________________
वोसिरामि ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४
[ व्याप्त
वोसिरामि-विविधं विशेषेण वा मृशं त्यजामि व्युत्स | व्यवच्छेदः
| आचा० ५४ । जामि । आव० ४५६ । व्युत्सृजामि विविधार्थो विशे- | व्यवसायसभा-विमानभाविनी सभा। प्रश्न० १३५ । षार्थो वा विशब्दः, उच्छब्दो मृशार्थः सृजामि-स्यजामि । व्यवस्था- संस्थितिः । सूर्य० ६ । समाचारः । ठाणा० दा० १४४ ।
५१५ । नंदो० १५० । मर्यादा । नंदी ४६ । वोसिरिय-उच्चारप्रश्रवणे कृत्वा । ओघ० ७६ । व्युत्सृष्टम् । | व्यवहार-लौलिकमम उपचारप्रायः विस्तृतार्थः । तत्त्वा० आव० ४१६ ।
१-३५ । व्यवहार:-लोकिक प्रवृत्तिरूपः । अनु• १८ । वोहिगतेण-जे मेच्छा माणुमाणि हरति । नि० चू० प्र. नंदी० १५४, १५५, १५८ । व्यवहारः-विवादः । बृ०
प्र. २७८ आ। वोहिगामेच्छा- । नि० चू० प्र० ६३ अ । व्यवहितकल्पना
। आचा० ५५ । व्यंस्यते
। ओघ. १८। । व्यर्वाह्रयते-अपलप्यते । ठाणा० ३६१ । व्यक्तिः -भेदः । ठाणा० ४९३ ।
व्याकरण- । प्रभ० १ । संस्कृतशब्दव्याकरणं, प्राकृतव्यङ्गः-विरुद्धमङ्गं व्यङ्गः, विकारवानवयवः । जं० प्र० शमव्याकरणम् प्रश्नव्याकरणं च (?)। ११६ । जीवा० २७६ ।
व्याकरणसूत्रम्
। नंदी० १०५ । व्यजन-चमरादिना वायुकरणम् । दश. १५४ । उप- | व्याक्षिप्त-हलकुलिशवृक्षच्छे दिव्यग्रः । ओघ० २३ । करणभेदः। आचा० ६. । सामान्यतो वातोपकरणम्। व्याख्याङ्ग-द्वारं उपायः । आचा० ८२ ।
ज० प्र० ४११ । व्यजनं-तालवृन्तम् । दश० १५४ । व्याख्यान-सूत्रार्थकथना । आव २६५ । विधिप्रतिषेधा. व्यञ्जक:-कारको हेतुर्वा । आव० ५९७ ।
भ्यामर्थप्ररूपमम् । विशे० २ । अनुयोगः। विशे ५९२ । व्यञ्जन-व्यज्यतेऽनेनेति व्यंजनं, तीमणमाहुरगो । नि• व्याख्यानविधि-शिष्याचार्यपरीक्षाविधानम् । आव० ८६। चू० प्र० २०२ आ । ध्यज्यतेऽनेनार्थः प्रदीपेनेव घट | आचार्य शिण्यदोषगुणकथनलक्षणः । आव० १०४ । इति व्यञ्जनं । उपकरणेन्द्रियं शब्दादिपरिणतद्रव्यसंघातो व्याख्यानविधिः-शिष्याऽऽचार्यपरीक्षाभिधानम् । विशे० वा । बाव० १०।
५८६ (१)। व्यञ्जनाक्षर-व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनम्, | व्याघात-संहरणम् । वंदो० ११४ । ठाणा० ६५ । व्यञ्जनं च तदक्षरं चेति व्यञ्जनाक्षरम् । आव० २४ ।।
व्याघातकाल-परस्परेण वैदिशिर्वा स्तम्भ सह निर्गव्यञ्जनावग्रह-व्यञ्जनेन-उपकरणेन्द्रियेण शब्दादिपरिणत- च्छतः प्रतिशतो वा कालः श्राद्धाकादी य आचार्यः द्रष्याणां च व्यञ्जनानामवग्रहः । आव० १० ।
धर्मकयां करोति । आ० १२१ (?) । व्यतिक्रमः-आनानुपूर्वीभावः । विशे• १६० ।
व्याघात वत्-पादयोपगमनस्य प्रथमो भेदः । यत्सिहाद्युपद्र. व्यतिपातिकभद्र-यक्षे भेदविशेषः । प्रशा. ७०।
| व्यव्याघाते सति क्रियते । दश. २६ । व्यतिरिष्ठ-अदात् । नंदी० ६१ ।
व्याचक्षते
। नंदी० १५८ . व्यत्कर्ष यष्यामि-दीर्घ वा सत खण्डापन यनतो व्युत्कर्ष व्याज-मषम् । ओघ० ५। । व्याजम् । ओघ० (१)। यिष्यामि । आचा० २४४ ।
व्याधः-लुब्धकः । प्रश्न० १५ । वागुरिकः । ओघ० २२३ । व्यथित-पीडित:-भीतः । आचा० ३५ ।
व्यापकानुपलम्भानुमानम्- ठाणा. २६३ । व्य ग्लाप-निह्नवः । आव. ५८० ।
व्यापार-योगः । विशे० २०९ । व्यापारः-उपयोगः । व्यभिचार-विकल्पः, व्याहतिः । विशे० ८८६ ।
दश० ८६ । व्यलोक
। आचा० ३७४ ।
व्यापारोपेक्षा-उपेक्षायाः प्रथमो भेदः । ठाणा० ३५३ । व्यवच्छिन्न क्रिय-शैलेष्यवस्थायां ध्यानम् । प्रज्ञा० ६. व्याप्त-आकुलम् । आव० ५८९ । आपूरितम् । विशे० (अल्प० १२६ )
(१०२५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org