________________
मैयज्जे]
आचार्ययोआनन्दसागरसूरिसङ्कलित:
[ मेहमुह
८ । मेदः । प्रज्ञा० ८० । मयः । उत्त० ४७५ । मेरुप्पभ-हस्तिविशेषः । ज्ञाता० ६४ । मेयज्जे-मेदार्य:-एतद्गोत्रोल्पन्नव्यक्तिविशेषः। सूत्र. ४.६। | मेहप्रभः-किंपुरुषभेदः । प्रज्ञा० ७० । कोंचदयालुमुनिः । मर० । मेतार्य:-दशमगणधरः । मेरुमती-नदो । व्य० प्र० २८० आ। आव. २४० । मतार्यः । माव. ३६८ ।
मेव्यालवण-एकोरूकद्वीपे वृक्षविशेषः । जीवा० १४५ । मेयझऋषि-
निचू० द्वि० ३६ । मेरू-सकलतिर्यग्लोकमध्यभागस्य मर्यादिकारित्वान्मेकः । मेया-
।नि० चू० दि. ४३ मा । सूर्य० ७८ । मिन्दरः । ठाणा० ६८ । मेरए-मेरक-मद्यविशेषः । प्रज्ञा० ३६४ ।
मेलक-समवायः । आचा० ३२८ । मेरओ-मेरक:-मद्यविशेषः । जीवा० २६५, ३५१। मेलणदोष-मीलनदोषः-संसर्गदोषः । आव० ५२१ । मेरग-मेरकं तालफलनिष्पन्नम् । विपा० ४९ । पसन्नो मेलणा-मिलना-संसर्गः । ६० द्वि० ५ अ । सुरापायोगेहिं दम्वेहिं कारह । दश० चू० ८८ आ । | मेलिमिदा-दकिराहिभेदविशेषः । प्रज्ञा० ४६ । मेरक-मद्यविशेषः । उपा० ४९ । मेरक:-मद्यविशेषः । | मेल्हे -त्यजसि । आव० ३५१ । ज० प्र० १०० । मेरक-प्रसन्नाख्या, सुराप्रायोग्य- मेस-मेष:-यथा मेषोऽल्पेऽम्भसि अनुद्वालयन्नेवाम्भः पिबति, द्रव्यनिष्पन्नमन्यं वा । दश० १८८ ।
एवं साधुनाऽपि भिक्षाप्रविष्टेन बीजाक्रमणादिष्वनाकुलेन मेरय-मेरक:-स्वयम्भूवासुदेवशत्रुः । आव० १५६ । भिक्षा ग्राह्या, साधोरुपमानम् । दश०१८ । “मैरेयं-सरकः । उत्त० ६५४ ।
| मेसर-लोमपक्षीविशेषः। प्रज्ञा० ४९ । लोमपक्षिविशेषः । मेरा
। सम० १५२ । मुञ्जसरिका । प्रभ० १२८ । मर्यादा-चारित्ररूपा । आव. २६४ । | मेहंकरा-मेघरानाम्नी राजधानी ज० प्र० ३६६ । हरिषेणमाता । आव० १६१ । मर्यादा-सीमा। बाव० मेघङ्करा-प्रथमा दिक्कुमारीमहत्तरिका । ज० प्र० ३८८॥ .६२९ । सामाचारी। आव० ७४४ । मर्यादा-विभाग- | मेहंता-अणुभवंता । दश० चू० १३५ आ । रूपा । प. प. २१८ । मर्यादा । ओष० १२१ । । मेह-सुमतिनाथ जिनस्य पिता । सम० १५० । मेघःसमाचारी । नि• चू० १० ७३ अ । मर्यादा । ठाणा० अन्तकृद्दशानां षष्ठमवर्गस्य चतुर्दशममध्ययनम् । अन्त. ३३१ । मर्यादा । ठाणा० ४१६ ।
१८ । मेघ:-राजगृहे कुमारः । अन्त० २३ । मेष:मेरामेहावी-मर्यादामेधावी-चरणकरणप्रवणमतिमानु। बृ. सुमतिपिता । आव० १६१ । मेघा-मेघकुमारः माता'प्र० १२५ आ।
पितृसम्बोधकः । अन्त० १० । मेघः-मेषकुमारः । मेरु-पर्वतः । बाचा० ४११ । मेरुदेव योगात् मेरुः । विपा० ६० । मेघः-कलम्बुकसन्निवेशषवास्तव्यः । आव.
ज. प्र. ३७५ । ज्ञाता० ३१ । कैलासपर्वतो मेरुः । २०६ । निरयावल्यां द्वितीयवर्ग उदाहरणम् । निरय. 'नि. चू० द्वि० ९८ अ ।
२० । मेघानगारः । ज्ञाता० ७३ । स्थावच्चापुत्रे मेरुक-व्यग्रम् । आचा० ३५४ ।
दृष्टान्तः । ज्ञाता० १०१। श्रेणिकपुत्रः । ज्ञाता• ५६ । मेरुकान्त-महोरग भेदविशेषः । प्रज्ञा० ७० ।
आमलकल्पानगर्यां गाथापति । शाता० २५५ । मेलगिरतुंगसरिस मेरुगिरितुङ्गसहश:-मेरुगिरेस्तुङ्गानि- मेहकुमार-श्रेणिकपुत्रः । ज्ञाता० ३७ । उच्छितानि तैः सहमः कैलासर्वतो मेरु-उच्छित इत्यर्थः।। मेहणाओ-मेघनादः-विद्याधरविशेषः । आव० ३९३ । आव० ५६६ ।
मेहमालिनी-मेघमालिनी चतुर्थी दिक्कुमारीमहत्तरिका। मेरुताल-वृक्षविशेषः । ज. प. ६७ ।
जीवा० ३८८ । मेरुदेवीस्वामी-दशविरते रसयभागेन न स्पृष्टे दृष्टान्तः।। मेहमुह-मेघमुखः । ज० प्र० २३९ । मेघ मुख:-कुमारः। * विशे० ११०६ ।
आव० १५० । मेघमुखः-अन्तरद्वीपविशेषः । जीवा (८७२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org