________________
भत्तकरण ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ भद्द
भोजनम् । अनु० १५४ । अशनं-ओदनादि । आव० | वच्छेदः-निरोधोऽदानमित्यर्थः । आव० ८१८ । ८१६ । अशनं- अन्नम् । ओघ० ११ ।
भत्तपाणसंकिलेस-भक्तपानाश्रितः सङ्क्लेशो भक्तपानभत्तकरण-भक्तकरणं-ओदनादिरन्धनम् । आचा० ५०।। सङ्क्लेशः । ठाणा० ४८६ । भत्तकहा-भक्तकथा-ओदनादीनां प्रशंसनं द्वेषणं वा । भत्तपाणोयरया-भक्तपानोदरता-आत्मीयाहारादिपरित्या
आव० ५८१ । भक्तस्य-भोजनस्य कथा भक्तकथा ।। गवतो वेदितव्या । दश० २७ । ठाणा० २०६। भक्तकथा-सुन्दाः शाल्योदन इत्यादिका। भत्तवेला-भक्तवेला-भोजनसमयः । दश०१०८। दश० ११४ ।
भत्तामासे- । नि० चू० प्र० १३५ आ । भत्तघरे
। भग० ६८७ । भत्ति-भावप्रतिबन्धः । ओघ० ६८ । बाह्या परिजुष्टिः । भत्तट्ट-भक्तार्थः-उदरपूरणमात्रम् । षोध० ८६ । । भग० ६२५ । भृति-मूल्यम् । व्य० प्र. २२७ म । भत्तट्टणं-भोजनम् । बृ० तृ० १८ अ ।
भक्ति:-अब्जलिप्रग्रहादिका । उत्त० ५७९ । भक्ति:भत्ताटुअ-भुक्त्वा । बोघ० ८७ । बहिरेव भुक्ताः । विच्छित्तिः । राज० २८ । भक्ति:-विच्छित्तिः । भग० ओघ.७९
१४५ । भत्तट्ठिया-भक्तार्थिका-भुक्ता । ओघ० १६६ । भत्तिगिह-भक्तिगृहम् । जीवा० २६६ । भत्तपञ्चक्खाइया-प्रत्याख्यातभक्ता । आव० ३९३। भत्तिचेइयं-भक्तिचैत्यं-भक्त्या मनुष्यः पूजा वन्दनाद्यर्थ भत्तपञ्चक्खाण-भक्तप्रत्याख्यानम् । भाव. ११६ । भक्तं- कृतं कारितं तद्भक्तिचैत्यम् । ध्य० प्र० २७६ आ। भोजनं तस्यैव न चेष्टाया अपि पादपोपगमन इव प्रत्या- भत्तिज्जओ-भ्रातभ्यः । वाव.८२४ । ख्यानं वर्जनं यस्मिस्तदभक्तप्रत्याख्यानम् । ठाणा०६४। भत्तिम-भक्तिमन्तं-अन्तरप्रतिबन्धोपेतम् । २० प्र० २४९ भत्तपञ्जक्खाणमरण-भक्तस्य-भोजनस्य यावज्जीवं प्रत्या- मा । ख्यानं यस्मिस्तत्तथा, इदं च त्रिविधाहारस्य चतुर्विधा- | भत्तिराग-भक्तिराग:-भक्तिपूर्वकोऽनुरागः । राज. २७ । हारस्य वा-नियमरूपं सप्रतिकर्म च भक्तपरिक्षया मर- भत्ती-भक्ति:-विच्छित्तिविशेषः । जीवा० १७५ । सूर्य णम् । सम० ३३ ।
२६३ । प्रशा०६६ भक्ति:-अन्तःकरणप्रणिधानलक्षणा। भत्तपञ्चक्खाय-प्रत्याख्यातभक्तः । आव० ६३८ । आव. ५.६ । भक्ति:-विच्छित्तिः । जीवा० १९६, भत्तपरिणा-भक्तप्रत्याख्यानम् । ओघ० २२७ । भक्त. २०६, ३७९ । जं० प्र० २९२ । भग० ४७७ । ज्ञाता०
परिज्ञा प्रत्याख्यानवाची । व्य. प्र. १४३ आ । ४२ । भक्ति:-अम्यूस्थानादिरूपा । उत्त०१७। भक्ति:भत्तपरिणा-भक्तपरिज्ञा । आव० ५६३ । भक्तपरिज्ञा. उचितोपचाररूपा । दश० २४२ । भक्तिः नाम गुरुणामरणं-मरणस्य पञ्चदशो भेदः। उत्त० २३० । भक्त. मितिकर्तव्यतायां निषद्यारचनादिकायां बाह्या प्रवृत्तिः । परिज्ञा-अनशनविधिः । भग० १६६ ।
बृ० प्र० १३३ आ। भत्तपरिन्ना-भक्तपरिज्ञा-त्रिविधचतुर्विधाहारविनिवृत्तिरूपा | भत्तीए-भाडएणं । नि० चू० तृ० ६३ अ । । दश० २७ । भक्तस्य परिज्ञा-भक्तपरिज्ञा-अनशनम् । | भत्तीण-भक्तयो-विच्छित्तयः । विशे० ६६७ । आचा० २६१ ।
भत्तुम्वायपडिओ
। आचा० ४२४ । भत्तपरिव्यय-भक्तपरिव्ययः । दश० १०७ । भत्था-निपातः कुत्सार्थे । बृ० तृ. २६ आ । इमानभत्तपाणपडियाइक्खिय-प्रत्याख्यातभक्तपानः । भग० | खल्ला । भग० ६९७ । १२७ ।
| भवंत-भदन्त ! गुरोरामन्त्रणम्, भदन्त ! भवान्त ! भत्तपाणवुच्छेए-भक्तपानव्युच्छेदः अशनपाननिरोधः ।। भयान्त ! । दश. १४४ । भक्तं-प्रशनमोदनादि पानं-पेयमुदकादि तस्य च व्य- भद्द-माति भदन्ते वा भद्रः-कल्याणावहः । उत्त० ६२ ।
( ७८३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org