________________
मझिम ]
आचायश्रीआनन्दसागरसूरिसङ्कलितः
[ मडं
अवगाहवो एतत् । व्य. द्वि० १६३ ।
शुद्धा । जं० प्र० ११५ । मृष्टः-तलोदकादिना येषा मज्झिम-ततः परं यावत्सप्ततिरेकेन वर्षेणोन तावन्मध्यमः। केशा: शरीरं वा मृष्टम् । अनु० २६ । मृष्टम् । जीवा० व्य० प्र० २४५ अ । मध्यम-न शोभनं नाप्यशोभनम् । १६१ । मृष्टं -मसृणम् । जीवा० २७३ । मृष्टं-सुकुओघ० २१२ । सप्तस्वरे चतुर्थ:-मध्ये कायस्स भावो मारशाणया पाषाणप्रतिमेव । प्रज्ञा० ८७ । मृष्टं-मसृणी. मध्यमः । ठाणा ३६३ । फूलविशेषः । ज्ञाता. १९७ । कृतम् । सूर्य० २६३ । मृष्टः सुधादिखरपिण्डेन । आचा० मध्यम:-मध्ये कायस्य भवः स्वरविशेषः । अनु० १२७ । ३६१ । मृष्टः-श्लक्षणः शुद्धो वा वर्णः । सूत्र. १४७ । मध्यमा-ग्रामविशेषः । भाव. २२६ ।
मृष्टः सुकारशानया । औप० १० । मृष्टः सुकुमारशानया मझिमकुंभ-मध्यमकुम्भः-आढ़काशीति निष्पन्नः। अनु० पाषाणप्रतिमेव । जोवा० २२९ । मृष्टः-तुप्पोट्ठादि ।
ओघ० ५५ । माझमगाम-सप्तस्वरेषु द्वितीयो ग्रामः । ठाणा० ३६३ । | मट्ठकाणेजणहि-मृष्टाभ्यां-अचितवद्भया कर्णाभरणवि. मझिमरुअगवत्थवाओ-मध्यरुचकवास्तव्या-मध्यभाग- शेष भ्याम् । उपा० ३ । वत्तिरुचकवासिन्यः । ज० प्र० ३९१ ।
मट्टगंड-मृष्टगण्डं-उल्लिखितकपोलम् । औप० ५० । मृष्टमज्झिमा-मध्यमा । आव० ८५५ ।
गण्डं-उल्लिखितकपोलम् । भग० १३२ । मझिल्ले माणखे संजूह-गङ्गादिप्ररूपणतः प्रागुक्तस्वरूपे | मट्टगंडतल-मृष्टगण्डतलं-घृष्टगण्डम् । उपा० २६ । सरसि सरःप्रमाणायुष्कयुक्ते इत्यर्थः 'संजूहे'त्ति निकाय- | मट्ठमगरा-मकरविशेषः । जीवा० ३६ । प्रज्ञा० ४४ विशेषे देवः । भग० ६७४ ।
मट्टरोमा-
।नि० चू० द्वि० ६१ अ । मज्झेलोगस्स-लोकस्य मध्यं अस्य सकललोकमध्यवत्ति- मट्टा-मष्टा-शुद्धा । प्रश्न० ८४ । मृष्टा-सुकुमारशाणया स्वात् मेरुनाम । ज० प्र० ३७५ ।
पाषाणप्रतिमावत् । जं० प्र० २० । मृष्टा-मसृणा । मज्झोवत्थिए-माध्यस्थ्यं-समतामभ्युगतो व्रतगृह्णत इति | ज्ञाता० १२ । भावः । ज्ञाता० २१३ ।
मडंबं-अर्द्धतृतीयगव्यूतमर्यादायामविद्यमान ग्रामादिकमिति मझगडा-प्रथमतो गाया मध्ये करीषः प्रक्षिप्यते तस्याश्च | भावः, पार्श्वतोऽर्द्धतृतीययोजनान्तर्दामादिकं न प्राप्यते गर्तायाः पार्श्वध्वपरा गर्ताः खन्यन्ते तासु च गर्तासु तिन्दु. तनु मडम्बम् । बृ० प्र० १८१ अ । अद्धतृतीयगम्यूतान्त. कादीनि फलानि प्रक्षिप्य मध्यमायां करीषगायामग्नि- मिरहित मडम्बम् । आव० २८५। सर्वतोऽर्द्धयोजर्दीयते सा । बृ० प्र० १४२ आ ।
नात परेण स्थितं ग्रामं मडम्बम् । ठाणा. २९४ । मझिरा-
। नि० चू० द्वि० ४१ अ । मडम्बं-सर्वतोऽनासनसंनिवेशान्तरम् । प्रभ० ५२ । मजिष्ट्रा-रागविशेषः । जं० प्र० १०८ ।
दूरस्थितसन्निवेशान्तरम् । प्रभ० ६९ । दूरस्थवसिमान्त. मञ्जुल-कोमल: । सम० १५७ ।
रम् । प्रश्न०६२ । मडम्बं-दूरवत्तिसन्निवेशान्तरम् । मट्टि-मृत्तिका, पृथ्वीकायः । आव० ५७३ ।।
ज्ञाता० १४० । अदाइज्ज जोयणमझंतरे जस्स गोउलामट्टिअ-मृद्गतः, कर्दमयुक्तः । दश० १७० ।
दीणि णत्थि तं मडंबं । नि० चू० प्र० २२६ अ । मट्टिआ-मात्तिका
। आव० ३५६ । मडम्बं-अविद्यमानासन्ननिवेशान्तरम् । औप० ७४ । मट्टिओवलित्त-मृत्तिकोपलिप्त-मृत्तिकाजंतु गोमयत्वादिना मडम्बं-अतृतीयगन्यूतान्तामरहितम् । जीवा० ४० । उपलिप्तं सत् । प्रश्न० १५५ ।
अर्द्धतृतीयगव्यूतान्तामरहितानि ग्रामपञ्चशत्युपजीव्यानि मट्टिया
।माचा० ३७९ । वा। ज० प्र० १२१ । मडम्ब-सर्वतो दूरवत्तिसनि. मट्ठ-मृष्टानोव-मृष्टानि सुकुमारशाणया पाषाणप्रतिमेव | वेशान्तरम् । भग० ३६ । अर्द्धतृतीयगव्यूतान्तीमान्तरशोधितानि वा प्रमार्जनिकयेव । सम० १३८ । मृष्टा- रहितं मडम्बम् । प्रज्ञा० ४८ । यस्य सर्वादिवर्द्धतृती
(८२०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org