________________
लंभणमच्छ
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४
[ लक्ष्यते
लंभणमच्छ-मत्स्यविशेषः । प्रज्ञा० ४४ । लम्भनमत्स्य:- अन० १५७ । लक्षण-स्वस्तिकचक्रादि । ज्ञाता. ११। मत्स्यविशेषः । जीवा० ३६ ।
लक्षणं-स्वरूपम् । सम० १२१ । अन्त० १५.१८ लइय-लगित:-नियोजितः । ज्ञाता. १३३ ।
लक्खणकार-लक्षणकार:-लक्षणवित् । बृ० प्र० ५२ अ। लउए-लवक:-वृक्षविशेषः । प्रज्ञा० ३२ ।।
लक्खणदोस-लक्ष्यतेऽनेनेति लक्षणं-दृष्टान्तस्तद्दोषः-साध्यलउड-लकुट-वककाष्ठम् । औप. ४. । जीवा० ११७। विकलत्वादिः । ठाणा० ४९३ । अव्याप्तिरतिव्याप्तिर्वा । लकुटः । ज्ञाता० ५९ । लकुटः । प्रभ० ८, ५८, २१ ।। ठाणा० ४९३ । मम० १२६ । ज० प्र० २६६ ।
लक्खणवंजण-लक्षण-पुरुषलक्षणं शास्त्रभिहितं, मानोन्मालउय-वृक्षविशेषः । भग० ८०३ ।
नादिकं वा व्यञ्जनं-मतिलकादि । ठाणा. ४६१ । लउल-लगुडः । विपा० ७१ । लकुटः । औप० ७१ । लक्खणवंजणगुणोववेआ-लक्षणानि-मानादीनि वज. लउलगं-लकुटाग्रम् । जीवा० १०६ ।
स्वस्तिकचक्रादीनि वा व्यञ्जनानि तिलकमषादीनि तेषां लउसिया-म्लेच्छविशेषः । भग० ४६० । लकुसिका
गुणा:-महद्धिप्राप्त्यादयस्तैरुपेता: शकन्ध्वादिदर्शनादुपपेताधात्रीविशेषः । ज्ञाता० ३७ ।
युक्ता लक्षणव्यञ्जनगुणोपपेताः । सम. १५७ । लएइ-लाति । आव० ४१९, ४२२ ।
लक्खणसंवच्छरे-प्रमाणसंवत्सर एव लक्षणानां वक्ष्यमान. लएजह-आददीध्वम् । आव० ४२२ ।
स्वरूपाणां प्रधानतया लक्षणसंवत्सरः । ठाणा. ३४४ । लकुशदेशजा-लकुशिको । जं० प्र० १६१ ।
लक्षणेन यथावस्थितेनोपेतः संवत्सरो लक्षणसवत्सरः । लक्कदपिपलिय
। भग० ८०२ । सूर्य. १५३ । लक्ख-छद्मम् । नि० चू० प्र० ८० अ, ३६ । लक्खणा-लक्ष्मणा-अन्तकृद्दशानां पञ्चमवर्गस्य चतुर्थ मध्यलक्खणं-लक्षणं-यवमत्स्यादिकम् । सूत्र० ३१८ । लक्षणं- यनम् । अन्त० १५ । लक्ष्मणा-कृष्णवासुदेवस्य राज्ञी। वस्तुस्वरूपम् । प्रभ० ३१ । लक्षणं-स्वस्तिकादि । अन्त० १८ । चन्द्रप्रभजिनस्य माता । सम० १५१ । जोवा. २७४ । लक्षणं-तदम्यव्यावृत्तिस्वरूपम् । प्रज्ञा आव० १६० । ११० । लक्षणं-शब्दप्रमाणस्त्रीपुरुषवास्त्वादिलक्षणम् । लक्खवाणिज्ज-लाक्षावाणिज्यं-लाक्षाव्यापारः । आव० प्रभ० १०९ । लक्ष्यते-तदन्यव्यपोहेनावधार्यते वस्त्वनेनेति ८२६ ।। लक्षणम् । ठाणा० ४९३ । लक्षण-लक्ष्यते तदन्यव्य- लक्खारस-लाक्षारसः-रक्तत्वेन प्रतोतः। प्रज्ञा० ३६२ । वच्छेदेन ज्ञायते येन तत् लक्षणं-असाधारणं स्वरूपम् । लक्खिजई-लक्ष्यतेऽनुभूयते । विशे० १७६ । सूर्य० २५६ । लक्ष्यतेऽनेनेतिलक्षणं पदार्थस्वरूपम् । आव, लक्षण-लक्ष्यतेऽनेनेतिलक्षण स्वरूपम् । विशे० ८६७ । २८१ । लक्षणं-लिङ्गम् । आचा. ६६ । लक्षणं- स्वस्तिकादि । विशे० ४० । लाग्छनद्यनेकविधलक्षणमानोन्मानादि । स्वरूपम्, नियमः । भग० ११४ ।। व्युत्पादकः । सम० ४९ । स्वरूपम् । सम. १२१ । लज्ञणं-सहज लक्ष्म । भग० ११९ । लक्षण-स्वस्ति- स्वरूपं-मानादि वचस्वस्तिकचक्रादि वा । सम० १५७ । कादि । जं० प्र० ११३ । सत्त्वादि । जं०प्र० २२९ लक्षणज्ञ-सलक्षण:-कविः । दश० ८७ । लक्ष्यतेऽनेनेति लक्षणं-दृष्टान्तः । ठाणा० ४६३ ।। लक्षणा-व्याख्याङ्ग पञ्चमम् । आचा० ५५ । सहजायं । नि० चू, तृ. ६१ अ । माणादियं लक्ष्मण-वासुदेवजेष्ठम्राता । प्रभ० ८७ । लक्खण, अहवा जं सरीरेण सह उप्पणं तं लक्खणं । नि० लक्ष्मी-शिखरिणी वर्षधरे षष्ठं कूटम् । ठाणा० ७२ । चू० द्वि० ८५ आ । लक्षणं-शुभाशुभसूचक पुरुषलक्षणादि । लक्ष्मी:-पोण्डरीकहरवासिनी । ठाणा० ७३ । लक्ष्मीउत्त० २४५ । रूपम् । उत्त० ५६१ । असाधारण आधाया परावर्तितद्वारे निलयश्रेष्ठोपुत्री । पिण्ड० १००। स्वरूपम् । उत्त० ५५६ । लक्षणं-शङ्खस्वस्तिकादि । लक्ष्यते-चिन्ह्यते, अबोटोऽयं प्रवेश इति कथ्यते । बोष० ( अल्प० ११४)
( ९०५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org