________________
बंधति]
आचार्यश्रोआनन्दसागरसूरिसङ्कलित:
[बंभवत्त
२२१ ।
वासुदेवपिता । आव० १६३ । सम० १५२ । ब्रह्म:बंधति-वध्नति । आव० ६५० ।
कुशलानुष्ठानम् । ठाणा० ४४४ । ब्रह्म:-ब्रह्मसम्बन्धित्वाद बंधवा-बान्धवा:-निकटवर्तिनः स्वजनाः। उत्त० ३८६ ।। ब्रह्मः-स्थावरकायः पृथिवीकायः । ठाणा० २६२ । ब्रह्म:बंधाबघ-प्रज्ञापनायां चतुविशतितमं पदम् । भग० | ईषत्प्रारभारापृथिवीनाम-सिद्धिशीलानाम । सम० २२ । ७.२ ।
ब्रह्मा-दशममुहूर्त्तनाम । जं० प्र० ४६१ । सूर्य० १४६ । बंधावेद-प्रज्ञापनायां पञ्चविंशतितमं पदम् । भग० बंभइज्ज-ब्राह्मणानामिज्या-यजनं यस्मिन् सोऽयं ब्रह्मज्यः। ७०२ ।
उत्त० ३५८ । बंधिसु- श्लथबन्धनबद्धान् गाढबन्धनबद्धान् कृतवन्तः । बंभकंतं-लोकान्तकल्पे देवविमानविशेषः । सम० १६ । ठाणा० २८६ ।
बंभकूडं लोकान्तकल्पे देवविमानविशेषः। सम० १६ । बंधु-मायामागणिमाइओ। नि० चू० द्वि० ६६ । | बंभचेरंसि-ब्रह्मचर्य-संयमस्तकोषित्वा आचारो वा ब्रह्मबंधुजीवग- गुल्मविशेषः । प्रज्ञा० ३२ । जं० प्र० ९८ । चर्यम् । आचा० २५० । भग ८०३ ।
बंभचेर-ब्रह्मवयं-सत्यतपोभूतदयेन्द्रियनिरोधलक्षणं तच्च. बंधुजीवगगुम्मा-बन्धुजीवकगुल्माः, यत्पुष्पाणि मध्यान्हे | यंते-अनुष्ठीयते यस्मिनु तत्, मौनीन्द्रं प्रवचनम् । सुत्र० विकसन्ति । जं० प्र० ९८ ।
३७१ । ब्रह्मचर्य-श्रामण्यम् । सूत्र० २९६ । ब्रह्मचर्या बंधुजीवगण-धुजीवावनम् । भग० ३६ । भिधानं चतुर्थ संवरद्वारम् । प्रश्न० १३२ । संयमः । बंधुद्देसो-बन्धौद्देशक:-प्रज्ञापनायां चतुर्विंशतितमं पदाम् ।। आचा० २५० । मैथुनविरतिवाचकः । आव० ५१६ । भग० २८३ ।
ब्रह्म:-कुशलानुष्ठानं तच्च तच्चयं चासेव्यमिति ब्रह्मचर्यबंधुमति-मल्लिजिनस्य प्रथमा साध्वी । ज्ञाता० १५४ ।। संयमः । ठाणा० ४४४ । कुशलानुष्ठानं ब्रह्मचर्य तत्प्रति. बंधुमती-बंधुमती-आधायाः परावर्तितद्वारे तिलकवेष्ठि- पादकान्यध्ययनानि ब्रह्मचर्याणि तानि चाचाराङ्गप्रथमदुहिता । पिण्ड० १०० । गोबरग्रामे आभीराधिपति श्रुतस्कन्धप्रतिबद्धानीति । सम० १६ । सम० ७१। गोशङ्कीनामकोटाम्बकपत्नी । आव० २१२ । राजगृहे- बंभचेरगुत्ती- ब्रह्मचर्य गुप्तिः । आव० ७७८ । ऽर्जुनमालाकारस्य भार्या । अन्द० १८ ।
बंभचेरपोसह-वरणीयं चयं ब्रह्म-कुशलानुष्ठानं, ब्रह्म बंधुया- म्लेच्छविशेषः । प्रज्ञा० ५५ ।
च तत् चयं चेति ब्रह्मचर्य तन्निमित्तं पोषधो ब्रह्मचर्यबंधुर-मनोहरम् । चउ० ।
पौषधः । आव० ८३५ । बंधुवतो-मरनाथजनस्य प्रथमा शिष्या । सम० ११२। वंभचेरविग्ध-ब्रह्मचर्यविघ्न:-मैथुनविरमणव्याघातः, अबबं विपहीणो बन्धुविषहीण--विद्यमानबन्धवविप्रमुक्तः ।। ह्मणः षड्विशतितमं नाम । प्रश्न० ६६ । प्रश्न. १९ ।
बैभज्झय-लोकान्तकल्पे देवविमानविशेषः । सम० १९ । बंधुसिरी बन्धुश्री:-मथुरायां श्रीदामराशी । विपा० ७०। बंभण- ब्राह्मण:-विशुद्धब्रह्मचारी साधुः । दश० २६२ ।
भ-ब्रह्म:-नान्सककरूपे देवविमानविशेषः । सम० १९ बमणगाम-ब्राह्मणग्रामः । आव २०१ । ब्रह्मः-पाञ्चालजनपदे काम्पिल्यनगरनृपतिः। उत्त० ३७७ | बंमणिज्ज-ब्राह्मणानामिज्या-पूजा यस्मिनु स ब्राह्मणेज्यः। कुशलानुमानम । आव० ८३६ । ब्रह्म:-मैथुनविसति- उत्त० ५३२ । रूपम् । ज० प्र० १४० । ब्रह्म:-शुद्ध तफः । दश० बमण्णए-ब्राह्मणाः ब्राह्मणसम्बन्धिन उपनिषदों वेद२६१ । ब्रह्मः-मोक्षः । सूत्र० ३९५ । ब्रह्मा-ब्रह्म- ग्रन्थाः । भग० ११२ । दत्तस्य पवमः प्रासाद: । उत्त० ३८५ । ब्रह्मा-ब्रह्म- बंभण्णय-ब्राह्मणक:-वेदव्याख्यानरूमः । औप० ६३ । रत्तपिता । सम० १५२ । आव० १६१ । ब्रह्मा-दिपृष्ठ- 'बंमदत्त-ब्रह्मदत्तः-चुलनीसुतः । जीवा० १२१ । ब्रह्मदत्तः
(७६०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org