________________
फरूस ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[फलवासा
-
D
ज्ञाता० १७७ ।
फलकसंपुट-द्विफलके-एकत्रकृते । व्य० द्वि० २१३ । फरस-कर्म संश्लेषाभावानिर्गमत्वादल्पसत्त्वदुरनुष्ठेयस्वाद्वा फलकसंस्तारक-शय्यासंस्तारके प्रथमो भेदः । व्य० द्वि० कर्कशमन्तप्रान्ताहारोपभोगाढा परुष:-संयमः । सूत्रों २८४ अ। २५० । परुष:-क्रोधनः । उत्त० ५० । कुम्भकारो । फलग-फलक-चम्पकपट्टादि । उत्त० ४३४ | फलकनि० चू० प्र० ३५६ आ । जं पुण हिंसगं मम्मघट्टणं चंपकपद्रः । व्य० प्र० १९४ । फलक-आसनविशेषः । च तं फरुसं । नि० चू० प्र० २६६ ब.। नि० चू० आव० ६५४ । प्रज्ञा०६०६ । फलक-सम्पुटकफलक प्र० २७७ अ । नेह रहियं णिप्पिवासं । नि० चू० | खेटकं वा अवष्टम्भ वा द्यूतोपकरणं वा । जं० प्र० २६४ । प्र० २७७ आ । परुष-मर्मोद्घाटनपरम् । आचा० / फलक-अवष्टम्भनफलकम् । भग० १३६ । अवष्टम्भार्थम् । ३८८ । परुषं-कठोरम् । भग० २३१ । परुषं-रे मुण्ड ? | ज्ञाता० १०९ । फलकम् । आचा० ३४४ । आव० इत्यादिकम् । प्रश्न० १६० । परुषं-स्नेहाननुगतम् । ४४१ । अवष्टम्भफलकम् । ठाणा० ३१२। प्रतलमायऔप० ४२ । परुषं-अश्राव्यभाषम् । प्रश्न० ११९ । तम् । ठाणा० ४६६ । फलहकः । आचा० ३७२ । कुम्भकारः । बृ० द्विः १७४ आ । परुष:-कुम्भकारः। महल्लं । दश० चू० ८० ।। बृ० प्र० १६१ अ।
फलगसरिया-फलकवीनितः । आव० २३९ । फरसग-कुम्भकारः । विशे० १४० । कुंभकारो। नि० | फलगसेन्जा-फलकशय्या प्रतलायतविष्कम्भवत् काष्ठरूपा चू० प्र० ३६ अ ।
शय्या । भग० १०१ । फरुसय-परुषतां-कर्कशतां पीडाकारिताम् । आचा०१५५।। फलगा-फलकानि-पद्मवरवेदिकाङ्गभूतानि । जं० प्र० फरुसवयण-परुषं-दृष्टशक्षेत्यादिवचनम् । ठाणा० ३७० ।। २३ । चंपगपट्टादी । नि० चू० प्र० ६२ आ । फरुससाला-कुम्भकारशाला । बृ० द्वि० २७१ आ। फलगावयदी-हन्यमानोऽपि स बाह्याभ्यन्तरतया तपः फरुसा-परुषा-निष्ठुरा भावस्नेहरहिता । दश० २१५।। परीषहोपसर्गः फलकवदवतिष्ठते न कातरी भवति । णेहवज्जिया । दश० चू० १०८ ।
आचा० २५८ । तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः फरसासी-परुषाशिनः-लक्षाशिनः रूक्षाशितया च प्रकृति- कषायाभावतया फलकवदवतिष्ठते तच्छी लश्चेति फलकाक्रोधनाः । आचा० ३११ ।
वस्थायी, वासीचन्दनकल्पः । आचा० २८४ । फल-अर्थक्रियावाप्तिः । आचा० १६७ । कर्मबन्धः ।। फलगुण-सिद्धिः । आचा० ८६ । सूत्र० १७४ । महिमा । उत्त. १४७ । क्षुरम् । फलत-फलकादिः । निरय० १८ । भाव० ७८३ । आम्रफलादि । ज्ञाता० ५२ । मुष्टि- फल पत्त-फल प्राप्त-फलं दातुमभिमुखीभूतः । प्रज्ञा० प्रहारः। उत्त० ३६४ । योगभावितेन मातुलिङ्गादिना। ४५६ । सम० १२ । बिल्वादि । उत्त० ३६४ । फलं-किया- फलबेटिया-त्रीन्द्रियजन्तुविशेषः । जीवा० ३२ । ऽनन्तरमावि स्वर्यादिकम् । आव० ३७७ । फलं-बाणा- फलभोयण-फलं-त्रपुष्यादि तस्य भोजनम् । ठाणा. प्रभागः । भग० २२९ ।
४६० । भग० ४६७ । फलक-शयनभेदः । मावरणविशेषः । आचा० ६० । फलमंथू-फलमन्थुः बदरचूर्णम् । दश० १८६ । अष्टापदचूतभेदः । ज० प्र० १३७ । आव० ८८ । फलय-फलकं-त्रिसोपानाङ्गभूतम् । जीवा० १९८ । फलकं दारुमयम् । जं० प्र० २०५ । स्फुरकम् । ज्ञाता. अवष्टम्भनद्यूतादिनिमित्तम् । प्रश्न० ८ । फलक-सम्पुट२३९ । फनकं यत्र लिखित्वा पठनम् । पडिका । | फलक, खेटकं, अवष्टम्भनं द्यूतोपकरणं वा । औप० ६६ । बृ० द्वि० २५३ आ।
फलक-खेटकम् । जं० प्र० २०५ । फलकपीठोपादानं
1 उत्त० ४० । फलवासा-फलवर्ष:-फलवर्षणम् । भग०१६४।
(७५४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org