________________
* ॐ अहम् * णमोऽत्थु णं समणस्स भगवओ महावीरस्स । श्रेष्टि-देवचन्द्रलालभाई-जैन-पुस्तकोद्धारे-ग्रन्याङ्कः-१२६ आगमोद्धारक-आचार्यश्रीआनन्दसागरसूरिसङ्कलितःअल्पपरिचितसैद्धान्तिकशब्दकोषः
चतुर्थो-विभागः
फकारः
१२१ अ । फंदइ-स्पन्दते-किञ्चिञ्चलति । भग० १८३ । फड्डगफड्डगं-स्पर्धकस्पर्धकम् । आव० २९३ । फंदिआ-स्पन्दिता-व्यापारिता । जं० प्र. १०१ ।। | फड्डय-फडकं लघुतरो गच्छदेश एव गणावच्छेदकाधिष्ठितः । फंदिय-स्फन्दित:-व्यापारितः । जीवा० २६६ ।
औप० ४५ । स्पर्धक:-समूहविशेषः । वि० चू० प्र० फंदुतिता
।निक चू०प्र० १२८ आ ।। २६६ । फंदेति-स्पन्दते । ज्ञाता. ६७ ।
फड्डयफड्डु-फडकफडकः । ओघ ० ६३ । फंसेज-उत्पादयिष्यति । पिण्ड ० १४५ ।
फड्डा-अवधिज्ञाननिर्गमद्वाराणि, गवाक्षजालादिव्यवहितप्र. फगु-अजितनाथजिनस्य प्रथमा साध्वी । सम० १५२ ।
दीपप्रभाफडकानीव वा फडकानि । आव० ४३ । अपफरगुण-फाल्गुन:-मासविशेषः । ज्ञाता० १२४ ।
वरकादिजालकान्तरस्थप्रदीपप्रभानिर्गमस्थानानीवाऽवधिफग्गुणी-गाथापतेर्भार्या । उपा० ५३ । फाल्गुनी-उत्तर
ज्ञानावरणक्षयोपशमजन्यान्यवधिज्ञाननिर्गमस्थानानिह फ. फाल्गुनी । जं. प्र. ५०८ । सूर्य. ११४ ।
डुकान्युच्यन्ते । विशे० ३६३ । फग्गुणीओ-फाल्गुन्यः-उत्तरफाल्गुनीपर्यन्तानि । सूर्य०
फणग-फणक:-ककृतकः । उत्त० ४६३ । ११४ । ठाणा० ७७ ।।
फणस-पनसः । प्रज्ञा० ३६४ । पनस:-फलविशेषः । फग्गुरक्खिअ-फल्गुरक्षितः-आरक्षितानुजः । आव: प्रज्ञा० ३२८ । वृक्षविशेषः । भग० ८०३ । २६६ ।
फणा-द: । जीवा० ३६। फागुर क्खित-फल्गुरक्षितः-गच्छप्रधानः । आव० फणिज्जए-हरित विशेषः । प्रज्ञा० ३३ । ३०८ । फल्गुरक्षितः । उत्त. १७३ ।
फणिस-पनसः-वृक्षविशेषः । प्रज्ञा० ३२ । फग्गुरक्खिय-फल्गुरक्षित:-आर्यरक्षितभ्राता। उत्त० ९६ ।
फणिह-कङ्कतकः 'कांसको'ति लोके । अनु० २४ । केशफट्टा-मइला । नि० चू० प्र० २१० म ।
संयमनाथ कङ्कतकम् । सूत्र. ११७ । फडा-फणा । दे० ।
फणेजा
भग० ८०२ । फडाडोव-फटाटोप:-फणासंरम्भः । ज्ञाता० १६२। फरल-दापकाण: । प्रश्न० २५ । स्फटाटोप:-फणाडम्बरः । उपा० २५ ।
फरित्तु-अफरिध्यत् (?) । उ० मा० गा० १०६ । फड्डगपईए-मुलान्यपल्लीपतयः स्पद्धंकपतयः । बृ० द्वि० फरिहोदए-परिखाया:-खातवलयस्योदकं परिखोदकम् । ( अल्प० ९५)
(७५३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org