________________
मन्वय]
भाचार्यश्रीमानन्दसागरसूरिसङ्कलित:
[भत्त
तत् । व्य. प्र. ६१ मा ।।
योजनमात्रादूरतः क्षिप्तम् । जं० प्र० ३८६ । भ्रष्टःभधय-मागिनेयः । बृ. वि. २३६ आ ।
अपेतः । बाव. ५१६ । भजना-विकल्पः । विशे० ८८६ । सेवना-परिभोगं । भट्ठि भ्राष्ठया रजोरहिततया । ओघ. २९ । नि० चू० प्र० १२३ भा।
भट्ठी-भ्राष्ठाः पांस्वादिवजिता भूमयः । ६० प्र० १६८ । भज्जइ-भज्यते-विदलयति व्यपैति । भग० १०२ । भ्रष्ठा:-पांस्वादिवजिता भुमयः । भग० ३०७ । भवण-मर्जन-पाकविशेषकरणम् । प्रश्न० १४ । भ्राष्टम् । भ्राष्टी-रजोरहिता वीथिः । ओघ० २९ ।
आव० ६५१ । भर्जनम् । ओघ १६४ । भड-भटः-शूरपुरुषः । अनु० १४३ । भटः । ओघ० ४९ । भज्जणयं-भजनकं कप्पर, धान्यपाकभाजनम् । विपा• | भट:-चारभटः, बलात्कारप्रवृत्तिः । औप० २ । भट:५८ ।
सामान्यग्रामाधिपः । आव० ८१९ । भट:-शौर्यवान् । भज्जा-भ्रियते-पोष्यते भत्रति भार्या । उत्त० ३८। । भग० ११५। शूरः । भग० ४६३ । राजाज्ञादायी भज्जाणुराग-भार्यानुरागः पुरुषपुण्डरीकवासुदेवनिदान- पुरुषः । भग० ५४४ । भट:-चारभटः । औप० २७ । कारणम् । आव० १६३ टी० ।
भट:-राजपुरुषः । बृ० तृ. ४६ आ । भट:-शौर्यभज्जिं -प्रहेणकम् । वृ० द्वि० १९५ आ।
वान् । राज० १२१ । मज्जिज्जमाण-भज्यमानं-पच्यमानम् । बाचा० ३५२ ।। भडखहया-भटः तथाविधबलोपदर्शनलब्धभोजनादेः खादिता भज्जिम-भर्जनवती-भर्जनयोग्या । दश० २१९ । आरभटवृत्तिलक्षणहेवाको वा। ठाणा० २७६ । भज्जिमाओ-पचनयोग्या, भञ्जनयोग्या वा। आचा. भडगो-भडक:-चिलातदेशनिवासी म्लेच्छविशेषः । प्रश्न
१४ । प्रज्ञा० ५५ । भज्जिहिह-विनक्ष्यथ । उत्त० ८५ ।
मडू-शुरः । बृ० तु. १०१ आ । भद्रगा-भद्रकाः कल्याणभागिनः। भद्रगा:-भद्रहस्तिगतयः। भणिएलित-भणितपूर्वः । आव० ३४३ । जं. प्र. १८ ।
भणित-मणितः । आव० २२३ । भट्टपुत्र औदारिकः । ओध० ६५ ।
भणिती-भणितिः भाषा । ठाणा० ३९७ । अनु०१२३॥ भदरकथा-परस्परं भक्तादिविकथा करणम् । व्य०प्र०। भणिय-भणितं-मन्मथोद्दीपिका विचित्रा भणितिः । सूर्य० ३०४ अ ।
२९४ । भाषितः । ज्ञाता० २१९ । भणितः कृताम्यक्तभट्टा-धनस्स धूया । नि० चू० प्र० ३५९ मा। वचनः । प्रश्न. २०।। भट्टारग-भट्टारकः पूज्यः । आव० ६७७ (१) । भट्टारकः। भणियाइओ-भणितवान् । आव० १९२, ३१२ । आव० १९२ ।
भण्ड-भाण्डं-पण्यं भाजनं वा । उपा० ४१ । भट्टि-भर्ता-पोषक: स्वामीत्यर्थः । ठाणा० ११८ । भण्डनं-दण्डादिभिर्युवम् । भग० ५७१ । भटिणी-स्वामिनी सार्थवाहभार्या । आव. ३९८ । भति-भृति:-कार्षापणादिका । औप० १४ । मट्टितं-भर्तृत्त्व-पोषकत्वम् । सम० ८६ । भग० १५४ । भती-भयगाणं कश्मकरणं । नि० चू० वि० १४३ अ । प्रज्ञा ८६ । ज० प्र० ६३ ।
भक्ति:-विच्छित्तिः । जीवा० १६९ | भट्टिदारए-भर्ता-स्वामी तस्य दारक:-पुत्रो भर्तृदारकः । भतीय-गोपालकः तुर्याशादिरूपा परिभाषिता वृत्तिर्वा । प्रशा० २५३ ।
बृ० द्वि० १६१ अ । भट्ट-भ्रष्टः च्युतः । वृ० प्र० १०२ था । म्रष्टं वातो. | भतीया-भृतिका कर्मकरी । व्य० प्र० १९५ ।।
द्भूततया राजधान्या, दूरतः पलायितम् । जीवा० २४६ । भत्त-भक्त:-भज सेवायां' इत्यस्य निष्ठान्तस्य भवति । भ्राष्ट्र-अम्बरीषम् । प्रभ० १४ । भ्रष्टं-बातोद्भूततया दश० ७२ । भक्तं-ओदनम् । विशे० ५७४ । भक्त
(७८२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org