________________
लोकंत ]
एकादशशतके दशम उद्देशकः । भग० ५११ | लोक:लोक्यतेऽननेति लोक:- ज्ञानम् । आव० ७८६ । लोक:लोकशास्त्र तस्कृतस्वात् तदध्येयत्वाच्चार्थशास्त्रादिः । ठाणा ० १७४ । भगवत्या द्वादशशतके सप्तम उद्देशकः । भग० ५५२ । लोकः - भव्य सत्त्वलोकः, प्राणिलोकः, देशनायोग्यो विशिष्टः, उत्कृष्टमतिर्भवतिभव्य सत्स्वलोकः पञ्चास्तिका. यात्मको वा । जीवा. २५५ । लोक:- जन्म । प्रभ० ८६ । लोक:- मनुष्यलोकः । आव० ५३८ । लोक:श्रेण्या गुणितं प्रतरम् । अनु० १७३ । लोक:- उत्पत्तिस्थानं देवगत्यादिपुण्यप्रकृत्युदयविषयतया लोक्यत इति । उत्त० १०२ ।
लोग कंत - देव विमान विशेषः । सम० २५ । लोग कूड - देवविमानविशेषः । सम्र० २५ । लोगग्गचूलिआइ- सम० २२ ।
अल्पपरिचितसद्धान्तिक शब्दकोषः, भा० ४
लोगट्टिई - लोकस्थिति:-लोकानुभावः । जीवा ३२६ । लोगती - लोकस्य - पंचास्तिकायात्मकस्य स्थितिः-स्वभावो
लोकस्थितिः । ठाणा० ४७१ ।
लोगठितो -लोकस्थिति:- लोकव्यवस्था | ठाणा० १३२ ॥ लोगतमस। ठणा० २१७ । लोग मिस्स - लोकत मिश्र - अन्धकारम् । भग० २७० ॥ लोग दव्व-लोकस्यांशभूत द्रव्यं लोकद्रव्यम् । ठाणा० ३३३ ।
लोगनाह - लोकस्य -सब्ज्ञिभव्य लोकस्य नाथ :- प्रभुलकनाथः । भग० ८ । सम० ३ । लोकनाथः - संज्ञिभव्य लोकस्य योगक्षेमकारकः । भग० ७ | लोकस्य-भव्यलोकस्य नाथ :- योगक्षेमकृत् लोकनाथः । जोवा० २५५ । I लोगनिक्कुड - लोक निष्कुटम् । प्रज्ञा० २३१ । लोगनिक्खुड - लोकनिष्कुटः । प्रज्ञा० ७७ । लोग पईव - लोकस्य - देशनायोग्यस्य विशिष्टस्य प्रदीप:देशन शुभिर्यथाऽवस्थित वस्तुप्रकाशको लोकत्रदीपः । जीवा २५५ | लोकस्य - विशिष्टतियंग्नरामररूपस्यान्तरतिमिरनिकरनियाकरणेन प्रकृष्टपदार्थ प्रकाशकारित्वात्प्रदीप इव प्रदीपो लोकप्रदीपः । सम० ३ । भग० ८ । लोग जोअगर-लोक्यते इति लोक इति व्युत्पत्त्या लोकालोकस्वरूपस्य समस्त वस्तु स्तोमस्वभावस्या खण्ड मार्तण्डल
Jain Education International
[ लोगसण्णा
मिव निखिल भावस्वभावावभासनसमर्थं केवला लोक्पूर्वकप्रवचनप्रभापटल प्रवर्त्तनेन प्रद्योत प्रकाशं करोतीत्येवंशीलो. लोकप्रद्योतकरः । भग० ८ । सम० ३ । लोग पज्जोयगर- जोकस्य - उत्कृष्टमतेभंग्यसत्त्वलोकस्य प्रयोतनं प्रद्योतः प्रद्योतकत्वं विशिष्टज्ञानशक्तिकरः । जीवा० २५५ । लोगप्पदीव-लोकप्रदीपः - विशिष्टतियंनरामराणामन्तरातमिरनिराकरणेन प्रकृष्टप्रकाशकारकः । भग० ७ । लोगप्पभ - देवविमानविशेषः । सम० २५ ।
लोगबज्झ - लोकबाह्य:- जनवर्जनीयः । प्रश्न० ६१ । लोग मज्भावसाणिअ-लोकमध्यावसानिकम् चतुर्थोऽभि नयविधिः । जं० प्र० ४१२ ।
लोग मज्भावसाणिय- चतुर्थोऽभिनयविधिः । जीवा ०२४७ ॥ लोग मत्थयत्थ-लोक मस्तकस्थः- त्रैलोक्योपरिवर्त्ती । दश● १५८ ।
लोगय-लोकं स्थानम् । सूत्र० ७४ लोगरूव - देवविमान विशेषः । सम० २५ । लोगलेस - देवविमानविशेषः । सम० २५ । लोगवण्ण- देवविमानविशेषः । सम० २५ । लोगवत्ती - लोकतप्तिः । आव० २६२ । लोगवाओ - लोकानां - पाखण्डिनां पौराणिकानां वा वादो लोकवादः - यथास्वमभिप्रायेणान्यथा वाऽम्युपगमः । सूत्र० ४६
लोगविजओ-लोकविजयः - आचारप्रकल्पे प्रथम स्कन्धस्य द्वितीयमध्ययनम् । प्रज्ञा० १४५ । लोकविजयःआचाराङ्गस्य द्वितीयमध्ययनम् । सम० ४४ । उत्त० ६१६ ।
लोग विजय - लोकविजयः - आचाराङ्गस्य प्रथमश्रुतस्कन्धे द्वितीय मध्ययनम् । आचा० ८३ । ठाणा० ४४४ । लोगवित्तं लोकवृत्त आहारभय मंथुनपरिग्रहोत्कटसंज्ञादमकम् । आचा० २०७ । लोकस्य - असंयतलोकस्य वित्तंद्रव्यम् । आचा० २०७ । लोगसण्णा - मतिज्ञाना द्याव रणक्षयोपशमाच्छन्दार्थगोचरा विशेषावबोधक्रियैव संज्ञायतेऽनयेति लोकसंज्ञा । ठाणा५०५ । लोकसंज्ञा - स्वच्छन्दघटितविकल्परूपा लौकिका( ९१९ )
For Private & Personal Use Only
www.jainelibrary.org