________________
वालुङ्को ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[वास
वालुडो-वल्लीविशेषः । पाचा० ३. । वल्लीविशेषः । | वावाड-व्यावृतः-आक्षणिकः । नि० चू० प्र० ३३३ था। भग. ३ ६।
वावार-व्यापार:-इन्द्रियव्यापारः । आव. ६५२ । व्याबालुञ्जकप्राय-वाणिज्यकः । ओघ० ८६ ।
पारं-किचिदिति कर्मयोग्म । ओघ, १९९ । वालुयप्पभा-वालुकाप्रभा, तृतीयनारकः । प्रशा० ४३ । वावारित-व्यापारितो-नियुक्तः । उत्त० २८६ । वालुया-वालुका-सिकता। जीवा० २३ । वालुका- वावि-वापि:-चतुरस्रोजलाशयविशेषः । भग० २३८ । सिकता । जीबा० १४० । वालुका-सिकता । प्रज्ञा | वापी-निष्पुष्करा वृत्ता वा । प्रभ० ८। वापी-चतुरस्रा२७, १९ । वालुका-सिकता । जीवा० १७५ । कारा। जीवा० १८८ । चतुरस्राकारा । ज० प्र० ३० । मालयाकवल-वालकाकवलः । उत्त० ३२७ ।
वापी-चतुरस्रो जलाशयः । अनु. १५९ । वालुयाजल
। नि० चू• द्वि. ७६ अ । वाविद्धसोया-व्यादिग्धं व्याविखं वा वातादिव्याप्तं वालू-वालुक:-नरके द्वादशमपरमाधार्मिकः । आव०६५०। विद्यमानमप्युपहतशक्तिकं श्रोत: उक्तरूपं यस्याः सा द्वादशमपरमाधार्मिकः । उत्त० ६१४ ।
व्याविद्धश्रोता व्यादिग्धश्रोता । ठाणा० ३१३ । वाल्हीका-देशविशेषः । आचा. (?) ५ ।
वाविया-सकृद्धान्यवपनवती । ठाणा. २७६ । वाव इत्ययं निपातः । विशे० ८३२ ।
वावी-वापी-चतुष्कोणा। प्रभ० १६० । वापी-चतुरस्रा। वावट्ट-,
।नि• चू० द्वि० ६१ अ । औप० ८। वापी-चतुरस्रजलाशयः । बोप० ६३ । वावण्ण-व्यापन-शकुन्याविभक्षणाद्विभत्सतां गतम्। ज्ञाता० | वापी-चतुरस्राकारा । प्रज्ञा० २६७ । वापी । प्रज्ञा.
१७३ । व्यापन्नं-विशरारुभूतम् । जीवा० १०७ । । ७२ । वापी-चतुरस्राकारा । ज० प्र ४१ । वापीवावत्त-व्यावृत्त-अवगतम् । जीवा० २५६ ।
चतुरस्रा । ज्ञाता० ६३ । । वावत्ति-व्यापत्ति:-गुणानां भ्रंशः । अब्रह्मणः सप्तविंशति- वावीर
। ठाणा० २६ । तमं नाम । प्रभ० ६६ ।।
वासंति-वर्षति । उत्त० ४६३ । वावत्ती-व्यावर्त्तनं व्यावृत्ति:-कुतोऽपि हिंसाद्यवनिवृत्ति- वासंतिआगुम्मा-दासन्तिकगुल्मा । ज० प्र० ६८ रित्यर्थः । ठाणा० १७४ । ज्ञाता. १५६ । वासंतियमउल-वासन्तिकामुकुल-वासन्तिकालिका । वावदूको-महाविद्वान्-क्रीकारः उपहासपूर्वकः । ६० प्र० जीवा० २७६ । ५६ अ ।
वासंतिया-वासन्तिका-वनस्पतिविशेषः । प्रभ. ८४॥ वावन्न-व्यापन्नं-विनष्टम् । भग० ८८ ।
वासंतियापुड-पुटविशेषः । ज्ञाता० २३२ । बावनकुदंसणवणा-दर्शनशब्दः प्रत्येकमभिसंबध्यते व्या- वासंतिलया-लताविशेषः । प्रशा० ३२ । पन्न-विनष्टं दर्शनं येषां ते व्यापन्नदर्शना:-निह्नवादयः, वासंती-गुल्मविशेषः । प्रज्ञा० ३२ । तथा कुत्सितं दर्शन येषां ते कुदर्शना:-शाक्यादयस्तेषां वासंविदावो
।नि० चू०प्र० ६७ आ । वर्जनं व्यापन्नकुदर्शनवर्जनम् । प्रज्ञा० ५६ । वास-वर्षाकालः । नि० चू० प्र० ३३४ आ । वासःवावदसणा-व्यापनदर्शन:-विनष्टसम्यग्दर्शनः । आव० अवस्थानम् । उत्त० ४३,। वर्ष-भरतादिः । अनु०१२१ । ५३० । व्यापन्न-विनष्ट-दर्शनं येषां ते ध्यापनदर्शना:- वास:-रात्रौ शयनम् । भग० ३७ । वर्ष:-अल्पतरं वर्ष. निह्नवादयः । प्रज्ञा० ६० । व्यापनदर्शन:-व्यापन्न- जम् । भग० २०० । वर्षा-प्रावट कालः | ज० प्र० विनष्टं-दर्शनं येषां ते व्यापानदर्शना:-परवाप्यापि सम्यग्त्वं १५० । वष:-क्षेत्रम् । ज्ञाता. ११ । वर्षो-जलसमूहः। तथाविधकर्मोदयाद्वान्तरम् । उत्त० ५६६ ।
ज्ञाता० २५ । वासः-शरीरादिवासनम् । प्रश्न० १३७ । चावन्नसोया-व्यापन्न-विनष्टं रोगतः श्रोतो-पर्भाशयश्छि- वर्ष-भरतादिः। प्रज्ञा ७१ । वास-वर्षाकल्पम् । ओघा द्रलक्षणं यस्याः सा व्यापनश्रोता । ठाणा० ३१३ । ६५ । वर्ष-पानीयम् । सूर्य० १७२ । वर्ष-वर्षारूप.
(९६३ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org