________________
मृषा क्रिया
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
__ [ मेय
शेषः । जीवा. २६५ ।
मित्यर्थः । भग० १२७ । मृषाक्रिया-आत्मज्ञात्याद्यर्थं यदलीकभाषणम् । ठाणा | मेघनाद-कालगते जागरणनिमित्तमध्ययनम् । व्य० द्वि०
२५८ आ । पत्रशाकविशेषः । ज० प्र० २४४ । मृषावाक्-उन्नम्यमानः केनचित् दुर्विग्धेनाहोऽयं महाकुल- मेघमालिनी ऊर्ध्वलोकवास्तम्या दिक्कुमारी । आव. प्रसूत आकृतिमान् पटुप्रशः । आचा० २१६ । मृष्टा-अमृता पथ्या वा । आव० ५६५ । मृष्ट इव मृष्टा:- मेघवती-ऊर्ध्वलोकवास्तव्या दिक्कुमारी । आव० १२२ । सूकूमारशानया पाषाणप्रतिमेव शोधिता वा प्रमार्ज- | मेघस्सरा-मेघस्वरा-धरणेन्द्रस्य घण्टा। ज० प्र०४०७ । निकयेव । ठाणा० २३२ ।
मेघोघरसियं-मेघौधरसितं-शब्दविशेषः । आव० २९२ । मृष्टान्नार्थी-मृष्टान्नं अर्थते । ओघ• ४६ ।
मेचकमणि-मणिविशेषः । विशे० १५६, ७६३ । मेंढ-मनादनम् । बृ० तृ• ६६ आ ।
मेझ-मेध्यम् । व्य० द्वि० ४१८ आ। मेंढमुह-मेण्ढमुख:-अन्तरद्वीपविशेषः । जीवा. १४४ । मेढओ-मेष:-औत्पत्तिको दृष्टान्ते मुख्यः । आव० ४१६ ।
मेंण्ढमुखनामा अन्तरद्वीपः । प्रज्ञा० ५० । मेढक-मेढक:-मुण्डकः । प्रश्न ८ । मेंढमुहदेव-अन्तरद्वीपविशेषः । ठाणा० २२६ । | मेढी-सकलफलकाधारभूतकाष्ठरूपा यस्याः सा तथा । में ढिय-ढिका । आव० २२२ ।
ज्ञाता० १५७ । खलकमध्यवत्तिनी स्थूणा यस्यां नियः मेंढियगाम-शालकोष्टकस्यस्थानम् । भग० ६५५ ।
मिता गोपंक्तिर्धान्यं गाहयति तद्वद्यमालम्ब्य सकलमन्त्रित मेंढविसाण-मेण्ढविषाणं-मेषशृङ्गम् । ठाणा० २१९ ।
मण्डलं मन्त्रणीयानि धान्यमिव विवेचयति सा मेढी। मेंढविषाणा-मेषशृङसमानफूलावनस्पतिजातिः । ठाणा. ज्ञाता० ११ । खलकमध्यवत्तिनी स्थूणा । भग०७३९ । १८५ ।
मेढी-खलकस्तम्भः । ग० । मे-माम् । उत्त० ३६७ ।
मेढीपमाण
। उत्त० ३२३ । मेअन्न-मीयत इति मेयं-ज्ञेयं जीवादिवस्तु तज्जानातीति- मेत-मेद:-चिलातदेशनिवासीम्लेच्छविशेषः । प्रश्न १४ ॥ मेयशः । उत्त० ४४३ ।
मेतज्ज-मेतार्य:-नवपूय॑नगारः । आव० ३६६ । मेई-मातङ्गी । आव० ३६७ ।
मेतार्य:-दुःखसम्बोध्ये दृष्टान्तः । आचा• ३५। मेए-श्वपच:-चाण्डाल: । दश० ३५ ।
मेत्त-मात्रा-द्वात्रिंशत्तमांशरूपा। भय० २९२ । बुध्यादिन मेएणं
। अन्त०१३ ।
परिणामस्याभिनवस्वख्यापनपरः । औप० १०२। क्रिया मेखला-भूषणविधिविशेषः । जीवा० २६९ । मेखस्य
याः दशमभेदः । आव. ६४८ । मात्रशब्द:-तात्पर्यात माला । अनु० १५० ।
र्थविश्रान्तेस्तुल्यवाची । व्य० प्र० ७२ आ। मेघंकरा-ऊर्ध्वलोकवास्तव्या दिवकुमारी । आव० १२२ । मेत्ता
। नि० चू. द्वि० ११ । मेघ-मेघः । उपा० २६ ।
मेत्तायं-मात्रकम् । आव. ४०७ । मेघकुमार-श्रेणिकधारिण्योः पुत्रः महावीर भगवतः शिष्यः। मेदगधाउ-हरिद्वर्णाभो धातुः । दे० । ज्ञाता० (१) ११८ । मेघकुमारः । ज्ञाता० १५३ । | मेवा-गृहीतचापा दिवा रात्री जीवहिंसापरम्लेच्छविशेषः । मेघकुमायः ज्ञातायां प्रथमाध्ययनेऽभिहितः । ज्ञाता. १२६ । बृ० द्वि० ८२ आ । अन्त०.२, १० ।
मेद्ध-अंगादानं । नि० चू० द्वि० ३० था। मेघकुमारतवो-उपाशकदशाया यानन्दाध्ययने तपोवर्णने मेधा-शीघ्र ग्रन्थग्रहणम् । नि० चू० प्र० १७४ अ । दृष्टान्तः । उपा. १८।
अपूर्वश्रुतग्रहणशक्तिः । सम० १२८ । मेघघणसंनिवास-घनमेषसहशं-सान्द्रजलदसमान कालक- मेय-मेदः । ज्ञाता० १७३ । मे-देहे धातुविशेषः । प्रम.
(८७१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org