________________
वरदत्त ]
वरदत्त वरदत्त:- विपाकदशानां द्वितीयश्रुतस्कंधे दशम. मध्ययनम् । विपा० ८९ । वहदत्तः - मित्रनन्दि राजकुमारः । विपा० ६५ । बरिष्ठनेमिशिष्यः । निरय० ४० । नेमिनाथस्य प्रथमशिष्यः । सम० १५२ । नेमिनाथस्य प्रथमभिक्षादाता | सम० १५१ ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४
द्वितीयं तीर्थम् । ठाना० १२२ । वर दिण्ण-नेमिजिनप्रथमभिक्षादाता | आव० १४७ । -वरधणु - वरधनुः- धनुपुत्रः । व्य० प्र० १९८ आ । वरधनुःब्रह्मराजस्य धनुसेनापतेः सुतः । उत्त० ३७७ । वरधणुपिया - वरघनुपिता- पारिणामिकिबुद्धधा येन जतुगुहानिष्काशितः कुमारः । आव० ४३० । वरघणू -वरधनुः - पारिणामिकीबुद्धो अमात्यपुत्रः । आव ० ४३२ ।
'वरदाम- द्रव्यतीर्थं विशेषः । आव० ४६८ | जम्बूभरते वश्भवण-वरभवनं प्रासादः । बोप० ४ । वरभवनंसामान्यतो विशिष्टं गृहम् । जीवा० २७९ । वरभूती-वहरभूती वज्रभूति: महाकई आयरियो । व्य
प्र० २२७ आ ।
वर पट्टन - प्रधान वेष्टनकः । भग० ५४२ । वरपवरभवण- वरप्रवरभवनं - वराणां प्रवरगेहम् । प्रश्न०
८४ ।
वरपुंडग-वरपुण्ड्रगं - विशिष्टं पुंड्रदेशोद्भवं हरितम् । जीवा० ३५५ ।
वरपुंडरीए - धवलं सहस्रपत्रं पुण्डरीकं, वरं च तत्पुण्डरीकं वरपुण्डरीकम् । सम० ३ ।
वरपुरिस - वरपुरुषो वासुदेवः । राज० ३३ । वरपुरुषःवासुदेवः । जीवा० १९१ । वरपुरिसवसण- वरपुरुषः- वासुदेवस्तस्य वसनं वस्त्रं वरपुरुषवसनम् । प्रज्ञा० ३६१ । वरप्पसन्नान्वरा चासो प्रसन्ना च मद्यविशेषे वरप्रसन्ना ।
प्रज्ञा० ३६४ ।
[ बरवृषमा
वरफलह - वरफलकं - प्रधान फरकः । प्रभ० ४७ । वरफलिहा- वरपरिघा - प्रबलागला । प्रभ० ४८ वरबोन्दिधर - प्रधान स जीवः सुग्य क्तावयवशरीरोपेतः । सूर्य •
1
वरधनु - अमात्यः, पारिणामिकीबुद्धी दृष्टान्तः । नंदी० १६६ । अमात्यपुत्रः । नंदी० १६७ । गुटिकाप्रयोग.
| आचा० ४२३
कारकः । व्य० प्र० २०० बा ।
वरया- वराकाः । दश० ४७ । वरश्रयणरुवचचइयंवररुइ-वररुचि:- नन्दस्याष्टाधिकशतश्लोक पाठकः कश्चिद्धिराजातीयः । आव ६६३ । वररुचिः । उत्त० १०४ । वररुवी - वररुचिः ब्राह्मणविशेषः, योगसंग्रहे शिक्षादृष्टान्तः, नन्दराजानमष्टशतेन श्लोकानां सेवते । आव० ६०० ।
वरनयर पट्टणुग्गयं| आचा० ४२३ । वर पट्टण - वरपट्टनं- प्रधानाच्छादनकोशकम् । औप० ६८ । वरपत्तनं - वराच्छादनकोशकम् । प्रश्न० ७७ ।
वर पट्टणुग्गय - वरपट्टनोद्गतः - प्रसिद्धतत्तस्पत्तनविनिर्गतः । वरवइरविग्गहिए - वरवज्रस्येव विग्रह - प्राकृतिर्यस्य स जीवा० २६९ ।
वरवयविग्रहः मध्ये क्षामः । भग० १४५ । वरवइसिंग- वरवज्रशृङ्गः । आव० ४१३ । वरवण्ण-वरण :- प्रधानचन्दनम् । औप० ६८ । वरवम्म- वरवमं- प्रधानतनुत्राणविशेषः । प्रश्न० ४७ । वरवरिया - वरस्य- इष्टार्थस्य वरणं ग्रहणं वरवरिका । ज्ञाता० १५३ । वरवरिका - समयपरिभाषया घोषणा । आव० १३६ । घरवारुणि- वरा चासो वारुणी च वरवारुणी । जं० प्र० १०. ।
चरवाहणी - वंदा चासो वारुणी च वरवारुणी- सुराविशेषः । जीवा० ३५१ । वरा च वारुणी च । जीवा० २६५ । मदिरा प्रभ० १६३ । वरा चासो वारुणी च । प्रज्ञा० ३६४ । प्रधानसुरा । उत्त० ६५४ । वरवृषभा - सुसाधकः । (?) ( ९४५ )
( अल्प० ११८ )
Jain Education International
२८६ ।
वरभ - हस्तिबन्धनम् । उत्त० ४११ ।
वरमउड-वरमुकुटं - प्रवरशेखरः । प्रश्न० ७० । वरमल्लिहायणा - वरं माल्याधानं - पुष्पबन्धनस्थानं शिरःकेशकलापो येषां ते वरमाल्याधाना । भग० ४८० । वरमुरय-वरमुरज:- महामदल: । प्रश्न० १५१ । वरयते- वरयति - सूर्य लेश्यासंशृष्टो भवति । सूर्यं ० ७ ।
For Private & Personal Use Only
www.jainelibrary.org