ आ । ६६ । मथुन:-मातुलपुत्रः । बृ० द्वि०६० आ। मिथुनंआमलकल्पानगर्यां मेघगाथापतिपूत्री । ज्ञाता० २५१ ।। स्त्रीपुंसयुग्मं तत्कर्म मैथुनम् । ठाणा० १०६ । चतुर्थ मेधा-पटुत्वम् । आव० ७८७ । मेधा-हेयोपादेया धीः ।। पापस्थानकम् । ज्ञाता० ७५ । मैथुनं-अब्रह्म । आचा. ज० प्र० १८२ । चर्मेन्द्रस्य पञ्चम्याऽयमहिषी । भग ५०३ । मेघा-इहावधारणस्वरूपा । विशे० ८५२ । मेहुणपच्चय-मथुनप्रत्ययं-मैथुननिमित्तम् । जोवा० ३८५। धर्मकथायाः प्रथमवर्ग पञ्चममध्ययन् । ज्ञाता० २४७ । | मेहुणपडिताते-मैथुनप्रतिज्ञया-मैथुनार्थमिति । ठाणा. मेधा-वस्तुरूपावधारणशक्तिः । उत्त० २८७ । मेधा- ३१५ । प्रथमं विशेषसामान्यार्थावग्रहमतिरिच्योत्तरः सर्वोऽपि विशेष- मेहुणवत्तिए-मैथुनस्य वृत्तिः-प्रवृत्तियस्मिन्न सो मथुनसामान्यार्थावग्रहः । नंदी० १७५ । मेधा-श्रुतग्रहण- वृत्तिको मैथुनं वा प्रत्ययो-हेतुर्यस्मिन्नसौ मैथुनप्रत्ययिकः । शक्तिः । ठाणा० ४१६ । मेघः-पयोदः । ठाणा०२७०। मेहावि-मेघावि-स्वामिपदसंज्ञादिप्रासार्थधारकम् । ज० मेहुणसंसग्ग-मथुनसंसर्गः-मैथुनसम्बन्धं योषिदालापादि । प० २३७ । मेधावि । उपा० ४६ ।
दश. १६८ । मेहावी-मेधावी-कुशलः । आचा० ३९ । मेधावी- मेहुणसण्णा-मैथुनसज्ञा-मैथुनाभिलाषः, वेदमोहोदयो मर्यादाव्यवस्थितः । आचा० ४६ । मेधावो-प्लविनोत्प्ल. जीवपरिणामः । आव० ५८० । वनयोरूपायज्ञः । सूत्र. २७३ । सकृतश्रुतदृष्टकर्मज्ञः । | मेहुणसन्ना-मैथुनसज्ञा-वेदोदयजनिता मैथुनाभिलाषः । भम० ६३१ । मेधावी- सर्वभावज्ञः । आचा० ३०५ ।। जीवा० १५ । मथुनसम्ज्ञा-पुंवेदोदयान्मथुनाय स्मालो. मेधावी-सकृच्छ्रतदृष्टकर्मज्ञः । अनु० १७७ । मेधावी- कनप्रसञ्चवदनसंस्तम्भितोरवेयनप्रभृतिलक्षणक्रिया मथुनअपूर्वविज्ञानग्रहणशक्तिकः । औप० ६५ । मेधावी- संज्ञा । प्रज्ञा० २२२ । पुवेदाधुदयान्मथुनाय स्त्राद्य. परस्पराव्याहतपूर्वीपरानुसन्धानदक्षः । जीवा० १२२ । ङ्गालोकनप्रसन्नवदनसंस्तम्भितोरवेपथुप्रभृतिलक्षणा क्रियेव मेधावी-सकृतश्रुत हष्टकर्मज्ञः। जं० प्र० ३८८ । मेधावी- सज्ञायतेऽनयेति मैथुनसज्ञा । भग० ३१४ । ( अल्प० ११०)
(८७३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org