Book Title: Alpaparichit Siddhantik Shabdakosha Part 4
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/016077/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Gorle ॥ णमोऽत्यु णं समणस्स भगवओ महावीरस्ल || श्रेष्ठि- देवचन्द्रलालभाई - जैनपुस्तकोद्धारे ग्रन्थाङ्गः १२५ ।। आगमोद्धारक - आचार्यश्री आनन्द सागर सूरिसङ्कलित: अल्पपरिचितसैद्धान्तिकशब्दकोषः । चतुर्थी विभागः [ 'फ'तः 'व'पर्यन्तः ] सम्मादकौ - आगमोद्धारकोपसम्पदाप्राप्त शिशुः पं. कंचनसागरः पं. प्रबोधसागरशिष्य - मुनिप्रमोदसागरथ । - प्रकाशकः-सुरतवास्तव्य-श्रेष्ठि- देवचन्द्र लालभाई - जेनपुस्तकोद्धारकोशस्य कार्यवाहक :-चोकसी मोतीचन्द मगनभाई । वीराब्दः २५०० । वैक्रमाऽब्दः २०३० । शाकाब्दः १८९६ । ख्रिस्ताब्दः १९७४ | निष्क्रयः-रूप्यनवकम् । [ प्रतयः ५०० प्रथमं संस्करणम् ] Page #2 -------------------------------------------------------------------------- ________________ ॥ णमोऽत्थु णं समणस्स भगवओ महावीरस्स ॥ श्रेष्ठि-देवचन्द्रलालभाई-जैनपुस्तकोद्धारे ग्रन्थाङ्कः १२५ आगमोद्धारक-आचार्यश्रीआनन्दसागरसरिसङ्कलितः अल्पपरिचितसैद्धान्तिकशब्दकोषः । चतुर्थो विभागः ('फ'तः 'व'पर्यन्तः ) सम्पादको-आगमोद्धारकोपसम्पदाप्राप्त-शिशुः पं० कंचनसागरः पं० प्रबोधसागरशिष्य-मुनिप्रमोदसागरश्च । प्रकाशकः-सुरतवास्तव्य-श्रेष्ठि-देवचन्द्रलालभाई-जैनपुस्तकोबारकोशस्य कार्यवाहकः-चोकसी मोतीचन्द मगनभाई । 卐 वीराब्दः २५००। प्रथमं संस्करणम् ] वैक्रमाऽब्दः २०३०। शाकाब्दः १८६६। ख्रिस्ताब्दः १६७४ निष्क्रयः-रूप्यनवकम् । [प्रतयः ५०० Page #3 -------------------------------------------------------------------------- ________________ इदं पुस्तकं सूर्यपुरे श्रेष्ठि--देवचन्द्रलालभाई जैनपुस्तकोद्धारसंस्थाया कार्यवाहक __ मोतीचन्द मगनभाई चोकसी इत्यनेन जैनेन्द्र मुद्रणालये ललितपुरे पं० परमेष्ठिदास जैन न्यायतीर्थ द्वारा मुद्रापितम् । माता अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकैरायत्तीकृताः । The Board of Trustees : Shri Nemchod Gulabchand Devchand Javeri Talakcband Motichand Retanchaod Sakerachand Amichand Zaverchand Keshrichand Hirachand Choksi Moticband Maganbhai Hon. Managing Trustee. संस्थानुं ट्रस्टीमंडल:श्री नेमचंद गुलाबचंद देवचन्द झवेरी ,, तलकचंद मोतीचंद , रतनचंद साकेरचंद , अमीचंद झवेरचंद , केशरीचंद हीराचंद ,, मोतीचंद मगनभाई चोकसी मेनेजिंग ट्रस्टी Page #4 -------------------------------------------------------------------------- ________________ XXXXXXX XXXXXXX XXXXXXXXXXXXXXXXXXXXXXXXXXXXX Sheth Devchand Lalbhai Pustakoddhar Fund Series No 125 Shree Alpaparichit Saidhantik Shabda-Kosh - Author - Agmoddharak Acharya Shree Anandsagarsurishwarji FORTH PART - Editor: Agmoddharak Shree Anandsagarsurishwar ji's Sisho Panyash Kanchansagar and Muni Pramodsagar Collected -- SHREE GUNSAGARJI SHREE ANANDS AGARSURISHVARJI'S ANTEWASI First Edition Copies 500 Managing Trustee For SHETH DEVCHAND LALBHAI JAIN PUSTAKODDAR FUND - Publisher - Motichand Maganbhai Choksi SURAT. Price Rs. 9-00 { Vikram Samvat 2030 Christation Era 1974 Page #5 -------------------------------------------------------------------------- ________________ * प्रकाशकीय जणावतां अमोने आनन्द थाय छे के अमारो आ श्री सेठ दे० ला जैन संस्थाना स्थापक आगमोद्धारक श्री छे. ते आ अमारी संस्था जैन धर्मना अनेक ग्रन्थोनुं प्रकाशन करे छे. तेमां श्री - अल्पपरिचित सैद्धान्तिकशब्दकोस के जे तेओश्रीनी संकलना छे. तेना प्रथम भागने अमारी संस्थाना क्रमांक १०१ मां, बीजा भागने नं० ११५ अने भाग त्रीजा ने नं० ११६ तरीके प्रगट कर चुकी छे. अने अत्यारे आ तेना चौथा भागने नं० १२५ मा तरीके प्रगट करे छे. ते आनंदनी बात छे. जो के चार भागमा कोष पूर्ण करवो हतो पण हवे पांचमा भागमां पूर्ण करी शकशु आ भागमा 'फ' थी 'व' सुधिना शब्दोनो समावेश कर्यो छे. अमारा निवेदननी केटलोक वातो पूर्वेना भागोमा आपी छे. ने हवे पांचमा भागमां विशेष बात आपशु . संपादक वक्तव्य पण आमां आपवामां आव्यु नथी, ते पण पांचमा अन्त्य भागमां आवशे.. प्रस्तावना पण पाँचमां भागमां आवशे. आगमोद्धारकना तो ऋणथी मुक्ति थवाय तेम नथीज. संपादक आगमोद्धारक उपसंपदा प्राप्त शिशु पं कंचनसागरजी म० तेमज तेमना सहसंपादक मुनि प्रमोदसागरजी छे. तेमना पण संपादन करवा बदल ऋण छीए. आनु शुद्धिपत्रक पं० श्रीप्रबोधसागरजी म. करी आप्युं ते बदल तेओ श्रीनो अमे आभार मानीए छीए. जैनेन्द्रप्रेसना मालीक पंडित परमेष्ठिदासे प्रीन्टीग करी आपवा बदल तेमनो पण आभार मानीए छीए. शुद्धिपत्रक आपेलु छे तेनो उपयोग करवा वाचकवृन्दने विनंती करीए छीए. ग्रन्थमां जाणे अजाणे थयेली भुलने वाचकवृ दादि दरगुजर करशे एज अभ्यर्थना. अमारा प्रयासने सफल करशो एवि आशा अस्थाने नथी. वि० सं० २०३० अक्षयतृतीया ता० २५-४-७४ शे० दे० ला ० जै० ना ट्रष्टीमंडल वती मोतीचन्द मगनभाई चोकसी Page #6 -------------------------------------------------------------------------- ________________ * ॐ अहम् * णमोऽत्थु णं समणस्स भगवओ महावीरस्स । श्रेष्टि-देवचन्द्रलालभाई-जैन-पुस्तकोद्धारे-ग्रन्याङ्कः-१२६ आगमोद्धारक-आचार्यश्रीआनन्दसागरसूरिसङ्कलितःअल्पपरिचितसैद्धान्तिकशब्दकोषः चतुर्थो-विभागः फकारः १२१ अ । फंदइ-स्पन्दते-किञ्चिञ्चलति । भग० १८३ । फड्डगफड्डगं-स्पर्धकस्पर्धकम् । आव० २९३ । फंदिआ-स्पन्दिता-व्यापारिता । जं० प्र. १०१ ।। | फड्डय-फडकं लघुतरो गच्छदेश एव गणावच्छेदकाधिष्ठितः । फंदिय-स्फन्दित:-व्यापारितः । जीवा० २६६ । औप० ४५ । स्पर्धक:-समूहविशेषः । वि० चू० प्र० फंदुतिता ।निक चू०प्र० १२८ आ ।। २६६ । फंदेति-स्पन्दते । ज्ञाता. ६७ । फड्डयफड्डु-फडकफडकः । ओघ ० ६३ । फंसेज-उत्पादयिष्यति । पिण्ड ० १४५ । फड्डा-अवधिज्ञाननिर्गमद्वाराणि, गवाक्षजालादिव्यवहितप्र. फगु-अजितनाथजिनस्य प्रथमा साध्वी । सम० १५२ । दीपप्रभाफडकानीव वा फडकानि । आव० ४३ । अपफरगुण-फाल्गुन:-मासविशेषः । ज्ञाता० १२४ । वरकादिजालकान्तरस्थप्रदीपप्रभानिर्गमस्थानानीवाऽवधिफग्गुणी-गाथापतेर्भार्या । उपा० ५३ । फाल्गुनी-उत्तर ज्ञानावरणक्षयोपशमजन्यान्यवधिज्ञाननिर्गमस्थानानिह फ. फाल्गुनी । जं. प्र. ५०८ । सूर्य. ११४ । डुकान्युच्यन्ते । विशे० ३६३ । फग्गुणीओ-फाल्गुन्यः-उत्तरफाल्गुनीपर्यन्तानि । सूर्य० फणग-फणक:-ककृतकः । उत्त० ४६३ । ११४ । ठाणा० ७७ ।। फणस-पनसः । प्रज्ञा० ३६४ । पनस:-फलविशेषः । फग्गुरक्खिअ-फल्गुरक्षितः-आरक्षितानुजः । आव: प्रज्ञा० ३२८ । वृक्षविशेषः । भग० ८०३ । २६६ । फणा-द: । जीवा० ३६। फागुर क्खित-फल्गुरक्षितः-गच्छप्रधानः । आव० फणिज्जए-हरित विशेषः । प्रज्ञा० ३३ । ३०८ । फल्गुरक्षितः । उत्त. १७३ । फणिस-पनसः-वृक्षविशेषः । प्रज्ञा० ३२ । फग्गुरक्खिय-फल्गुरक्षित:-आर्यरक्षितभ्राता। उत्त० ९६ । फणिह-कङ्कतकः 'कांसको'ति लोके । अनु० २४ । केशफट्टा-मइला । नि० चू० प्र० २१० म । संयमनाथ कङ्कतकम् । सूत्र. ११७ । फडा-फणा । दे० । फणेजा भग० ८०२ । फडाडोव-फटाटोप:-फणासंरम्भः । ज्ञाता० १६२। फरल-दापकाण: । प्रश्न० २५ । स्फटाटोप:-फणाडम्बरः । उपा० २५ । फरित्तु-अफरिध्यत् (?) । उ० मा० गा० १०६ । फड्डगपईए-मुलान्यपल्लीपतयः स्पद्धंकपतयः । बृ० द्वि० फरिहोदए-परिखाया:-खातवलयस्योदकं परिखोदकम् । ( अल्प० ९५) (७५३) Page #7 -------------------------------------------------------------------------- ________________ फरूस ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [फलवासा - D ज्ञाता० १७७ । फलकसंपुट-द्विफलके-एकत्रकृते । व्य० द्वि० २१३ । फरस-कर्म संश्लेषाभावानिर्गमत्वादल्पसत्त्वदुरनुष्ठेयस्वाद्वा फलकसंस्तारक-शय्यासंस्तारके प्रथमो भेदः । व्य० द्वि० कर्कशमन्तप्रान्ताहारोपभोगाढा परुष:-संयमः । सूत्रों २८४ अ। २५० । परुष:-क्रोधनः । उत्त० ५० । कुम्भकारो । फलग-फलक-चम्पकपट्टादि । उत्त० ४३४ | फलकनि० चू० प्र० ३५६ आ । जं पुण हिंसगं मम्मघट्टणं चंपकपद्रः । व्य० प्र० १९४ । फलक-आसनविशेषः । च तं फरुसं । नि० चू० प्र० २६६ ब.। नि० चू० आव० ६५४ । प्रज्ञा०६०६ । फलक-सम्पुटकफलक प्र० २७७ अ । नेह रहियं णिप्पिवासं । नि० चू० | खेटकं वा अवष्टम्भ वा द्यूतोपकरणं वा । जं० प्र० २६४ । प्र० २७७ आ । परुष-मर्मोद्घाटनपरम् । आचा० / फलक-अवष्टम्भनफलकम् । भग० १३६ । अवष्टम्भार्थम् । ३८८ । परुषं-कठोरम् । भग० २३१ । परुषं-रे मुण्ड ? | ज्ञाता० १०९ । फलकम् । आचा० ३४४ । आव० इत्यादिकम् । प्रश्न० १६० । परुषं-स्नेहाननुगतम् । ४४१ । अवष्टम्भफलकम् । ठाणा० ३१२। प्रतलमायऔप० ४२ । परुषं-अश्राव्यभाषम् । प्रश्न० ११९ । तम् । ठाणा० ४६६ । फलहकः । आचा० ३७२ । कुम्भकारः । बृ० द्विः १७४ आ । परुष:-कुम्भकारः। महल्लं । दश० चू० ८० ।। बृ० प्र० १६१ अ। फलगसरिया-फलकवीनितः । आव० २३९ । फरसग-कुम्भकारः । विशे० १४० । कुंभकारो। नि० | फलगसेन्जा-फलकशय्या प्रतलायतविष्कम्भवत् काष्ठरूपा चू० प्र० ३६ अ । शय्या । भग० १०१ । फरुसय-परुषतां-कर्कशतां पीडाकारिताम् । आचा०१५५।। फलगा-फलकानि-पद्मवरवेदिकाङ्गभूतानि । जं० प्र० फरुसवयण-परुषं-दृष्टशक्षेत्यादिवचनम् । ठाणा० ३७० ।। २३ । चंपगपट्टादी । नि० चू० प्र० ६२ आ । फरुससाला-कुम्भकारशाला । बृ० द्वि० २७१ आ। फलगावयदी-हन्यमानोऽपि स बाह्याभ्यन्तरतया तपः फरुसा-परुषा-निष्ठुरा भावस्नेहरहिता । दश० २१५।। परीषहोपसर्गः फलकवदवतिष्ठते न कातरी भवति । णेहवज्जिया । दश० चू० १०८ । आचा० २५८ । तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः फरसासी-परुषाशिनः-लक्षाशिनः रूक्षाशितया च प्रकृति- कषायाभावतया फलकवदवतिष्ठते तच्छी लश्चेति फलकाक्रोधनाः । आचा० ३११ । वस्थायी, वासीचन्दनकल्पः । आचा० २८४ । फल-अर्थक्रियावाप्तिः । आचा० १६७ । कर्मबन्धः ।। फलगुण-सिद्धिः । आचा० ८६ । सूत्र० १७४ । महिमा । उत्त. १४७ । क्षुरम् । फलत-फलकादिः । निरय० १८ । भाव० ७८३ । आम्रफलादि । ज्ञाता० ५२ । मुष्टि- फल पत्त-फल प्राप्त-फलं दातुमभिमुखीभूतः । प्रज्ञा० प्रहारः। उत्त० ३६४ । योगभावितेन मातुलिङ्गादिना। ४५६ । सम० १२ । बिल्वादि । उत्त० ३६४ । फलं-किया- फलबेटिया-त्रीन्द्रियजन्तुविशेषः । जीवा० ३२ । ऽनन्तरमावि स्वर्यादिकम् । आव० ३७७ । फलं-बाणा- फलभोयण-फलं-त्रपुष्यादि तस्य भोजनम् । ठाणा. प्रभागः । भग० २२९ । ४६० । भग० ४६७ । फलक-शयनभेदः । मावरणविशेषः । आचा० ६० । फलमंथू-फलमन्थुः बदरचूर्णम् । दश० १८६ । अष्टापदचूतभेदः । ज० प्र० १३७ । आव० ८८ । फलय-फलकं-त्रिसोपानाङ्गभूतम् । जीवा० १९८ । फलकं दारुमयम् । जं० प्र० २०५ । स्फुरकम् । ज्ञाता. अवष्टम्भनद्यूतादिनिमित्तम् । प्रश्न० ८ । फलक-सम्पुट२३९ । फनकं यत्र लिखित्वा पठनम् । पडिका । | फलक, खेटकं, अवष्टम्भनं द्यूतोपकरणं वा । औप० ६६ । बृ० द्वि० २५३ आ। फलक-खेटकम् । जं० प्र० २०५ । फलकपीठोपादानं 1 उत्त० ४० । फलवासा-फलवर्ष:-फलवर्षणम् । भग०१६४। (७५४) Page #8 -------------------------------------------------------------------------- ________________ फलवित्तिविसेस ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [फाणियंगुल फलवित्तिविसेस-फलवृत्तिविशेष:-उदयवर्तनभेदः। ज्ञाता० स्फटिकमिव स्फाटिक-अन्तःकरणम् । राज० १२३ । २०५ । परिघा-अर्गला गृहद्वारे । राज० १२३ । नगरदुवारादिसु फलविवाग-फलमिव वृक्षसाध्यमिव विपाक:-कर्मणामुदयः | दारं । दश० चू० ८५ । अग्गला। नि० चू० दि० फलविपाकः । प्रभ० १५ । २४ अ । परिघ:-अगंला । ठाणा० २१७ ।। फलवुट्ठी-फलवृष्टिः । भग० १६६ । फलिहकूडे-स्फटिककूटं स्फटिकरत्नमयत्वात् । गन्धमादन. फलहंतर-फलकान्तर:-सङ्घटितफलकविवरः । ज्ञाता वक्षस्कारपर्वते पञ्चमं कूटम् । जं० प्र० ३१३ । १५६ । फलिहग्गह-पाणिग्राहः । उत्त० १६३ । फलह-फलकम् । आव० ६७७ । फलिहमल-कासिमल्लः । भृगुकच्छहरण्यां दूरीयकूपिका. फलहरिय-फलहरितं-हरितफलम् । जीवा० २१३ । ग्रामे मल्लविशेषः । आव० ६६४। फलहलक-साही-पाटकांशः । बृ० प्र० २६४ आ। फलिहरयण-स्फटिकरत्नम् । भग० १७२ । फलाहका- । ओघ० ५७ ।। फलिहडिसए- ।भग. २.३ । फलहिग्गाह-फलहिग्राहः । ओघ० ६६६ । फलिहा-परिखा-अध उपरि च समखातरूपा । राज० फलही-फलहि:-कसिः । उत्त० १९२ । पाणिः ।। ३ । परिखा । आचा० ३३७ । परिखा-अर्गला । प्रश्न उत्त० १९३ । कर्पासं-मल्लयुक्तिविशेषः । आव० ६६६ ।। ८ । परिखा उपरि विशाला अधः संकुचिता । प्रज्ञा० फलहीमल-मल्लविशेष : । व्य० द्वि० ३५७ अ । ८६ । अध उपरि च समखातरूपा । ज्ञाता० २ । फलहो। ध्य द्वि०११५ अ । । बृ० प्र० १६४ अ । फलासव-फलासवः । प्रज्ञा० ३६४ । फलासवः-फल लिहिका । आव० ६३६ । रससारः । जीवा० ३५१ । फलिही-वमनी । अनु० ३५ । फलाहारा। निरय० २५ । । आचा० १२३ । फलिअ-फलिक-प्रहेणकादि । ठाणा० १४८ । फल्गुरक्षित-आर्यरक्षितभ्राता । विशे० १००३ । फलिए-स्फटिकः । विपा० १६ । फल-फलाज्जातः फालः-सौत्रिकः । बृ० तृ० २०१ मा । फलिओ-पाटित:-क्षुरिकाभिरूध्वं द्विधाकृतः । उत्त० फव्वणं- यथेच्छं भक्तपानलाभः (देशी०)। बृ० द्वि० ४६० । फलिओवह डे-फलिकोपहृतं अवगृहीताभिधानपञ्चमपिण्डे- फवाम-लप्स्यामहे । आव० ४०४ । षणाविषयभूतम् । ठाणा० १४८ । फाडिगा-अच्छा इत्यर्थः । नि० चू० प्र० २५५ अ। फलितं-यत् व्यंजने भिक्षोर्वा नानाप्रकारविरचितम् । फाणय-घर्षय । पिण्ड० १३५ । व्य. द्वि० ३५४ अ । फाणिअ-फाणितं-द्रवगुडः । दश० १७६ । फलितोपहतं-पहूते द्वितीयो भेदः । व्य० द्वि० ३५३ मा। फाणिए-कक्कवादि फाणितं द्रवगुडविशेषः । पिण्ड० ८१ । फलिह-स्फटिक-अन्तःकरणम् । सूत्र० ३३६ । ज्ञाता० फाणिय-उदकेन द्रवीकृतो गुडः, क्वथितोऽक्वथितो वा । १०६ । परिघ-नगरद्वारादिसम्बन्धिः । दश० १५४ । प्राचा० ३३६ । फाणितविषयम् । प्रज्ञा० २६३ | फाणितअर्गला गृहद्वारे । ज्ञाता० १०६ । स्फटिकम् । भग० विषयं-गुडपानकम् । पिण्ड० १६८ । फाणितविषयं १३५ । ज्ञाता. ३५ । पृथिवीभेदः । गोमेदकविशेषः । करकब:-द्रवगुडविशेषः । पिण्ड०८१। धोविउ मेलितं । समाचा० २६ । स्फटिक:-मणिभेदः । प्रज्ञा०२७ । उत्त० नि० चू० प्र० २२४ आ। आद्रो गुडो द्रावितगडो ६८९ । स्फटिककाण्डं-पञ्चदशं स्फटिकानां विशिष्टो वा । बृ० द्वि० १७८ अ । भूभागः । जीवा० ८६ । अर्गलादण्डः । औप० १८ ।' फाणियंगुल-द्र वगुडः । भग० ७४८ । (७५५) Page #9 -------------------------------------------------------------------------- ________________ फाल] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः | फास फाल-स्फाल:-पाटनम् । बृ० द्वि० २३५ अ । द्विपञ्चा- | फासाइंति-स्पर्श कुर्वन्ति-स्पर्शयन्ति-स्पर्शनेन्द्रियेणाहार शस्पलप्रमाणो लोहमयो दिव्यविशेषः । ज्ञाता० १३८ । पुद्गलानां कतिभागं स्पर्शन्तीत्यर्थः, अथवा स्पर्शेना फालणं-स्फाटनं-सकृद्दारणम् । प्रश्न १७ । स्वादयन्ति प्राकृतशेल्या 'फासायंति'. स्पर्शन वाऽऽददति फाला-कुशी । आव० ३९७ । लोहमयकुशाः । उपा० गृहणन्ति उपलभन्त इति । भग० २६ । फासिदिए-स्पर्शेन्द्रियम् । प्रज्ञा० २९३ । फालावितं-पाटितम् । आव० ८२६ । फासिदियवेमायत्ता । प्रज्ञा० ५०६ । फालिओ-फाटितो जीर्णवस्त्रवत् । उत्त० ४६० । फासित्ता-तदनुष्ठानतः स्पृष्ट्वा । उत्त० ५७२ । फालिज्जइ-पाट्य ते । आव० ६३४ । फासिय-स्पृष्ट-प्रत्याख्यानग्रहणकाले विधिना प्राप्तम् । फालिती-पाटयती विदारयती । दश० ३६ । आव० ८५१ । स्पृष्टं-उचिते काले विधिना प्रतिपन्नम् । फालियं-पाटितम् । पिण्ड १०० । स्फाटितम् । उत्त० प्रश्न० ११३ । १८० । आव० ३२३ । आचा० ३६३ । फासिया-स्पृष्टा-प्रतिपत्तिकाले विधिना प्राप्ता । ठाणा० फालियवडिसए-स्फटिकावतंसकः-दक्षिणस्यामवतंसकः ।। ३८८ । विशुद्धपरिणामप्रतिपत्त्या । ठाणा० ५१६ । जीवा० ३६१ । फासुअ-विद्धत्थं । नि० चू. प्र. ५६ आ । प्रासुकंफाले-लाले घोले यूरे-स्फाटय लोलय धोलय स्थुरय । बोजादिरहितम् । दश० १७८ । मर० । फासुग-प्रासुकदानादिविषयः षष्ठ उद्देशकः । भग० ३२८ । फालेऊण-स्फाटयित्वा । आव० ३६६ । प्रासुकं-आधाकर्मादिरहितम् । दश० ७२ । ववयं फालेड-विदारयति । आव० २१७ । जीवियं । नि० चूणि प्र० ६५ आ। प्रासुकं-अचित्तं । फास-स्पृश्यत इति स्पर्शः । प्रज्ञा० ४७३ । स्पर्शग्राह- आव० ८२८ । केण स्पर्शनेन्द्रियेण स्पृश्यते कर्कशादिरूपः परिच्छेद्यवस्तु- फासुगचारी-प्रासुकचारिः । आव० १९८ । गतः स्पर्शोऽनेनेति स्पर्शः कर्कशादिरूपो वा । प्रज्ञा० फासुगमुदगं-अधित्तं जं तसेहिं रहियंति फासुगमुदगं । ५६६ । स्पर्श:-शीतोष्णादिः । औप० ३६ । स्पर्श:- नि० चू० प्र० ४७ आ। विषयः । आचा०३० । स्पर्शः-दुःखोपनिपातः । आचा० फासुय-प्रासुकं-निर्जीवम् । प्रभ० १२७ । प्रगता असवः२४ । अस्पाक्षीद्-आसे वितवान् । उत्त० ४९६ ।अष्टाशीती असुमन्तः सहजसंसक्तिजन्मानो यस्मात् तत् प्रासुकम् । महाग्रहे अष्टचत्वारिंशत्तमः । ठाणा० ७९ । स्पृशति- उत्त० ६० । ज्ञाता० १०६ । प्रासुक:-आधाकर्मादिसेवते । दश० २६५ । स्पर्श:-सम्पर्कः । सूत्र. १२४ ।। रहितः । आचा० ३६८ । प्रगता असव:-उच्छवासा. फासइ-स्पृशति-सेवते । उत्त० २५१ । दयः प्राणा यस्मात् स प्रासुक:-निर्जीवः । ठाणा० २१३ । फासइत्ता-स्पृष्ट्वा अनुष्ठानतः । उत्त० ५७२ । मनोवा- प्रासुक:-स्वाभाविकागन्तुकसत्वरहितः । कायलक्षणेन योगत्रिकेन स्पृष्ट्वा । उत्त• ५७२ । एषणीयम् । ७० प्र० २६१ अ । प्रासुकं-निर्जीवम् । फासणा-स्पर्शना-ईषद्व्याख्यादिरूपा । दश० २७८ । प्रश्न० १५५ । असवः-प्राणाः प्रगता-असवः-प्राणाः फासपरियारगा-स्पर्शादिपरिचारका: स्पर्शादरेवोपशान्त- यस्मादिति प्रासुकं निर्जीवम् । दश० ६४ । प्रासुकं प्रगतासु वेदोपतापा भवन्तीत्यभिप्रायः । ठाणा० १००। निर्जीवम् । दश० १८१ । फासा-स्पर्शाः परीषहोपसर्गरूपाः । सूत्र० २०७ । स्पर्शा:- फासुविहार-प्रासुकविहारः । आव० २१६ । ज्ञाता० स्पृशन्ति-स्वानि स्वानीन्द्रियाणि गृह्यमाणतयेति स्पर्शाः | शब्दादयः । उत्त० २२६ । स्पर्शप्रधानत्वात् स्पर्शाः । फासेइ-प्रतिपत्तिकाले विधिना प्रतिपत्तेः स्पृशति । उत्त० २२७ । उपा० १५ । उचितकाले विधिना ग्रहणातु । भग० ( ७५६ ) Page #10 -------------------------------------------------------------------------- ________________ फासेतन्वा ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ फुरइ १२४ । ज्ञाता० ७३ । स्पृशति । आव० २२२ । फुट्टइ-स्फुटति । नंदी० ६४ । फासेतवा-स्पर्शनीया-अनुसराणीया । ठाणा० ९२ । फुट्टति-स्फुटति । ओघ० २०६ । फासेमि-आसेवनाद्वारेण स्पृशामि । आव० ७६१ । फुट्टमाण-अविरभसाऽऽर फालनारस्फुटः, विदलम् । भग० फिट्टति । ओघ० १३१ । ४६२ । फिट्ट-स्फिटितः । आव० २१४ । फुट्टसिरा-विकीर्णसरोजाः । भग० ३०८ । फिडिअ-स्फिटितः-मार्गाद् भ्रष्टः । ओघ० १४ । फुट्टा-स्फुटिता । आव० २०१ । पलाथिताः । नि० चू० फिडिए-अतिक्रान्तः । ओघ ११७ । फिडित:-भ्रष्टः । प्र० ३२९ आ। ओघ० ८१ । फुड-स्पृष्टं-प्रतिदेशापूरणेन व्याप्तम् । प्रज्ञा० ५९१ । फिडिओ-फिडित:-प्रभ्रष्टः । ओघ० २० । स्फिटितः । व्यक्तम्, स्पष्टम् । च्याप्तिः । भग०१५३ । स्पृष्टोआव० २०५ । व्याप्तः । विशे० २१८ । स्पृष्टम् । ठाणा. ३८५ । फिडित-प्रभ्रष्टः । ओघ० २० । भ्रष्टो मार्गात् । ओघ० स्फूट:-व्यक्तः प्रयत्न विहितत्वात् । ज्ञाता. १६२ । १४ । स्पृष्टट:-व्याप्तः । भग० ३०० । स्पृष्टः-परिभुक्तः । फिडिया-छुटिता । आव० ५५८ । भग० ३७ । स्फुट:-काशः । भग० ३७ । फिप्फिस-उदरमध्यावयव विशेषः। प्रभ०८ । अन्त्रान्तर्वति- फुडकरणं-दंडगोवरि ओलवणं । नि० चू० प्र० २३२ मांसविशेषरूपम् । सूत्र. १२५ । फिलसिया-स्खलितः । प्रस्खलनम् । बद्वि० १५६आ। फुडणं-स्फुटनं स्वत एव द्विधा भावगमनम् । प्रभ० २५। फिसगा-फिसको-पुत्तो । उपा० २२ । फुडा-महोरगेन्द्रातिकायस्य चतुर्थाअनमहिषी । भग फीट्ट-स्फिटितः । आव० ३८६ । ५०५ । ठाणा० २०४ । स्पृष्टवती । स्पृष्टता-सम्बन्धफीया-स्फिता । उत्त० ११६ । मात्रम् । भग ८८ ।। फुफया-स्फुलिंगाः । तं० । फुडिओ-स्फुटित:-ईश्वरान्त राण्यतिक्रान्तः, ईश्वरेभ्यः सर्व. फुफु-फुस्फुक-करीषम् । जीवा० ६५ । सङ्गत्यागेन दूरीभूतो वा । औप• २७ । फुफुअग्गिसमाणे-फुम्फुकाग्निसमाणः-करीषाग्निसमानः । फुडित्ता-स्फोटयित्वा-विशीणं कृत्वा । ठाणा० ९० । परिमलनमदनदाहरूपः । जीवा० ६३ । स्फुटं कृत्वा । ठाणा० ९० । फुफुगा-फुफुका कुकुला । दश० ११५ । फुडियच्छवि-रफुटितच्छवि:-विपादिकाविचिकादिभिविफुफुम-मुर्मुरः भस्ममिश्रिताग्निकणरूपः । प्रज्ञा० २९। । कृतत्वक् । प्रश्न ४१ । फुफुका-करीषाग्निः । ६० प्र० ३१४ आ। फुडिया-स्फुटता-राजिशतसकुला । जीवा० ११४ । फुक्किय-वृथा । आव० ६१७ ।। स्फुटिता-जर्जरा, राजरहितः । जीवा० २७२ । फग्गफग्गाओ-परस्परासम्बद्ध रोमिकः विकीर्णविकीर्णरो- फुण्णाए- । नि० चू० प्र० ७ अ । मिकः । उपा० २१ । फुप्फुयायंत-फूखुर्वन्तः । ज्ञाता० १३३ । फुत-स्फुटन्त:-विघटमानाः । ज्ञाता. १५६ । फुप्फुस-उदरान्तवयंन्त्रविशेषरूपम् । सूत्र० १२५ । आव० फुट्ट-स्फुटितकेशसञ्चयत्वेन विकीर्ण केशम् । विपा० ३६ ।। ६५१ । ज्ञाता० २०० । स्फुटितं-अबन्धत्वेन विकीर्णम् । ज्ञाता० फुमिजंताण । राज० ५२।। १३७ । स्फुटितः । आव० २२४ । स्फिटितम् । आव० फुमित-फूत्कृतः । आव० ३४५ । ३६५ । ख्यातम् । वित्तम् । आव० ७१२ । विदीर्णम् । फुमेज्जा-मुखवायुना होतीकुर्यात् । आचा० ३४५ । उपा० २१ । फुरइ-स्फुरति-स्पन्दते । शाता० २३४ । (७५७ ) Page #11 -------------------------------------------------------------------------- ________________ फुरफुरत ] माचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ फोडणं फुल्लयं फुरफुरत-स्फूरन । आव० १७५ । प्रथमो भेदः । यत्र परमाण्वादिकं यदन्येन परमाण्वादिकेन फुराविति-अपहारयति । व्य० प्र० २४१ अ । परस्परं संस्पृश्य संस्पृश्य सम्बन्धमनुभूयानुभूयागच्छति फुरित्ता-स्फोरयित्वा सस्पन्दं कृत्वा । ठाणा०६०। । सा । प्रज्ञा० ३२७ ।। फुरियदेहो-जराजीर्णकायः । उ० मा० गा० ३८३ । फुसिओ-स्पृष्टः । आव० ७२३ । फुरुपुरुते-पोस्फूर्यमाणानु पीडयोद्वेल्लते । पिण्ड० १६१ । | फूसितं ।नि० चू० प्र० ३४७ अ । फुरुफुरेइ-स्फुरति । आव० ४३८ । फुसित्ता-स्पृष्ट्वा-अवगाह्य। प्रज्ञा० ३०६ । स्पृष्ट्वा-प्रारम्य । फुलिया ।नि० चू० प्र० २५५ अ । ठाणा० ३८४ । श्लिष्ट्वा-स्पृष्ट्वा । ठाणा० ८९ । फुल्ल पुष्पं कुसुभम् । दश० २२६ । पुष्पितः । आव० फुसियं-बिन्दुः । दश० ४८ । स्वल्पबिन्दुः । आव० ५५७ । जलपुष्पम् । ज्ञाता० ९८ । फुल्ल-विकसितम् । । २०४ । स्पृष्टं- स्पर्शनम् । जीवा० २४५ । जीवा० १२३ । भग० १२७ । ज्ञाता० १२६ । फुल्लं- फुसियमिव-कुशाग्र उदकबिन्दुमिव बालस्य जीवितमिति । पुष्पं, प्रसवं, सुमनः, कुसुमं वा । दश० १७ । __ आचा० १९९ । फुजक-भूषणविधिविशेषः । जीवा० २६९ । फुसियवरिस-बिन्दुवर्षः । आव० ७३३ । सुहुमफुसारेहि फुलकिसुयसमाण-फुलकिंशुकसमानं-प्रफुल्लपलाशकुसुम- पहमाणेहिं फुसियवरिसं । नि० चू० तृ० ६९ आ । कल्पम् । जीवा० १२४ । फूत्करण-मुखेन धमनम् । दश० १५४ । फुल्लगं फुल्लक-पुष्पाकृतिललाटाभरणम् । औप० ५५ । फूमण-मुहेण फुमति । नि० चू० प्र० ५४ अ । पुष्पक-पुष्पाकृतिललाटाभरणम् । जं० प्र० २०६।। फूमितो-फूत्कृतः । उत्त० १५० । । नि० चू० प्र० ७ अ ।। फेडण-अपनयनम् । ओघ० ६९। अपनयनं चतुःस्थानिफुसंतु-स्पृशन्तु छुपन्तु, भवन्वित्यर्थः । भग० १२२ ।। कादीनां अशुभप्रकृतीनां रसस्त्र्यादिस्थानापादनम् । फुसंतो-स्पृशत्-आगच्छत् । उत्त० १२७ । आचा. २६८ । फुसइ-स्पृशति-अभिद्रवति । उत्त० ८८ । स्पृशति । दश० | फेडिआ-अपनीता-विनाशिता । ओघ० ४६ । ४५ । फेडिओ-स्फेटितः-हापितः । बृ० तृ० १४ आ । फसणा-स्पर्शना यत्त्ववगाहनातो बहिरप्यतिरिक्तं क्षेत्र | फेडिता-स्फेटिता परिहता । बृ० प्र० २२४ आ। स्पृशति सा स्पर्शना । विशे० २४५ । मर्दना । बृ० | फेडेज्ज-अपनयेत् । ओघ• ५१ । प्र० २८२ आ । स्पर्शना-खेतं च देहमेत्तं संचरओ होइ फेडेमि-स्फेटयामि । आव० ८०० । से फुसणा । विशे० २४५ ।। फेण-फेन:-डिण्डीर:-प्रचुरो धवलः । प्रश्न० ५० । फुसति-स्पृशति-घातयति छिनत्ति वा। परितापं करोति फेणपुञ्जो-फेनपुञ्जः-डिण्डीरोस्करः । जीवा० २१० । वा। सूत्र० ३०९ । स्पृशति । आव० २१३ । | फेणमालिणी-फेनमालिनीनदीविशेषः । जं० प्र० ३५७ । स्पृशति-बध्नाति । प्रश्न० ३१ ।। फेणमालिणीओ । ठाणा० ८० । फुसमाण-स्पृशन् सूर्यः । भग० ७८ । फेफयं । आव० ६५१ । फुसमाणकालसमय-स्पृश्यमानकालसमय:-स्पृश्यमान- फेफसं-फिल्फिसम । तं० । क्षणः । भग० ८८ । स्पृशतः-सूर्यस्य स्पर्शनायाः काल-६ फेल्ल-दरिद्दो । नि० चू० द्वि० ४५ अ । क्षीणविभवः । समयः स्पृशत्कालसमयः । भग० ७८ । बृ० तृ० ५१ अ। फुसमाणगातपरिणाम-वस्त्वन्तरं स्पृशतो यो गतिपरि- फोक्का-( देशीपदम् ) अग्ने स्थूलोन्नता । उत्त० ३५८ । णाम: सः स्पृशद्गतिपरिणामः । प्रज्ञा०.२८९ । फोडणं-नित्थरहल्लेज पहादिणा वा स्वयं करेज्ज । नि० फुसमाणगती-स्पृशद्गतिः-स्पृशतो गतिरिति, विहायोगते: चू० तृ० ५७ अ । स्फोटनं-आधाकर्मणा गजिकादिना (७५८ ) Page #12 -------------------------------------------------------------------------- ________________ फोडा ] संस्कारकरणम् । पिण्ड० ८४ । फोडा-स्फोटा:- स्फोटका: । ठाणा० ५२१ । फोडिअ - वाइंगणाणि । ओष० ९८ । फोडिआ स्फोटिका - व्रणविशेषः । ओघ० १३० । फोडित्ता- विदार्य । आव० २१४ । फोडिय-धयं ताविज्जति तस्थ जीरागादि छुन्भति तेण जं धुवियं तं फोडियं । नि० चू० प्र० २०२ आा । फोटितम् । बृ० प्र० २५१ आ । फोडितम् । व्य० द्वि० १४२ आ । फोडितम् । व्य० द्वि० १४२ आ । स्फुट:- स्फुटिकृतः शोषितः इत्यर्थः स्पृष्टः वा । ज्ञाता० ११६ । फोडीकम्म-स्फोटनाकर्म । आव० ८२९ । फोर्डेतो- पाटयन् । आव ० ३६९ । फोफल- पूगीफलम् । भक्त० । 'फोफस- शरीरावयवविशेषः । प्रश्न० ८ । अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ [ बंधणोवक्कम बंध - बध्नाति प्रकृतिबन्धमाश्रित्य स्पृष्टावस्थापेक्षया वा । भग० १०२ । बंघकी पुंश्चली । आव० ३५२ । बंध उद्देसो-भग‍ व बंदिग्गह- बन्दिग्राहः । आव २१२ । बंध - सामान्यतो बन्धः । भग० ९३८ । सम्बन्धमात्रम् । भग० ७९१ । मयूरबन्धादिः । उत्त० ४५६ | प्रलेपः । पिण्ड० ९ । विशिष्ट रचनयाऽऽत्मनि स्थापनम् । स्वस्वरूपतिरस्करणलक्षणो वा । आव० ५९१ । बन्ध:ग्रन्थिः । भग० ८२ । बन्धः - संयमनम्। प्रश्न० ३७ । प्रयोग बन्धाद्यभिधानार्थो भगवत्यां अष्टमशतके नवम उद्देशकः । भग० ३२८ । पञ्जरबन्धनं प्राप्तः । ज्ञाता० २३३ । बन्धः - स कषायत्वात् जीवः कर्मणो योग्यानु पुद्गलान् आदत्ते स बन्धः । ठाणा० १५ । वन्धःरज्जुदामनकादिभिः संयमनम् । आव० ८१८ । बन्धःप्रकृतिस्थित्यनुभाव प्रदेशात्मकतया कर्मपुद्गलानां जीवेन स्वव्यापारतः स्वीकरणम् । सूत्र० ३७८ । स्थितिबन्धः । उत्त० ५८० । सकषायत्वात् जीवस्य कर्मणो योग्यानां युद्गलानां बन्धनं- आदानं बन्धः । निर्वर्त्तनम्, सम्बन्धनम् । ठाणा० २२० । बन्धः - जीवकर्म योगदुःखलक्षणः । दश० १५९ । बंधति - निगडादिनियन्त्रणस्वभावः । विशे० १३६ । शकः । भग० ६२६ । बन्धस्य - कर्म्मबन्धस्य स्थितिबंन्धस्थितिः कर्मस्थितिरित्यर्थः, तदर्थं उद्देशको बन्धस्थित्युद्देशकः । भग० ६२६ । बंधन - बन्धनं ज्ञानावरणीयादिकर्मपुद्गलानां यथोक्त प्रकारेण स्वस्वबाधाकालोत्तरकालं निषिक्तानां यदुभूयः कषायपरिणतिविशेषानिकाचनम् । प्रज्ञा० २९२ । बंधनं - निबन्धनरूपं कम्मं । प्रज्ञा० २१३ । बन्धनं - संयमनं रज्जुनिगडादिभि: । आव० ५८८ । बध्यतेऽनेनेति बन्धनं यदोदारिकपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं तेजसादिपुद्गल सह सम्वन्धजनकं तद्बन्धननाम । प्रज्ञा० ४७० । बन्धनं कषात्मकम् । सूत्र० १७० । बन्धनःप्रदेशः । प्रज्ञा० ६०३ । बन्धनः- बध्यते भवचारकाद् विनिर्गच्छतु प्रतिबद्धयते येन सः, बध्यते-आत्म प्रदेश : सह लोलीभावेन संश्लिष्टाः क्रियते योगवशाद् यः सो वा कर्मपरमाणुरिति । प्रज्ञा० ६०२ । बन्धनः- कर्मद्रव्यः । विशे० ११८७ । बन्धनं - आलम्बनम् । विशे० ७१५ । पलिपासगो । नि० चू० द्वि० ५६ आ । बंधणकसिणं- बहुबन्धनबद्धम् । बृ० द्वि० २२२ अ । बंधन छेदनगती - बन्धनच्छेदन गतिः यत्र जीवो वा शरीरात् शरीरं वा जीवात् । प्रज्ञा० ३२६ । बंधण छेयणगई - बन्धनस्य कर्मण: सम्बन्धस्य वा छेदनेअभावे गतिर्जीवस्य शरीरात् शरीरस्य वा जीवादु बन्धनछेदनगतिः । भग० ३८१ । बन्धस्य छेदनं बन्धनच्छेदनं तस्मात् गतिः बन्धनच्छेदनगतिः । प्रज्ञा० ३२८ । बंधणप्पओगो- बन्धनप्रयोगः - बन्धोपायः । प्रश्न० १३ । बंधणविमोयणगती - बन्धनाद्विमोचनं बन्धनबिमोचनं तेन गतिः बन्धनविमोचनगतिः यदाम्रादिकफलानामतिपरिपाकगतानामत एव बन्धनाद्विच्युतानां यदधो विश्वसया निर्व्याघातेन गमनं सा । विहायोगतेः सप्तदशमो भेदः । प्रज्ञा० ३२७ । बंधणtaran - बन्धनोपक्रम:-बन्धनकरणम् । ठाणा० ( ७५९ ) -भगवत्या: त्रयोदशमशतके अष्टम उद्दे Page #13 -------------------------------------------------------------------------- ________________ बंधति] आचार्यश्रोआनन्दसागरसूरिसङ्कलित: [बंभवत्त २२१ । वासुदेवपिता । आव० १६३ । सम० १५२ । ब्रह्म:बंधति-वध्नति । आव० ६५० । कुशलानुष्ठानम् । ठाणा० ४४४ । ब्रह्म:-ब्रह्मसम्बन्धित्वाद बंधवा-बान्धवा:-निकटवर्तिनः स्वजनाः। उत्त० ३८६ ।। ब्रह्मः-स्थावरकायः पृथिवीकायः । ठाणा० २६२ । ब्रह्म:बंधाबघ-प्रज्ञापनायां चतुविशतितमं पदम् । भग० | ईषत्प्रारभारापृथिवीनाम-सिद्धिशीलानाम । सम० २२ । ७.२ । ब्रह्मा-दशममुहूर्त्तनाम । जं० प्र० ४६१ । सूर्य० १४६ । बंधावेद-प्रज्ञापनायां पञ्चविंशतितमं पदम् । भग० बंभइज्ज-ब्राह्मणानामिज्या-यजनं यस्मिन् सोऽयं ब्रह्मज्यः। ७०२ । उत्त० ३५८ । बंधिसु- श्लथबन्धनबद्धान् गाढबन्धनबद्धान् कृतवन्तः । बंभकंतं-लोकान्तकल्पे देवविमानविशेषः । सम० १६ । ठाणा० २८६ । बंभकूडं लोकान्तकल्पे देवविमानविशेषः। सम० १६ । बंधु-मायामागणिमाइओ। नि० चू० द्वि० ६६ । | बंभचेरंसि-ब्रह्मचर्य-संयमस्तकोषित्वा आचारो वा ब्रह्मबंधुजीवग- गुल्मविशेषः । प्रज्ञा० ३२ । जं० प्र० ९८ । चर्यम् । आचा० २५० । भग ८०३ । बंभचेर-ब्रह्मवयं-सत्यतपोभूतदयेन्द्रियनिरोधलक्षणं तच्च. बंधुजीवगगुम्मा-बन्धुजीवकगुल्माः, यत्पुष्पाणि मध्यान्हे | यंते-अनुष्ठीयते यस्मिनु तत्, मौनीन्द्रं प्रवचनम् । सुत्र० विकसन्ति । जं० प्र० ९८ । ३७१ । ब्रह्मचर्य-श्रामण्यम् । सूत्र० २९६ । ब्रह्मचर्या बंधुजीवगण-धुजीवावनम् । भग० ३६ । भिधानं चतुर्थ संवरद्वारम् । प्रश्न० १३२ । संयमः । बंधुद्देसो-बन्धौद्देशक:-प्रज्ञापनायां चतुर्विंशतितमं पदाम् ।। आचा० २५० । मैथुनविरतिवाचकः । आव० ५१६ । भग० २८३ । ब्रह्म:-कुशलानुष्ठानं तच्च तच्चयं चासेव्यमिति ब्रह्मचर्यबंधुमति-मल्लिजिनस्य प्रथमा साध्वी । ज्ञाता० १५४ ।। संयमः । ठाणा० ४४४ । कुशलानुष्ठानं ब्रह्मचर्य तत्प्रति. बंधुमती-बंधुमती-आधायाः परावर्तितद्वारे तिलकवेष्ठि- पादकान्यध्ययनानि ब्रह्मचर्याणि तानि चाचाराङ्गप्रथमदुहिता । पिण्ड० १०० । गोबरग्रामे आभीराधिपति श्रुतस्कन्धप्रतिबद्धानीति । सम० १६ । सम० ७१। गोशङ्कीनामकोटाम्बकपत्नी । आव० २१२ । राजगृहे- बंभचेरगुत्ती- ब्रह्मचर्य गुप्तिः । आव० ७७८ । ऽर्जुनमालाकारस्य भार्या । अन्द० १८ । बंभचेरपोसह-वरणीयं चयं ब्रह्म-कुशलानुष्ठानं, ब्रह्म बंधुया- म्लेच्छविशेषः । प्रज्ञा० ५५ । च तत् चयं चेति ब्रह्मचर्य तन्निमित्तं पोषधो ब्रह्मचर्यबंधुर-मनोहरम् । चउ० । पौषधः । आव० ८३५ । बंधुवतो-मरनाथजनस्य प्रथमा शिष्या । सम० ११२। वंभचेरविग्ध-ब्रह्मचर्यविघ्न:-मैथुनविरमणव्याघातः, अबबं विपहीणो बन्धुविषहीण--विद्यमानबन्धवविप्रमुक्तः ।। ह्मणः षड्विशतितमं नाम । प्रश्न० ६६ । प्रश्न. १९ । बैभज्झय-लोकान्तकल्पे देवविमानविशेषः । सम० १९ । बंधुसिरी बन्धुश्री:-मथुरायां श्रीदामराशी । विपा० ७०। बंभण- ब्राह्मण:-विशुद्धब्रह्मचारी साधुः । दश० २६२ । भ-ब्रह्म:-नान्सककरूपे देवविमानविशेषः । सम० १९ बमणगाम-ब्राह्मणग्रामः । आव २०१ । ब्रह्मः-पाञ्चालजनपदे काम्पिल्यनगरनृपतिः। उत्त० ३७७ | बंमणिज्ज-ब्राह्मणानामिज्या-पूजा यस्मिनु स ब्राह्मणेज्यः। कुशलानुमानम । आव० ८३६ । ब्रह्म:-मैथुनविसति- उत्त० ५३२ । रूपम् । ज० प्र० १४० । ब्रह्म:-शुद्ध तफः । दश० बमण्णए-ब्राह्मणाः ब्राह्मणसम्बन्धिन उपनिषदों वेद२६१ । ब्रह्मः-मोक्षः । सूत्र० ३९५ । ब्रह्मा-ब्रह्म- ग्रन्थाः । भग० ११२ । दत्तस्य पवमः प्रासाद: । उत्त० ३८५ । ब्रह्मा-ब्रह्म- बंभण्णय-ब्राह्मणक:-वेदव्याख्यानरूमः । औप० ६३ । रत्तपिता । सम० १५२ । आव० १६१ । ब्रह्मा-दिपृष्ठ- 'बंमदत्त-ब्रह्मदत्तः-चुलनीसुतः । जीवा० १२१ । ब्रह्मदत्तः (७६०) Page #14 -------------------------------------------------------------------------- ________________ बंभदीवग ] मुनिसुव्रतस्वामिनः प्रथमो भिक्षादाता । आव० १७४ । ब्रह्मदत्त:- अजितजिनस्य प्रथमो भिक्षादाता | आव० १४७ । ति० ० प्र० ३०४ । द्वादशमचक्रवर्ती सम १५ । ब्रह्मदत्तः - काम्पील्याधिपतेर्ब्रह्मराजस्व चुलन्या: सुतः । उत्त० ३७७ । ब्रह्मदत्तः - द्वादशमचक्रवर्ती । आव ० १५९, २७४ । ब्रह्मदत्तः । दश १०७ । भदtar - ब्रह्मदीपक:- ब्रह्मद्वीपवास्तव्यः । आव ४१३ । बंभद्दोव - प्रभारविलए कण्हवेलाणामणदी तस्स कूले दीदो । नि० चू द्वि० १२ अ । बंभथलयं ब्रह्मस्थलकं-विश्रामविषयः । उत्त० ३७८ । ब्रह्मस्थलं पद्मप्रभस्य प्रथमपारणकस्थानम् । आव ० १४६ । भवभ - लोकान्तकल्पे देवविमानविशेषः । सम० १६ । बंभ पहाण - ब्रह्मवयं बस्तिनिरोधः सर्वमेव वा कुशलानु अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ ष्ठानम् । राज० ११८ । बंभबंधु ब्रह्मबन्धुः - जातिमात्रेण ब्रह्मणः । पिण्ड० - १३१ । बंभव - जन्ममात्रेण ब्रह्मबान्धवो निर्गुण इत्यर्थः । ठाणा ० ३४२ । ' आचा० बंभयारी - ब्रह्मचारी - नवविधब्रह्मगुणगुप्तिगुतः ३५० । उपासकस्य पंचमी प्रतिमा । सम० १६ । बंभलेस - लोकान्तककल्पे देवविमानविशेषः । सम० १६ । बंगलोर-पञ्चमो देवलोकः । ज्ञाता० १५० | बंभलोग-पञ्चमो देवलोकः । भग० ६७४ | ब्रह्मलोक:नन्दन १ पद्म २ राम ३ बलदेवश्रवागमनभूतदेवलोकः । आव० १६३ टी० । पञ्चमदेवलोकः । प्रश्न १३५ । बंभोगवडिस ए-ब्रह्मलोकावतंसकः - ब्रह्मलोकस्य मध्येऽवतंसकः । जीवा० ३६१ । बंभलगडलग देवविमानविशेषः । सम० १७ । बंभलोय-ब्रह्मलोकः - कल्पोपन्न वैमानिक भेदविशेषः । प्रज्ञा ६६ । बंभव-ब्रह्म-अशेषमल कलङ्कविकलं योगिगम्मं वेतीति ब्रह्म वित्, यदि वा अष्टादशधा ब्रह्मेति । माचा० १५४ । भडसए - ईषत्प्राग्भारापृथ्वीनाम, सिद्धशिलानामा | सम० २२ । बंभवण्ण देवविमान विशेषः । सम० १६ । बभसिंग - देवविमान विशेषः । सम० १६ । (अल्प ० ९६ ) [ बकुशदेशज - देवविमान विशेषः । सम० १६ । बंभसुत्तग- ब्रह्मसूत्रं यज्ञोपवीतम् । उत्त० ९७ । बंभा-ब्रह्म- पुरुषपुण्डरीकवासुदेवागमन स्थानम् 1 आव ० १६३ । बंभावत्तं देवविमानविशेषः । सम० १६ । भी-ब्रह्मी लिपिविशेषः । श्रीमन्नाभेर्याजिनेन स्वसुताया ब्रह्मनामिकाया दर्शितस्वेन लिपिविशेषस्य ब्राह्मीत्यभिधानम् । भग० ५ । प्रथमजिनस्य प्रथमा शिष्या । सम० १५२ । आव० १४९ । ब्राह्मी लिपिविशेषः । प्रज्ञा० ५६ । ब्राह्मी आदिदेवस्य भगवतो दुहिता ब्राह्मी वा संस्कृतादिभेदा वाणो तामाश्रित्य तेनैव या दर्शिता अक्षरलेखनप्रक्रिया सा ब्राह्मीलिपिः । सम० ३६ । बंभुत्तरबडसग - देवविमान विशेषः । सम० १६ ब- उपविष्टः । आव ० ४०५, ५३६ । उपविष्टः- आसनबन्धनेन स्थितः । आव० ४०५ । बइतो- उपविष्टः । उत्त १५३ । बइल्ल - बलीवद्दे: । आव० ४२६, ८२० । ओघ० १४२ । बउल - बकुलं - वृक्षविशेषः । आव ० ५१३ । बकुल:- केसरः । वृक्षविशेषः । प्रज्ञा० ३१ । नमिजिनस्य चंश्यवृक्षनाम । सन० १५२ बउस बकुरा कर्बुरं चरित्रम् | प्रश्न० (३७ । बकुशं - शबलं कर्बुरम् । बकुशसयमयोगद्वकुशः । भग० ८६० । बकुश:-य: शरीरोपकरणविभूषाऽन्तर्वर्ती, ऋद्धियशस्कामः सातगौरवाश्रितः, अविविक्तपरिवारः, छेदशबल चारित्रयुक्तो निर्ग्रन्थः । उत्त० २५६ । बकुशः - शबल: कर्बुरः । ठाणा० ३३६ | शबल चरित्रः । ज्ञाता० २०६ । बकुशःचिलादेश निवासी म्लेच्छविशेषः । प्रश्नः १४ । बउसत्तण- वकुशत्वं- शरीरोपकरणविभूषाकरणम् । व्य० प्र० २४६ अ बउसि - बकुसिका । ४१ । बक-बक:- बकोटकः । प्रश्न० ८ । बकुल - केसरः । जं० प्र० १६२ । बकुरु-निर्ग्रन्थे द्वितीयो भेदः । व्य० द्वि० ४०२ अ । ठाणा० ३३६ । ब कुश देशज - बकुशिकः । ज० प्र० १६१ । ( ७६१ ) Page #15 -------------------------------------------------------------------------- ________________ बकुसत्वं ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [बद्धपुट्ठ बकुसत्व-शरीरोपकर णविभूषाकरणम् । व्य० प्र० ३०४ | मानविशेषः । भग० ३१३ । बत्थि-बस्ति:-भस्त्रा । ठाणा० ३३९ । बस्तिः। जीवा० बकोड्डायक-भार्यादेशकरः अन्वर्थः पुरुषविशेषः । पिण्ड० २७५ । बस्थिपुडग-उदरान्तर्वर्ती प्रदेशः । निरया० ११ । बग-लोमपक्षिविशेषः । प्रज्ञा० ४६ । बत्थीकम्म-बस्तिकर्म-अनुवासनारूपम् । सूत्र० १८० । बगुडाव-बक्कोडायी । नि० चू० द्वि० १०१ अ। बदर- । नि० चू० द्वि० १२० अ । भग० १४ (?) । बज्झति-आसङ्कलनतः बन्धनतो वा बध्यन्ते । भग० २५३॥ ।दश० १७८ । बज्झ बद्धं-बन्धनाकारेण व्यवस्थितं वागुगदिकं वा बदरी-स्फुटितं कर्कन्धुः । आव० १९४ । बाधनं बन्धकत्वाद्वन्धम् । सूत्र०३३ । लोकिकरप्या. बद्ध-आश्शुिष्टं-नवशरावे तोयवदात्मप्रदेशरात्मोकृतमिमेव्यमानं ज्ञायते इति कृत्वा बाह्यं (तपः) इत्युच्यते । त्यर्थः । आव० १२ । गाढतरबन्धनेन बन्धनात् । विपरीत ग्राहेण वा कुतीथिकरपि क्रियते अनशनादि । जीवा० २५९ । बद्ध-सामान्यतो बदम् । भग० ६० । दश० २९ । निकाचितम् । सम० ६२ । ठाणा८ ४१३ । सूचोकलाप बज्झइ-बध्यते-भवचारकाद् विनिर्गच्छन् प्रतिबद्धयते । इव सूत्रेण प्रथमतो बद्धमात्रम् । प्रज्ञा० ४०२ । बद्धं प्रज्ञा० ६०२ । तु गाढतरमाश्लिष्टमात्मप्रदेशस्तोयवदात्मीकृतम् । विशे० बज्झकरण बाह्यकरणं पिण्डविशुद्धयादिकम् । आव० १६६ । जीवेन सह संयोगमात्रापन्नम् । विशे० १००६ । आचा० २०६ । कर्मतापादनाद् बद्धम् । भग० १८४ । बझगंथ-बाह्यग्रन्थः क्षेत्रादिदशभेदभिन्नः । उत्त० २६२ । कशाबन्धनतो बद्धः। भग० ३१८ । ग्रन्थिदानेन बद्धः । बज्झपट्ट-वर्धपट्टः-चर्मपट्टिका । प्रश्न० ५६ । भग० १९३ । बद्धः-प्रदेशेषु संश्लेषितम् । प्रश्न० ६८ । बज्झमाण-बाध्यमानं-पीडयमानम् । उत्त० ५१० । यच्चिन्ताकाले जीवः परिगृहीतं वर्तते तत् । प्रज्ञा० बज्झा-बाह्या-आभियोगिककर्मकारिणी। जं०प्र० ४६३ । २७० । उपसम्पन्नः । जं० प्र० २२२ । बद्ध-रागद्वेष. बटुक-सोमिलब्राह्मणः । व्य० प्र० १८८ । परिणामवशत: कमरूपतया परिणमितः। प्रज्ञा० ४५६ । वडिस-बडिशं-प्रान्तन्यस्तामिषो लोहकोलकः । उत्त० अवस्थितम् । जीवा० २७३ । बद्धः-इह जन्मनि ६३४ । जीवेन सम्बद्धः । उत्त० ४१ । गाढश्लेषः । ठाणा. बडिसविभिन्नकाए-बडिश-प्रान्तन्यस्तामिषो लोहकील. ४७१ । बद्ध-गाढतरं सम्बद्धम् । भग० ८३ । कस्तेन विभिन्नकायो-विदारितशरीरो बडिशविभिन्नकायः। | बद्धक-तृणविशेषः । राज. ५० । उत्त० ६३४ । बद्धकवचिय-बद्ध कवचं-सन्नाहविशेषो यस्य स बद्धकवचः बडुअ-बटुक: । आव० ३८६ । ब्रह्मणः । आव० १०३ ।। स एव बद्ध कवचिकः । ज्ञाता० २२१ । बहुग-बटुकः । आव० ६६३ । बद्धच्छिल्लक्खं ।विशे० ४३७ । बत्तीसइबद्ध-द्वात्रिंशद् भक्तिनिबद्धं, द्वात्रिंशत्पात्रनिपद्धं बद्धपएसिए-प्रदेशबन्धापेक्षया । ज्ञाता० १८३ । वा । विपा०६०। बद्ध पासपुट्ठा-पार्श्वेण स्पृष्टा देहत्व चा छुप्ता रेणुवत्पार्श्वबत्तीसघडा-द्वात्रिंशत् गोष्ठीपुरुषाः । व्य० द्वि० ४३३ अ। स्पृष्टास्ततो बद्धाः-गाढतरं श्लिष्टाः तनो तोयवत् पार्श्वअटव्यां वातेनोरिक्षमाः । मर० । स्पृष्टाश्च ते बद्धाश्चेति राजदन्तादित्वाद् बद्धपार्श्वस्पृष्टा बत्तीसिआ-द्वात्रिशिका-अष्टपलप्रमाणा द्वाभ्यां चतुषष्टिका- ठाणा० ६३ । म्यमेका द्वात्रिशिका | अनु० १५१ । बद्धपुट-बद्धश्च स स्पृष्टश्च बद्धस्पृष्टः, बद्धरूपो वा यः बत्तीसिया-घटकस्य- रसमानविशेषस्य द्वात्रिंशद्भागमानो- स्पृष्टः । प्रज्ञा० २९८ । बद्धा कर्मतापादनात स्पृष्टा. ( ७६२ ) Page #16 -------------------------------------------------------------------------- ________________ बद्धफला ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [बल जीवप्रदेशः स्पर्शनात्ततः कर्मधारये सत्पुरुषे च सति | बन्धु-माताभगिन्यादि । वृ० प्र० २८१ था। बद्धस्पृष्टा । भग० ८४ । | बप्प-बप्प:-पिता । प्रभ. १९ । पाव. ३५५ । बद्धफला-क्षीरस्य फलतया बन्धनात् जातफला इत्यर्थः। बम्बर-बर्वर:-चिलातदेशनिवासी म्लेच्छविशेषः । प्रभ. ज्ञाता. ११६ । १४ । आचा० ३७७ । म्लेच्छविशेषः । प्रशा० बद्धफासपुट-बद्धस्पर्शस्पृष्टम् । प्रज्ञा० ४५६ । बद्धवन्त-निर्मापणतः । ठाणा. १७६ । बर्बर:-अनार्यविशेषः । भग० १७० । बढाई-जीवप्रदेशरात्मीकरणात । भग० ५६६ । बब्बरि-बर्बरदेशसम्भवा । ज्ञाता० ४१ । बद्धाउउ- ।नि० चू० प्र० १०४ अ । बब्बरिय-चिलातदेशोत्पन्नो म्लेच्छविशेषः । भग० ४६. । बद्धाउओ-बद्धायुडकः, नोआगमतः द्रव्यद्रुमस्य द्वितीयः | बब्बुलकण्टक: । उत्त० ३४०. प्रकार: । दश० १७ । बयर-बदरं कर्कन्धुफलम् । अनु० १९२ । बद्धागमा अर्थापेक्षया। ध्य. द्वि० १३५ आ। बयरीवणं-बदरीबनम् । आव० ५१४ । बद्धाग्रहः-सक्तः । उत्त० २६७ । बयल्ल-बलोवईः-गोणः । उत्त० १६२ । बद्घायुषः-ये तु पूर्वभवत्रिमागादिसमयबंद्धबादरापर्याप्त- बरग-बरट्टः । जं० प्र० २४४ । बरट्टी-धान्यविशेषः । तेजःकायिकायुष्कस्ते बद्धायुषः । प्रज्ञा• ७६ । जं० प्र० १२४ । बद्धायुष्कः-स एवेन्द्रायुर्बन्धानन्तरं बद्धमायुरनेनेति बद्धायुः। बरड-रूक्षम् । आव० ९० । ठाणा० १०३ । बरहिण-बहिणः कलापवन्मयूराः । प्रभ० ८। मयूराः । बद्धास्थि-पाकखाद्यम् । दश० २१९ । ज्ञाता. २६ । बद्धिया-बद्धा-निवेशिता काये इति । ज्ञाता० २०५। बरहिणविद-बहिणवृन्द:-शिखण्डिसमूहः । ज्ञाता० १६१। बद्धिल्लया-बद्धानि । प्रत्रा० २७० । बरहिणा-लोमपक्षिविशेषः । प्रज्ञा० ४६ । बनी-लम्धि:-श्रोत्रन्द्रियादिविषयः सर्वात्मप्रदेशानां तदा ड-शिल्पभेदः । अनु० १४६ । वरणक्षयोपशमः । प्रज्ञा० २९४ । बी मयूरः । जीवा० १८८ । बधिर-न सुष्ठु मया श्रुतमिति । व्य० प्र० ३१६ आ। बल-शारीरसामर्थ्य विशेषः । प्रशा० ४६३ । शारीरो बधिरा । ठाणा० ४५१ । वाचनादिविषयः प्राणः । सूर्य २९६ । उवचियमंससोबध्यते-सीव्यते । ओघ० १४६ । णिओ बलवं विरियंतरायखयोवसमेण वा बलवं । नि. बन्दिग्रहे . ।बृ० प्र० १६५ आ। चू० प्र० २९० अ । शागीरम् । जीवा. २६८ । ६० बन्ध-सकषायवाजीवः कर्मणो योगान् पुद्गलानादत्ते । प्र० १०५ । ठाणा० ३०४ । तृतीयवर्गे नवममध्ययनम् । तत्त्वा ८-१२ । निरय०३६ । बलं बलवत् कष्टोपक्रमणीयम् । प्रभ० १५६ । बन्धण-उन्धनं-बन्धनहेतुभूतं कर्म । लं० प्र० १५८। । बलमदः यद् बलस्य प्राक्रमस्य मानम् । आव० ६४६ । बन्धद्वार-बन्धोपलक्षितं द्वारम् । प्रज्ञा० १५५ । वीतशोकराजधान्यां राजा । ज्ञाता. १२१ । बलंबन्धन-तस्यैव शानावरणीयादितया निषिक्तस्य पुनरपि शारीर: प्राणः। भग०५७ । शारीरम् । ज्ञाता० १४० । कषायपरिणतिविशेषाग्निकाचनमिति । ठाणा० १०१, बल:-प्रभासपिता । आव० २५५ । बल:-अष्टमः क्षत्रिय१६५ । आदान-बन्धः । ठाणा २२० । निर्मापणम् । परिव्राजकः । औप० ९१ । सैन्यः । जं० प्र० १६२ । ठाणा० ४१७ । निकाचनम् । ठाणा० ५२७ । बध्यते- बलं-देहप्रमाणम् । भग० ३११ । शारीर:-प्राणः । ऽने ति बन्धनं विवक्षितस्निग्धतादिको गुणः । भग० भग० ४६६ । प्रज्ञा० ६०० । जीवा० २१७ । सूर्य. ३६५ २५८ । जं० प्र० ६२, १३० । सूर्य० २८६, २९२ । ( ७६३) Page #17 -------------------------------------------------------------------------- ________________ [ बलहरण बलभद्द - बलभद्रः - इक्कडदासाभिघचौरमुख्यः । उत्त० २६ । कमलभियः पुत्रः । ज्ञाना० १२१ । राजगृहनगरे मौर्यवंशप्रतुतः श्रमणोपासको राजविशेषः । आव ० ३१५ । सुग्रीवनगरनृपतिः । उत्त० ४५१ । नृपतिविशेषः । ठाणा० ४३० । सप्तमवासुदेवनाम । सम० १५४ । अलाभसहः । मर० । बलभद्र:- राजगृहे मोव सम्भूतो राजा । विशे० ६५३ । बलभाणू । नि० चू० प्र० ३३६ आ ।. बलमित्त उज्जेणीए राया । नि० ० प्र० ३३६ आ । ज्ञाता० १५२ । बलव - सहस्रपोधो । नि० चू० प्र० १११ का । बलवान् । आव० २७० । बलवान् - नवममुहूर्तनाम । सूर्य ० १४६ । जं० प्र ४९१ । बलवान् समर्थः । आचा० ३६३ । बलबग- बलवन्तः । प्रश्न० ७४ । बलवति पञ्चतरायाणो- बलवत् प्रत्यन्तराजकं यतो बल ३६७ । वन्तः- प्रत्यन्तराजानः । व्य० प्र० २४४ अ । बल कोट्ट - हरिकेशभेद: । उत्त० ३५५ । बलकोट्टः- बलकोट्टा- बलवती - निवर्त्तयितुमशक्या । प्रश्न० १७ । भिधहरिकेशाधिपतिः । उत्त० ३५४ । बलवद्विनीतधुर्य:। उत्त० ६५ । बलवाउय बलव्यापृतः - सैन्यव्यापारपरायणः । औप० ६१ । न्यव्यापारवान् । ज्ञाता० १४९ बलवाहण कहा- बलं - हस्त्यादि वाहन - वेगसरादि तत्कथा बलवानकथा । ठाणा० २१० । बलदेव - वासुदेवज्येष्ठ भ्राता । लक्ष्मणज्येष्ठ भ्राता । प्रश्न० ८७ । महावीरमुख्यः । अन्त० २ । ज्ञाता० ९९ । २०७ । ऋद्धिप्राप्तार्यस्य तृतीयो भेदः । प्रज्ञा० ५५ । चतुर्दशमतीर्थकरस्य पूर्वभवनाम । सम० १५४ । आव० २१० । रेवत्याः पतिः । निरय० ३९ । बलदेव:द्वारावतीराजा । अन्त० १४ । बलदेवः - गङ्गदत्तजीवः । आव० ३५८ । बलदेवः । उत्त० ११८ । बलदेव:याचनापरीषहसोढा पुरुषः । उस० ११७ । सूत्र० ११ । पुरुषात्तमविशेषः । ज्ञाता० २० । | बलएण ] प्रज्ञा० ८८ । प्रश्न० ७३ । नीतिः प्रमाणं च । आव० ४६३ । हस्त्यश्वादिचतुरङ्गम् । उत्त० ३०७ | शारीरः । सम० ५५ । प्राणः । प्रश्न० ७४ । चतुरङ्गम् | ठाणा १७३ । उत्त० ४३८ । शरीरसामथ्र्यम् । ठाणा० २३ । बल: - अपरनामहरिकेशः । उत्त० ३५७ । बल:-बलकोशिसुतः । उत्त० ३५५ । बलकथा राज्ञः सैन्य वाहनादिसम्बन्धीविचारः । आव० ५८१ । राजकथायस्तृतीयो भेद: । आव ० ५८१ । हस्तिनागपुरनगरे राजा । भग० ५३५ । बल:- महापुरनगर नृपति: । विपा० ९५ । संहननविशेषस मुख्यः प्राणः । निरय० १ । राज० ११८ । ज्ञाता० ७ । सारीरं । नि० चू० प्र० १८ अ । बलएण बलकुट्ट - बलकोट्टे - हरिकेशस्थानम् । उत्त० ३५४ । बलकूड - बलकूटं नन्दनवने नवमं कूटनाम | आचार्यश्री आनन्दसागरसू रिसङ्कलित: बलदेवपुत्तबलदेवा: । आचा० ३७८ । बलदेवघर - बलदेवगृहम् । आव २०६ | बलदेवपडिमा -बलदेवप्रतिमा | आव० २०६ | ज० प्र० बलवीरिय नृपतिविशेषः । ठाणा० ४३० । बलवीरियपरिणाम- बल हेतुर्वीर्यपरिणामो यस्य स बलवीर्यपरिणामः । जीवा० २.५ । बलस- बलेन हठात् सकारस्त्वागमिको बाहो गृहीत्येति चतुर्थः । ठाणा ३१२ बलसा - बलात्कारेण । नि० चू० द्वि० १४६ मा । बलसिरी - बलश्री:- वीर कृष्ण मित्रराजकन्या । विषा० ६५ । वलश्री :- मृगापुत्रस्य पिता राजा । उत्त० ४५० । बलश्री: - अन्तरञ्जिकानगरे नृपतिः । उत्त० १६८ । बलश्री:- अन्तरज्जिका पुर्या राजा । आव० ३१८ । बलभी:- अन्तरञ्जिकायां राजा । विशे० ६८१ । बलहरण - धारयोरुपरिवर्ति तिर्यगायतकाष्ठम् । ३७६ । पृष्ठवंशः । बृद्वि० ५४ अ । ( ७६४ ) | बृ० प्र० ३० अ । | आव० ४८ । बलदेवताः । ठाणा० ३३२ । बलद्द - बलीवद्द: । आव० १०३, ८२६ । बृ० प्र०२८ अ । बलद्दसंघाडगो - बलीवर्द संघाटकः । आव० ४१३ | भग० Page #18 -------------------------------------------------------------------------- ________________ बला ] अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४ [ बहिः शम्बूका बला - चउरथी दसा । नि० चू० द्वि०२८ आ । जन्तो- | बलिमोडउ - पर्वपरिवेष्टनं चक्राकारम् । प्रज्ञा० ३७ । बलिय- अत्यर्थम् । बृ० तृ० २ अ । बलिया - उपचितमांसशोणिता । बृ० द्वि० २१७ अ । बलिका:- प्राणवन्तः । ठाणा० २४७ । बलिवइसदेव - वैश्वदेवबलिः | आव० ५६१ । बलिवइस्सदेव - बलिना वैश्वानरम् । भग० ५२० । बलिष्ठ - परामदूती स्वदोषविवरणे सुन्दरस्य पुत्रः । पिण्ड ० १२७ । बलिसञ्झ असुरकुमारराजः । भग० २८ । बलिस्स - औदीच्यस्य असुरकुमारनिकायदाजस्य भवनम् । सम० ७५ । बली - बलि:- उत्तरदिग्वर्तिनाम सुरकुमाराणामिन्द्रः । प्रज्ञा० ६४ । ठाणा० ६४ । बलिः - उपहारः । पिण्ड० ७२ । बलिः - असुरकुमार भवन विशेषः । जीवा० १६६ । बलिःउपहारः । प्रश्न० ५१ । बलोचया बलीवद्दा- बलीवई : द्धितृगवः । विपा० ४८ | बया - तृतीय वर्गे नवममध्ययनम् । निरय० २१ । बल्लूरो- दुर्दर: । आव० ३६६ । बल्वज - तृणविशे: । ठाणा ० ३३६ । बध प्रथम करणम् । ज० प्र० ४९३ । बसहिपायरास - वासिकप्रातर्भोजनम् । विपा ६३ । बस्ति चर्मनयी खल्ली | ओघ० १३४ । बहल - बहु । ओघ ३१ । दृढः । जं० प्र० २३६ ॥ स्थूलम् | ठाणा० २०६ । शून्यगृहं वृक्षं वा । ओघ० ३१ । चतुर्थीदशा | ठाणा० ५१९ । दश० ८ । बलाका- बलाका-बिसकष्ठिका । प्रश्न० ८ । बलाकावलि - बलाकापतिः । जीवा० १९१ । बलागा - लोमपक्षिविशेषः । प्रज्ञा० ४६ । बलाभिओग - बलाभियोगः । आव० ८११ | बलीमोडीए - हठात् । नि० चू० प्र०१७४ बलामोटिका प्रसह्य । बृ० प्र० २८१ आ । बामोडीए - बलात् । आव० ४०१ । बलात्कारः । अ० ३६७ । प्रसह्य । नि० चू० द्वि० १०७ मा बनायालोअ - बलावलोकं म्लेच्छ जातीय जना यस्थानम् । | ज० प्र० २२० । बलाहए- बलाहकः - मेघः । जीवा० १६१ । बलाहका - वापीनाम । जं० प्र० ३७१ | बला हग- बलाहकः - मेघः । जीवा ३२२, ३४४ । बलाहगा - बलाहका - ऊर्ध्वं लोकवास्तव्या अष्टमी दिक्कुमारी महत्तरिका । जं० प्र०३६८ । बलाहय - बलाहकः- वृष्टः । दश० २२३ । बलाह्या - बलाहका - उर्ध्वलोकवास्तव्या दिवकुमारी । आव ० १२२ । जं० प्र० ३५६ । बलाहिक बलाधिकः । आव० १०८ । बलि- वतानिवेदनम् । बृ० द्वि० १६४ अ । बली - पुरुषपुण्डरीकवासुदेवशः । आव० १५९ । बलिः - देवताना मुपहारः । ज्ञाता० १६९ । बलवती । बाव० २३८ । बलि:- उत्तरनिकाये प्रथम इन्द्रः । भग० १५७ । बलिओ बली । आव० ८१४ । बलिकम्म- बलिकर्म । औप० २३, ५९ । बलिकर्मस्वगृह देवतानां नैवेद्यविधिः । भग० १३७ । बहलतरी- जडुतरी । नि० ० द्वि० १४१ अ । बहलिदेशजा - बहली । ज० प्र० १६१ । बहली - देशविशेषः । आव० १४८ | चिलात देशोत्पन्नो म्लेच्छविशेषः । भग० ४६० । ज्ञाता० ४१ । बलिकरण - बलिकर्म - उपहार विधानम् । प्रश्न० १४ | बलिगयर - बलिष्ठः । आव० ४५६ | बलिचंचा। ज्ञाता० २५१ । बहलीय - बहुल्य: । आव० ६४७ । बहलीक:- चिलातदेशबलि पाहुडिया - बलिप्राभृतिका चतुर्दिशमर्चनिकां निवानी म्लेच्छविशेषः । प्रश्न० १४ । अग्नौ वा सिक्नु क्षिप्ता ततो या साधवे दीयते भिक्षा कृत्वा बहस्सई - अष्टाशाती महाग्रहे त्रयचत्वारिंशत्तमः । ठाणा ७६ । बहिःशम्बूका-यस्यां तु क्षेत्रवहिर्भागात्तथैव भिक्षामटन्मध्य सा । श्रव० ५७५ । बलिपोढम् - | जीवा० २३७ | ( ७६५ ) । सम० ३२ । Page #19 -------------------------------------------------------------------------- ________________ बहिआ] आचार्यश्रीमानन्दसागरसूरिसङ्कलितः [बहुपडिपुग्ण भागमायाति । बु. प्र. ५२७ अ । बहुउप्पलोदगा-जासि परनदीहि सप्पीलियाणि उदगाणि। बहिआ-बाह्यतः पात्रकप्रक्षालनभूमौ । ओघ० १६० ।। दश० चू० ११२ । बहिर्धा । आव० १८७ । बहुउप्पीलोदगा-जासि अइभरियत्तणेण अण्ण नो पाणियं बहिचारिणी- ।नि० चू० प्र० १७१ । वच्चइ । दश० चू० ११२ । बहिणी-ससा । नि० चू० द्वि १०४ आ। बहकायरा-ईषदपरिसमाप्ताः कातर:-निसत्त्वा: बहुकायरा। बहिद्ध-मैथुनम् । मैथुनपरिग्रही । सूत्र. १७६ । मथुन- | परिग्रहौ । सूत्र० २६४ । बहुखज्जा-बहुभक्याः पृथक्करणयोग्या वा । आचा० बहिद्धा-बहिर्धा-बहिः । संयमगेहाद्वहिः । दश० ९४ । मैथुन-परिग्रहविशेषः । ठाणा० २०२ । बहुगुण-बहुगुणः-प्रभुततरगुणः । आव० ४६२ । बहिद्धादाण-बहिर्वा-मैथुनं परिग्रहविशेषः आदानं च बहुजण-बहवो जना-आलोचनाचार्याः यस्मिन्नालोचने तद् परिग्रहस्तयोर्द्वन्द्वकत्वमथवा आदीयत इत्यादानं-परिग्राह्यं | बहुजनम् । ठाणा० ४८४ । बहवो जना-आलोचनागुरवो वस्तु तच्च धर्मोपकरणमपि । ठाणा० २०२। यत्रालोचने तद्वहुजनं यथा भवत्येवमालोचयति, एकस्याबहिफोड-उड्डाहो-अध्रातः । नि० चू० तृ० ५१ अ । प्यपराधस्य बहुभ्यो निवेदनमित्यर्थः । भग० ९१९ । बहिय-वधितः-हतः । ज्ञाता० १६९ । बहवोजना:-साधवो गच्छवासितया संयमसहाया यस्य स बहिया-बहिस्तात् । ठाणा० २५३ । बहिः । उत्त० | बहुजनः । सूत्र. २३८ । २६८ । बहिः-बहिस्तात् । भग० ७ । बहिः-आत्मनो | बहुणडा-तालायरबहुला । नि० चू० वि० ७१। ध्यतिरिक्तानामपि जन्तूनां सुखप्रियत्वमसुखाप्रियत्वं च । बहुतत्ती-बहुव्यापारा। बृ० प्र० ३१६ मा । आचा० १६५ । बहुदेवसियं-आणाहादि कक्केण वा संवासिएण एल्य बहियापुग्गलपक्खेवे-बहिःपुद्गलप्रक्षेपः-बहिर्लेवादिक्षेपः ।। पगाराइ संवासितं तंपि बहुदेवसिय भण्णइ । नि. चू० आव० ८३४ । द्वि० ११६ अ। बहियावासी-अण्णगच्छवासी । नि० चू० प्र० २९३ । बहुदेसिए-बहुदेश्यं ईषद्बहुः। आचा० ३६९ । बहिर-बधिरः । आव० ९६ । यः कथिते कार्य बधिर | बहुदोस-बहुष्वपि-सर्वेष्वपि हिंसादिषु दोष:-प्रवृत्तिलक्षणः इव ब्रूते न सुष्ठु मया श्रुतमिति स बधिर इव बधिरः।। बहुदोषः, बहु- बहुविधो हिसानुतादिरिति बहुदोषः । व्य. प्र. २५६ अ । ठाणा० १६० । बहुदोष:-सहिंसादिः औप० ४४ । बहिलग-गोणातिपट्ठीए लगड्डादिएसु आणिज्जति । नि० | बहुनट-नटवद्भोगार्थ बहून वेषानु विधत्त इति वहुनटः । चू० प्र० १८७ अ । करभीवेसरबलीवादिसार्थः। वृ० | आचा० २०३ । द्वि० १२५ अ। बहुनिम्माओ-बहुनिर्मातः । आव० ४१३ । वहिल्लेस-बहिर्लेश्या-अन्तःकरणम् । ठाणा० ३३२ । बहुनिवट्टिफला वहूनि निवतितानि फलानि येषु ते बहु-वजादि । दश० १४७ । विपुल-विस्तीर्णम् । उत्त० बहुनिवर्तितफलाः । आचा० ३६१ । बहुनिवेस-बहुः-अनर्थसंपादकत्वेनासदभिनिवेशो यस्य स बहुआगमविनाणा-बहुः-अङ्गोपाङ्गादिबहुभेदतया बह्वर्यः | बहुनिवेशः । सूत्र० २३३ । बह्वायम् । ओघ० १७६ । तया वा स चासावगमश्व-श्रुतं बह्वागमस्तस्मिन् विशिष्टः | बहुनिवेश:-गुणानामस्थानिक:-अनाधारो बहूनां दोषाणां ज्ञान-अवगमः एषामिति बह्वागमविज्ञाना: । उत्त० च निवेश:-स्थानमाश्रय इति । सूत्र० २३३ । ७०६ । | बहुपख्खिए-बहुपाक्षिकः-बहुस्वजनः । आव० ७३८ । बहुउदय-बहूदक:-परिव्राजकविशेषः । औप० ९१ । बहुपडिपुष्ण-बहुप्रतिपूर्ण देशेनाऽपि न न्यूनम् । जं० प्र० ( ७६६ ) Page #20 -------------------------------------------------------------------------- ________________ बहुपरं] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ बहुरया १५८ । बहु-प्रभुतं प्रतिपूर्णः । ० प्र० ५७ । बहु- बहुमन्यते-स्तोति, प्रशंसति । आव० ५८७ । प्रतिपूर्णः । आव० १२१ । बहमयाणि-बहूनां खशूडवर्जानां सर्वेषामित्यर्थः मतानि बहुपर-बहुत्वेन परं बहुपरं यद्यस्माद् बहु तद् बहुपरम् । बहुमतानि । व्य० प्र० २४१ प्र। आचा० ४१५ । बहुमाण-बहुमान:-आन्तरो भावप्रतिबन्धः । दश० १०४ । बहुपरिकर्म-यद् बहुधा खण्डित्वा सीवितं तत् । पिण्ड ० आन्तरप्रीतिविशेषः । उत्त० ५७६ । गुणानुरागः । ज्ञाता० ३५ । बहुमानः-गुरुणामुपरि अन्तरः प्रतिबन्धः । बहपरियावणं-बहुना प्रकारेण परित्यागमावन्नं । नि० बृ० प्र० १३३ आ । णाणदंसणचरित्ततवविणयमावणाचू० प्र० १५१ आ। तिगुणरंजियस्स जो उ रसो पीतिपडिबंधो सो बहुमाणो बहुपरियावन्न-बहुपर्यापन्न:-परिणतः । आचा० ३५७ । भण्णति । नि० चू० प्र० ८ अ । बहुमान:-मानसोऽत्यन्त. बहुपसन्न-बहुप्रसन्नं-अतिस्वच्छम् । औप० १४ । बहुप्रस- प्रतिबन्धः । उत्त० १७ । मानसप्रतिबन्धः । उत्त. नम् । ओघ० १३।। ३८३ । अन्तरभावप्रतिबन्धरूपः । दश. २४२। बहबहुपाउरणं-उंगोट्ठि करेति । नि० चू० प्र० १६१ आ। मानः-बहूनां मतस्वाद् अब्रह्मणः पञ्चविंशतितमं नाम । बहुपुक्खला-बहुपुष्कला-बहुसंपूर्णा प्रचुरोदकभृतेति । सूत्र प्रश्न० ६६ । २७२ । बहुमाया-कपटप्रधाना । सूत्र० ६७ । बहुपुत्तिए विशाखानगयीं चंत्यविशेषः । भग० ७३७ । बहुमित्तपुत्त-बहुमित्रपुत्रः-श्रीदामामात्यसुबन्धुसुतः । विपा० विमानविशेषः । निरय० २९ । ७० । बहुपुत्तिका-तृतीयवर्ग चतुर्थमध्ययनम् । निरय० २६। बहुमिलक्खुमह-बहुगा जत्थ महे मिलति सो बहुमिलक्खुबहुपुत्तिता-पूर्णभद्रस्य यक्षेन्द्रस्य द्वितीया अग्रमहिषी । महो । नि० चू० द्वि० ७१ आ। ठाणा० २०४ । बहुयणीए-बहुक्या । बृ. प्र. १२६ अ । बहुपुत्तिय-तृतीयवर्ग चतुर्थ मध्ययनम् । निरय० २१ । बहुयातीय-बहुकातीतं - अतिशयेन बहु, अतिशयेन निजबहुपुत्तिया-पञ्चमवर्गस्य दसममध्ययनम् । ज्ञाता० २५२। प्रमाणाम्यधिकम् । पिण्ड० १७४ । पूर्णभद्रस्य यक्षेन्द्रस्य द्वितीया अग्रमहिषी । भग ५०४। बहुरय-पहुकम् । आचा० ३४२ । बहुषु-क्रियानिष्पत्तिबहपत्रिकादेवी-सोधर्मकल्पे देवीविशेषः । ठाणा०५१३।। विषयसमयेष रतो बहरतः । निद्रवविशेषः । बहुफासुय-बहुप्रासुक-सर्वथा शुद्धम् । दश० १८१ । । १५२ । बहुषु-एकसमयेन क्रियाध्यासितरूपेण वस्तुनो. बहुफोड-बहुमक्षकः । ओष० १२७ । ऽनुत्पत्तेः प्रभूतसमयश्वोत्पत्तेबहुषु समयेषु रतः-सक्ता बहुबीयगा-प्रायोऽस्थिबन्धमन्तरेणैवमेव फलान्तवर्तीनि | बहुरतः । दीर्घकालद्रव्यप्रसूतिप्ररूपी । आव० ३११ । बहूनि बीजानि येषां ते बहुबीजकाः । प्रज्ञा० ३१ ।। ठाणा० ४१० । जत्य महे बहुरया मिलति जहा बहुभंगियं । सम० १२८ । सरक्खा सो बहरयो भण्णति । नि० चू० द्वि ७१ आ। बहुमए- बहुशो बहुम्यो दाऽन्येभ्यः सकशाब हुरिति वा प्रथमनिह्नवमतः । नि० चू० तृ० ३५ अ । बहु रज:मतो बहुमतः । भग० १२२ । बहुमत:-पन्थाः । उत्त. तुषादिक यस्मिस्तद् बहुरजः । आचा० ३२३ । बहुरत: दीर्घकालवस्तुप्रभवप्ररूपकः । विशे० ६३३ ।। बहुमज्झ-बहुमध्य:-मध्यदेशभागः । ओघ० १२६ ।। बहुरया-बहुषु समयेषु रता-आसक्ता बहुभिरेव समय: बहुमज्झदेसभाग-मध्यश्चासौ देशभागश्व-देशावयवो मध्य. कार्य निष्पद्यते नैकसमयेनेत्येवविधवादिनो बहुरता:दशभागः, स च नात्यन्तिक इति बहुमध्यदेशभागः | जमालिमतानुपातिनः । औप० १०६ । बहुषु समयेषु अत्यन्तं मध्यदेशभागो बहुमध्यदेशभागः । ठाणा • २३१ । ' कार्यसिद्धि प्रतीत्य रता:-सक्ताः बहुरताः । एतस्यां दृष्टो (७६७) Page #21 -------------------------------------------------------------------------- ________________ बहुरूवा.] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [बहुसुभ बहुवो जीवा रतास्तेन बहुरतः । उत्त० १५७ । ६। बहुरूवा-सुरूपस्य भूतेन्द्रस्य द्वितीया अग्रमहिषा । ठाणा | बहुवत्तव्वयाए । भग० ३५७ । भग० ५०४ । २०४ । पञ्चावर्गस्य षष्ठपमध्ययनम् । बहुवाहडा-बहुभृता: प्रायशो भृताः । दश० २२० ज्ञाता० २५२ । बहुवित्थर-बहुविस्तरः प्रभूतम् । नानाविधम् । पिण्ड० बहुरोगी-जो चिरकालं बहुहिं वा रोगेहिं अभिभूतो ।। १३० । नि० चू० तृ० २८ अ ।। | बहुविहआगम-बहुविधागमः-नानाविधशास्त्रविशारदः । बहल-अति प्रभूतः । जीवा० १७३ । व्याप्तः। जीवा ज्ञाता० २२० । १८ । उत्त० ३३६ । प्रचुरः । ज्ञाता० ८० । वर्धमान- | बहुवीइक्कंत-बहुव्यतिक्रान्तः । आव० १२१ । जिनस्य प्रथमभिक्षादाता। आव० १४७ । वीरजिनस्य बहुवोलीण-बहवोलीनः । आव.११४ । प्रथमो भिक्षादाता । सम० १५१ । बहून भेदान् लातोति | बहुश्रुत-छेदग्रन्थादिकुशलम् । व्य० प्र० १६८ अ । बहुअतिप्रभूतम् । प्रज्ञा० ६७ । स्थूलम् । ठाणा० २०६। श्रुतः सूत्रापेक्षया । व्य० द्वि० १३५ अ । व्याप्तः, प्रभूतः । उत्त० ४२ । सम० १२८ । कोल्लाक-बहुश्रुतपूजा-एतदभिधानमध्ययनम् । उत्त० ६८ । सनिवेशे ब्राह्मणविशेषः । भग० ६६२ । बहुश्रुतता-युगप्रधानागमता । ठाणा० ४२३ । बहुलदोस-गवेष्वपि चैवमेव प्रवर्तत इति बहुलदोषः । बहुसंत्ते-ईषदूनसंधाप्तो बहुसम्प्राप्तः । भग० ११६ । आव ५६० । बहुसंभारसंभिय-बहुसम्भारसंभृतम् । आव० ७२३ । बहुनाक्ख-कृष्णपक्षो यत्र ध्रुवराहुः स्वविमानेन चन्द्र बहुसंभूअ-बहुसंभूता निष्पन्नप्रायाः । दश० २१६ । विमानमावृणोति तेन योऽन्धकारबहुल: पक्षः स बहुलपक्षः। बहुसंभोइओ-बहुसंमुदितः । आव० १६३ । जं० प्र० ४६१ । कृष्णपक्षः । सूर्य० २६० । बहुसमओ-बहुसम्मतः । आव० ७३६ । बहुलप्रमाद-बहून्-भेदानु लातीति बहुलो मद्याद्यनेक भेदतः बहुस-बहुश:-अनेकधा । आव० ३३० । प्रमोद:-धर्म प्रत्यनुद्यमात्मको यस्य सः । उत्त. ३३६ । । बहुसइ बहुधण्णकारी । नि० चू० प्र० ६४ आ । बहुलसंयन-बहुल.- भूत: संथमोऽस्येति बहुलसंयमः । बहुपच्च-बहुपत्य:-एकादशममुहूर्तनाम । सूर्य. १४६ । उत्त० ४२३ । बहुलतंबर-सवर:-आवद्वारनिरोधः तद् बहुलो बहुलसं-बहुसटा-अव्यत्तभासिणो । नि० चू० द्वि० ७२ आ। वरः। उत्त० ४२३ । बहुसम-बहुममः-प्रभूतसमः । सूर्य० २९३ । बहुसमःबहुलसमाधि-समाधि:-चत्तस्वास्थ्यं तद् बहुलो बहुल- बहु-अत्यन्तं समः । जं० प्र० ३१ । बहुसमः-अत्यन्तसमाधिः । उत्त० ४२३ । समः । जीवा २२७ । अतिसमः-सुविभक्तः । ज्ञाता० बहला-गोविशेषः । साव.८८ । अनेकरूपा । जं. ४२ । सर्वभत्र समं प्रभूतस पम् । आचा० ३३९ । प्र० ३० । जीवा. १८६ । | बहसमतजाओ-समतुल्पशब्दः सदृशार्थः अत्यन्तं समतल्ये बहुलिआ-बहुलिका गौ । आव० २१२ । बहुसमतुल्ये प्रमाणत: । ठाणा० ६८ । लक:-दासचेट: । आव. ३४३ । बहुसमरमाणिज्ज-अत्यन्तसमो बहुसमोऽत एव रमणियोबहुलिया-बहुलिका-आनन्दगाथापतेर्दासी । आव २१५।। रम्यः । सम० १६ । बहलो-बहलिक:-तितिक्षोदाहरणे तृतीयो दासचेटः । बहसयण-बहूस्वजन:- बहुपःक्षिकः । आय. ७३९ । अव० ७०२ । | बहुसालए-माहणकुण्डग्रामनगरे चंत्यविशेषः । भग० ४५६॥ बहवा -वभ्रवर्णा:-पिङ्गाः । ज्ञाता० २३१ । बहसालग-बहशालकः ग्रामः । आव २१०। बहुक्त्तव्य-बहुबक्तव्य-प्रज्ञापनायास्तृतीयं पदम् । प्रज्ञा० बहुसुम-बहुशुमः-प्रभूतसुखम् । आव० ५४७ । बहुशुमः । ( ७६८ ) Page #22 -------------------------------------------------------------------------- ________________ बहुसुयपुज्ज] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [बारसावय माव० ७९३ । ४८४ । भग० ६१६ । बादरं-प्रभूतप्रदेशोचितम् । बहुसुयपुज्ज-बहुश्रुतपूज्यं-उत्तराध्ययनेष्वेकादशममध्यय- प्रज्ञा० २६३, ५०२ । पादर:-गुरुतरः अतिबहलतरो नम् । उत्त० ६ । वा । जीवा० ३४४ । बादर:-असार: पुद्गलः । जीवा. बहुसुयपूजा-उत्तराध्ययनेषु एकादशममध्ययनम् । सम० बायालीसं-द्वाचत्वारिंशत्-द्वाचत्वारिंशत्तमः । सूर्य ०३३ । बहुसुयषूया-बहुमूत्रपूजा बहोः सूत्रस्य पूजा श्रुतस्य वा पूजा बार-द्वारम् । आव० ३२३ । बहुश्रुतपूजा । उत्त० ३४२ । बारजक्खणी-द्वारपक्षावासः । आव० ६८० । बहसुया-बहुश्रुताः-ये गीतार्थाः श्रुतधराः, गणिवाचकादि. बारत्तत-नामविशेषः । अन्त० २३ । शशब्दाभिधेयाः । बृ० ह० प्र० २०७ आ। बारमासो-द्वाराभ्यासः । आव० ३५५ । बहसुषमा- ।ठाणा० ७६ । बारवइ-द्वारिका । आव० ३५८ । द्वारिका-वनविक्यां बहुस्सुस-बहुश्रुतः-आकणिताधीतबहुशास्त्रः । बहुसुतो वा बुद्धौ पुरी। आव० ४२४ । द्वारावती-वासुदेवपुरी । बहुपुत्रो बहुशिष्यो वा । प्रभ० ११६ । बहुश्रुत:- आव० १६२ । द्वारावती-द्वारिका-कृष्णराजधानी। दशः बह्वागमः, महाकल्पादिश्रुतधरः । आव० ५३१ । । ३६ । नि० चू० द्वि० १०४ आ। बहुस्सुआ-बहुश्रुता-विविधागमश्रवणावदातीकृतमतयः । बारवइणयरी-द्वारावतीनगरी-द्वारिकानगरी । दश०३६। उत्त० २५३ । बारवई-द्वारावती-द्वारिका । दश० १६ । द्वारावतीबहुस्सुए-बहुश्रुताः । ज्ञाता० १२३ । कृतिकर्मदृष्टान्ते पुरी। आव० ५१३ । द्वारावती-कृष्णबहुस्सुया-युगप्रधानागमाः । बृ० द्वि० ८० आ । वासुदेवस्य नगरी । अन्त० १८ । ज्ञाता० ९६, २०७ । बाउस-बाकुशिक:-विभूषणशीलः । ओघ० १३१ । द्वारावती-सुराष्ट्रजनपदे आर्यक्षेत्रम् । प्रज्ञा० ५५ । नि. बाउसिअ-बाकुशिक:-विभूषणशीलः । ओघ० १७२ । चू० प्र० ४४ अ। द्वारवती-नेमिजिनस्य प्रथमपारणक. बाडगरहिअ-वाटकरहितः । आव० ७३९ । स्थानम् । आव० १४६ । द्वारावती-पूरीविशेष:-नेमि. बाढं-अत्यर्थं करोमि आदेशं शिरसि स्वाम्यादेशमिति । नाथजिनस्य स्थानम् । आव० १३७ । कृष्णस्य राजआव० १७६ । धानी । निरय० ३६ । द्वारावती पुरीविशेषः । आव. बाढक्कार-बाढङ्कारं एवमेतद् नाऽन्यथेति ब्रूयादित्यर्थः । १४ । विशे० ३०४ । बारवती-द्वारावती-अरिष्टनेमिजिनस्य समवसरणस्थानम् । बाणगुम्मा-बाणगुल्मा:-गुल्मविशेषः । जं० प्र० ६८। अन्त० ५ । द्वारावती-वसुदेव राजस्य नगरी । अन्त०४। बाणारसी-अलक्ष्यभुपतेर्न गरी । अन्त० २५ । द्वारिका-वादेवराजधानी। आव २७२ । कण्ठस्स बादर-प्रभूतप्रदेशोपचितम् । प्रज्ञा० ५.२ । णयरी । बृ० प्र० ५६ छ । द्वारावती-कृष्णवासुदेवबादरक्षेत्रपल्योपम-क्षेत्रपल्योपमे प्रथमो भेदः । ठाणा० | राजधानी । अन्त० १ । बारवाला- । नि० चू० प्र० २७२ अ । बादरबोन्दिधराणि-पर्याप्तकत्वेन स्थूराकारधारीणि । बारसावत्त-द्वादशावतः । आव० ५१५ । द्वादशावर्ताश्च ठाणा० २६५ । इमे वराहोक्ता:-'ये प्रपाणगलकर्णसंस्थिताः, पृष्ठमध्यनय. बाधित-जरसोसादिणा । नि० चू० प्र० ६६ मा ।। नोपरिस्थिताः । ओष्ठसक्थिभुजकुक्षिपार्श्वगास्ते ललाट. बायर-बादरनाम यदुदयाज्जीवा बादरा भवन्ति । ठाणा० सहिताः सुशोभनाः ॥१॥ जं. प्र. २३६ । २६५ । बादरत्वं परिणामविशेषः । प्रज्ञा० ४७४ । बारसावय-द्वादशावत्त:-सूत्राभिधानगर्भः कायव्यापारबादरमेवातिचारजातमालोचयति न सूक्ष्मम् । ठाणा०/ विशेषो यस्मिन् सः ! आव० ५४२ । ( अल्प. ९७) (७६९) Page #23 -------------------------------------------------------------------------- ________________ बारसाहदिवसे] आचार्यश्रोआनन्दसागरसूरिसङ्कलितः [वालिदगोवेह बारसाहदिवसे-द्वादशाहदिवसः-द्वादशानां पूरणो द्वादशः | | बालधोवणं-चमरिबाला धोवंति तक्कादीहिं । नि० चू० स एवाख्या यस्य स द्वादशाख्यः स चासो दिवसश्चेति तृ० ६१ अ । विग्रहः, अथवा द्वादशं च तदहश्च द्वादशाहस्तन्नामको बालपंडिअ-बालपण्डित:-देशविरतः । सम० ३४ । अनु० दिवसो द्वादशाहदिवस इति । ठाणा० ४६२ । १२० । बार्हस्पत्य-मतविशेषः । आचा० ८२ । बालपंडितमरण-बालपण्डिताः देशविरतास्तेषां मरणं बाल-बाल:-भगवत्यां एतनामकः प्रथमशतकाष्टमोद्देशः ।। बालपण्डितमरणम् । सम० ३३ । भग० ६ । बाल:-अज्ञः । दश० १९६ । बाल:-अष्ट- बालपंडिय-देशविरतः । आउ० । बालपण्डित:-देशवर्षादारभ्य यावत्पञ्चविंशतिका । ओघ २५ । अविवेकः ।। विरतः । भग० ६४ । बालपण्डित:-श्रावकः । भग उत्त० ३१६ । अशस्तद्वद् यो वर्तते विरतिसाधकविवेक ९१ बासो-देशे विरस्यभावात् पण्डितो-देश एव विरतिविकलत्वात् स बल:-असंयतः । ठाणा० १७५ । सम्य. | सद्भावादिति बालपण्डितः-देशविरतः । भग० ६४ । गर्थानवबोधात् सद्बोधकार्यविरत्यभावाच मिथ्यावृष्टिः । बालभावलोभावाए-बालभावलोभावहः । आव० २९० । भग० ६४ । रागादिमोहितः । आचा० १२५। अष्ट- बालमरण-विरमणं विरतं-हिंसाऽनृतादेख्परमणं न विद्यते वर्षादारभ्य यावत्पञ्चविंशतिकः । ओघ० २५ । अविरतः।। तद् येषां तेऽमी अविरताः तेषां-मृतिसमयेऽपि देशविरति. अनु० १२० । अचिरकालजातम् । जीवा० १९२ । मप्रतिपद्यमानानां मिथ्याशां सम्यग्दृशा वा मरणमवि. बालमरणं-मरणस्याष्ठमो भेदः । उत्त० २३० । बाला- रतमरणं बालमरणमिति । उत्त० २३४ । अविरतअभिनवः, प्रत्यग्रः । सूत्र. १३३ । बाल:-तत्सर्वमहम- मरणम् । भग० ६२४ । बाला इव बाला:-बवि. कार्षमित्येवं द्वाम्यामाकलितोऽज्ञो वा । सूत्र. २८६ । रतास्तेषां मरणं बालमरणम् । सम० ३३ । बुभुक्षया दृषा वाऽऽगलितो बालः । ६० प्र० ३४ अ। बालमारए-बालमारकः प्राणवियोजनेन । ज्ञाता० ८७ । बाल:-द्वाभ्यां रागद्वेषाभ्यामाकुलितः । उत्त० २८०। बालरुज्जु । आव०२२२ । बालगवि-अवृद्धा गो, व्यालगवः-दुष्टबलिवो वा । उत्त० बालव-द्वितीयं करणम् । जं० प्र० ४६३ । बालवच्छा-बालवत्सा-स्तन्योपजीविशिशुका । पिण्ड० बालग्गाह-बालग्राहः । आव० ६६, ३७० । १५७ । शिशुपालिका । ओघ. १६३ । बालघायए-प्रहारदानेन बालघातकः । ज्ञाता० ८७ । । बालबर्याणज्जा-बालानां-प्राकृतपुरुषाणामपि वचनीया:बालचंद-बालचन्द्रः-शुक्लपक्षद्वितीयाचन्द्रः । ज्ञाता० २२२। गाः बालवचनीयाः । आचा० २५१ । बालचन्द्रः । प्रज्ञा० ४४१ । साकेतनगरे-चन्द्रावतंसक- | बाला-जन्तोः प्रथमा दशा । दश. ८ । रागद्वेषाकलिताः। राश: प्रियदर्शनाया: कनिष्ठपुत्रः । आव० ३६६ । आचा० ३०५ । अभिनवयौवना । उत्त० ४७६ । बालण्ण-बलं जानाति इति बलज्ञः, छान्दसत्वादोर्घत्वं, | जातमात्रस्य जन्तोर्या सा प्रथमा दशा, तत्र सुखदुःखानि आत्मबलं-सामथ्यं जानातीति यथाशक्त्यनुष्ठानविधायी | न बह जानन्ति इति बाला । ठाणा० ५१६ । बाल अनिगृहितबलवीयं इत्यर्थः । आव० १३२ । इव बाला:-अविरताः । सम० ३४ । रागद्वेषाकुलिताः बालतपः-अग्निप्रवेशमरुत्प्रपातजल प्रवेशादि । तत्वा० उत्त० २६७ । प्राकृतपुरुषाः । आचा० २५१ । प्रथम ६-२० । दशा । नि० चू० द्वि० २८ आ । बालतव-बालतपः-अज्ञानितपश्चरणम् । आचा० १७५ । | बालाभिरामः-बालानां-विवेकरहितानामभिरामः-चित्ता बालतवस्सी-बालतपस्वी वैश्यायनः । आव० २१२। । भिरतिहेतुः । उत्त० ३८६ । बालदिवायर-बालदिवाकर:-प्रथममुद्गच्छन् सूर्यः। प्रज्ञा० | बालिदगोवेइ-बालेन्द्रगोपकः-सद्यो जात इन्द्रगोपकः जं० प्र० ३४ । (७७०) Page #24 -------------------------------------------------------------------------- ________________ बालिय] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ बाहिराबाहिर बालिय-बाल्यं-बालतः, मिथ्यास्वः । अविरतिश्च । भग० | आव० १२३, ५०६ । शिरोभागाधोवर्ती जानुनोपरि१००। वर्ती प्राक्चरणभागः । जं० प्र० २३४ । बाधा-मल. बालियत्तं-बालत्वम् । भग० १०२ । बाधा । आव० ६१८ । बाली-तूलविशेषः । राज० ५० । बाहाए-बाहे-उभयपावौं । पं० प्र० २३० । बाहोबालेंदगोवे-बालेन्द्रगोपकः-सद्यो जात इन्द्रगोपकः, स हि पार्श्व । सम० १६ । प्रवृद्धः सन् ईषत्पाण्डुरक्तः । प्रशा० ३६१ । बाहागयपप्पुअच्छियं-बापागतोपप्लुप्ताक्षिकम् , बाप्पा. बावत्तरं-द्वासप्ततं-द्विसप्तत्यधिकम् । सूर्य ११४ । स्यागतं-आगमनं तेनोपप्लुते-ज्याप्ते अक्षिणी यत्र तत्तथा । बासट्ठी-द्वाषष्टिः-द्वाषष्टिभागीकृतस्य चन्द्रविमानस्य द्वौ | अनु. १३६ । भागावुपरितनावपाकृष्य शेषस्य पञ्चदशभिर्भागे हृते ये बाहाया-वृक्षविशेषः । अनुत्त० ५। पत्वारो भागा लम्यन्ते ते । सूर्य० २७९ । बाहिति-बाधेते । आव० ३६७ । बासीति-द्वयशीतं-यशीत्यधिकम् । सूर्य० ११ । बाहिपरिसरो-बहिः परिसर । आव० ८६३ । बाहणापदाणं-बाधना बाघहेतुत्वात् पानां संयमस्था- बाहिर-द्रष्टुबंहियोऽवधिस्तस्यैव एकस्यो दिशि अनेकासु नानां प्रजानां वा-लोकानां बाधनापदानाम् । अब्रह्मणः वा विच्छिन्नः स बाह्यः । आव. ४४ । धर्मसाधन. सप्तमं नाम । प्रश्न. ६६ । व्यतिरेकेण धनधान्यादिरनेकधा परिग्रहः । ठाणा०२६ । बाहत्तरिकलापंडिओ-द्वासप्ततिकलापण्डितः । उत्त० | बाह्य-अनशनादिः । प्रश्न. १५७ । बाह्यम् । ठाणा. स। ३६४ । ओष० २०९ । लोकाचारस्य बाह्यः । ओघ० बाहप्पमोक्खण-बाष्पप्रमोक्षणं-आनन्दाश्रुजलप्रमोचनम् ।। ६३ ।। ज्ञाता० ८९ । बाहिरए-बाह्यस्यैव शरीरस्य तापनान्मिथ्यादृष्टिभिरपि बाहलविसओ-बाल्हीकविषयः-देशविशेषः । आव० २६१।। तपस्तया प्रतीयमानत्वाच्च बाह्यः । औप० ३७ ।। बाहल्ल-बाहल्यं, स्थूलता । प्रज्ञा० ४८ । बाहल्यं- बाहिरओ-बहिस्तान्-त्वग्भागे। जं० प्र० २०१ । बाह्याउच्चस्त्वम् । आव० ४४३ । बाहुल्यं-पिण्डः । सम० वधिः । विशे० ३६७ । ३६ । आचा० १५ । सूर्य० ३९ । जं० प्र० ५३ । बाहिरकरणालस-बाह्य करणालस:-प्रत्युपेक्षणादिबाह्यचे. बाहुल्यं-उर:पृष्ठस्थूलता । प्रज्ञा० ४२७ । वाहुल्यं-उन- | टारहितः । आव० ५३४ । त्वम् । जं० प्र० ४३५ । बाहुल्यं-स्थूलता । जीवा० | बाहिरगा । भग० ६३४ । ४० । बाहुल्यम् । प्रज्ञा० १०७ । बाहुल्यं-बहलता, बाहिरगिरिपरिरओ-बहिगिरिपरिरयः-गिरेवहिः परिपिण्डत्वम् । प्रज्ञा० २६३ । बाहुल्यं-पिण्डभावः ।। च्छेदः । जीवा० ३४३ । जीवा० ६७. १०१। बाहिरणियंसणी-उवयि कडिउ आरद्धा जाव अहो हल्यत:-पिण्डतः । प्रज्ञा० ५९१ । | खुलुगो । नि० चू० प्र० १८० अ । बाहव-भुजाः । आचा० २४६ । द्वारशाखाः । ठाणा | बाहिरपाडओ-बाह्यपाटकम् । आव० ५२० । बाहिरपाणं-सचित्तजलम् । ग० । वाहा-दक्षिणोत्तरायता वक्रा आकाशप्रदेशपक्तिः । जं. वाहिरलावणिय-बाह्यलावणिक:-लवणसमुद्रे शिखाया प्र० ७२ । बाधनं बाधा-आक्रमणम् । जीवा० २२२।। बहिचारी चन्द्रः । जीवा० ३१८ । जं० प्र० ६४ । बाधा-परस्परं संश्लेषतः पीडनम् । बाहिरसंबुक्का । उत्त० ६०५ । जं० प्र० ६५ । बाधते इति बाधा-कर्मण उदयः । भग० । बाहिराबाहिर-बाह्याबाह्यं, द्रव्यानुयोगे सप्तमभेदः । २५५ । जं० प्र० ७३ । बाधा । सूर्य० ६७ । बाहुः । ठाणा० ४८१ । (७.१) Page #25 -------------------------------------------------------------------------- ________________ बाहिरावहो ] आचार्यश्रोआनन्दसागरसूरिसङ्कलित: [ बिखुरा बाहिरावही- बाह्यावधिः । प्रज्ञा० ५३६ । | बाहुया-त्रीन्द्रिय जन्तुविशेषः । प्रज्ञा० ४२ । जीवा० ३२। बाहिराहिया-बाहिरा-बाह्याः स्वाचारपरिभ्रंशाद्विशिष्टः बाहयुद्धं-योधप्रतियोधयोः अन्योऽन्यं प्रसारित दाह्वोरेव जनबहिर्वतिनः, अहिया-अहिता ग्रामादिदाहक त्वात् । निसया वल्गनम् । जं० प्र० १३९ । ज्ञाता० ३८ : विपा० ५६ । बाहुरक्षिका:-तुटितानि । प्रज्ञा० ९१ । बाहिरिआ-बाहिरिका- नगरबहिर्भागः 1 जं० प्र० १८८। बाहुल-इन्द्रदत्तराज्ञो दासचेडः । उत्त० १४८ । बाहिरिका-आभ्यन्तरिकापेक्षया बाह्या । जं० प्र० १८७ । बाहुलेर-बाहुलेयः । आव० ८८ । बाहिरिका-बहिर्भवा बाहिरिका-प्राकारबहित्तिनी गृह- बाहुल्य-अनुपरतं-उत्सन्नम् । आव० ५९० । पद्धतिः । बृ० प्र० १-१ अ।। बाह्मग-वाह्य-नगरबहिर्तिप्रदेशं गच्छत ति बहिनिष्काबाहिरिय- ।नि० चू० प्र० १४३ आ। मन्तम् । उत्त० ४८३ । बाहिरिया-बाहिरिका-नगरबहिर्भागः । औप० ६१ । बाह्यपरिधि पर्यन्तचक्रवालम् । प्रश्न. ६१ । ठाणा. ४५७ । बहिर्भागः । भग० ४७६ । आव० बाह्यम् । ठाणा० ३६४ । २९३, ५१२ । भग० ६६१ । बिट-वृन्तं-प्रसवबन्धनम् । प्रज्ञा० ३७ । बाहिरे तवो-बाह्यतपः-बाह्यशरीरस्य परिशोषणेन कर्म- विटबद्ध-वृन्तबन्ध-वृन्ताकप्रभृतिः । जीवा० १३६ । क्षपणहेतुस्वादिति । सम० १२ । बिति-वते- अवधारयन्ति । सूत्र. ११२ । बाहिसंबुक्कावट्टा-गोचरचर्यामभिग्रहविशेषः । नि० चू० बिदुसार-चंदगुत्तस्स पुत्तो । बृ० प्र० ४७ अ । चन्द्रतृ० १२ अ। गुप्तपुत्रो बिन्दुसारः। विशे० ४०६ । चंदगुत्तस्स पुतो। बाहिहितो-गृहादेर्बहिस्तात् । ठाणा० ३५३ । नि० चू०प्र० २४३ । चन्द्रगुप्तस्य पुत्रः । बृ० द्वि. बाहु:-उदग्धनुः काष्ठाइक्षिणं शोध्यं शेषार्धम् । तत्त्वा० १५४ अ । ३-१२ । आचा० ३८ । बाहुः-वसेनधारिण्योः पुत्रः। बिब-बिम्ब-बिम्बीफलम् । प्रज्ञा० ६१ । जीवा० १६३ । आव० ११७ । बिम्ब-रूपम् । आव० ५२२ । प्रतिमा। आव० ५२४ । बाहुअं-रोसवसेणं वलोवलि जुझं लग्गा। नि० चू० प्र० । हस्तपादकर्णनासाक्षिविजितं बिम्बम् । नि० चू० द्वि० २१६ अ । ४५ आ । बिम्बं-गर्भप्रतिबिम्बं. गर्भाकृतिरार्तवपरिबाहुए-बाहुकः-यः शीतोदकादिपरिभोगात् सिद्धः। सूत्र० | णामः । ठाणा० २८७ । बिम्ब:-चर्मकाष्ठादि । ओघ. २२३ । बिम्ब:-अत्याम्लम् । आव० ४३७ । बाहुजोही-बाहुभ्यां युध्यत इति बाहुयोधो । ज्ञाता. बिबफलं-गोल्हाफलम् । जीवा० २७२ । प्रश्न० ८१ । ४२ । बिम्बफलं-पक्वगोल्हाफलम् । जं० प्र० ११२ । बाहुपमाण- बाहुप्रमाण:-स्कन्धप्रमाणः । ओघ० २१८ । बिबभूय-बिम्बभूतः-जलचन्द्रवत्तदर्थशून्यं कूटकार्षापणवद्वा बाहुपम्मदो-बाहुभ्यां प्रमृन्दातीति बाहुप्रमर्दी । ज्ञाता० लिङ्गमात्रधारी पुरुषाकृतिमात्रो वा । सुत्र० २३५ । बिहणिज्ज-बृहणीयं धातूपचारित्वात् । जं० प्र० ११६ । बाहुबलि-बाहुबलि:-सोमप्रभपिता, श्रेयांसपितामहः। आव० विइज्जयं-द्वितीयम् । आव० २११, ३४६ । १४५ । येन संवत्सरं यावत् कायोत्सर्गः कृतः सः ।। बिइज्जिय-द्वितीयम् । आव० ३४६ । बाव० ७७२ । ऋषभजिनस्य पुत्रः । आचा० १३३ । | | बिइयकसाया-द्वितीयकषायाः-अप्रत्याख्याननामधेयाः कोबाहुबली-बाहुबलिः तक्षशिलायां राजा। आव० १४७ । । धादयः । आव० ७७ । नि० चू० प्र० ३०४ अ । वैयावृत्ये दृष्टान्तः । ओघ० बिइयदुय-द्वितीयद्वयं-हेतुस्तच्छुद्धिश्च । दश० ७६ । १७९ । बिखुरा-द्वौ द्वौ खुरी प्रतिपदं येषां ते द्विखुरा:-उष्ट्रादयः । ( ७७२) Page #26 -------------------------------------------------------------------------- ________________ विगुणं] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [बीअणि प्रज्ञा० ४५ । कूपाः । राज. ७८ । बिलं-विवरम् । भग० २३७ । बिगुणं-द्विगुणं-द्विसंख्यात बिगुणं-प्रधानं गुणरहितम् । कूपः । जं० प्र० ४१ । रन्ध्रः । ज्ञाता० १९६ । जं० प्र० ९१ । बिलकोलीकारग-बिलकोलीकारकः परव्यामोहनाय विस्वन बिचवखु-देवो द्विचक्षुः चक्षुरिन्द्रियावधिभ्याम् । ठाणा० रवचनवादी विस्वरवचनकारी वा । प्रश्न० ४७ । बिलधम्भ-गृहस्थैः संवत्यैकत्र स्थानम् । ६० द्वि०१३६ आ। बिजडो-द्विजटी । जं० प्र० ५३५ । बिलपंतिआ-बिलपङ्क्तिः । अनु० १५९ । विडाल-मार्जारः । जं० प्र० १२४ । उत्त० ६२६ । बिलपंतिया-बिलानीव बिलानि-स्वभावनिष्पन्ना जगत्याजीवा० २८२ । दिषु कूपिकास्तेषां पङ्क्तयो बिलपङ्क्तयः । प्रज्ञा० बिष्णि -द्वौ । भग. १७९ । ७२ । बिलपङ्क्तिका-धातुखनिपद्धतिः । प्रश्नः १६० । बितिउग्गह-द्वितीयप्रतिग्रहक: । ओघ० २१५ । बिलपंती-बिलपङ्क्तिः -विवरणिः । भग० २३८ । बितिज्ज-साहाय्यक: । आव० ७१८ । बिलवासिण-बिल नासिनः । निरय. २५ । बितिज्जिया-द्वितीयिका । दश० ९७ । बिल्ल-बिल्वं-फलविशेषः । प्रज्ञा० ३२८, ३६५ ।भग० बितिसत्त-द्वितीया सप्तरात्रिकी। आव० ६४७ । ८०३ । बिल्वं-फलविशेषः । अनु० १९२ । बिदलकटमओ-द्विदलकाष्ठमयः । आव० ७१७ ।। बिल्लगिर-बीजपूरगर्भम् । आव० ६९८ । बिदलियचटुलय छिन्न-द्विदलवत्तिर्यक् छिन्नः । आव०६५१॥ | बिल्ली-हरितविशेषः । प्रज्ञा० ३३ । गुच्छाविशेषः । बिन्दुः-पुलकः । सूर्य० ४ । बिन्दवः- छटाः । जं० प्र० प्रज्ञा० ३२ । २३६ । बिल्व-वेणुकं फल विशेषः । आचा० ३४६ । बिस्वीफलम्बिन्दुसार-चतुर्दशं पूर्वनाम । ठाणा० १९६ । आव० श्रीफलम् । दश० १०० । ६६ । बिन्दुसार:-राजविशेषः । दश० ६१ । श्रुतज्ञानम् । विश-मृणालिका । जीवा० २७२ । विशे० ५०१ । विशकणिका । प्रज्ञा० ४७३ । बिन्दसारपव-चतुर्दशं पूर्वम । सम० २६ । बिस-कन्दः । जीवा० १२३, १९८ । मृणालम् । भग० बिन्नागयड-बेन्नाकतटं-नगरविशेषः । उत्त० २१८। । ६२८ । पद्मिनीकन्दः । जीवा० १९१ । नालं मृणाल बिब्बोअ-उच्छीर्षकं । ग० । च । प्रशा. ३७ । पद्मिनीकन्दः । राज०३३ । बिब्बोयण-उपधानकम् । सूर्य० २९३ । जीवा० २३१ । । कन्दाः । राज० ७८ । उपधानम् । ज्ञाता० १५ । उपधानकम् । राज. ६३ ।। बिसकंद-बिसकन्दः । जीवा० २७८ । बिभीतक-नोकर्मद्रव्यकषायास्तु बिभीतकादयः । आचा० बिहप्पई-बृहस्पति:-अष्टाशीतौ महाग्रहे त्रिचत्वारिंशत्तमः। ९१ । वनस्पतिविशेषः, नोकर्मद्रव्यकषाये दृष्टान्तः । जं० प्र० ५३५ । विशे० ११६९ । बिहेलए-बिभीतक:-अक्षः वृक्षविशेषः । प्रज्ञा० ३१ । बिभेल-सनिवेषवेषशः । भग० ५.।। बिहेलग-बिभीतक बिभीतकफलम् । दश० १८६ । बिब्बोट्ठी-बिम्बोष्ठी-पक्वगोल्हाभिधानफलविशेषाकारोष्ठी। बीअ-बीजं-हरितफलरूपम् ब्रोह्यादि । दश० २६५ । बिरालिय-कन्द एव स्थलजः । आचा० ३४८ । बोजं-पृथग्भूतम् । दश० २०० । बिल-विवरम् । भग० २३७ । नंदी० १५२ । कूपः । बोअग-बीको-वृक्षविशेषः । जं० प्र० ३४ । जं० प्र० ४१ । जीवा० १९७ । खनिविशेषोत्पन्नं | बीअगुम्मा-बीअकगुम्मा: गुल्मविशेष। । जं० प्र०६८। लवणम् । आचा० ३४३ । बिलानीव बिलानि स्वभाव- बोअणि-व्यजन-पदैकदेशे पदसमुदायोपचाराद् व्यालव्यजनं निष्पन्ना जगस्यादिषु कूपिका । प्रज्ञा० ७२ । बिलानि चामरं आषत्वात स्त्रीत्वं तेन व्यजनीति निर्देशः । जं. Page #27 -------------------------------------------------------------------------- ________________ [ बीहावेति नि० चू० द्वि० ८३ अ । बीजं नाम शोकाः पुद्गलाः । व्य० द्वि० ३५० आ । बीयक - आसासकाभिधानो वृक्षः । राज० ६ । बोकाए - बीजमेव कायो यस्य स बीजकायः । सूत्र० ३५० । बीग - बीक: - वृक्षः प्रतीतः । जीवा० १९१ । बीयगसउणं । भग० ६२७ । बीयप - अपवादपदम् । ग० । २०० । बीअसुम - बीजसूक्ष्मम् शास्यादिवीजस्य मुखमूले कणिका, या लोके तुषमुखमित्युच्यते । दशे० २३० । बोआओ - बीजाय :- अपरदक्षिणो वातविशेष: । आव ० ३८६ । बीयबुद्धि - बीजबुद्धिः । या पुनरेकमर्थंपदं तथाविधमनुसृत्य शेषमपि यथावस्थितं प्रभूतमर्थमवगाहते सा बीजबुद्धिः । प्रज्ञा० ४२४ । बीयर्बेटिया - त्रीन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ । बीए-बीजं प्रसारितशात्यादि । दश० २२६ । बीजं बीयमोयण-बीजं - दाडिमादीनां भोजनम् । ठाणा० ४६० । शास्यादि । दश० १५५ । बीयभोयणा - बीजभोजना- बोजानि भोजने यस्यां प्राभृतिबीज-बीजमिव, यदेकमप्यनेकार्थं प्रतिबोधोत्पादकं वचः । कायां सा । आव० ५७६ । ठाणा० ५०४ । मिजा । ठाणा० ५२१ । व्रीह्यादि उत्पत्तिः । बीयभोयणेइठाणा० ४४९ | अनकुरितं यावत् । बृ० तृ० १६६ आ । बीजबुद्धयः- ये श्वेकं बीजभूतमर्थं पदमनुसृत्यशेषमवितथमेव प्रभूततरमर्थ पदनिवहमवगाहन्ते ते बीजबुद्धयः । बृ० प्र० १६३ आ । बीजबुद्धिता | ठाणा० ३३२ । athaबुद्धित्वम्| जीवा० ३ बीजबुद्धी - बीजकल्पा बुद्धिर्येषां ते बीजबुद्धिः - अर्थमात्रमवाप्य नानार्थ समूहाम्युहिका बुद्धिर्यस्य स । प्रज्ञा० १०५ । बीज रह। ठाणा० १८७ । बीतरुति - यस्य ह्येकेनापि जीवादिना पदेनावगतेनानेकेषु पदार्थेषु रुचिरूपेति स बीजरुचिः । ठाणा० ५०३ । बीभच्छ- बीभत्सः - शुक्रशोणितोच्चारप्रभवणाद्यनिष्टमुद्वेजनीयं वस्तु बीभत्समुच्यते, तद्दर्शनश्रवणादिप्रभवो जुगुप्साप्रकर्षस्वरूपो रसः । अनु० १३५ । बीभत्था - बीभत्सा - निन्दा | जीवा० १०७ । बीभत्थादरिसणिज्जा - बीभत्सा दर्शनीयः - निन्दादर्शनीयः । बीयाहारा - बीजाहाराः । निरय० २५ । बीहणओ - भापयति- भयवन्तं करोतीति भापनकः । प्रश्न० | आचा० ३७६ । बोअरक ] आचार्य श्री आनन्दसागरसूरिसङ्कलितः प्र० १५३ । बोअपूरक--मातुलिङ्गम् । अनुत्त० ६ । बीअबुद्धी - बीजमिव विविधार्थाधिगमरूपम हातरुजननाद बुद्धिर्येषां ते । औ० २८ । बीअमंथू - बीजमन्थुः - यवादिचूर्णम् । दश० १८६ । बीअसंसत्त- बीज संसक्तं - बीजमिश्रं ओदनादि । दश० जीवा० १०७ । बोयं समोसरणं - ऋतुबद्धकालः । बृ० द्वि० २७८ आ । बीयं - बीजं - यदेकमप्यनेकार्था प्रबोधोत्पादकं वचः । प्रज्ञा० ५८ । शाल्यादि । ज्ञाता० ५२ । अणंकुरियं बीयं । ( ७७४ । भग० ४६७ । बीयरुई - बीजं - यदेकमप्यनेकार्थं प्रतिबोधोत्पादकं वचस्तेन रुचियस्य स बीजरुचिः । उत्त० ५९३ । ठाणा० ५०४ । बीजमिव बीजं - यदेकमप्यनेकार्थप्रबोधो वचः तेन रुचिर्यस्य बीजरुचिः । प्रज्ञा० ५६ । बीयरुह - बीजरुहाः - शाली व्रीह्यादयः । आचा० ५७ । बीजरुहा:- शाल्यादयः । दश० १३६ । साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ । बीयवावए। नि० चू० प्र० ३३५ आ । बोयवासा - बीजवर्षः - बीजवर्षणम् । भग० १६६ । बीयवृट्ठी - बीजवृष्टिः । भग० १९६ । बीहुम- बीज सूक्ष्मं - शाल्यादिबोजस्य मुखमूले कणिका: लोके या तुषमुखमित्युच्यते | ठाणा० ४३० । बीया-बोजानि-अभिनवाङ्कुरितानि । आचा० ३७६ | औषधिविशेषः । प्रज्ञा० ३३ । बीयावक ५ । बीहावणयं - भापनम् । ओघ० २०३ । बोहावेति भापयति । आव० १६१ । Page #28 -------------------------------------------------------------------------- ________________ बीहीयव्वं ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [बुद्धि - - बीहियध्वं-भेतव्यम् । आव० १२२ । बुट्टोसि-छुटितः । नि० चू० प्र० ३४७ आ। बुंदि-जुन्दिः-शरीरम् । उत्त० ६६८ । बुदि-शरीरम् । तं०। बुद्धंतो-बुध्नान्तः-अधोभागः । सूर्य० २८७ । बुदुंच्छियं-बिन्दूद्धारः । मर० । बुद्ध-बुद्धा:-आचार्याः । प्रज्ञा० २० । युद्धः-अवगततत्त्वः बुइआरकं-कपाटयोः पश्चाद्धागे यन्त्रम् । बृद्वि०१६४आ। गीतार्थः। दश० १९० । बुद्धः-अवगतवस्तुतत्त्वो गुरुः । बुइए-उक्तं-कथितम् । भग० १५५ । उक्तः । भग. उत्त० ५४ । बुद्धः-अवगततत्त्वः सर्वज्ञः । सूत्र० ४०५। २४८ । बुद्धः-अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवादिरूपं बुइय-उक्तम् । उत्त० ४४५ । उक्तं-प्रतिपादितम् । सूत्र तत्त्वं बुद्धवानिति । बुद्धः-सर्वशसर्वदशिस्वभावबोधरूपः । २७२ । प्रज्ञा० ११२ । बुद्धः-कालत्रयवेदी। सूत्र. २४८ । बुइयाइं-व्यक्तवाचोक्तानि स्वरूपतः । ठाणा० २९७ । बुद्धः-अवगतत्त्वः । जीवा० २५६ । आगामिचतुर्विशति । विशे० ६०६ । कायां चतुर्विंशतितमजिनस्य पूर्वभवनाम । सम० १५४ । बुक्कण्ण । नि. चू० प्र० १३ अ । बुद्धः-जीवादितत्त्वज्ञाता महावीरः । जीवादितत्त्वं बुद्धबुक्कसं-मुद्गमाषादिनखिकानिष्पन्नमन्नमतिनिपीडितरसम् । वानु । भग• ९ । बुद्धः-ज्ञानवान् । भग० १११ । उत्त० २६५ । चिरन्तनधान्यौदनं-पुरातनसक्तुपिण्डं, बुद्धाः-तत्त्वं ज्ञानवन्तः बुद्धवन्तः परमार्थमिति । ठाणा. बहुदिवससम्भृतगोरसं गोधूममण्डकं च । आचा० ३१५ । बुक्कह-भक्षयत । मर० । बुद्धउत्त-बुद्धाना-आचार्यादीनां पुत्र इव पुत्रः बुद्धपुत्रः । बुक्कासकुलाणि-बाक्कशालिया:-तन्तुवायाः । प्राचा० उत्त० ४६ । बुद्धोक्तं-बुद्धः-अवगततत्त्वस्तीर्थकरादिभि३२७ । रुक्तं-अभिहितम् । उत्त० ४६ । बुज्झति-बुध्यन्ते घातिकर्मक्षयेण । उत्त० ५७२ । बुध्यन्ते- बुद्धउत्तेनियागढी-बुद्धः-अवगततत्त्वैरुक्लमभिहितं निजकं. केवलिनो भवन्ति । आव ० ७६१ । निरावरणत्वात्केव- ज्ञानादि, तदर्थयते-अभिलषतीत्येवंशीलः बुद्धोक्तनिजलावबोधेन समस्तं वस्तुजातम् बुध्यन्ते । जीवा० ४८ । कार्थी । उत्त० ४६ । बुज्झइ-बुध्यते-अवगच्छति । प्रज्ञा० ६०६ । बुध्यते- बद्धजागरिय-बुद्धानां-व्यपोढाज्ञाननिद्राणां जागरिकाअनुभवति । भग० २८६ । बुध्यते-सम्यक् श्रद्धत्ते इति प्रबोधो बुद्धजागरिका । भग० ५५४ । बोधेः सम्यश्रद्धानपर्यायत्वात् । भग० २३९ । रूयते । ब्रद्धबोधितः-साधुभेदविशेषः । भग० ४ । आव० ४२७ । रूयते-निद्रां जहाति । उत्त. १३७ । बुद्धबोधिता:-आचार्यादिबोधिताः । ठाणा० ३४ । स एव यदा समुत्पन्नकेवलज्ञानतया स्वपरपर्यायोपेतान्नि-बुद्धबोहिय-बुद्धबोधित:-आचार्यबोधितः । नंदी० १३१ । खिलान् जीवादिपदार्थान् जानाति तदा बुध्यत इति | बुद्धबोहियसिद्धा-बुद्धा:-आचार्यास्त र्बोधिताः सन्तो ये व्यपदिश्यते । भग० ३४ । सिद्धाः ते बुद्धघोधितसिद्धाः । नंदो० १३।। बुज्झति-बुद्धयते-श्रद्धत्ते । ठाणा० ३०६ । केवलज्ञान- | बुद्धवुत्त-बुद्धव्युक्त:-बुद्ध अवगततत्त्वयुक्तो-विशेषेणाभिभावात् समस्तवस्तूनि घाति चतुष्टयघातेन बुद्धयते । ठाणा० हितः स च द्वादशाङ्गरूप आगमः । उत्त० ४६ । बुद्धि-औत्पत्तिक्यादिचतुर्विधेति । सम० ११५ । ईहावुझिय-बुद्धा-अनुभूय, प्राप्य च । उत्त० १८८। वग्रहः । अनु० ३६ । स्पष्टतरमवबुध्यमानस्य बोधपरि. बुज्झज्जा -बुद्ध्येतानुभवेत् । भग० ४३२ । बुद्द्येत-लोका- णतिः सा बुद्धिः । नंदी० १७६ । अवगतिः । उत्त. लोकस्वरूपमशेषमवगच्छेत् । प्रज्ञा० ४०० । बुद्धयेत- ३९२ । अवग्रहे हेतु बुद्धिः । नंदी० १६४ । भग० जानीयात् । प्रज्ञा० ६६६ | बुयेत-अनुभवेत्, श्रद्दधोत।। ३४५ । महापुण्डरीकः । ठाणा० ७३ । बुद्धिः-औत्पत्तिठाणा० ४६ । __ क्यादिरूपः । दश० २४६ । बुद्धिः-पण्डा । बृ० प्र० (७७५) Page #29 -------------------------------------------------------------------------- ________________ बुद्धिगुणा ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [बोंड ३४ अ । रुक्मिवर्षधरे पञ्चमं कूटम् । ठाणा० ७२, २५ ।। २४३ । बुद्धिकूट-महापुण्डरी कद्रहसूरीकूटम् । जं० प्र० ३८०। । बुसीमओ-तीर्थकृतः सत्संयमवतो वा । सूत्र० १५५ । बुद्धिगुणा । आव० २६ । | बह-बुधः-अाशीती महाग्रहे एकचत्वारिंशत्तमः । जं. बुद्धिमतीपरिसा-स्वसमयपरसमयविशारदाः कुशला: सा| प्र. ५३५ । ठाणा० ७६ । बुद्धिमतीपर्षद् । बृ० प्र० ६० आ। बूर-बूर:-वनस्पतिविशेषः । जं० प्र० ३६ । जीवा० बुद्धिल-बुद्धि लातीति । ओघ० १९ । १६२ । प्रज्ञा० २१० । सूर्य० २९३ । औप० ११ । बुद्धिल्ल-बुद्धि लातीति बुद्धिलः । ओघ० १६ । उत्त० ६५४ । प्रज्ञा० ३६७ । भग० ५४०। वनस्पतिबुद्धिविनाण-मतिविशेषभूतोत्पत्तिक्यादिबुद्धिरूपपरिच्छेदः। विशेषावयवविशेषः । भग० १३४ । वनस्पतिविशेषः । भग० ५४१ । निरय० १ । राज०६ । ज्ञाता० ६ । बुद्धि सागर-जिनेश्वरसूरेगुरुभ्राता । सम० १६० । ज्ञाता० | बृंहणीय-धातूपचयकारि । ठाणा० ३७५ । धातूपचय२५४ । कारित्वात् । जीवा० २७८ । बुद्धिसागराचार्य-जिनेश्वरसूरेगुरुभ्राता। ठाणा० ५२७ । बृहणीया-बृहतीति बृहणीया धातूपचयकारित्वात् । बुद्धो-चतुर्थवर्ग पञ्चममध्ययनम् । निरय० ३७ । बृ० जीवा० ३५१ ।। प्र. ५६ आ । अप्पणा बुद्धिसामत्थेण अ अत्थे उव्वे- बृंहयित्वा- इदमेव प्रधानमिति ख्यापनेनोपवृह्य । उत्त. लइ सा । दश० चू, ५४ । बुद्धिः बुद्धिसाफल्य- ४७८ । कारणत्वात् अहिंसायाः सप्तदशं नाम । प्रश्न. ६९ । बृहये-भव्यजनप्ररूपणा वृद्धि नये: । उत्त० ३४१ । बुद्धिः-परलोकप्रवणा मतिः । आव० ३४१ । उत्त. बृहत्कुमारिका ठाणा० ५१२ । १४५ । बुद्धिः-उत्पत्तिक्यादिका । प्रश्न० १०७ ।। बृहत्तपः-तपोविशेषः । उत्त । ५६८ । बुद्धीय-बुद्धया । ओघ १६५ । बैंति-उक्तवन्तः । आव० १२७ । बुद्धेन जीवादितत्त्वम् । सम० ५ । बेआहिय-द्वयाह्निकः ज्वरविशेषः भग० १६८ । बुध्न-पुष्पकम् । ओघ० ११७ । अधः । ओघ० १६८ । | बेटी-पुत्रः । नि० चू० (?) । पुत्रः । नि० चू० द्वि० मूलम् । ठाणा० ४८० । ६५ आ। बुध्यते-ज्ञानदर्शनोपयोगाम्यां च वस्तुतत्त्वमवगच्छति । बेटा-उपविष्टः । ओघ० ११७ । आव० १०२ । उपविष्टः । उत्त० ५८६ । बृ० द्वि० १३ आ। बुधबुध-बुबुदः । ओघ० १३१ । बेडिया-नौः । बृ० तृ० १६. म । बुब्बुयवरिस-यत्र वर्षे पतत्युदके बुबुदा भवन्ति स बेण्णातड-बेन्नातट-नगरम् । आव० ३६० । बुबुदवर्षः । आव० ७३३ । जस्थ वासे पडमाणे उदग. बेण्णायडं-बेनातट-नगरविशेषः । आव० ६७१ । बुब्बुया भवंति तं बुब्बुयवरिसं । नि० चू० तृ. ६९ | बेन्ना-आभीरविषये नदीविशेषः । आव. ४१२ । योग द्वारविवरणे नदीविशेषः । पिण्ड० १४४ । बुयावइत्ता-संभाष्य या प्रव्रज्या दीयते सा, गौतमेन कर्ष- बेन्नातट-नगरविशेषः । नंदी० १५०, १५२ । कवत् । ठाणा० १२६ । बेनायड-बेनायाः समीपे नगरम् । अनु० १४६ । । नि. चू०प्र० ९आ। बेनातटम् । आव ४१८ । बुस-यवादीनां कडङ्गरः । ठाणा० ४१६ । बेभेल-विन्ध्यगिरिपादमूले सन्निवेशविशेषः । भग० १७१, बुसाग्नि-बुससत्कोऽग्निः । जीवा० १२३ । ६९४ । बुसिम-संयमवान् । सूत्र० ३९३ । चारित्रम् । सूत्र० | बोंड-बोण्डं-फलम् । औप० १७ । जीवा० २७३ । (७७६ ) आ। बुरधरयं Page #30 -------------------------------------------------------------------------- ________________ बोंडज ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [बोलण बोण्डं-फलम् । जं० प्र० ११३ । बोद्धा-अर्थधरः । ठाणा. १९७ । बोंडज-बोण्डजं-कपासीफलप्रभवं वस्त्रम् । औप०३७। बोधक-जीवादितत्त्वमेवापरेषा बोधकः । सम० ५। बोंडसमुग्गय-बोडं-कर्पासीफलं तस्य समुद्क-सम्पुटम- | बोधग-बोधयत्यन्यानिति बोधकः । जीवा० २५६ । भिन्नावस्थं कर्पासोफलमित्यर्थः । ज्ञाता० २३० । । बोधन-मार्गभ्रष्टस्य मार्गस्थापनम् । सम० ११८ । बोंदि-बोन्दिः-शरीरम् । जीवा० १६२ । प्रज्ञा० ८८ । | बोधनानुशासन-बोधनं-प्रामन्त्रणं तत्पूर्वकमनुशासनं बोधप्रश्र० १२ । नानुशासनम् । सम० ११८ । बोंदिया-बोन्दिका-शाखा। सूत्र. ३२४ । | बोधयति-सम्यक्त्वं ग्राहयति-शिष्यीकरोति । ठाणा. बोंदी-बोन्दि:-तनुः । शरीरम् । प्रज्ञा० १०८ । औप० | ५० । अनु० ११८ । अव्यक्तावयवं शरीरम् । भग० | बोधि-जिनधर्मः । ठाणा० ३२१ । सम्यग्बोधः-चारि७०२ । बोन्दी-तनुः । प्रज्ञा० १०८ । आव० १८५। त्रम् । ठाणा० १२६ । सम्यग्दर्शनपर्यायस्वम् । मग. बोक्कस-बुक्कसः-वर्णान्तरभेदः, यो निषादेनाम्बष्ठयां ७२५ । जिनधर्मः । ठाणा० ६.। प्रेत्य जिनधर्माजातः । उत्त. १८२ | अवान्तरजातीयः निषादे. वाप्तिः। उत्त० २६६, ७०८ । दर्शनं-सम्यक्त्वम् । नाम्बष्टयां जातः स । बोक्कसः । सूत्र० १७७ । ठाणा० ४६ । बोट-नष्टः । ६० प्र०५४ मा । बोधिण्णमंडव-दुजोयणझंतरे गामघोसारि नस्थि । नि० बोटकुटो-बृ० प्र० ५४ आ । चू० प्र० ९. अ। बोटो-लाउनालो । नि० चू० प्र० १०६ अ । बोधिता | नि० चू. प्र. १३४ अ । बोटिक:-प्रभूतविसंवादिनो दिगम्बरः । आव०३२३।। बोधिद्रोणीम् ।आचा० २४०। बोटिकपक्षपाती-यधुपकरणसहिता अपि निम्रन्था सच्यन्ते | बोन्दि-शरीरम् । ठाणा० ४२१, २६५ । एवं तहिं गृहस्था अपि निर्ग्रन्थाः, यतस्तेऽप्युपकरण- बोन्दी-महती । भग० १७५ । सहिता वर्तन्ते । मोघ० २१९ । बोप-चोक्षो मूर्षः । बृ० प्र० ५६ अ । बोट्टिओ-भ्रंशितः । नि० चू० द्वि० १०९ आ। बोर-बदरं-बोरवृक्षफलम् । प्रज्ञा० ३६४ । बोड-बोड:-मुण्डः । पिण्ड० ७६ । बोरी-बदरी-कर्कन्धः । अनुत्त० ४ । बोडकुड-अनोष्ठकुटः । पाव० १०१ । बोल-अव्यक्तवर्णो ध्वनिः । भग० ११५, ४६३ । औप० बोडाविया-मुण्डिता । आव० २२४ । ५७ । विपा० ३६ । कोलाहलः । जीवा० २४८ । बोडिए- । नि० चू०प्र० २६. आ। बोल:-बहूनामा नामव्यक्ताक्षरध्वनिकः । ६० प्र० बोडिगिणी-बोटिका-ब्राह्मणी दैगम्बरः । आव० ६४० । १२५ । बोल:-अध्यक्ताक्षरध्वनिसमूहः । भग० १६८ । बोडिय-मुण्डकः । आव० २०३ । बोटिक:-मुण्डमात्रः । वृन्दशब्दः । बृ. द्वि० १६ आ । वर्णव्यक्तिवजितो चारित्रविकलतया मुण्डमात्रस्वम् । उत्त० १८१ । बोटिक:- महाध्वनिः । भग० ११५। वर्णव्यक्तिरहितो ध्वनिः । दिगम्बर: । विशे० ४८३ । दिगम्बरमतः । नि० चू० । जं० प्र० २०० । आर्तानां बहूनां कलकलपूर्वको तृ. ३५ अ । मेलापकः । जीवा० २८३ । रावः । माव० ६४० । बोण्ड-वमनीफलम् । अनु० ३५ । मुखे हस्तं दत्वा महता शब्देन पूक्करणम् । सूर्य० २८१ । बोण्डजम् । उत्त० ५७१ । जं० प्र० ४६३ । जीवा० ३४६ । कोलाहलः । राज. बोद्द-ग्रोमेयकः । उ० मा० गा० ४२८ । २६ । अव्यक्तवर्णों ध्वनिः । राज० १२१ । बोद्ध-मतविशेषः । आचा० ८२ । बोलकरणं-रोलं कुर्वन्ति । ओघ० १०३ । बोद्धवं-बोद्धव्यम् । उत्त०१ । बोलण-मज्जपानं । नि० चू० द्वि० ७० । ( अल्प० ९८) ( ७७७) Page #31 -------------------------------------------------------------------------- ________________ बोलन ] बोलन - निमज्जनम् । प्रश्न० २२ । बोलावेडंबोल्लं - वृत्तान्तोल्लापम् । आव० ९५ । बोल्लाविया - आलापिता । आव० ३९५ । बोलितं उक्तम् । आव० ८२१ । बोल्लेति-नि० चू० प्र० २१० आ । बोह - बोध: - हिताहितप्राप्तिपरिहारलक्षणः । सूत्र० ५४ । बोहए - बोधकः परेषां जीवादिनस्वस्य बोधयिता महावीरः । आचार्यश्री आनन्दसागरसूरि सङ्कलितः बोधि:- सम्यग्दृष्टेः पर्यायः । विशे० ६४१ । | नि० ० प्र० १६४ मा । ब्रह्म-योगद्वारविवरणे कृष्णा बेन्नानयोरन्तराले द्वीपः । पिण्ड० १४४ । ब्रह्मचर्य व्रत परिपालनाय ज्ञानाभिवृद्धये कषायपरिपकाय च गुरुकुलवास: । तस्वा० ९ ६ । मस्वातंत्र्यं गुर्वधीनत्वं गुरुनिर्देशस्थायित्वम् । तश्वा० ६-६ । ब्रह्मदत्त - कम्पिलपुरे राया । नि० चू० प्र० ११३ आ । व्य० प्र० १९८ आ । आचा० ३५ । विशिष्टतपश्चरणफलवान् सूत्र० २९९ । जन्मान्तरभोगनिमित्तं तपः कारकः । दश० २५७ । सति सामर्थ्य प्रासादादिकारयिता । उत्त० ३१२ । निदानशल्ये यस्य दृष्टान्तः । आव० ५७६ । द्वादशमचक्रवर्ती | ठाणा० ६६ । उत्त० ३१७ | बृ० प्र० ११० आ । ब्रह्मदत्त कुमार - द्वादशमचक्रवर्ती | नंदी० १६७ । ब्रह्मदत्तचक्रवर्ती भग० ७ । बोहि - बोधि:- सम्यग्दर्शनम् । भग० २८६ । बोधि:सम्यक्त्वकार्यम् । आव ० ७६१ । बोधिः - भवान्तरे जिनधम्मं प्राप्तिः । राज० ४७ । बोहिगा - मालवादिम्लेच्छा । नि० चू० तृ० ४३ अ । बोहित्य-पोतः शावको वा । प्रश्न० ३६ । पोतः । आव० १२९ । श्रोष० १८८ । आचा० १२४ । बोहित्यस्थ - पोतस्थ: । माचा० १२४ । । सूत्र० ८७ । ब्रह्मराक्षसाः - राक्षस भेदविशेषः । प्रज्ञा० ७० । बोहिद- बोधिः- जिनप्रणीतधर्मप्राप्ति, तत्त्वार्थश्रद्धानलक्षण | ब्रह्मलोक -देवलोक विशेष: । ठाणा० २१७, ४३२ ॥ ब्रह्मशाखा योगद्वारविवरणे साधुशाखाविशेषः । पिण्ड ० १४४ । सम्यग्दर्शन रूपां ददातीति बोषिदः । जीवा० २५६ । बोहिय-बोधितः उचिद्रीकृतः । जीवा० २७१ । बोषिकःस्तेनक: । आव० ७८४ । म्लेच्छः । व्य० प्र० १८५ । आ । बाव० बोहिया - बोधिकाः - मालवस्तेनाः । बृ० द्वि० १३४ अ । बोहिलाम - बोधिलाभ: - जिन प्रणीतधर्मप्राप्तिः । ७८७ । प्रेत्य जिनधर्मप्राप्तिः । आव० ५०७ । बोहिला भवत्तिया - बोधिलाभप्रत्ययं - बोधिलाभनिमित्तं प्रेत्य जिन प्रणीतधर्मप्राप्तिनिमित्तम् । आव० ७८६ । बोही - बोधि :- जिनधर्मं प्राप्तिः । दश० १९० । बोधि:प्रव्रज्या । पिण्ड० १०० । बोधिः - सर्वज्ञधर्म प्राप्तिः अहिंसारूपत्वाच्च तस्या: अहिंसा बोधिरुक्ता । अहिंसाअनुकम्पा सा च बोधिकारणत्वाद्वोधिरेव वा । अहिसायाः षोडशं नाम । प्रश्न० ६६ । बोधि:- जिनधर्मावाप्तिः औपत्तिक्यादिबुद्धिर्वा । भग० १०० । बोधिजिन प्रणीतधर्मप्राप्तिलक्षणा । उत्त० १५८ । जीनप्रणीतधर्मप्राप्तिः । जीवा० २५६ । बोधिः- धर्मावाप्तिः । प्रज्ञा० ३९९ । बोधि:- सामायिकम् । आव० ३४७ । [ भंगित ब्राह्मणी - गोधिकाकाशे जीवविशेषः । दश० २३० । ब्राह्मचादिलिपी-लिपिविशेषः । आव ० २४ । भ भंग - भङ्गः - ब्रह्मव्रतस्य सर्वभङ्गः । प्रश्न० १३८ । प्रतिसेवना, विराधना, खलना, उपघातः, अशोधिः । ओष० २२५ । भङ्गः - अन्तः, विनाशः । विशे० १३०७ । भङ्गःवस्तुविकल्प: । अवधिभेदः । भग० ३४४ । क्रमस्थानभेदभिन्नाः । आव ० ५९६ । भंगसुम - भङ्गा - भङ्गका वस्तुविकरूपाः तानि एव सूक्ष्मम् । ठाणा० ४७७, ४७८ । भंगा - अतसी । ठाणा० ३३८ । । भग० ८०४ । भंगिए - अतसीमयं वस्त्रं भाङ्गिकम् । बृ० द्वि० २०१ अ । भंगिहभंगित- अतसी तम्मयं भाङ्गिकम् । ठाणा० ३३८ । अतसीमयम् । ठाणा० १३८ । ( ७७८ ) Page #32 -------------------------------------------------------------------------- ________________ भंगिय] अल्पपरिचितसैद्धान्तिकसम्मकोषः, भा० ४ [ भंडागार भंगिय-नानाङ्गिकविकलेन्द्रियलालनिष्पक्षः । आचा० | १०६ । भण्डनं-कायिकम् । प्रभ० ६७ । भण्डणं-कमहः ३६३ । भङ्गी-भङ्गबहुलं श्रुतम् । नंदी० ५० ।। परस्परं हस्तस्पर्शजनितः । ओघ० ९१ । भाण्डनं-क्लेशा भंगियसुय-भङ्गिकश्रुतं-दृष्टिवादान्तर्गतमन्यद्वा । आव० | भण्डयितुम् । आव० ७११ । कलहो । नि० चू० द्वि० ७७६ । १३ आ । कलहो, विवादो । नि० चू० तृ. ३५ अ । भंगी-मङ्गी-वनस्पतिविशेषः । प्रज्ञा० ३६४ । भङ्गा:- भंडणसीलो-भण्डनशीलः । उत्त. ३५५ । जनपदविशेषः । प्रज्ञा० ५५ । साधारणवादरवनस्पति- | भंडणामिलासी-मण्डनं पिष्टातकादिभिः । ज्ञाता० २२० । कायविशेषः । प्रज्ञा० ३४ ।। भंडत-कलहायमानः । आव० ३०५ । कलहयन् । आव. भंगीरए-भङ्गीरज:-वनस्पतिविशेष रजः। प्रज्ञा० ३६४।। ३९७ । उत्त० १३६ । भंगुर-भङ्गुरा-भुग्ना । जं० प्र० ११॥ । भंडभारिए-उपकरणेन गुरुः । आचा० ३७६ । भंजगा-भञ्जगा-वृक्षाः । आचा० २३४ । भंडमत्त-भाण्डमात्रा-उपकरणपरिच्छदः। भग. १२२ । भंजणं-विद्धसणं । नि० चू० प्र० २३० आ । भजन- भाण्डमात्र:-उपकरणमात्रः । जं. प्र. १४८ । भाण्ड. आमर्दनम् । (?)। . मात्र:-उपकरणपरिच्छदः । सम० ११ । भाण्डमात्राभंजणा-भञ्जना-विनाशः । आव० ५४५ । प्रहरणकोशादिरूपा। भग०३२२। भाजनरूप:परिच्छिदः। भंजित्तए-भक्तुं सर्वतः । ज्ञाता० १३६ । भग० ७५० । पणितपरिच्छदः । भग० ६७३ । गणिभंड-भाण्डं-मृन्मयभाजनम् । भग० २३८, ३९९ । अनु मादिद्रव्यरूप: परिच्छदः । भग० ९४ । १५९ । आव० ४१४ । भाजनं मृन्मयम् । वस्त्राभर- भंडमत्तोवगरण-भाण्डमात्रोपकरणं-हाराहारकुण्डलादि णादि । ठाणा० १२० । वस्त्रादिकं वस्तुपण्यं हिरण्यादि। । जीवा. ४०६ । ज्ञाता० ६१ । भग० ३६८ । भाण्डं-मृन्मयं पात्रम् । भंडमोल-भाण्डमूल्यम् । आव० ३५४ । प्रभ० १२४ । माण्डं-भाजनं मृन्मयादि । भग० ९४। भंडय-भाण्डकं-मुखवस्त्रिकाकल्पादि । उत्त० ५३६ । आव० ९१ | अलङ्कारादिः । पिण्ड० १२० । भाण्डं | भाण्डकं-प्राग्वर्षाकल्पादि उपधिम् । उत्त० ५४० । आभरणम् । भग० ४६८ । मृन्मयम् । प्रभ० १५६ । भाण्डकं-उपकरणं रजोहरणदण्डकादि । उत्त० ५१७ । भाण्डं-भाजनम् । प्रश्न० ३६ । भाजनरूपम् । भग० पतद्ग्रहाद्युपकरणम् । उत्त० ५३६ । ६२१ । भाण्डं-उपकरणम् । उत्त०७११। यानपात्रम्।। भंडवाल-भाण्डपाल:-परकीयानि भाण्डानि भाटकादिना आव० ८२४ । ओघ० १८८ । पालयति । उत्त० ४६५ । भंडइ-कलहयति । आव० ६५५ । भंडवेआलिए-भाण्डविचारः कर्मास्येति भाण्डवैचारिकः । भंडओ-भण्डकः । उत्त० १३६ । अनु० १४६ । भंडक-कुप्यभेदः । आव० ८२६ । ओघ० १६९ । | भंडवेयालिया-कर्यिभेदविशेषः । प्रमा० ५६ । भंडकरंडग-भाण्डकरण्डक-आभरणभाजनम् । भग० | भंडसाला-पुवमायणातो अण्णम्मि भायणे संकामिजति १२२ । भडसाला । नि० चू० द्वि० १४१ । घटकरकादिभंडग-धर्मोपकरणम् । आचा० ३३३ । भण्डक-भाण्डम् ।। संगोपनस्थानम् । बृ० द्वि० १७५ अ । जहिं मायणाणि आचा० ४७ । उपधिः । ओघ० २०७ । संगोवियाणि अच्छंति । नि० चू० तृ० २१ । भंडचालणं-भाण्डचालनं-भाण्डादीनां-पीठरकादीनां पण्या- भंडा-गुच्छाविशेषः । प्रसा० ३२ । लासगा । नि० चू० दीनां वा तत्र गृहस्थस्थापितानां साध्वर्थ चालनं स्था- प्र. २७१ अ । नान्तरस्थापनम् । प्रभ० १२७ । भंडागार-जत्थ सोलसविहाई रयणाई । नि० चू० प्र० भंडण-कलहः । ओघ. १४% | बाव. ५१५ । वाचा० २७२ आ । Page #33 -------------------------------------------------------------------------- ________________ भंडागारवतो ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ भंभाभूए भंडागारवती-भाण्डागारपतिः । आव० ८२६ । विधिः । जं० प्र० ४१२ । भंडागारा-हिरण्णसुवण्णभायणं । नि० ५० प्र० २७२ भंते-भदन्त ! वर्द्धमानस्वामिन् ! । प्रज्ञा० ५६२ । आ। भयान्त ! बर्द्धमानस्वामिनु ! प्रज्ञा० ५६२ । भदन्तभंडारा-तुम्नाकविशेषः । प्रज्ञा० ५६ । भदन्त:-कल्याणस्य सुखस्य च हेतुत्वात् कल्याणः सुखश्चेति भंडालंकार-भाण्डालङ्कारं, अलङ्कारभाण्डं, आभरणकरण्ड- भजते-सेवते सिद्धान् सिद्धिमार्ग वा अथवा भज्यतेकम् । जं० प्र० २१७ । सेव्यते शिवाणिभिरिति भजन्तः, भाति-दीप्यते भ्राजते भंडिओ-भण्डकः । उत्त० १३६ । वा-दीप्यते वा दीप्यत एव ज्ञानतपोगुणदीप्त्येति भान्तो भंडिति-भण्डकः । उत्त० १३६ । भ्राजन्तो वेति । भ्रान्त:- अपेतो मिथ्यात्वादेः. तत्रानभंडिय-भण्डिकाः-स्थाल्यः । ठाणा० ४१६ । भग० ८०२। वस्थित इत्यर्थः, इति भ्रान्तः, भगवान-ऐश्वर्ययुक्तः, भंडिया-पडिचरगा। नि० चू० वि० ११ । भण्डिका:- भवस्य वा संसारस्य भयस्य वा-त्रासस्यान्तहेतुत्वाद् रन्धनादिभाजनानि । भग० ६६४ । नाशकारणत्वाद् भवान्तो भयान्तो वा । ठाणा० १२३ । भंडिवडेंसिए-मथुरानगरर्यामुद्यानम् । ज्ञाता० २५३ । भदन्त ! गुरोरामन्त्रणं, ततश्च हे भदन्त ! कल्याणरूप ! भंडी-असती, कुलटा, गन्त्री । ओघ० १४२ । भण्डी- सुखरूप इति वा 'भदि कल्याणे सुखे च' इति वचनातू, मन्त्री । प्रश्न० ३९ । आव० १९८, ३५८ । गण्डी । प्राकृतशेल्या वा भवस्य-संसारस्य भयस्य वा-भीतेरन्तनि० चू० तृ. ३७ अ । गड्डी । नि० चू० प्र० १८७ हेतुत्वाद् भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त ! अ । गन्त्री प्रथमः सार्थः । बहिलकाः काभीवेसरबलीवर्द- भयान्त ! वा, भानू वा ज्ञानादिभिर्दीप्यमान ! 'मा प्रभृतयः । बृ० द्वि० १२५ अ । दीप्ताविति' वचनात्, भ्राजमान् ! वा दीप्यमान ! भंडीर-भण्डीरं-मथुरायामुद्यानम् । विपा० ७०।। भ्रातृ दीप्ताविति वचनात् । भग० १४ । भन्ते-भदन्त:भंडीरजत्ताए-नि• चू० द्वि० ७८ अ । आमन्त्रणं भजन्तः सेवत इति भान्तो भ्राजन्तः, भ्रान्तो:भंडीरमणजत्ता-मंडोरमणयात्रा । आव० १९८ । भगवान्, भवान्तो, भयान्तो । विशे० १३०५, १३०६ । भंडीरवण-चक्षुरिन्द्रियोदाहरणे मथुरायां चैत्यविशेषः ।। . भवान्त ! । प्रज्ञा० ५६२ । आव० ३९८ । भंमसार । ज्ञाता० १५२ । भंडीसुणए-गन्त्रीश्वा । आव० २०० । भभसारपुत्त-भम्भसारपुत्रः-श्रेणिकराजसूनुः । औप०१४। भंड-मुण्डनम् । आव० ६२६ । खुरो । नि० चू० द्वि० भंभासारसुत-कूणिकः । जं० प्र० १४३ । ३५ अ। भंमा-गुजा । आचा० ७४ । भेरी । भग० ३०६ । भंडग्गा-धणा जत्थ भिज्जति तं । नि० चू० द्वि० ७० जं० प्र० १६७ । भम्भा-ढक्का । भग० २१७ । आ । ज्ञाता० २३२ । भंभा-ढक्का नि:स्वानानीति सम्प्रदायः । भंडोवक्खरं-भाण्डोपस्करम् । आव० ८२६ । जं० प्र० १०१ । भडोवगरणं-भाण्डोपकरणं-पात्रवस्त्रादिकम् । आव० भंभाभूए-मां भां इत्यस्य शब्दस्य दुःखात गवादिभिः करणं भमोच्यते तदभूतो यः स भभाभूतः। भंभा वाभंत-भ्रमणं भ्रान्तं । इतश्चेतश्व गमनम् । दश० १४१ । भेरी सा चान्तः शून्या ततो भंभेव यः कालो जनक्षभ्रान्त:-भग्नः । आचा० २५४ । याच्छ्न्यः स भम्भाभूत उच्यते । भग० ३०६ । भाम्भां भंतसंभंत-भ्रान्तो-भ्रमप्राप्तः स इव यत्राद्भुतचरित्रदर्श. इत्यस्य दुःखार्तगवादिभिः करणं भम्भ उच्यते तद्भूतो नेन पर्षज्जनः सम्भ्रान्त:-साश्चर्यो भवति तत् भ्रान्तसं | यः स भम्भाभूत इत्युच्यते । भम्भा वा-भेरी सा भ्रान्तम् । जं० प्र० ४१८ । भ्रान्तसंम्रान्तं-दिव्यनाट्य चान्तःशुन्या ततो भम्भेब यः कालो जनक्षयात्तच्छ्न्यः स (७८०) Page #34 -------------------------------------------------------------------------- ________________ भंस ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ भग्नगृह मम्भाभूतः। ६० प्र० १६७ । ट्ठाणे खतं किमियजालसम्पण्णं भवति । नि० चू० प्र० भंस-भ्रशः-अन्तर्धानम् । आव० २२७ । १८६ अ। भंसणं-भ्रंशनं-चलनम् । प्रभ०१४१ । भगंदल-भगन्दर:-पुतसंधी व्रणविशेषः । बृ० वि० २५४ भंसला-उद्धतचेष्टा । कलहविशेषः । आव० ७३८ । । भंसुरुला-बत्य महे बहु राया। जरथ महे बहुराया मिलंति। भग-ऐश्वयं समग्र रूपं-यश: श्रीः धर्मः प्रयत्नं च । नि० चू० द्वि० ७१ मा । विसयपसिद्धा । नि० चू० तृ० | प्रशा० ४ । नंदी० १५ । समग्रेश्वर्यादिलक्षणः । नंदी० ७१ आ। १५ । समग्रेश्वर्यादिः । प्रज्ञा० ४ । जीवा० २५५ । भइए-भृतक:-कियस्कालं मुल्येन धृतः । व्य० द्वि. भगन्दल-भगन्दर:-रोगविशेषः । विपा० ४० । ३३७ अ। भगवंत-श्रुतैश्वर्यादियोगाद् भगवन्तः कषायादीनिति भगभइत्ता-भुक्त्वा-सेविस्वा । उत्त० ४१५ । वन्तः । जीवा० ४ । भइय-भृति करोति भृतिक:-कर्मकर: राज० २२। भगवं-भगवत्-भट्टारकम् । प्रभ० ११५ । भगवानभइयन्वं-भजनीयं-सेवनीयम् । ओघ० २१० । भक्तव्यं | आचार्यः । व्य० प्र० २२० अ । भर्त्तव्यं धारणीयम् । भग० ८५६ । भयबती-व्याख्याप्रज्ञप्तिः-विवाहप्रशप्तिः । भग० २ । भइरथी-भगीरथी-कूटलेखकरणे उदाहरणम् । आव० | भगवतीवेत्ता-प्रशप्तिधरः । आव० ५३२ । ८२२ । भगवा-चरगा । नि० चू० तृ. ३१ । भई-भूति:- कर्मकरादिदेयद्रव्यम् । प्र० १६४ था। भगवान-महात्मनः संज्ञा । ध्य प्र० २७३ । मउडा-अग्रभागः । उ० मा० गा० ४५० । भगसंठिए-भगसंस्थितं-भरणीनक्षत्रस्य संस्थानः । सूर्य० मए-भयं-प्रत्यनीकेभ्यो यजातम् । आव० ६२६ । १३० । भक्ख-खरविशदमभ्यवहार्य भक्षम् । पक्वान्नमात्रम् । भग्ग-भग्नः-सर्वथा नाशितः । आव० ७७६ । वात्या. उपा० ५। भक्ष्यं-खण्डखाद्यम् । सूर्य० २६३ । भक्यम् । दिना कुब्जखात्वकरणेनासमर्थीभूतः । ज्ञाता० ११८ । ओघ० १५९ । भक्ष्यं-खरविशदमभ्यवहार्यम् । सूत्र० भग्नः गोरूपादिमिविद्धंसनात् । व्य० द्वि० ११५अ । ३४३ । भक्ष्यं-खण्डखाद्यादि । ठाणा. ११८ । प्रश्न. भग्गई-क्षत्रियपरिव्राजकविशेषः । औप० ९१ । १६३ । भग० ३२६ । भक्ष्यं-मोदकादि । प्रभ० ८ ।। भग्गकूवए । ज्ञाता० ७८ । भक्खराभा-गोत्रविशेषः । ठाणा० ३६० । भग्गरुग्ग-वाहनात् स्खलनाद्वा पतने भग्नः रुग्णश्च-जीमक्खेया । ज्ञाता० १०७ । र्णतां गतः । ज्ञाता० १९५ । भक्तपरिज्ञ-अम्युचुतमरणविशेषः । विशे० १०। । भग्गवणिया-व्रणिताः संतो भग्ना भग्नव्रणिता । व्य. भक्तपरिज्ञा- भक्तस्य-भोजनस्य यावज्जीवं प्रत्याख्यानं | प्र० १८४ अ । यस्मिस्तत्तथा, इदं च त्रिविधाहारस्य चतुर्विधाहारस्य | भग्गवेस-भार्गवेश-भरणी गोत्रम् । जं० प्र० ५०० । वा नियमरूपं सप्रतिकर्म च । सम० ३४ । ठाणा. | भग्गवेससगोत्ते-मरणोनक्षत्रस्य गोत्रनाम । सूर्य० १५० । ३६४ । आहारपरित्यागरूपः । उत्त० ५८६ । भग्गसंधिय-भग्ना:-लोपिताः सन्धयः विप्रतिपत्ती संस्था भक्तप्रत्याख्यानम्- । उत्त० ६०२। येन स भग्नसन्धिकः । प्रभ० ४६ । भक्तयः-विच्छित्तिविशेषाः । सम० १३६ । | भगुज्जोय- भग्नोद्योगः-अपगतोत्साहः । उत्त० ४६४ । भक्तव्य-भर्तव्यं धारणीयम् । भग० ८५६ । | भग्घर-जस्थ खंभतुला कुड्डादि किंचिपडितं तं भग्गघरं। भगंदर-भगन्दरः रोगविशेषः । जीवा० २८४ । भग० | नि० चू० तृ० ६६ । १६७ । जं० प्र० १२५ । ज्ञाता. १८१ । अधि- 'भग्नगृह-स्तंभतुसकुड्यादिनामन्यत्मतु किमपि पतितं (७८१) Page #35 -------------------------------------------------------------------------- ________________ मन्वय] भाचार्यश्रीमानन्दसागरसूरिसङ्कलित: [भत्त तत् । व्य. प्र. ६१ मा ।। योजनमात्रादूरतः क्षिप्तम् । जं० प्र० ३८६ । भ्रष्टःभधय-मागिनेयः । बृ. वि. २३६ आ । अपेतः । बाव. ५१६ । भजना-विकल्पः । विशे० ८८६ । सेवना-परिभोगं । भट्ठि भ्राष्ठया रजोरहिततया । ओघ. २९ । नि० चू० प्र० १२३ भा। भट्ठी-भ्राष्ठाः पांस्वादिवजिता भूमयः । ६० प्र० १६८ । भज्जइ-भज्यते-विदलयति व्यपैति । भग० १०२ । भ्रष्ठा:-पांस्वादिवजिता भुमयः । भग० ३०७ । भवण-मर्जन-पाकविशेषकरणम् । प्रश्न० १४ । भ्राष्टम् । भ्राष्टी-रजोरहिता वीथिः । ओघ० २९ । आव० ६५१ । भर्जनम् । ओघ १६४ । भड-भटः-शूरपुरुषः । अनु० १४३ । भटः । ओघ० ४९ । भज्जणयं-भजनकं कप्पर, धान्यपाकभाजनम् । विपा• | भट:-चारभटः, बलात्कारप्रवृत्तिः । औप० २ । भट:५८ । सामान्यग्रामाधिपः । आव० ८१९ । भट:-शौर्यवान् । भज्जा-भ्रियते-पोष्यते भत्रति भार्या । उत्त० ३८। । भग० ११५। शूरः । भग० ४६३ । राजाज्ञादायी भज्जाणुराग-भार्यानुरागः पुरुषपुण्डरीकवासुदेवनिदान- पुरुषः । भग० ५४४ । भट:-चारभटः । औप० २७ । कारणम् । आव० १६३ टी० । भट:-राजपुरुषः । बृ० तृ. ४६ आ । भट:-शौर्यभज्जिं -प्रहेणकम् । वृ० द्वि० १९५ आ। वान् । राज० १२१ । मज्जिज्जमाण-भज्यमानं-पच्यमानम् । बाचा० ३५२ ।। भडखहया-भटः तथाविधबलोपदर्शनलब्धभोजनादेः खादिता भज्जिम-भर्जनवती-भर्जनयोग्या । दश० २१९ । आरभटवृत्तिलक्षणहेवाको वा। ठाणा० २७६ । भज्जिमाओ-पचनयोग्या, भञ्जनयोग्या वा। आचा. भडगो-भडक:-चिलातदेशनिवासी म्लेच्छविशेषः । प्रश्न १४ । प्रज्ञा० ५५ । भज्जिहिह-विनक्ष्यथ । उत्त० ८५ । मडू-शुरः । बृ० तु. १०१ आ । भद्रगा-भद्रकाः कल्याणभागिनः। भद्रगा:-भद्रहस्तिगतयः। भणिएलित-भणितपूर्वः । आव० ३४३ । जं. प्र. १८ । भणित-मणितः । आव० २२३ । भट्टपुत्र औदारिकः । ओध० ६५ । भणिती-भणितिः भाषा । ठाणा० ३९७ । अनु०१२३॥ भदरकथा-परस्परं भक्तादिविकथा करणम् । व्य०प्र०। भणिय-भणितं-मन्मथोद्दीपिका विचित्रा भणितिः । सूर्य० ३०४ अ । २९४ । भाषितः । ज्ञाता० २१९ । भणितः कृताम्यक्तभट्टा-धनस्स धूया । नि० चू० प्र० ३५९ मा। वचनः । प्रश्न. २०।। भट्टारग-भट्टारकः पूज्यः । आव० ६७७ (१) । भट्टारकः। भणियाइओ-भणितवान् । आव० १९२, ३१२ । आव० १९२ । भण्ड-भाण्डं-पण्यं भाजनं वा । उपा० ४१ । भट्टि-भर्ता-पोषक: स्वामीत्यर्थः । ठाणा० ११८ । भण्डनं-दण्डादिभिर्युवम् । भग० ५७१ । भटिणी-स्वामिनी सार्थवाहभार्या । आव. ३९८ । भति-भृति:-कार्षापणादिका । औप० १४ । मट्टितं-भर्तृत्त्व-पोषकत्वम् । सम० ८६ । भग० १५४ । भती-भयगाणं कश्मकरणं । नि० चू० वि० १४३ अ । प्रज्ञा ८६ । ज० प्र० ६३ । भक्ति:-विच्छित्तिः । जीवा० १६९ | भट्टिदारए-भर्ता-स्वामी तस्य दारक:-पुत्रो भर्तृदारकः । भतीय-गोपालकः तुर्याशादिरूपा परिभाषिता वृत्तिर्वा । प्रशा० २५३ । बृ० द्वि० १६१ अ । भट्ट-भ्रष्टः च्युतः । वृ० प्र० १०२ था । म्रष्टं वातो. | भतीया-भृतिका कर्मकरी । व्य० प्र० १९५ ।। द्भूततया राजधान्या, दूरतः पलायितम् । जीवा० २४६ । भत्त-भक्त:-भज सेवायां' इत्यस्य निष्ठान्तस्य भवति । भ्राष्ट्र-अम्बरीषम् । प्रभ० १४ । भ्रष्टं-बातोद्भूततया दश० ७२ । भक्तं-ओदनम् । विशे० ५७४ । भक्त (७८२) Page #36 -------------------------------------------------------------------------- ________________ भत्तकरण ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ भद्द भोजनम् । अनु० १५४ । अशनं-ओदनादि । आव० | वच्छेदः-निरोधोऽदानमित्यर्थः । आव० ८१८ । ८१६ । अशनं- अन्नम् । ओघ० ११ । भत्तपाणसंकिलेस-भक्तपानाश्रितः सङ्क्लेशो भक्तपानभत्तकरण-भक्तकरणं-ओदनादिरन्धनम् । आचा० ५०।। सङ्क्लेशः । ठाणा० ४८६ । भत्तकहा-भक्तकथा-ओदनादीनां प्रशंसनं द्वेषणं वा । भत्तपाणोयरया-भक्तपानोदरता-आत्मीयाहारादिपरित्या आव० ५८१ । भक्तस्य-भोजनस्य कथा भक्तकथा ।। गवतो वेदितव्या । दश० २७ । ठाणा० २०६। भक्तकथा-सुन्दाः शाल्योदन इत्यादिका। भत्तवेला-भक्तवेला-भोजनसमयः । दश०१०८। दश० ११४ । भत्तामासे- । नि० चू० प्र० १३५ आ । भत्तघरे । भग० ६८७ । भत्ति-भावप्रतिबन्धः । ओघ० ६८ । बाह्या परिजुष्टिः । भत्तट्ट-भक्तार्थः-उदरपूरणमात्रम् । षोध० ८६ । । भग० ६२५ । भृति-मूल्यम् । व्य० प्र. २२७ म । भत्तट्टणं-भोजनम् । बृ० तृ० १८ अ । भक्ति:-अब्जलिप्रग्रहादिका । उत्त० ५७९ । भक्ति:भत्ताटुअ-भुक्त्वा । बोघ० ८७ । बहिरेव भुक्ताः । विच्छित्तिः । राज० २८ । भक्ति:-विच्छित्तिः । भग० ओघ.७९ १४५ । भत्तट्ठिया-भक्तार्थिका-भुक्ता । ओघ० १६६ । भत्तिगिह-भक्तिगृहम् । जीवा० २६६ । भत्तपञ्चक्खाइया-प्रत्याख्यातभक्ता । आव० ३९३। भत्तिचेइयं-भक्तिचैत्यं-भक्त्या मनुष्यः पूजा वन्दनाद्यर्थ भत्तपञ्चक्खाण-भक्तप्रत्याख्यानम् । भाव. ११६ । भक्तं- कृतं कारितं तद्भक्तिचैत्यम् । ध्य० प्र० २७६ आ। भोजनं तस्यैव न चेष्टाया अपि पादपोपगमन इव प्रत्या- भत्तिज्जओ-भ्रातभ्यः । वाव.८२४ । ख्यानं वर्जनं यस्मिस्तदभक्तप्रत्याख्यानम् । ठाणा०६४। भत्तिम-भक्तिमन्तं-अन्तरप्रतिबन्धोपेतम् । २० प्र० २४९ भत्तपञ्जक्खाणमरण-भक्तस्य-भोजनस्य यावज्जीवं प्रत्या- मा । ख्यानं यस्मिस्तत्तथा, इदं च त्रिविधाहारस्य चतुर्विधा- | भत्तिराग-भक्तिराग:-भक्तिपूर्वकोऽनुरागः । राज. २७ । हारस्य वा-नियमरूपं सप्रतिकर्म च भक्तपरिक्षया मर- भत्ती-भक्ति:-विच्छित्तिविशेषः । जीवा० १७५ । सूर्य णम् । सम० ३३ । २६३ । प्रशा०६६ भक्ति:-अन्तःकरणप्रणिधानलक्षणा। भत्तपञ्चक्खाय-प्रत्याख्यातभक्तः । आव० ६३८ । आव. ५.६ । भक्ति:-विच्छित्तिः । जीवा० १९६, भत्तपरिणा-भक्तप्रत्याख्यानम् । ओघ० २२७ । भक्त. २०६, ३७९ । जं० प्र० २९२ । भग० ४७७ । ज्ञाता० परिज्ञा प्रत्याख्यानवाची । व्य. प्र. १४३ आ । ४२ । भक्ति:-अम्यूस्थानादिरूपा । उत्त०१७। भक्ति:भत्तपरिणा-भक्तपरिज्ञा । आव० ५६३ । भक्तपरिज्ञा. उचितोपचाररूपा । दश० २४२ । भक्तिः नाम गुरुणामरणं-मरणस्य पञ्चदशो भेदः। उत्त० २३० । भक्त. मितिकर्तव्यतायां निषद्यारचनादिकायां बाह्या प्रवृत्तिः । परिज्ञा-अनशनविधिः । भग० १६६ । बृ० प्र० १३३ आ। भत्तपरिन्ना-भक्तपरिज्ञा-त्रिविधचतुर्विधाहारविनिवृत्तिरूपा | भत्तीए-भाडएणं । नि० चू० तृ० ६३ अ । । दश० २७ । भक्तस्य परिज्ञा-भक्तपरिज्ञा-अनशनम् । | भत्तीण-भक्तयो-विच्छित्तयः । विशे० ६६७ । आचा० २६१ । भत्तुम्वायपडिओ । आचा० ४२४ । भत्तपरिव्यय-भक्तपरिव्ययः । दश० १०७ । भत्था-निपातः कुत्सार्थे । बृ० तृ. २६ आ । इमानभत्तपाणपडियाइक्खिय-प्रत्याख्यातभक्तपानः । भग० | खल्ला । भग० ६९७ । १२७ । | भवंत-भदन्त ! गुरोरामन्त्रणम्, भदन्त ! भवान्त ! भत्तपाणवुच्छेए-भक्तपानव्युच्छेदः अशनपाननिरोधः ।। भयान्त ! । दश. १४४ । भक्तं-प्रशनमोदनादि पानं-पेयमुदकादि तस्य च व्य- भद्द-माति भदन्ते वा भद्रः-कल्याणावहः । उत्त० ६२ । ( ७८३) Page #37 -------------------------------------------------------------------------- ________________ भहए ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ महा भद्रः-जितशत्रुराजकुमारः । उत्त० १२२ । सम० १५४ ।। कारकः । व्य. द्वि० २८ अ । नि० चू० द्वि० १३४ मा। ठाणा० ४५३ । भद्रक:-साधूनां मध्ये भद्रप्रकृतिकः । १४८ आ ६६ आ। णिज्जुत्ती कारगा। नि० चू० तृ० बोध० ४७ । भद्रः-तृतीयबलदेवः । आव० १५९ ।। १२२ आ । नि० चू० द्वि० ४२ अ। कया णिज्जुत्ती महाशुक्रकल्पे देवविमानम् । सम० ३२ । भद्रं-अति गाहा । नि. चू० तृ० ११४ अ । नि० चू०प्र० ४८ बा। प्रशस्यम् । जोवा० १६४ । द्वितीयचक्रवत्तिनः स्त्रीरत्न- | भद्दबाहुसामी-नि० चू० वि० ११८ अ । नाम । सम० १५२ । साधारणबादरवनस्पतिकाय | भद्दमुच्छणं- । भग०८०४ । विशेषः । प्रज्ञा० ३४ । भद्रं-शरासनं मूढक इति । भद्दमुत्था-भद्रमुस्ता:-अनन्तकायभेदः । भग० ३०० । भग० ५४७ । द्वितीयवर्ग तृतीयमध्ययनम् । निरय० भद्दय-भद्रकः-सकलतत्क्षेत्रोचितकल्याणभागी । जीवा० १९ । वाणारसीनगयाँ सार्थवाहः। निरय० २६ । भद्रं- २७८ । मनोज्ञः । ज्ञाता० २३४ । मनोज्ञः-अपरानुपअनुस्कटरागद्वेषः । व्य० प्र० १३४ अ । भद्रा-अचल- तापहेतुकायवापनश्चेष्टा । जीवा० २७७ । बलदेवमाता । आव० १६२ ।। भवति-भवती-प्रद्योतराशो हस्तिनी । आव० ६७४ । भहए-भद्रकः परोपकरणशील: अनुपतापको वा । औप० भद्दवया-नक्षत्रविशेषः । ठाणा० ७७ । ८८ । भद्रक:-अनुपतापको गुरुशिक्षागुणात् । भग० ८१ । भहसाल-भद्राः-सद्भूमिजातत्वेन सरलाः शाला: साला भाति शोभते स्वगुणैर्ददाति च प्रेरयितुश्चित्तनिर्वृत्तिमिति | वा तरुशाखा यस्मिन् तत् भद्रशालं, भद्रसालं, भद्राः भद्रः, स एव भद्रक: । उत्त० ४६ । मधुरत्वान्मनोहरः । शाला-वृक्षा यत्र तद्वा । जं० प्र० ३६३ । वनविशेषः । भग० ३२६ । अनुकूलवृत्तिः । ज्ञाता० ७७ । ज्ञाता. १३८ । भद्दओ-ऋजुः । बृ० तृ० ८ अ । भहसालवण-भद्राः सद्भुमिजातत्वेन सरला: शालाः साला भहकन्नया-भद्रकन्यका-भद्रस्वभावा कन्यका । उत्त०१२९॥ वा तरु शाखा यस्मिनु तत् भद्रशालं भद्रसालं वा, भद्दगडिया-ओपोम्हणट्ठा घटुं। नि० चू० प्र. ३५६ | अथवा भद्राः शाला-वृक्षा यत्र तद् भद्रशालं तच्च वनं च । जं० प्र० ३५९ । भद्रशालवनं-मेरुप्रथमवनम् । जं. भद्दग-भद्रकं घृतपूर्णादि । दश० १८७ । भद्रक:-संविग्न- प्र० ३०८ । भावितः । मोष० ५६ ।। भहसालवणा आणा० ८.1 भगुत्त-भद्रगुप्तः । उत्त० ९६ । भद्रगुप्तः आचार्यः । भद्दसेण-भद्रसेनः-संवरोदाहरणे वाराणस्यां जीर्णश्रेष्ठी । आव० २९२ । भद्रगुप्तः स्थविरः । आव० ३०२। आव० ७१३ । भद्रसेनः-धरणेन्द्र स्य पादत्राणीकाधिपतिः भहदार-भद्रदा:-देवदारुः । उत्त० १४२ । देवः । जं० प्र० ४०७ । ठाणा० ३०२ । भहनंदी-विपाकदशानां द्वितीयश्रुतस्कन्धे द्वितीयाऽष्टमेऽध्य- | भद्दा-भद्रा-धिग्जातीयस्त्रीविशेषः । आव० ३६९ । भद्रायने भद्रनन्दिः । विपा० . ८९ । भद्रनन्दि:-अर्जुनराज- पश्चिमरुचकवास्तव्या दिक्कुमारी । आव० १२२ । कुमारः । विपा० ६५ । भद्रनन्दिः धनावह राजकुमारः।। भद्रा-कोशलिकराजदुहिता । उत्त० ३५६ । भद्राविपा० ६४ । मगधाविषये गुर्डरग्रामे पुष्पशालगायापतेर्भार्या । आव० भट्टापडिमा-भद्रप्रतिमा-यस्यां पूर्वदक्षिणापरोत्तवाभिमुखः | ३५५ । भद्रा-पाश्चात्यरुचकना ३५५ । भद्रा-पाश्चात्यरुचकवास्तव्या सप्तमी दिक्कुकायोत्सर्ग करोति । औप० ३० ।। मारी महत्तरिका ।० प्र० ३६१ । भद्रा-पश्चिमदिग्माभहबाह-णिज्जुत्तिकारगा। नि० चू० द्वि० ९५ प्रा। व्यञ्जनस्य पूर्वस्यां पुष्करिणी । जीवा० ३६४ । भद्राभद्रबाहू:-चतुर्दशपूर्वी पाचार्यः । आव० ६९७ । भद्रबाहः- धर्माऽभिमुखी । पिण्ड० १२२ । अनुत्त० ८ । भद्राआचार्यविशेषः । उत्त०८९ । भद्रबाहुः-नियुक्तिकृदाचार्यः।। अन्तकृद्दशानां सप्तमवर्गस्य नवममध्ययनम् । अन्त० २५॥ बाव. ७५० । भद्रबाहुः-त्रिवर्षप्रमाणास्थापनामर्यादा. राजगृहे धन्यसार्थवाहस्य भार्या । ज्ञाता० ७९,२३५ । (७८५) Page #38 -------------------------------------------------------------------------- ________________ भद्दासणं ] नद्रा-काकन्दीनगर्यां सार्थवाही । अनुत्त० ३८ । भद्राप्रतिमाविशेषः । ठाणा० २९२ । चम्पानगय माकन्दी सार्थवाहस्य भार्या । ज्ञाता० १५६ । भद्रा - तगरानगर्यां दत्तभार्या । उत्त० ६० । भद्रा - मङ्खलीभार्या । आव० १९९ । भद्रा - दक्षिणदिग्भाव्यञ्जनस्य पूर्वस्यां पुष्करिणी । ठाणा० २३० । भद्रा - चित्रसेनकसुता । ब्रह्मदत्तराज्ञी उत्त० ३७९ । भद्रा - मघवमाता । आव० १६१ । भद्रारिपुप्रतिशत्रुराशी । आब० १७४ । भद्रा प्रतिमाविशेषः । आव० २१५ । भद्रा - भदन्ते कल्याणीकरोति देहिनमिति भद्रा | अहिंसायाः पञ्चविंशतितमं नाम । प्रश्न० ६६ । भद्रा - राजगृहनगरे घनावप्रधानस्य पत्नी । आव० ३५३ । वग्गुरश्रेष्ठिभार्या । जानुकूर्परमाता । आव० २१० । ठाणा० ४५८ । भग० ६८८ । मंखलीभार्या । भग० ६६० | भा-वेत लिपुरे कलादो वाम्ना मूषिका रदारकस्तस्य भार्या । ज्ञाता० १५४ । चम्पानगय सागरदतसार्थवाहस्य भार्या । ज्ञाता० २०० | चंपानगर्यां जिनदत्तसार्थवाहस्य भार्या । ज्ञाता०२०० । भद्राश्रोत्रेन्द्रियोदाहरणे सार्थवाहमार्या, या श्रोत्रेन्द्रियवशान्मृता । भाव० ३९८ । प्रथमबलदेवमाता । तृतीयचक्रवत्तिमाता । सम० १५२ । भद्रा - कामदेवगाथापतेर्भार्या । उपा० १९ । घनस्स भारिया । नि० ० प्र० ३५१ आ । अन्तकृद्दशानां षष्ठत्रस्य नवममध्ययनम् । अन्त० २५ । सुभद्र सार्थवाहपत्नी । विपा० ६५ । अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४ आव० २०७ । भद्दिलपुर- भद्विकानगरी - मलयजनपदे आर्यक्षेत्रम् । प्रज्ञा० ५५ । जितशत्रुराजधानी श्रीवनोद्याने नगरम् । अन्त ( अल्प ० ९९ ) [ ममर ४ । भद्रिकानगी - शीतलनाथजन्मभूमिः । आव० १६० । भद्दिला - भद्रिला- सुषमंमाता । आव० २५५ । भदुत्तरपडिमा प्रतिमाविशेषः । ठाणा० २६२ । भदुत्तरवडसग - महाशुक्रकल्पे देवविमानविशेषः । सम ३२ । भद्दे-भ मद्दोत्तर पडिमा - भद्रोस प्रतिमा- भिक्षुप्रतिमाविशेषः 1 अन्त ३० । -भद्रकः । ओघ ० ४७ । भद्र-धनप्रचार: - धीरत्वादिगुणयुक्तत्वात् । ठाणा० २०९ । निर्वाणलक्षणम् । ठाणा० ४४३ । | आचा० २८१ । भद्रक भद्रकमहिषः - । (१) । भद्रजातीय प्रधानः । जं० प्र० ११० । जीवा० २७० । भद्रबाहु - आचार्यविशेषः । व्य० द्वि० १७७ अ । नियुक्तिकारकाः । नि० चू० प्र० २२२ अ नियुक्तिकारक:चतुर्दशपूर्वघरः । विशे० ११ । प्राचीनगोत्रः । (?) । भद्रबाहूस्वामी - युगप्रधानः । विशे० ६१४ | भद्रमुस्ता - वनस्पतिकायिकभेदः । जीवा० २७ | भद्रवती-वापीनाम । जं० प्र० ३७० ॥ भद्रशाल - मेहसंबंधी वन विशेषः । प्रश्न० १३५ । भद्रशालवन। ठाणा० ७४ । भद्दास - मद्रासनं यस्याधो भागे पीठिकाबन्ध:, सिंहास - नम् । जीवा० २०० । ज्ञाता० १९ । भद्रासनं - सिहासनम् । प्रभ० ७० । भद्रासनं - अष्टमङ्गल गतः एकमङ्गलः । जं० प्र० ४१६ । भद्रासनं येषामधोभागे पीठिकाबन्धः । जं० प्र० ४५ । १७७ । भद्रावती-वापीनाम । जं० प्र० ३७० । आव० ३५० । भद्दियायरिय - भद्रिकाचार्य: । दश० ७ । भद्दिलनयरी - भद्रिकानगरी - भगवतः षष्ठवर्षात्रिस्थानं । भद्दिया - भद्रिका-नगरी विशेषः । आव० २०९ । भद्रिका - भद्रिल-सङ्कुलग्रामनिकटे ग्रामविशेषः । पिण्ड० ६३ । भद्रोत्तरा- वापीनाम । जं० प्र० ३७० । भमइ - भ्रमति संचरति । (?) । भमर-भ्राम्यति निरन्तरमिति भ्रमरः । बृ० प्र० ४६ आ । भ्रमरः चतुरिन्द्रियजीवभेदः । उत्त० ६९६ । भ्रमरः - चश्वरिकः । प्रज्ञा० ३६० । भ्रमरः - चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । भद्रा पूर्वादिदिक्चतुष्टये प्रत्येकं प्रहरचतुष्टय कायोत्सर्ग करणरूपा महोत्रद्वयमाना प्रतिमा । ठाणा० ६५ । पूर्वादिकचतुष्टयाभिमुखस्य प्रत्येकं प्रहरचतुष्टयमानः कायोत्सर्ग, अहोरात्रद्वयेन चास्याः समाप्तिः । ठाणा० १६५ । वापीनाम । जं० प्र० ३७० जितशत्रुराजपत्ती । आद० ( ७८५ ) Page #39 -------------------------------------------------------------------------- ________________ भमरकुल ] आचायोआनन्दसागरसूरिसङ्कलित: [भयमोहणिज्ज भमरकुल-भ्रमरकुलं-मधुकरनिकरः । ज्ञाता० २२२ । । भयं-इहलोकादिभेदात्सप्तप्रकारम् । प्रज्ञा० ३ । भयात भमरा-चतुरिन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ । रोमावर्ताः। यद्दानं तत् भयदानं, भयनिमित्तत्वाद्वा दानमपि भयमुपशाता० १६। चारादिति । ठाणा० ४६६ । भमरावली-भ्रमरावलि:-भ्रमरपङ्क्तिः । प्रज्ञा० ३६०। भयए-भृतक:-कर्मकरः । पिण्ड० ११०, १६२। भृतक:भमली-भ्रमली-आकस्मिकी शरीरभ्रमिलक्षणा । आव. वेतनेनोदकाद्यानयनविधायी । सूत्र० ३३१ ।। ७७६ । भयक-भृतकः-भक्तदानादिना पोषितः । प्रश्न० ३८ । भमाड-भ्रमणम् । परिश्यः । ओघ० २० । भयकर्म-यदुदयेन भयवजितस्यापि जीवस्येहलोकादिसप्तभमाडय-परिरयः । ओष० ५६ । प्रकारं भयमुत्पद्यते तत् । ठाणा० ४६९ । भमाडिजइ-भ्राम्यते । आव० २१७ । भयग-भृतक:-कर्मकरः । प्रश्न० ९१ । उत्त० २२५ । भमाडिवासि-भ्रामयः । आव० ३१६ । भ्रियते-पोष्यते स्मेति भृतः स एवानुकम्पितो भृतक:भमाडेइ-प्रदक्षिणयति । आर्द्रयति । आव० ६२४। . कर्मकरः । ठाणा० २०३ । भृतको-नियतकालमवधि भमास-तृणविशेषः । भग ८०२ । कृत्त्वा वेतनेन कर्मकरणाय धृतः दुष्कालादौ निश्रितो भमुहा-भ्रूः । आव० ३०६ । वा । जं० प्र० १२२ । भयंकर-भयङ्करः : प्राणवधस्य त्रयोविंशतितमः पर्यायः। भयगत्ता-भृतकता-दुष्कालादो पोषितता। भग० ५८१ । प्रश्न. ६ । भयण-भज्यते सर्वत्रात्मा प्रह्वीक्रियते येन स भजन:भयंत-यद् भजमानं वन्दते तत् भजमानम्, कृतिकर्मणि | __ लोभः । सूत्र० १८० । द्वादशम दोषः । आव० ५४४ । भदन्त:-कल्याणी । भयणा-भजना-विकल्पना । ओघ० २३, ८५ । भजना औप०८१ । भदन्त:-कल्याण: सुखश्च । आव० ४७२ । प्ररूपणाविशेषः । आव० ३८२ । भजना-विकल्पना । भवस्य-संसारस्यान्तः क्रियते येनाचार्येण स भवान्तः । ओष. २३ । आव० ३३५ । पिण्ड० १४९ । भजनाआव० ४७२ । भयं-त्रासः तमाचार्य प्राप्य भयस्यान्तो | सेवना समर्थना च । आव० ३३९ । भवतीति भयान्तो-गुरुः । आव० ४७२ । भयणिस्सिया-भयनिःसृता-यत्तस्करादिभयेनासमञ्जसभाषभयंतमित्त-भदन्तमित्रः, तच्चनिकविशेषः । आव ०७१२ । णम् । प्रज्ञा० २५६ । भयनिसृता-मृषाभाषाभेदः । दश० भयंता-भक्ता-अनुष्ठान विशेषस्य सेवयिता भयत्राता वा । २०६ । औप० १०७ । भक्ता-निर्ग्रन्थप्रवचनस्य सेवयिता । भयन्तारो-भवतारो-निर्ग्रन्थप्रवचनसेवका भदन्ता वाऔप० ८१ । भट्टारका भयत्रातारो वा । उपा० २६ । भयंतार-भवन्तः-प्रज्याः । आचा. ३३५ । भयस्य भयभेरव-भैरवभया-अत्यन्तद्रभयजनकाः शब्दाः । दश त्रातारः । सूत्र० २७१ । भगवन्त:-साधवः । आचा. २६७ । प्राकृतस्वात्पदव्यत्यये भरवमयं-भयङ्करभयम् । ३५८, ३६६ । जं० प्र०१४३ । भयेन भैरवा:-अत्यन्तसाध्वसोत्पादका भय-मोहनीयप्रकृतिसमुत्य आत्मपरिणामः । ठाणा० ३८६। भयभरवाः । उत्त० ४१६ । दुःखम् । उत्त० ३१८ । प्रज्ञा०८१ । परेषां भयोत्पा- भयमाण-भज्यमानं-सेव्यमानम् । ज्ञाता० २३४ । दनम् । प्रश्न. ३० । भेदो । नि० चू० प्र० ७५ अ । | भयमाणा-भयमानाः रात्रि जागरणात्तदुपासनां विदधानाः । अपायोगित्वं संकत्ति । नि० चू० प्र० ९९ अ । नि० ठाणा० ३५३ । चू० प्र० २६३ अ । भयं-आकस्मिकम् । जं० प्र० भयमोहणिज्ज-यदुदयवशात् सनिमित्तमनिमित्तं वा १४३ । भीतिः नुपचौरादिभ्यः । ठाणा०४८४ । भीति- तथारूपस्वसङ्कल्पतो बिभेति तद् भयमोहनीयम् । प्रशा. मात्रम् । ज्ञाता० ३६ । सिंहादिभयः । भग० ६१६ । ४६९ । (७८६) Page #40 -------------------------------------------------------------------------- ________________ भयवं] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ भरिए २२२ । भयवं-भगवान् माहात्म्यवान् । उत्त० ४८३ । भगो-बुद्धि- मात्रान्तरसंबन्धी भ्राता । प्रश्न० ८७ । भग० ५८६ । यस्यास्तीति भगवान् । उत्त० ३०६ । धर्यवान् श्रुतवान् | म्यागनिरूपणे भरतः । दश०६३ । चक्रवर्ती। बाव वा । उत्त० ३०७ । ५८५ । चक्रवर्ती । आचा०८। भयसब्ज्ञा-भयवेदनीयोदयजनितत्रासपरिणामरूपा । भरतचक्रवति-प्रथमश्चक्रवर्ती । बृ० प्र० ११० आ । जीवा १५ । भरतचक्रवर्ती-सामायिकप्रतिपत्ती दृष्टान्तः । विशे० भयसन्ना-भयवेदनीयोदयाद् भयोभ्रान्तस्य दृष्टिवदन- १०९४ । विकाररोमाञ्चोझेदादिक्रिया सा भयसम्ज्ञा । प्रशा० | भरतादयः-पूर्वापरव्यवहारी ।नंदी० २१८ । भरद्दाओ-भारद्वाजः ब्राह्मणः, अग्निभूतिजीवः । आव० भयसा-यद् भयेन वन्दते तत् । कृति कर्मणि एकादशो १७२। दोषः । माभूद् गच्छादिभ्यो निर्धाटनमिति । आव०५४४ । भरनित्थरणसमत्थो-अतिगुरुकायं दुनिवहत्वाद्भर इव भयसूत्र । बृ० प्र० २०१ आ । भरस्तन्निस्तरणे समर्थः भरनिस्तरणसमर्थः । आव० भयाणि-राजविड्वरादिजनितानि भयानि । उत्त० ४५६ ।। ४२३ । भयाणिया-भयमानीतं यया सा भयानीता, अथवा भयं- भरवह-भारवहा-पोट्टलिकावाहिका । बृ० द्वि० १२५ भयहेतुत्वादनीक-तत्परिवारभूतमुल्कास्फुलिङ्गादिसैन्यं य- अ । पोट्टलिकसार्थः । बृ० द्वि० १२५ अ । स्याः सा भयनीका । भग० १७५ । भरह-भरतः प्रथमचक्रवर्ती । नरवरेन्द्रः । आव० १५६ । भयानकः-भयजनकसनामादिवस्तुदर्शनादिप्रभवो भ ओघ० १७९ । भरतः-ग्राम्यन्तरे प्रविष्टस्य बाह्यकरणनको रसः । अनु० १३५ । रहितस्यापि केवलज्ञानोत्पत्ती दृष्टान्तः । आव० ५२९ । भयाली-जम्बूद्वीपस्य भरतक्षेत्रे आगामिन्यां चतुर्विशिकायां भारत:-रोहकः । बाव० ४१६ । प्रथमश्चक्रवर्ती । सम० अधादशमतीर्थकरस्य पूर्वभवनाम । सम० १५४ ।। १५२ । भरत:-आराधनाविषये विनीतानगर्या राजा । भयालु-भयबहुला । बृ. द्वि० २३ आ । आव० ७२४ । आत्माभिषिक्तो भरतश्चक्रवर्ती । व्य० भर-भर:-क्षेत्राद्याश्रितराजदेय द्रव्यप्राचुर्यम् । विपा० ३९ । द्वि० १२६ आ । बृ० तृ० २५५ अ । नि. चू० तु. विनयकरणलक्षणो आचारः । विशे० ६३६ । भर:- २३ आ। नि० चू० प्र० २७० । भरत:-चक्रवत्तिवाढम् । नंदी. १५३ । भार! । उत्त. ५८१ । विशेषः । उत्त० ४४८ । ठाणा० ४३३ । भरत:भरए-भरकः । पिण्ड० १५४ । ओघ० १५९ । भरत:- आगामिकाले भरतक्षेत्रे प्रथमश्चक्रवर्ती । सम० १५४ । प्रज्ञा० ३०० । भरत:-चक्रवर्ती राजा । उत्त० ५८२ । कर्मभूमिविशेषः । भरगा-रूवगा । नि० चू० द्वि० १६७ अ । ठाणा०६८ । भरत:-अधःस्थानप्रतिपत्ती सिद्धः। ७० भरणी-नक्षत्रविशेषः । ठाणा० ७७ । ज्ञाता० १५४ ।। तृ० १६ आ । भरत:- कर्म भूमिविशेषः । प्रज्ञा० ५५ । सूर्य० १३० । भरहकूड-भरताधिपदेवकूटम् । जं. प्र. २६६ । भरत-प्रमाणामुलै ईष्टान्तः । विशे० २०२ । बृ० प्र० भरहजबु-भरतजम्बुः । दश० २३ । २७६ आ । नविशेषः । ६० प्र० १०६ आ। कर्म- | भरहवारओ-भरतदारक:-रोहकः । आव० ४१६ । भूमिविशेषः । प्रश्न० १६ । वर्षविशेषः । प्रज्ञा०७३। भरहराय-भरतराजः-साधूनां भक्तेन निमन्त्रणकर्ता चक्रो। उत्त० ५०४ । भग० ३०५ । उत्त० ६२४। अधर्म २ । त° ६२४। अधम- ० तु. ५२ अ। कारिनिग्रहकृताजा । अनमस्पार्थिवनमयिता । उत्त० भरा-भरा-यवसादिसमूहः । पिण्ड० ३६ । ३१३ । चक्रवर्ती मूर्छारहितत्वे दृष्टान्तः । प्रज्ञा० २० । भरिए-भरितः-हस्तपाशितः । विपा० ५६ । भरित:नदी० २१८ । नटविशेषः । नंदी० १४५ । रामस्य भृतः । भग० २७५ । (४५) Page #41 -------------------------------------------------------------------------- ________________ भरिन्जइ ] आचार्यश्रीमानन्दसागरसूरिसङ्कलितः [ भवणगिह भरिखइ-भ्रियते । आव० २१८ । कर्मसम्पर्कजनितो नैरयिकत्वादिक: पर्यायः । भवन्ति भरिम-यदु ग्रन्थितं सद् वेष्टयते यथा पुष्पलम्बूसको कर्मवशवत्तिनः प्राणिनोऽस्मिन्निति भवः । प्रज्ञा० ३२८ । गण्डूक इत्यर्थः । जीवा० २५३ । संसारो मनुष्यभवो वा । आव० ४४४ । भव:-नारकादि भरिली-भरिलि:-चतुरिन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ । जन्म । प्रज्ञा० ५३९ । नंदो० ११२ । भवग्रहणं-सर्वजीवा० ३२ । बन्धशाटयोरन्तरकालः । आव०४६०। ईशानकल्पे देव. भरुअच्छ-भृगुकच्छः । नि० चू० प्र० २६७ अ । विमानविशेषः । सम० २ । भव:-भवसिद्धिकः । अल्पभरुकच्छ-जलस्थलनिर्गमप्रवेशपतनम् । ध्य० प्र० १६८ बहुस्वपदे विंशतितमं द्वारम् । प्रज्ञा० ११३ । भवन्ति अ । भृगुकच्छं नगरविशेषः । आव० ४११ । अस्मिन् कर्मवशत्तिनः प्राणिन इति भवः स च नारभरुकच्छाहरणी-भृगुकच्छहरणी । आव० ६६५ । कादिलक्षणः। आव. २७ । नारकादिजन्म । नंदी. भरुयकच्छ-भृगुकन्छ । आव० ४१।। ७६, ११२। भवन्ति प्राणिनः कर्मवशतिनोऽस्मिन्निति भरुयच्छ-भृगुकच्छः । आव० ८६ । जनपदविशेषः ।। भव-शरीरम् । प्रज्ञा० १०६ । नरवाहणनगरी । ६० प्र० २७ आ। नगरी विशेषः । | भवइ भवति-तिष्ठति । पज्ञा० ६०६ । बृ० द्वि० २६७ अ । द्रव्यप्रणिधी नगरम् । आव० | भवकाल-भवस्थितिः । ठाणा० ३ । भवकाल:-मोक्षगमन७१२, ७१३ । लवालवोदाहरणे नगरम् । आव० ७२१ । प्रत्यासन्नशैलेश्यवस्थान्तर्गतोऽन्तर्मुहूर्तप्रमाणः । आव० भरुयच्छं-भरुकच्छनयरं नरवाहनराजघानि । व्य. प्र० ५९५ । २२७ था। भवक्खए-भवक्षयः । आचा० ४२।। भरुयत्थ नयरे । ध्य०प्र० २८० बा । भवक्खय-तद्भवजीवितभवः तस्य क्षयो भवक्षयः । आव० भरू-म्लेच्छविशेषः । प्रशा० ५५ ।। ४०७ । भरेइ- पूरयति । ज्ञाता० ८८ । भवचरम-भवचरमः । प्रशा० २४६ । भवचरमः-यावभरोल । बृ० प्र० १४२ अ। जाविकम् । आव० ८५३ । भलण-न भेतव्यं भवता अहमेव तद्विषये भलिष्यामी- भवजीव-अवजीवः । दश० १२१ । त्यादिवाक्यश्चोर्यविषयं प्रोत्साहनं भलनम् । प्रश्न. ५८। भवजीविय-नारकादिभवविशिष्टं जीवितं भवजीवितंभलनीयः । ओघ० ५७ ।। नारकजीवितम् । ठाणा. ७ । भवजीवितं-भवायुः । भलिस्सामि-मेलयिष्यामि-मिलिष्यामि । आव० ३९४, दश० १२२ । भट्टिती-भवे भवरूपा वा स्थितिः भवस्थितिर्भवकालः । भलेयवं । ओघ० १४० । ठाणा० ६६ । भल्ल-भल्ल:-व्याघ्रविशेषः । प्रश्न. ७ । भवण भवन चतुःशालादि । प्रभ० ८ । भवनं-भवनभल्लओ-भल्लः । आव २०७ । पतिदेवावासः । प्रभ०७० । भवनं-भवनपत्यावासादि । भल्लाय । भग० ८०३ । अनु० ७१ । भवनं-भवनपतिगृहं गृहमेव वा । प्रश्न भल्लि-शस्त्रविशेषः । जीवा० १६३ । ९५ । मायामापेक्षया किञ्चिन्यूनोच्छायनानं भवति । भल्लो-शस्त्रविशेषः । नंदी० १५२ । नि० चू० प्र० ८ जं० प्र० ८८ । चतुर्दशस्वप्ने द्वादशमम् । ज्ञाता० २० । आ, ११७ ब । भवनं-भवनपतिनिवासः । भग० २३८ । भल्लुंकी-वनजीवः । मर० । | भवणगिह भवनहं-कुटुम्बिवसनग्रहम् । भग० २०० । भवंति-भवन्ति-भ्रमन्ति वा । दश. ७२ । भवनगृह-यत्र कुटुम्बिनो वास्तव्या भवन्ति । शान्याभव-स्वभवे स्थितिः भवजीवितम् । आव. ४८० । भवः दिविशेषितानि भवनानि गृहाणि च, तत्र भवनं-चतु: (८८) Page #42 -------------------------------------------------------------------------- ________________ HE ] शालादि गृहं तु अपवरकादिमात्रं तत् । ठाणा० २९४ । भवणछिद्द - भवनच्छिद्रं - भवनानामवकाशान्तरम् । प्रज्ञा अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ ७७ । भवण निक्खुड - भवननिष्कुट : - गवाक्षादिकल्पः केचनभवनप्रदेशः । प्रज्ञा० ७७ । भवणपत्थड -नरक प्रस्तटान्तरे :- भवनप्रस्तटः । अनु० १७१ । भवनप्रस्तट: भवन भूमिकारूपः । प्रज्ञा० ७१ । भवण पुंडरीअ - भवन पुण्डरीकः - भवनप्रधानः पुण्डरीकशब्द स्येह प्रशंसावचनत्वात् । उत्त० ४८४ । भवणवासी - भवनेषु बसन्तीत्येवंशीला भवनवासिनः । प्रचा० ६६ । भवणविही - भवनविधिः- वास्तुप्रकारः । जं० प्र० १०७ ॥ मवणागार - वणराय मंडियं भवणं । नि० चू० द्वि० ७० अ । भवत्याभाव्यं | ओघ० १५५ । भवधारणिज्जं भवधारणीयं नैरयिकशरीरम् । तत् हि भवस्वभावत एव निर्मूलविलुप्त पक्षोत्पाटितसकलग्रीवादिशेमपक्षिशरीरवत् अतिबीभत्स संस्थानोपेतम् । प्रज्ञा० २९७ । भवधारणप्रयोजनं मनुष्यादिभवोपग्राहकं भव धारणीयम् । भग० ८८ । भवे धार्यते तदिति तं वा भवं धारयतीति भवधारणीयं यजन्मतो मरणावधिः । ठाणा० २८६ । यया भवो धार्यते सा भवधारणीया । जीवा० ३४ । भवं - जन्मापि यावद्धायन्ते भवं वा देवगतिलक्षणं धारयन्तीति भवधारणीयानि । ठाणा० १२६ । भबधार णिज्जा - भवे - नारकादिपर्यायभवने आयुः समाप्ति यावत्सततं ध्रियते या सा भवधारणीया सहजशरीरगता अनु० १६३ । [ भवसिद्धीया स एव भवप्रत्ययकः । प्रज्ञा० ५३६ । भयपरीत्त-यः किश्चिदूनाऽपाधं पुद्गल परावतं मात्र संसा रिकः । प्रज्ञा० १३६ । भवमरण मनुष्यादावेव बद्धायुषो मरणं भवमरणम् । भग० १२० । भवमिथ्यात्व - भवहेतुभूतं मिथ्यात्वम् । उत्त० ५६३ । भववीरियं - जंतासि कुंभिचक्ककं दुदुपयण भट्टसोल्ल सबलिसूलादीसु भिज्जमाणाणं महंतवेदणोदये वि जं ण विलिज्जति एवं तेसि भववीरियं । नि० चू० प्र० १६ ब । भवसण्णा - भवसञ्ज्ञा-भयाभिनिवेशः भयमोहोदयजो जीवपरिणामः । आव० ५८० । वस्तुं भवन - चतुःशालादि । ठाणा० २९४ । भवनवासिनः - भवनेषु - अधोलोकदेवावासविशेषेषु शीलमेषां इति भवनवासिनः । ठाणा० ६६ । भवन्ति अवगाहन्त इति यावत् । अनु० ६१ । मवपच्चइए - क्षयोपशमनिमित्तत्वेऽप्यस्य क्षयोपशमस्यापि भवप्रत्ययत्वेन तत्प्रधान्येन भव एव प्रत्ययो यस्य तद् भवप्रत्ययम् । ठाणा० ५० । भवपञ्चइय-भव एव प्रत्ययः - कारणं यस्य स भवप्रत्ययः भवसहस्स - भवसहस्र: प्रस्तावाद् अनन्तभव इत्यर्थः । विशे० ११७६ । भवसिद्धिए - भवेः सिद्धिर्यस्यासो भवसिद्धिको भव्यः । पाश० ४७ । भवे सिद्धिर्यस्यासो भवसिद्धिकः - भव्यः । प्रज्ञा० ३९५ । भवः - संख्याते रसंख्याते रमन्तेर्वा सिद्धियस्यासो भवसिद्धिको भव्यः । प्रज्ञा० ५१३ | भव्यसिद्धिको भव्यो जीवः । विशे० १०७८ । भवसिद्धिकाः - भवः सिद्धिर्येषां ते । बृ० १७ आ (?) भवसिद्धिय-भवे सिद्धिर्यस्य स भवसिद्धिकः । जीवा० ४४६ भवसिद्धियसंमए-भवसिद्धिका भव्यास्तेषां समिति - भृशं मता - अभिप्रेताः भवसिद्धिसंमताः । उत्त० ७१२ । भवसिद्धिया भवा- भाविनी सा सिद्धि: - निर्वृतिर्येषां ते भवसिद्धिकाः भव्याः । ठाणा० ३० । भवा- भाविनी सिद्धिर्येषां ते भव्यसिद्धिकाः । भग० ५५८ । भवसि - द्धिकाः - भवे सिद्धिः येषांते तद्भवसिद्धिकाः । विशे० ५४३ ॥ भवे भव्या वा सिद्धिरेषामिति भवसिद्धिकाः भव्यसिद्धिका वा । उत्त० ३४३ । भवसिद्धीय संवुडे भवे - तस्मिन्नेव मनुष्यजन्मनि सिद्धिरस्येति भवसिद्धिकः स चासो संवृतश्चाश्रवनिरोधेन भवसिद्धिसंवृतः । उत्त० ७१२ । भवसिद्धीया - भविष्यतीति भवा भवा सिद्धिः-निर्वृतिर्येष भवसिद्धिकाः - भव्याः । भग० ८१ । भवे सिद्धिर्येष ते भवसिद्धिकाः । आव० ७७ । भवा- भाविनी सिद्धि:( ७८९ । Page #43 -------------------------------------------------------------------------- ________________ भवस्थिति ] आचार्यश्रोआनन्दसागरसूरिसङ्कलित: [ भाइयव्व मुक्तिर्येषां ते भवसिद्धिका:-भव्याः । सम०७ । भन्व-भव्यो-योग्य इन्द्रशब्दार्थ शास्यति यो न तावद्विभवस्थिति-भवकालः । ठाणा० ३ । जानाति स भव्यः । ठाणा० १०३ । भव्य-योग्यं, भवा-भविष्यति इति भवा-भाविनी। ठाणा० ३० । उत्त० कल्याणमिति । प्रश्न. १३३ । भव्यं-फलविशेषः । प्रज्ञा० ३२८ । भाविवस्तूविषयं भव्यम् । ठाणा० ४५० । भवाउए-भवात्ययेऽपि कालान्तरानुगामीत्यर्थः, भवप्रधान- भव्यं-भावस्य भाविनः पर्यायस्य यदु भव्यं-योग्यं तदपि मायुभवायुः । ठाणा० ६६ । द्रव्यम् । विशे० २५ । भाकर्ष -भवे-अनेकत्रोपशमादिश्रेणिप्राप्त्या आकर्षः-ऐ र्या- भव्वय-भव्वको-भागिनेयः । बृ० तृ० ९३ आ । पथिककर्माणुग्रहणं भवाकर्षः । भग० ३८६ । भस-भसः शृङ्गारः । जं. प्र. ४१८ । भवावीचिमरणं- . । उत्त० २३१ । भसओ-जितशत्रोः पुत्रः शशकभ्राता । बृ० तृ० ११३ भविअ-भविः-विवक्षितपर्यायाहस्तद्योग्यो वा। अनु०३३। अ। मविए-भविष्यति-तेन तेनावस्थात्मना सत्तां प्राप्स्यति भसोल- । नि० चू० तृ० ७८ अ । एकोनत्रिंशयः सः भव्यो जीवा० । उत्त० ७२ । भव्य:-योग्यः, तमो नाट्यविधिः । जीवा. २४७ । भसोलं-नाट्यकर्ता । भग०६३ । विशेषः । जं० प्र० ४१२ । भसः-शृङ्गाररसस्तं अव. भविओ-भव्यः-योग्यः द्रव्यदेवादिः । आव० ७६८।। तीति भसोस्तं इतिभावाभिनयेन न लाति-गृहातीति भवित्ता-अन्तर्भूतकारितार्थत्वात् मुण्डानु भावयित्वेति | भसोल: नट: । जं० प्र० ४१८ । नट्टविसेसो । नि. दृश्यम् । ठाणा० ४३१ । चू० तृ० १ अ। भविय-भज्य:-योग्यः भिग०५८। भव्य:-तथाविधानादि. भस्त्रक-तोणम् । औप० ७१ । पारिणामिकभावात् सिद्धिगमनयोग्यः । प्रज्ञा० ४ । | भस्त्रका:-सूणाः । जं० प्र० २१२ । भव्य:-देवत्वयोग्यः । भग० ४६ । भस्त्रा-धमनी । आचा०७४ । भवियजणपयहिययाभिणंदियाणं-भव्यजनानां भव्य- | भस्त्रावात: । उपा० २५ । प्राणिनां प्रजा-लोको भव्यजनप्रजा भब्यजनपदो वा तस्या- भस्म-रुक्षस्पर्शपरिणता । प्रज्ञा. १०। स्तस्य वा हृदयः-चित्तरभिनन्दितानां-अनुमोदिताना- | भस्मक-एतदभिधानो वायुविकारः । विपा० ४२ । मिति । सम० ११५ । व्याधिविशेषः । प्रज्ञा० ६०२ ।। भवियदव्वदेवा। भग० ५८३ ।। भस्मकव्याधिः । जीवा० ११६ । भविस्सामि-भविष्यामि-उत्पत्स्ये । आचा० १६ । भांड-भाण्डं-यानपात्रम् । आव० ८२४ । भवे-भवेयुः । अयं शब्दः भवेयुरिस्यस्यार्थे प्रयुक्तः । दश० भांडग-भाण्डक-पतद्गृहम् । व्य० द्वि० २६६ आ। भाइजाइया-भातृजाया । बृ० प्र० २६ आ । भवोवग्गह-भवे-मनुष्यभवे उप-समीपेन गृह्यते-अब- भाइणिज-भागिनेयः-भगिनीपुत्रः । दश० २१५ । टभ्यते यस्तत् भवोपग्रहम् । प्रज्ञा० ६०३ । भाइति-भाजयति विश्राणयति, शेषदेवेभ्यो ददाति । भवोवग्गाहकम्म-भवोपग्राहकर्म-वेदनीयनामगोत्रम् । जीवा० २४६ ।। प्रज्ञा० ६०३ । भाइयपुणाणिय-विभाजन-ईश्वरादिगृहेषु बीननार्थमर्पणं भवोहतकरा-भवा-नारकादयस्तेषामोधः-पुनः पुनर्भवरूप तेभ्यः प्रत्यानयनं-पुनरानयनं, विभक्ताश्च ते पुरानीताश्चेति प्रवाहस्तस्यान्तकरा:-पर्यन्तविधायिनो भवौधान्तकराः ।। आव० २३८ । उत्त० ५।। भाइयन्व-भेतव्यम् । आव० १२१ । भाज्यः-विकल्प. भव्य-योग्यः । आव० ५ । भवसिद्धिकः । ठाणा० ३०। नीयः । अनु० २२८ । (७९०) Page #44 -------------------------------------------------------------------------- ________________ भाइल्ल ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ . [भाव भाइल-भागिकः यः षष्ठांशादिलाभेन कृष्यादी व्याप्रि. भाजनोद्ग्रहण-भाजनाद्भाजने यावत्पतनम् । आव० यते । सूत्र० ३३१ । भाइलएइ-भागिको-द्वितीयाद्यंशमाही । जं० प्र० १२२ । भाटि-मैथुनाथं यन्मूल्यम् । आव० ८२५ । भाइलग-यो भागं लाभस्य लभते स । ज्ञाता० ८९ । । भाड । नि० चू० तृ० ४५ आ । भागो विद्यते यस्य सो भागवान् । शुद्धचातुर्थिकादि । | भाडीकम्म-भाटोककर्म । आव० ८२९ । ठाणा. ११४ । भाण-भाजनम् । ओघ० ११७ । आव २८९, ४२७, भाइल्लगत्ता-कृण्यादिलाभस्य भागग्राहकत्वम् । भग० ४३६ । पात्रम् । ओघ० १५५ । भाण्डम् । ठाणा० भाउजा-भ्रातृजाया । भग० ५५८ । भाणक-वाद्यविशेषः । ठाणा० ६३ । भाउज्जाइया-भ्रातृजाया-भ्रातृकलत्रम् । आव० ८२४ ।। भाणगो-उद्घोषक: । नि० चू० प्र० ३४४ आ । भाए-भाग:-विभागः । ज्ञाता० २३० । भागः-अर्द्धपोषः। भाणगं-भाजनद्वितीयं-पतद्गृह मात्रकं वा । मोघः 'आचा० ३२६ । भाग:-अचिन्त्या शक्तिः। आव०६.। भायणं-विभज्य समर्पणम् । बृ० द्वि० २०६ ब। भाणभूमी । नि० चू० प्र० १४१ अ । भाएति-भाजयति-विश्राणयति । राज. १०३ । । भाणाधावणा-भाजनादिधावनं-क्षालनं पात्रादेः। ओघ० भाओया- । नि० चू० प्र० २७१ अ । ६६ । भाग-भागः अवकाशः । सूर्य० १०४ । भागः । सूर्य० | भाणिऊण-अभिधाय । आव० ३३० । १६ । दशा । उत्त० १४४ । पूजा। सूत्र० १७४ । भाणिय-माणिकं अनन्तजीववनस्पतिभेदः । आचा० ५६ । पलिकामात्रम् । उत्त० १४२ । लब्धद्रव्यविभागः । भाणीअ-अभाणीत् । जं० प्र० २०० । ज्ञाता० ४१ । नि० चू० प्र० १४२ आ। भागः भाणमित्त-बलमित्तकणिटुभाया । नि० चू० प्र० ३३६ अवसरः । विशे० १४२ । भाग:-अचिन्त्या शक्तिः ।। । आ । ज्ञाता० १५२ । प्रभावः । विशे० ४८८ । भाणुसरी-भाणुमित्तस्स भगिणी । नि० चू० प्र० ३३६ । भागवए- ।नि० चू० प्र० २५७ आ। | भाण-धर्मनाथजिनस्य पिता । आव० १६१ । सम. भागवओ-भागवतः-पौराणिकः । आव० ४१९ । । १५१ । भागवतः-भागवतपाठकः । नंदी० १५२ । आचा० भाण्डागारं-श्रीगृहम् । विशे० ६१५ । कोशः । नंदी. १४६ । १६७ । श्रीगृहम् । आव० ६६ । भागसहस्साई-बहवोऽसङ्ख्यया भागाः । प्रज्ञा० ५०८। भातिसमाण-भ्रातृसमान:-अल्पतरप्रेमत्त्वात् तत्त्वविचाभागावडिओ-भागापतित:-भोग्यः । आव० ७०९ ।। रादौ निठुरवचनादप्रीतेः तथाविधप्रयोजने त्वत्यन्तवत्सभागिल्लओ-भागिक:-द्वितीयांशस्य चतुर्थांशस्य वा ग्राहकः | लत्वाच्चेति । ठाणा० २४३ । जीवा० २८० । भादुगं-उत्कटस्पर्शरसगन्धतयाऽन्यद्रव्यपरिणामकम् । बृ० भागिणीली- । नि० चू०प्र० ७ आ । तृ० १६४ म । भागिणेय । नि० चू० प्र० २६६अ। भामण्डल-जनकराजपुत्रः सीतासहजातः । प्रश्न. ८६ । भागी-भाजनम् । उत्त० ५९० । भामरं-भ्रामरं-मधुविशेषः । आव० ८५४ । महुणो भागीरथी-गङ्गा । उत्त० ३७८ । तईओ भेओ । नि० चू० प्र० १९६ था। भगोणीज्जी- । नि० चू० प्र. ७ आ। भामुंडणा-भ्रंशना । बृ० द्वि० १३ अ । भाङ्कारः-भेरीशब्दः । नंदी० ६२ । भाय भाग:-लाभस्यांशः । विपा. ७७ । लाभांश: (७९१) Page #45 -------------------------------------------------------------------------- ________________ भायण ] आचार्यश्री आनन्दसागरसूरिसङ्कलित: ज्ञाता० ८३ । मायण - भाजनं - योग्यम् । सूर्य० २९६ । भाजनं - नन्दीपात्रम् । बोध० १८४ | भायणत्था - भाजनार्थं विभाणनार्थम् । व्य० प्र० १७१ अ । भालिय- भारितं भृतम् । बृ० द्वि० २८७ म । भायणवत्थ-भाजन वस्त्रं पटलम् । बोध० १७५ । भायणवुट्ठो - भाजनवृष्टिः - पात्रवर्षणम् । भग० १९९ । भायल - जास्यविशेषः । ज्ञाता० ५८ । भारंड पक्खी - समंपक्षिविशेषः । ज्ञाता० ४६ भार - पुरुषोत्क्षेपणीयो भारः । जं० प्र० १६२ | भारःविशत्या पलशतैः, पुरुषोरपेक्षणीयो भागे भारक इति । ठाणा० ४६२ । भारः-क्षीरभृतकुम्भद्वयोपेता कापोती । आव० ७७० । भारकः - पुरुषोद्वहनीयो विशतिपलशतप्रमाणो वा । भग० ६६१ । भार:- विशतितुलाप्रमाणः । अनु० १५४ । भारः - गुरुताकरणम्, परिग्रहस्य सप्तदशमं नाम । प्रश्न० ६२ । भारए| भारतः सूर्य० २२ । भारकाय - भार:- क्षीरभृतकुम्भद्वयोपेता कापोती, स चासो कायश्च कापोती एव वा । आव० ७६७ । कापोती । दश० १३५ । भावंग - भावाङ्गं - श्रुतनोश्रुतभेदभिन्नम् । उत्त० १४४ भाव - भावः - पदार्थः । बव० ४४५, ६०६ । भाव:आदर्शपक्षे नयनमुखादिधर्माः साधुपक्षे मशठतया मन:परिणाम: । औप० ३६ । भावः - वित्तम् । प्रभ० ३० । भाव:- चित्तसंभवः । प्रभ० १४० । भावः - अन्तःकरणवृत्तिः । प्रश्न० १८ । भाव:-सत्ता । प्रज्ञा० ३७१ । भाव:- पदार्थः पर्यायः । प्रज्ञा० ११० । भावः - जाती पुंवचनम् । प्रज्ञा० २५१ । वस्तु वस्तुधर्मो वा । ज्ञाता० १७७ । पर्यायः । विशे० ४५ । भावः-स्वभावः । विशे० २५१ । भवनं विवक्षितरूपेण परिणमनं भावः, wथवा भवति विवक्षितरूपेण संपद्यत इति भावः । विशे० ३५ । भविष्यतीति भावः । विशे० २५ । भवनं भावः - पर्याय: । नि० ० ० २३ अ । पर्यायः भेदः । विशे ३६ | मोक्खो । दश० चू० १४३ आ । चित्ताभिप्रायः । बाचा० १३२ । परिणामः । भग ८६० । धर्म्मः । भग० ७३७ । अन्तःकरणम् । उत्त० ३९९, ५६३ । भावः । नंदी० २२७ । भावं - इन्दनक्रियानुभवन लक्षण परिणाममाश्रित्येन्द्र इन्दनपरिणामेन वा भवतीति भावः । ठाणा० १०३ । मनः । ठाणा० १९६ । आन्तरपरिणामः । उत्त ७०८ । स्वरूपम् । आव० १५१ । युक्तार्थस्वादिको गुणः । अनु० १४८ । अभिप्रेतः । परकीयाभिप्रायः । अनु० ४९ । भावः - पर्याय: । प्रज्ञा० ५६ । भग० १४५ । चित्तसमुद्भवः । ज्ञाता० १४४ । भाव:- बह्वर्थः, द्रव्यवाचकः, शुक्लादि - वाचकः, औदयिकादिष्वपि वर्त्तमानः कर्मविपाकलक्षणश्च । दश० ६९ । सत्तापरिणामः । भग० ७६० । अस्ति. कायः । दश० ७० । जगतीवर्षवर्षधराद्यास्तद्वतपदार्थाः । जं० प्र० १८ । भावना-स्तम्भादीनामपि तद्बुद्धघाऽऽलिङ्गनादिचेष्टा, असम्प्राप्तकामभेद: । दश० १६४ | भावःअभिप्रायः प्रार्थना । दश० ६७ । भावः - मोक्षः । दश० २५८ । औदयिकः । प्रज्ञा० २४६ । भावः( ७९२ ) भारग्गस - भारग्रशः - अनेकविंशतितुलापरिमाणानि । ज० प्र० १६२ | भारपरिमाणतः । ज्ञाता० १२६ । भारती - भरतस्त्री । जीवा० ६० । भारद्दा - गोत्रविशेषः । ठाणा० ३६० । । भग० ६७४ । ० प्र० ५०० । भारद्दाइस्सभारद्दाजं - भारद्वाजं - मृगशिर्षगोत्रम् । भारद्दायसगोत्त-भारद्वाजसगोत्रम् | सूर्यं० १५० । भारवह-गर्दभादि: । ओघ० २२७ । भारवहा - पोट्टलिया । नि० ० तु० ३७ अ । भारह - भरतः । ज्ञाता० ११, १२४ । भारहर - भारं धरतीति भारधरः । उत्त० ३६२ । भारही भारो अत्थो तं अत्यं धारयतीति । दश० ० - १.२ अ । I भारिय महत् । नि० ० प्र० १५६ अ । भारिया - भारिका - दुर्निर्वाह:, भार्या । प्रश्न० ३९ । ज्ञाता० २५२ । [ भाव: भारुंड - भारुण्डपक्षिणोः किलंकं शरीरं पृथग् ग्रीवं त्रिपार्क च भवति । ठाणा० ४६४ । माइंड पक्खी - मारण्डपक्षी - चर्मपक्षिविशेषः । जीवा० ४१ । 1 Page #46 -------------------------------------------------------------------------- ________________ भावकड ] मोघ० ७३ । भूयिष्ठशुक्लादिपर्याय: । ठाणा० ४६० । अनुभागलक्षणं कर्मणः पर्यायं चतुःस्थानिकत्रिस्थानिका दिरसम् । उत्त० ६४५ । इति द्रव्यादिको भावः । नि० चू० प्र० ८ अ । पर्यायः क्रमवर्त्ती । औप० ११७ । परमार्थः । उत्त० ५५५ । जं० प्र० ८ । उत्त० ५४९ । भवनं भावः - वक्तुमिष्टक्रियानुभवलक्षणः । पर्याय: । आव ० ५ : प्रतिबन्धः । बृ० प्र० २४१ आ । सत्ता । विशे० ९०३ । भावः - अभिप्रायः । सूत्र० २३६ । भावः पर्यायः । उत्त० २०३ । भावः - परमार्थः । आव० २६७ । भाव:आत्मपरिणामलक्षणः । आव० ३६६ । भावलिङ्गोपलक्षणार्थः । आव० ५२७ | भावः - अभिप्राय: । म० १२ (१) । भावपरिहरणा, परिहरणाया अष्टमी भेदः । आव० ५५२ । भाव:- सद्भावः । नंदी० ५३ । भावकड-भाव कृतं - द्रव्यादिभिर्भेदः सूत्रे विहितम् । बृ० प्र० १३२ अ । भावकर्म । आचा० ६८ । भावकसाए - भावकषायाः - शरीरोपधिक्षेत्र वास्तुस्वजन प्रेष्याचादिनिमित्ताविर्भूताः शब्दादिकामगुणकारणकार्य भूतकषाकर्मोदयात्मपरिणामविशेषाः क्रोधमानमाया लोभाः । अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ आचा० ६१ । भावक सिणं- रागद्वेषाभ्यां वस्त्रधारणम् । बृ० द्वि० २२७ [ भावतेण अभिमानलोभाभ्यामात्मनोऽशुभभावगौरवम् । आव ० ५७६ । भावग्ग- भावग्रम् । आचा० ३१८ । भावचंचल चन्चलस्य चतुर्थो भेदः । बृ० प्र० १२४ अ । भावच पल - सूत्रेऽर्थे वाऽसमाप्त एवं योऽन्यद् गृह्णाति । उत्त० ३४७ । भावजाइया-भ्रातुजाया । नि० चू० प्र० ३५० आ । भावट्ट- भावार्त्तः प्रियविप्रयोगादिदुःखसङ्कटनिमग्नो भावात्तं: । आचा० ३५ । भावण - भावना - प्राचारप्रकल्पस्य चतुर्विंशतितमो भेदः । आव० ६६० | भावनं - आचाराङ्गस्य चतुर्विंशतितम मध्ययनम् । आव ० ६१७ | सम० ४४ । भावणा- भावना - अभ्यासः । आव० ५९२ । भावनाईर्यासमित्यादय: । प्रश्न० ११० । भावना - अव्यवच्छिन्नपूर्वपूर्वत र संस्कारस्य पुनः पुनस्तदनुष्ठानरूपा । अनु० ३० । अभ्यासरूपा । उत्त० ४१२ । भाव्यते-आत्म सा नीयतेऽन यामेति भावना - तद्भावाभ्यासरूपा । उत्त० ७१० । नाम निष्पन्ने निक्षेपे भावनेति नाम । आचा० ४१८ | भावना-वाचारप्रकल्पे द्वितीयश्रुतस्कन्धस्य पञ्चदशममध्ययनम् । प्रश्न० १४५ । भावना - ज्ञानादिका | आव० ५९० । भावना-वासना । आव० ५९५ । भावनाध्यानाभ्यासक्रिया | आव० ५८३ । आ । भावकाय:- भावा औदयिकादयोऽन्ये वा प्रभूतास्तेषां भावणाए। ठाणा० ४५६ / भावणाओ - प्राणातिपातादिनिवृत्तिलक्षण महाव्रतसंरक्षणाय भाव्यन्ते इति भावनाः । सम० ४४ । कायः । आव० ७६७ । भावकाल - भावकाल:- सादिसपर्यवसानादिभेदभिन्नः । दश० | भावणागम-भावनागमः - श्री आचाराङ्गद्वितीयश्रुतस्कन्धग ६ । भावकाल:- औदयिकादेर्भावस्य सादिसपर्यवसानादि. तभावनाख्याध्ययनगतपाठः । जं० प्र० १५३ । भावतः - परमार्थतः । आचा० १६६ । afree: काल: । विशे० ८३७ । भाव कुक्कुटी - उदरानुकूलो घृतिजनक : ज्ञानदर्शनचारित्र भावत आम-वर्षशतायुः पुरुष आयुष्कोपक्रमेण वर्षशतमवृद्धिकर आहार: । पिण्ड० ( ? ) । पूरयित्वा म्रियते स । बृ० प्र० १४३ अ । जं० प्र० ५३५ । ठाणा० ७९ । भावकेतन -लोभेच्छा | आचा० १६३ । भावबंध भावश्वासी स्कन्धश्च भावस्कन्धः, भावमाश्रित्य वा स्कन्धो भावस्कन्धः । अनु० ४२ । भावगौरव - संसारचक्रवालपरिभ्रमणहेतुः कर्मनिदानम् । ( अल्प ० १०० ) भावकेऊ- भावकेतुः - अष्टाशीती महाग्रहे अष्टाशीतितमः । भावर्तितण- कयाकएसु किंचि भणितो चोदितो वा दिव संपि तिडितिडेता अच्छति । नि० चू० तृ० ८० भावतीर्थ - क्रोधादिनिग्रहसमर्थं प्रवचनम् । बहुभवः सवितं कर्म रजो यस्मात् तपःसंयमेन धाव्यते शोध्यते तस्मात्तत् प्रवचनम् । आव० ४९८ । सङ्घः । ठाणा० ३३ । भावतेण भावस्य - श्रतज्ञानादिविशेषस्य स्तेनो भावस्तेनः । ( ७९३ ) Page #47 -------------------------------------------------------------------------- ________________ भावत्थ ] आचार्यश्री आनन्दसागरसूरिसङ्कलितः प्रश्न० १२५ । भावत्थ भावश्चासावर्थश्च भावार्थ: । दश० ७० । भावदेव - देवायुष्काद्यनुभवतु वैमानिकादिः । ठाणा० ३०३। भावेन देवगत्यादिकर्मोदयजातपर्यायेण देवो भावदेवः । भग० ५८३ । भावद्वीप - सम्यक्त्वम् । जं० प्र० ८ । भावना- तुलना । विशे० ११ । भावनासत्यं शुद्धान्तरात्मा । प्रश्न० १४५ । भावन्न-चित्ताभिप्रायो दातुः श्रोतुर्वा तं जानातीति भावज्ञः । आचा० १३२ । भावन्नाग - यदा विवक्षितपर्यायतो न जानाति तदा भावाज्ञानम् । ठाणा० १५४ । · भावपएस - भावप्रदेश: - एकगुणकालकादिकः । प्रज्ञा० २०२ । भावपक्कं - संजमजोगोवरितं व सुद्धं भावपत्रकं अथवा उगमादिदो विसुद्ध भावपक्कं अथवा जेण जं आउगं व्वितियं तं सव्वं पालेता मरमाणस्स भावपक्कं भवति । नि० चू० द्वि० १४९ आ । भाव पडलेहा - भावप्रतिलेखा - भावप्रत्युपेक्षणा | ओघ ० १०६ । भावपरमाणू - भावपरमाणुः परमाणुरेव वर्णादिभावानां प्राधान्यविवक्षणात् सर्वजघन्य कालत्वादिर्वा । भग०७८८ । भावपलंब - भावप्रलम्ब अष्टविधः कम्र्मग्रन्थिः । बृ० प्र० १४३ आ । भावबंभ - सत्तरसविहो संजमो । नि० ० प्र० १ अ । भावभिक्खू - इहलो गणिप्पिवासो संवेगे भावितमती संजमकरज्जुतो । नि० ० ० ८५ आ । भावमंगल - भावमङ्गलं- चरणकरणक्रियाकलापोऽभिप्रेतः । विशे० ३४ । [ भावसच्चा भावमंद - भावमन्दः - अनुपचितबुद्धिबल: कुशास्त्र वासितबुद्धिर्वा । आचा० ७० । भावमहत् - प्राधान्यतः क्षायिको भावः । उत्त० २५५ । भात्रमुह तिनि तिसट्ठा पावा दुपसया । नि० चू० द्वि० ९ आ । भावयति निव्वतेति । दश० चू० ९४ अ । भावयन् तेनास्मानमात्मसानयन् । उत्त० ५९३ । भावर्जुकता - भावः - अभिप्रायस्तस्मिस्तेन वा ऋजुकता । यदन्यद्विचिन्तयनु लोकपङ्क्तयादिनिमित्तं अन्यद्वाचा कायेन वा समाचरति तत्परिहाररूपा । उत्त० ५६० । भावलेश्या - तज्जन्यो जीवपरिणामः । ठाना० ३२ । भावलेस - भावलेश्या - आन्तरपरिणामः । भगः ५७४ | भावबल पल्लवगाही । बृ० प्र० १२४ मा । भावविसोही - भावविशुद्धिः प्रत्याख्यानशुद्धयाः षष्ठो भेदः । आव० ८४७ । भावशुद्धं रागेण दोषेण वा परिणामेन इच्छादिना वा न पूषितं यत्तु तत्खलु प्रत्याख्यानं भावशुद्धम् । ठाणा ३४६ । भावपव्वज्जा - भावप्रव्रज्या - प्रारम्भपरिग्रहत्यागः । उत्त० २६८ । प्र० ६ आ । भावपुरिस - भावपुरुष: जीवः । पूः शरीरं, पुरि शरीरे भावसंविग - भावसंविग्नाः - य संसारादुत्त्रस्तमानः । व्य शेत इति निरुक्तिवशाद् भावपुरुषः - पारमार्थिक: पुरुष:, शुद्धो जीवः । विशे० ८६३ । पूः - शरीरं पुरि शेते इति निरुक्तवशाद् भावपुरुषः - जीवः । आव० २७७ । भावप्राणाः- ज्ञानादीनि । प्रज्ञा० ७ । भावसच-भावसत्त्यं - शुद्धान्तरात्मनारूपं पारमार्थिकावितथत्वम् । भग० ७२७ । उत्त० ५६१ । भावसत्यंशुद्धान्तरात्मा । सम० ४६ । भावसत्यं भावलिङ्गं, अन्तः शुद्धिः । द्वादशोऽनगारगुणः । आव ० ६६० । भावसत्यं यथा पञ्चवर्णसम्भवेऽपि शुक्ला बलाका । दश० २०६ । भावसच्चा - भावसत्या - पर्याप्तिकसत्यभाषाया अष्टमो भेदः । यो भावो वर्णादिर्यस्मिन्नुत्कटो भवति तेन या सत्या सा ( ७९४ ) भावश्रुत-शब्दमाकर्णयतः स्वयं वा वदतः पुस्तका दिव्यस्तानि वा चक्षुरादिभिरक्षाण्युपलभमानस्य शेषेन्द्रियगृहीतं वाऽयं विकल्पयतोऽक्षरारूषितं विज्ञानमुपजायते तदिह भावश्रुतं श्रुशब्देनोक्तम् । उत्त० ५५७ । भावसं कोण - भावसङ्कोचनं - विशुद्धमनसो नियोगः । आव ३७६ । विशुद्धस्य मनसोऽहंदादिगुणेषु निवेशः । जं० प्र० २० । Page #48 -------------------------------------------------------------------------- ________________ भावसत्थ ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [भावमाण E भावसत्या । प्रज्ञा० २५६ । भाविअतर-भाविततर:-प्रसन्नतरः । दश० २६४ । भावसत्थ-भावशस्त्र-असंयमः दुष्प्रणिहितमनोवाक्काय- माविअप्पा-भावितात्मा। जं. ४१ (?)भावितारमा लक्षणः । आचा० ३६ । स्वागुणवर्णनापरः । दश० २५४ । भावसन्धिः-ज्ञानदर्शनचारित्राणामभिवृद्धिः । आचा० भाविओ-भावितः । आव० १०१ । १३१॥ ज्ञानदर्शनचारित्राध्यवसायस्य कर्मोदयात त्रुट्यतः- भाविताभाविते-भावितं-वासितं द्रव्यान्तरसंसर्गत: अभा. पुनः सन्धानं-मीलनम् । आचा० १६५ । ज्ञानावरणीयं- वितमन्यथैव यत् । ठाणा० ४८१ ।। विशिष्टक्षायोपमिकभावमुपगतमित्ययं सम्यग्ज्ञानावाप्ति- | भाविय-भावितः-परिणजिनवचनः । बृ० द्वि० ३५ आ। लक्षण: सन्धिः । आचा० १६५ । भावियकुला-जाणि सड्ढकुलाणि अम्मापिति समाणाणि भावसम्म-भावसम्यक् दर्शनज्ञानचारित्रभेदात् । आचा० वा अविप्परिणामगाणि अणुडाहकराणि ते भावियकुला। नि० चू० द्वि० १४६ आ । यानि श्राद्धकुलानि, माता. भावसाहु-भावसाधुः निर्वाणसाधकान् योगान् सम्यग्दर्श- पितृसमानानि साधूनामपवादपदेऽपाशुकादिकं गृह्णतामनुनादिप्रधानन्यापारानु यस्मात् साधयतीति साधुः, विहिता- ड्डाहकारीणि तानि भावितकुलान्युच्यन्ते । बृ० प्र० १७१ नुष्ठानपरत्वात, समश्च सर्वभूतेषु यः । आव० ४४६ । आ। भावसुप्त:-मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहितः। आचा० भावियप्पा-भावितात्मा-चतुई शो मुहूर्तनाम । सूर्य १४६ । भावितात्मा-भावितो-वासित आत्मा ज्ञानदर्शनभावागार-अग:-विपाककालेऽपि जीवविपाकितया शरीर. चारित्रस्तपोविशेषश्च येन स भावितात्मा। प्रज्ञा०३०३ । पुद्गलादिषु बहिःप्रवृत्तिरहितैरनन्तानुबन्ध्यादिभिनिवृत्तं, भावितात्मा-संयमतपोभ्यां भावितात्मा एवंविधानामन. कषायमोहनीयमिति । उत्त० १६ । गायराणां हि प्रायोऽवधिज्ञानादिलब्धयो भवन्ति । भग. भावाणवाय-जहा सप्रभेदा णाणदंसणचरित्ताया स परि- १८६ । भावितात्मा-स्वसमयानुसारिप्रशमादिभिः भावितावमहादुक्खादिगा एवमादि । नि० चू० तु. १४६अ। तात्मा । भग० १९३ । भावितात्मा-ज्ञानादिभिर्वा सि. भावात्मकर्म-भावेन परिणामविशेषेण परकीयस्यास्मसम्ब. तात्मा । भग० ७४१ । धित्वेन कर्म-करणम् । पिण्ड० ४३ । भावुक-आम्रवृक्षः । ओघ० २२३ । भावापाय-भावादपायाः भावापायः, अपायभेदः । दश भावुग-भाव्यते-प्रतियोगिना स्वगुण सत्मभावमापद्यत इति भाव्यम् - कवेल्लुकादिकम् । आव ० ५२१ । प्रतियोगिनि भावाभियोगः-विद्ययामन्त्रेणाभिमस्य पिण्डं ददाति स ।। सति तद्गुणापेक्षया तथाभवनशीलं भावुकम् । आव० ओघ० १९३ । ५२१ । भावावस्सय-आवश्यकपदार्थज्ञस्तज्जनितसंवेगविशुद्धयमा- | भावुज्जुयया-भावो-मनः, ऋजुकस्य-अमायिनो भावः नपरिणामस्तत्र चोपयुक्तः साध्वादिरागमतो भावावश्यः | कर्म वा ऋजुकता । ठाणा० १९६ । कम् । अनु० २८ । भावुपहाण-भावस्य उपधानं भावोपघानम् , तस्पुनर्ज्ञानभावावीचिमरणं । उत्त० २३१ ।। दर्शनचारित्राणि तपो वा । आचा० २६७ । भावासष्ण-अणहियासओ । ओघ० ७७ । भावे-भावपुरितः भावपुरु:-शुद्धो जीव: तीर्थकरः । आव० भावासन्न-असहिष्णुः । ओघ० १५२ । जं अणहिया- २७७ । भावकाल: सादिसपर्यवसानादिभेदभिन्नः । आव० सओ अतिवेगेण आसपणे चेव वोसिरइ तं । ओघ० २५७ । भावेन्द्रियम् । जीवा० १६ । १२३ । संझादिवेगधारणासहिष्णुः । ओघ० २८५ । | भावेन्द्रियाणि-क्षयोपशमोपयोगरूपाणि । प्रशा० २३ । भावासन्न -य उच्चारादिना पीडितः स । ओघ० १०७ । 'भावेमाण-भावयन्-वासयनु । सूर्य० ५ । ज्ञाता०६ । ( ७९५ ) Page #49 -------------------------------------------------------------------------- ________________ भावोञ्छ] आचार्यश्रोआनन्दसागरसूरिसङ्कलितः [भासाकुक्कुओ मावोब्छ-गृहस्थोद्धरितादि । दश० २५३ । चतुर्थ मध्ययनम् । प्रश्न० १४५ । -भावोपक्रमः-परकीयाभिप्रायस्योपक्रमणं यथा- भासज्जयणा-आचाराने त्रयोदशममध्ययनम् । ममः वत्परिज्ञानम् । अनु० ४६ ।। भावोवधी- । नि० चू० प्र० २८९ आ। भासज्जाया-आचारप्रकल्पस्य त्रयोदशमभेदः । आव० भावोवाय-भावोपायः उपायभेदः । दश० ४० । भावौघ-अष्टप्रकारं कर्म संसारो वा । आचा० १२४ । भासण-याचने । व्य० प्र० २०४ अ । भावौघ:-आस्रवद्वाराणि । आचा० ४३१ । भासती-पडिभणति । नि० चू० त० ८१ अ। भाषक:-अविज्ञातविशेषस्वरूपस्य श्रुतमात्रस्य सव्युत्पत्तिक- भासमाण-भासमानं-स्निग्धत्वचा देदीप्यमानम् । जीवा० विशेषनाममात्रकपनेन व्यक्तिमात्रं कृत्वा चरितार्थः ।। १८८ । विशे० ६१३ । भासरासि-भासाना-प्रकाशानां राशिः भासराशि:-आ. भाषाचपल:-असदस्रभ्यासमीक्ष्यादेशकालप्रलापि । उत्त० दित्यः । सम० १४० । ३४७ । भासरासिवण्णाभ-भस्मराशिवर्णाभं-शुक्लं राहुविमानम्। भाषानियतं-देशीभाषानियतम् । बृ० प्र० २०१ आ। सर्य०२८७ । भाषार्या:-पंचविधार्यभाषाव्यवहाराः । तत्त०३-१५।। भासरासी-भस्मराशि:-अष्टाशीती महाग्रहे त्रिंशत्तमः । भाषावाक । नंदी० १८६। जं. प्र. ५३५ । ठाणा० ७१।। भाषासमितिः-हितमितासन्दिग्धानवद्यार्थनियतभाषणम् । भासवण्णा-भस्मवर्णा भाषा वा-पक्षिविशेषस्तद्वर्णाश्च । तत्त्वा० ४-५ । ज्ञाता० २३१ । भाष्यं ।सम० १११ । भासा-भाषा-आचाराङ्गस्य त्रयोदशममध्ययनम् । उत्त० भासंत-भास्यान्-विकसिततया मनोहरतया च देदीप्य- ६१६ । भाषा-पड़िवधा गद्यपद्यभेदेन भिद्यमाना द्वादशधा। मानः । जं० प्र० १.४ । जीवा० २६७ । प्र. (?) । भाष्यते इति भाषा-तद्योग्यतया परिणामिभासंति भाषन्ते-विशेषतः कथयन्ति । भग० ९८ ।। तनिसृज्यमानद्रव्यसंहतिः । प्रज्ञा० २४६ । भाषव्यक्तायां भाषन्ते व्यक्तवाचा । ठाणा० १३६ । भाषन्ते-सामान्यतः वाचि भाषणं भाषा व्यक्ता वाग् । विशे० ६१३ । सदेवमनुजायां परिषदि अर्द्धमागधया सर्वसत्त्वस्वभाषानु- भाषा । ठाणा० ३७३ । भाष्यते सा तया वा भाषणं गामिन्या भाषया भाषन्ते । आचा० १७९ । वा भाषा काययोगगृहीतवाग्योगनिसृष्टभाषाद्रव्यसंहतिः । भास-भासः-सकुन्ताख्यः । बृ० प्र० १३१ अ । अष्टा. ठाणा० १८४ । अर्थमेकं भाषते तस्य भाषणं भाषा। शीती महाग्रहे एकोनत्रिंशत्तमः । ठाणा०७६ । भास:- बृ० प्र० ३४ अ । भाषा । विशे० ५९३ । भाष्यत सकुन्तः । प्रश्न० ८ । भस्म । उत्त० ५२६ । भस्म- इति भाषा तद्योग्यतया परिणामितनिसृष्टनिसृज्य मानद्रव्यअष्टाशीती महाग्रहे एकोनत्रिंशत्तमो महाग्रहः । जं० प्र० संहतिः । भग० १४२ । भाष्यत इति भाषा, वक्ता ५३५ । खलाः । नि० चू० प्र० ३४४ आ । भस्मेव शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः । विशे० २०७ । भस्मवत् कुर्यात-विनाशयेत् । ठाणा० ५२१ । भाषा-प्रज्ञापनाया एकादशं पदम् । प्रज्ञा०६ । भाषा भासह-भाषते विशेषवचनकथनतः । जं० प्र० ५४० । भाषणात् , व्यक्तीकरणमिति । आव.८७ । भगवत्त्यां भासए-भाषक:-भाषालब्धिमान । भग० २५६ । भाषक:- त्रयोदशमशते सप्तम उद्देशकः । भग० ५९६ । भग० ५०० । भाषालन्धिसम्पन्नः । प्रज्ञा० १३६ । भाष्यत इति भाषा वक्त्रात् शब्दतयोत्सृज्यमाना द्रव्यभासग-भाषक:-परिस्थूरमर्थमात्रमभिधत्ते । आव० ९६ । संहतिः । आव० १४ । भासजाया-भाषाजाता-प्राचारप्रकल्पस्य द्वितीयश्रुतस्कन्धे भासाकुक्कुओ-सविकारस्य हास्योत्पादकस्य वा वसो (७९६ ) Page #50 -------------------------------------------------------------------------- ________________ भासाचशलो] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [भिव वक्ता । बृ० तृ. २४७ अ । भिगंगओ-भृङ्गाङ्गकः-द्रुमगणविशेषः । जीवा० २६६ । भासाचचलो-भाषाचश्चलः । ७० प्र० १२४ । । भिंग-भृतं-भरणं-पूरणम् । जं० प्र० १०० । ठाणा० भासाचरम-भाषाचरमः-चरमभाषा । प्रज्ञा० २४६ । । ५.७ । भृङ्गो-नीलकोटः । जं० प्र० ११३ । भाजनभासाजड्डो-जडस्स पढमो भेओ । नि० चू० द्वि० ३६ दायिनः । सम० १८ । भृङ्गः-कीटविशेषः, अङ्गारआ। विशेषो वा । भग० १० । औप० ११ । भृङ्गः-कीटभासाजाय-भाषाजातं-भाषाप्रकाररूपम् । प्रज्ञा० २६०।। विशेषोऽङ्गारविशेषो वा । औप. ११ । भासापज्जत्ति-भाषापर्याप्तिः-यया पुनः भाषाप्रायोग्याणि भिंगनिभा-भङ्गनिभा-पुष्करिणी नाम। जं० प्र० ३६० । दलिकान्यादाय भाषात्वेन परिणमय्यालम्ब्य मुञ्चति । भिंगपत्त-भृङ्गपत्र भृङ्गपक्षिणः पक्ष्म । प्रज्ञा० ३६० । बृ० प्र. १८४ आ। | भिंगा-भृतं-भरणं-पूरणं, तत्र अङ्गानि-कारणानि भृताभासापद भाषापदं-प्रज्ञापनाया एकादशं पदम् । भग० ङ्गानि-भाजनानि प्राकृतत्वात् भिंगा । ठाणा० ५१७ । १४२, ८५७ । भृङ्गा-पुष्करिणोनाम । जं० प्र० ३६० ।। भासारिया-भाषाः । प्रज्ञा० ५६ । भिंगार-भृङ्गारः । जीवा० २४४ । भृङ्गारः । जं० प्र० भासाविजता-भाषा सत्त्यादिका तस्या विचयो-निर्णयो ४१० । भृङ्गार:-विशिष्ठवर्णकचित्रोपेतः । जं० प्र० भाषाविचयः, भाषाया वा-वाचो विजयः-समृद्धियंस्मिन् ४०३ । भृङ्गार:-मत्तकरिमहामुखाकृतिसमानं भृङ्गारम् । स भाषाविजयः । ठाणा० ४६१ । जीवा० २५४ । भृङ्गार:-वाद्यविशेषः । आव० १२२ । भासासमिइ-भाषण भाषा तद्विषया समितिः भाषा. भृङ्गार:-कनकालुका । जं० प्र० २६२ । भृङ्गार:समितिः हितमितासन्दिग्धार्थभाषणम् । बाव. ६१६ । कनकालुषा । जं० प्र० १०१ । भृङ्गार:-जलभाजनभासासमिती-कक्कसणिठुरकडुयफरुस-असम्बद्धबहुप्पला. विशेषः । जं. प्र. १८३ । कलशः । आव० ६९५ । वदोसज्जिता हियमणवज्जमितासंदेहणभिदोहधम्मा सा पक्षिविशेषः । ज्ञाता० ६९ । भासासमिती । नि० चू० प्र० १६ ।। भिंगारए-भृङ्गारक:-कनकालुकः । जं० प्र० ५६ । भासिओ-भाषितः-जनानामुक्तः । प्रभ० ११५। भासित:- भिगारी-भृङ्गारकः । जीवा० २१३ । प्रतिभासितः । प्रश्र० ११५ । भिंगारकलस-भृङ्गारकलशः । जीवा० २४८ । भासित्तए-भाषितु-वक्तुम् । भग. ७०७ । | भिंगारग-भृङ्गारकः, पक्षिविशेषः । ज्ञाता० ६७ । पक्षिा भासियव्वं-भाषितव्यं-हितमितमधुरादिविशेषणतः । विशेषः । भृङ्गारिका च, या रसति निशिभूमौ द्वयल. ज्ञाता० ६२ । शरीरेत्येवंलक्षणा । प्रश्न० ८ । भासुंडणा-भ्रंशना । बृ० द्वि० १८० । भिगिरिडी-भृङ्गिरिटि:-चतुरिन्दियजीवभेदः । उत्त. भासुज्जुयया- । ठाणा० १६६ ।। भासुद्देसए-भाषोद्देषकः । प्रज्ञा ५०२ । भिडमओ-भिण्डमय: । आव० ३६७ । भासुर-भास्वर-दीप्तिशालि । भग० १७५ । ब्रह्मलोके भिडिमाल-भिण्डिमाल:-प्रहरणविशेषः । जीवा० १०८। देवविमानविशेषः । सम० १३ । भिण्डि मालः । प्रश्न० २१ । भिण्डिमालम् । औप० ७१। भासुरवरबोंदिधरो-भासुरवरशरीरधरः। आव० ३४८। भिन्दिपाला:-हस्तक्षेप्याः महाफला दीर्घा आयुधविशेषाः । भासुरा-भास्वरा-छायायुक्ता । बाव० १८५ । जं० प्र० २०६। भास्वन्त-महोरगभेदविशेषः । प्रशा० ७० । भिडिमालग्गं-मिण्डिमालाग्रम् । जीवा० १०७ । भिगंग-भृताङ्गः वृक्षः । जं० प्र० १०॥ । भृङ्गाङ्गः । भिडियालिग-अग्नेराश्रयविशेषः । जीवा० १२३ । आव० ११० । भिद-भेदन-द्वधीभावोत्पादनम् । दश० २२८ । भिंद Page #51 -------------------------------------------------------------------------- ________________ भिवति । आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ भिक्सू कुन्तादिना भेदं विधेहि । ज्ञाता० २३८ । मिक्षाभाजनम् । आव० ३७३ । भिवति-भिन्दति-व्यभिचरति । प्रभ० ८६ । भिक्खायर-भिक्षाचरः । आव २२२ । भिदिय-विदार्य । भग० ६५४ । भिक्खायरिय-भिक्षाचरिक:-वृत्तिसंक्षेपः । औप० ३७ । भिभि-ढक्का । ठाणा० ४६१ । भिक्खायरिया-भिक्षाचर्या । उत्त० ६.६ । भग० ९२१ भिभिसार-भिभि-ढक्का सा सारो यस्य स भिभिसारः। भिक्षानिमित्तं विचरणम् । ज्ञाता० १८८ । ठाणा० ४५८ । भिक्खायरियाभग्ग-भिक्षाचर्याभग्न:-भिक्षाटनेन निवि. भिउडि-भृकुटि:-कोपविकृतभ्रूरूपा । जं० प्र० २०२ ।। ण: । आव० ५३७ । भृकुटि:-दृष्टिरचनावशेषः ललाटे । उपा० २३ । भृकुटि:- | भिक्खु-भिक्षुः-मतविशेषः । आव० ८५६ । भिक्षुःनयनललाटविकारविशेषः । प्रश्न. ४६ । कोपकृतो भृवि श्रमणः । भग० १२३ । भिक्षुः-भिक्षगशील: भिनत्ति कारः । ज्ञाता० १३८ । वाऽष्ट प्रकारकर्मेति भिक्षुः । दश० ८४ । भिक्षुक:-मतभिउडी-भृकुटि:-लोचनविकारविशेषः । विपा० ५३ ।। विशेषः । आव० ६२७ । भिक्षु.-आरम्भपरित्यागाद्धर्मभृकुटी-भूविकारः । ज्ञाता० १४२ । आव० ५१४ । कायपालनाय भिक्षणशीलो भिक्षुः, एवं भिक्षुक्यपि । भ्रकूटी-आवेशवशकृतभृत्क्षेपरूपा । उत्त० ५५३ । दश० १५२ । भिक्षुः-अष्टप्रकारं कम्मं तां ज्ञानदर्शनभिऊ-भृगुः-लोकप्रसिद्धऋषिविशेषः । औप० ९२ । चारित्रतपोभिभिनत्तीति भिक्षुः । व्य० प्र० ३६ आ । भिक्खंतगो-भिक्षमाणः । आव० ४२१ । भिक्खणसीलो । दश. चू० ३३ आ । भिक्ख-भिक्षा । उत्त० ५३० । भिक्षाणां समूहो भैक्षम् । भिक्खु उत्तमा-भिस्तम ! हे यतिप्रधान ! । उत्त • ५३० । ठाणा० ४५२ । भिक्खुउवासगपुत्त-बौद्धोपासकपुत्रः । आव० ८१२ । भिक्खकूरो-ओदणं । नि० चू० प्र० ३२८ अ । भिक्खुओ-भिक्षुकः-सौगतः । बृ० द्वि० ९० आ । भिक्खा-भिक्षा-तुच्छमविज्ञातं वा । औष० ३९ । आव० भिक्खुणी-संजतीए तईयो भेओ । नि० चू० प्र० १३२ आ। भिक्षुणी-साध्वी । आचा० ३२१, ३५८ ! भिक्खाए-भिक्षामत्ति-अति वा भिक्षादो भिक्षाकः । भिक्खुपडिमा-भिक्षुप्रतिमा-भिक्षूचितोऽभिग्रहविशेषः । उत्त० २५१, २६४ । भग० १२४ । अभिग्रहविशेषः । ज्ञाता० ७३ । भिक्षु. भिक्खागकुल-भिक्षाककुलं-भिक्षणवृत्तिः । ठाणा० ४२० । प्रतिमा-साध्वभिग्रहविशेषः। ठाणा०३८७ । भिक्षुप्रतिमाभिक्खागा-भिक्षाटा:-साधवः । आचा० ३५६ । भिक्षण- साधुप्रतिज्ञाविशेषः । भग० ४९८ । शीला-भिक्षुका: साधवः । प्राचा० ३३५ । भिक्षणशीला, भिक्खुभाव-ज्ञानदर्शनचारित्राणि तृतीयव्रतादिकं वा । भिक्षणधर्माणो भिक्षणे साधवो वा भिक्षाकाः । ठाणा० ब० त० ५१ आ। भिक्षुभाव:-चारित्रम् । व्य० द्वि. १८६ । भिक्षाका:-गौरीपुत्राः । जं० प्र० १४२ । भिक्षा- १९० अ। मटन्ति-भिक्षाटाः भिक्षणशील: साधवः । आचा० ३५५ । भिक्खू-भिक्षुः-भिक्षणं शोलं-धर्म: तत्साधुकारिता वा भिक्खाणिज्जोग्ग-पडलापत्तगबंधो । नि. चू० प्र० यस्य स, भिनत्ति वा क्षुधमिति भिक्षुः । ठाणा० १४७ । भिक्षणशील भिक्षुः-पचनपाचनादिसायद्यानुष्ठानरहिततया भिक्खाणियं-आहारं । नि० चू० प्र० ३२७ अ । निर्दोषाहारभोजी । सूत्रः २७३ । 'भि दुरु विदारणे', भिक्खातरित-भिक्षार्थ चर्या-चरणमटनं भिक्षाचर्या-वृत्ति- क्षुध इति कर्मणः आख्या, तं भिनत्तीति भिक्षः, रक्षेपरूपा । ठाणा. ३६४ ।। भिक्षणशीलो वा, भिक्षभोगी वा । नि० चू० तृ० ८५ भिक्खामायण-भिक्षाभाजनमिव भिक्षाभाजनं तदस्माकं अ । 'भिदिविदारणे क्षुष इति कर्मण आख्यानं, शाना. .क्षिोरिव निर्वाहकारणमित्यर्थः । माता० १८७ । वरणादिकम भिनत्तीति भिक्षुः । नि० चू० प्र० १०३ (७९८) Page #52 -------------------------------------------------------------------------- ________________ भिक्खोंड ] आ । भिक्षुः- भिक्षणशीलः, भिनत्ति वाऽष्टप्रकारं कर्मेति दान्तादिगुणोपेतः भिक्षुः- साधुः । सूत्र० १६३ । भिक्षुःनिरवद्याहारतया भिक्षणशीलो भिक्षुः । सूत्र० २९८ । भिक्षत इत्येवं धर्मा तत्साधुकारी चेति भिक्षुः परदत्तो पजीवी व्रती । उत्त० २४६ । भिनत्ति यथाप्रतिज्ञातेनानुष्ठानेन क्षुधमकृविध वा कर्मेति भिक्षुः । उत्त० ३५७ । बुद्धदर्शनाश्रितः । अनु० १४६ । भिक्खोंड - ये भिक्षामेव भुञ्जते न तु स्वपरिगृहीतगोदुग्धा दिकं ते भिक्षोण्डा, सुगतशासनस्था इत्यन्ये । अनु० अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ २५ । भिक्षा- दत्तिरभिप्रेता । सम० ८८ भिक्षाकुलभिक्षाचारी भिक्षुकाः- शौद्धोदनीयादि । व्य० प्र० १६५ अ । भिक्षुकी - arsat | पिण्ड० ४ । भिक्षूपच रक-भावकविशेषः यस्य मिथ्यादर्शनशल्ये दृष्टान्तः। आव० ५७९ । भिगंगा - भृतं भरणं पूरणमित्यर्थः, तत्राङ्गानि - कारणानि, न हि भरणक्रिया भरणीयं भाजनं वा विना भवतीति तत्सम्पादकत्वात् वृक्षा अपि भृताङ्गाः । जं० प्र० १०१ । द्रुमगणविशेषः । जं० प्र० १०० । भिगु - भृगुः - राजि: । ओघ० १३७ । भृगुः - इषुकारनृपतिपुरोहितः । उत्त० ३९५ । भृगुः - प्रपातस्थानम् । जीवा ० । ठाणा० ३१२ । । ठाणा० ३४२ । [ भित्तिमूल ध्या विधानादिवदकारलोपाद्भिष्या । भग० ५७३ । भिज्जति भिद्यते प्राक्तनसम्बन्ध विशेषत्यागात् । भग० २५४ । भिद्यते - भेदवान् भवति । भग० २४ । भिज्जा - लोभः । बृ० तृ० २४६ अ । लोभः । ठाणा० २७५, ३७४ | गुद्धिः । ठाणा० २७५ । अभिध्यानम् । सम० ७१ । भिज्जेज्ज - भिद्येत - अनेकधा विदार्येत । अनु० १६१ । भिज्भा भिष्या - लोभः । भग० २५३ । भिणासि - भेनाशितः पक्षिविशेषः । प्रश्भ० ८ । भिणिभिणंत-गुञ्जनु । तं भिण्ड:। आचा० १६७ । भिण्डमाल - शस्त्रजातिविशेषः । जीवा० १२० । भिण्ण - अदसागं । नि० चू० प्र० १४० अ । सदसं सगलं ण भवति । नि० चू० तृ० ४६ अ । भिर्णापड - मिपि - घृतादिना मिश्रितम् व्य० द्वि० ११ अ । भिण्ण रहस्स - दहस्सं णं धारयति । नि० ० प्र० १०२ आ । जो अववादपदं अण्णेसि कप्पियाणं साहति । नि० चू० तृ० १४९ अ । भिण्णवासं। नि० चू० तृ० ६९ आ । भिण्णागार देते पडियसडियं । नि० चू० प्र० २६५ अ । भितग- भृतकः कर्मकरः । अनु० १५४ | भिति भृतिः- पदारयादीनां वृत्तिः । अनु० १५४ । २८२ । भिच्च भृगुः - लोकप्रसिद्ध ऋषिविशेषस्तस्यैते शिष्या इति भित्तं अद्धं । नि० ० द्वि० १२४ आ । भार्गवः । औप० ६१ । भिगुण-दितडी । नि० ० द्वि० ५२ अ । भिग्गध्वभा- भृङ्गप्रभा - पुष्करिणीनाम । जं० प्र० ३३५ । भिङ्गए - भृङ्गः - पक्षिविशेष: पक्ष्मलः । प्रज्ञा० ३६० भिच्च भृत्यः - पदातिः । उत० ४०५ | प्रश्न० ४७ । भिज्धुंड - भिक्षाण्ड : - भिक्षाभोजी । ज्ञाता० ११५ । भिच्छुडग | आचा० ४२१ । भिच्छुप्पियं - भिक्षुप्रियं पलाण्डु | बृ० पृ० २१२ अ । भिज्ज-भेद:- तोमरादिना शारीरादिविषयो भेदः । भग● १९ अभिव्याप्ता, विषयाणां ध्यानं तदेकाग्रत्वमभि• भित्ति-दि तडी तो जाव वद्दलिया सा भत्ती । दश चू० ११९ आ । पक्वेष्टकादिरचिता । उत्त० ४२५ । अनु० १५४ | प्रकारवरण्डिकादि भित्ति पर्वतखण्डं । भग० ६४३ । भित्तिः- नदीतटी । दश० १५२ । भितिः - तटी । दश० २२८ । भित्तिगुलिया - भित्तिगुलिका:- पीठक संस्थानीयाः । जीवro २०४ । पीठकसंस्थानीयाः । जं० प्र० ४६ । भित्तिव गुलिका:- भित्तिसका पीठिका | जीवा० ३५६ । भित्तिगुलिका - पीठकस्थानीया । राज० ६२ । भित्तिमूल कुडयेक देशादि । द० १७८ । ( ७९९ ) Page #53 -------------------------------------------------------------------------- ________________ भित्तिल्लं] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [मिसिगा भिल्ल भित्तिल्लं-आनतकल्पे देवविमानविशेषः । सम० ३८। । भिन्ना-विदारितास्तदभिधातेन लवमात्रीकृता इति । भित्ती-तडो-नदी । दश. चू. ६८ अ । उत्त० ५०७ । मिन्देज्जा-भिन्द्यात् काणताकरणेन । उपा० ४२ । भिभिसमच्छ-मत्स्यविशेषः । जीवाः ३६ । भिन्न-णमं । नि० चू० द्वि. ७० आ । प्रकाशितम् । मिडिभसमाण-अतिशयेन दीप्यमानम् । जीवा० ३५९ । वृ तृ० २६५ आ । छिद्र राजीयुक्तं वा । बृ० द्वि० आचा० ५२३ । अत्यर्थ देदीप्यमानम् । ०प्र० २९२ । २४४ आ । भिन्नो नाम तत्कालमरणिनिर्मथनेनोत्पा. भियग-भृतक:-य आबालत्वात्पोषितः । ज्ञाता० ८६ । दितोऽग्निः । ध्य.प्र. १०१ आ। भिन्न:-खण्डीकृतः। भूतक:-नियतकालमधिकृत्य वेतनेन कर्मकरणाय धृतः । उत्त० ४६१ । भिन्न-राजियुक्तं सछिद्र वा। ओघ० जीवा० २८० । २११ । भिन्न-राजिमान् । विशे० ६३० । भिन्न-गलत् । मिलिंगसूप-सस्नेहसूपः । व्य० द्वि० १३५ । ओघ० १६५ । भेदः-कर्मणः शुभाशुभस्य वा तीव्ररस- मिलिजए-अम्पङ्गाय ढोकयस्व । सूत्र० ११७ । स्थापवर्तनाकरणेन मन्दताकरणम् । मन्दस्य चोद्वर्तना- भिलुगा-स्फुटित कृष्ण भूराजिः । आचा० ३३८ । राइ । करणेन तीव्रताकरणम् । भग० १६ । भिन्नः-काष्ठाद्युपः । दश० चू० १०१ आ । तथाविधभूमिराजिविशेषः । हतशब्दवत् । ठाणा० ४७१ । भिन्न:-खण्डः, अंशसहितः। दश० २०५ । सूर्य ० १५६ । भिन्नः- व्युग्राहितः । व्य० प्र० २०० भिलुगाणि-श्लक्षणभूमिराजयः । आचा० ४११ । आ। नि. चू. प्र. १३८ आ । भिन्नकहा-भिन्नकथा-रहस्यालापः, मैथुनसम्वद्धं वचो वा । | भिजा । प्र० १९४ । सूत्र. १०७ । मैथुनसम्बद्धा रामसिला कथा । ओघ. भिल्लाए-भल्लातकः यस्य भल्लातकाभिधानानि फलानि लोकप्रसिद्धानि । प्रज्ञा० ३१ । भिन्नकुष्ठी-गलस्कुष्ठः । ओघ० १६५ । भिसंत-भासमानम् । जं० प्र० ५२८ । दीप्यमानः । "भिन्नवाढ-भिन्नदंष्ट्राक: । पिण्ड० ६९ । ज्ञाता. ५८ । औप० ५३ । भासमानः स्निग्धत्वचा भिन्नद्रव्यसम्यक-दधिभाजनादि भिन्नं सत् काकादि समा- दीप्यमानः । जं० प्र०२६। दीप्यमानो विमलः । ज० धानोत्पत्तभिन्नद्रव्य सम्यक् । आचा० १७६ । प्र० २६३ । भिन्नपिंडवाइय-भिन्नस्यैव-स्फोटितस्यैव पिण्डस्य-औदना- मिस-जलाहविशेषः । प्रज्ञा० ३३ । खाद्यविशेषः । ज. दिपिण्डस्य पात:-पात्रक्षेपो यस्य ग्राह्यतयाऽस्ति स भिन्न- प्र० ११८ । विसं-पद्मिनीकन्दः । ज प्र० ३५ । पिण्डपातिकः । प्रश्न० १०६ ।। पद्मकन्दमूलम् । आचा० ३४८ । पद्मिनीमूलम् । शाता० भिडिपातित-भिन्नस्यव-स्फोटितस्यैव पिण्डस्य स. १८ । बिसं-पधिनीकन्दः । राज. ३ । कन्दः । क्तकादिसम्बन्धिनः पातो-लाभो यस्यास्ति स भिन्न- राज०१८, ७८ । बिशं-कन्दः। जं० प्र०४२, २९१ । पिण्डपातिकः । ठाणा. २६८ । भिसकंदए-भिसकन्दः । प्रज्ञा० ३६४ ।। भिन्नपुण्णचाउद्दस-भिन्ना-परतिथिसङ्गमेन भेदं प्राता | भिसग-गणविशेषः । शाता. १५४ । नि० चू० प्र० या पुण्य चतुर्दशी तस्यां जातः । जं० प्र० २०२। । ६२ आ । भिन्नमार्ग: । सम० ८४ । भिसमाणा-दीप्यमाना । भग०४७८ । आचा० ४२३ । भिन्नमुहुत्त-खण्डो मुहूर्तों, अन्तर्मुहूर्तम् । जीवा० १०। दीप्यमानम् । जीवा० १६६, ३५६ । भिन्नरहस्सा-भिन्नरहस्या:-विश्वस्तजनकथित रहस्यभेदिनः। भिसमुणाल-पद्मकन्दोपरिवत्तिनी लता। आचा० ३४८ । उत्त० ५४६ । जलरुहविशेषः । प्रज्ञा० ३३ । भिन्नवास-भिन्नवर्ष बुबुदादि । बाव० ७३२ । भिसिगा । नि० चू० प्र०२०८ ब। (८००) Page #54 -------------------------------------------------------------------------- ________________ भिसिणी ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [मुज्जो मिसिणी-बिसिनी-पमिनी । आव० १२८ । भीरु-भीरु:-अकृतकरणः । सूत्र० ८९ । भिसिमादि-कट्ठमयं । नि० चू० वि० ६२ मा । भोरुदुंदुउ-भारवाहकः । नि० चू० प्र० १४९ आ। मिसिय-भृशिका आसनविशेषः । भग० ११३, ११६ । | भील-गुच्छाविशेषः । प्रज्ञा० ३१ । भिसियग- नि० चू० प्र० ३४७ आ । भीष्मः-कुण्डिनीनगर्यधिपतिः । प्रश्न० ८८ । भिसिया-वृषिका काष्ठमयं वा । वृ० वि० २११ अ । भुंजंति-नि० चू० तृ. २३ अ । वृषिका-उपवेसनपट्टडिका । औप० ६५ । उवेसणयं । भुंजति-भुज्जति । आव० ६५१ । दश चू० १११ ब । आसनविशेषः । ज्ञाता० ४४ । भुंजमाण-भुञ्जन-पालनां कुर्वन् । दश० १७१ । भग० ५४८ । आसनम् । ज्ञाता० १४२ । भुञ्जान:-अनुभवन् । जं० प्र० २२२ । भिसिरा-मत्स्यबन्धविशेषः । विपा० ८१। जसु-भुक्ष्व-समुद्दिश । बृ० तृ० गा० ६०७१। भोलं-उत्त्रस्तं-पत् उत्रस्तेन मनसा गोयते तद्धीतपुरुष- भुंजियब्ध-भोक्तव्यं वेदनादिकरणतो। अङ्गारादिदोष. निबन्धनस्वात् तद्धर्मानुवृत्तवाद्भीतमुच्यते । (?)। रहितः । ज्ञाता० ६१ । भीअपरिकहण-भीतानां परिकथनं भीतपरिकथनम् । भुंजोआ-भुक्तवन्तः । आव० १३० । आव० १३२ । भुंदणघडियं-वर्षकिः । नि० चू० प्र० २४४ आ । भोइपरिकहण-भीत्या परिकथनं भीतिपरिकथनम् । आव. भुंभलय-शेखरः । उपा० २२ । भुअपरिसप्पा-भुजाः-शरीरावयवविशेषास्त। परिसर्पन्तीति भीए-भीत:-उत्पन्नसाध्वसः । उत्त० ४६१ । भुजपरिसर्पाः । उत्त० ६९९ । भीओ-भीत:-प्रस्तः । उत्त० १०९ । भुअमोअग-मुजमोक:-रत्नविशेषः । ६० प्र०११३ । भीम-विकरालः । ठाणा. ४६१ । कर्मशञ्चपेक्षया | भुकुंडेति-उधूलयति । भग० ४७७ । रौद्रम् । दश० १९२ । भीष्मः । ज्ञाता० ८९ । विकराल:- | भुकुडति-भूकुडति-उधूलयति । ज० प्र० २७५ । भयानकम् । बाव० ६३४ । भीमः-राक्षसेन्द्रः । जीवा० भुक्खे-बुभुक्षावशेन रूक्षीभूतः । ज्ञाता० ७६ । १७४ । भीमः-भयानकः। भीमस्वादेव उत्त्रासनकः । भुक्खा-बुभुक्षाकान्ता । ज्ञात० ३३ । जीवा० १०६ । प्रतिवासुदेवनाम । सम० १५४ । भुक्खियतिसिया-बुभुक्षिततृषिता । पाव० २३७ । भीमः-दक्षिणनिकाये चतुर्थों व्यन्तरेन्द्रः। भग० १५८ । भुग्ग-भुग्नः-वक्र: । उपा० २२ । भग्नः । ज्ञाता० १३७ । राक्षसेन्द्रः । ठाणा ८५ । भीमः-हस्तिनापुरे कूटग्राही। भुग्गभग्गे-अतीव बके ध्रुवौ यस्य तत् । ज्ञाता० १३७ । विपा० ४८ । कुन्ताग्रभिक्षाभिग्रहः पाण्डवः । मर० । । भुजग-महोरगभेदविशेषः । प्रज्ञा० ७० । भीमसेण-भरतक्षेत्रेतीतायामुत्सपिण्यो षष्ठः कुलकरः । भुजगनिर्मोक-भुजककचुकी । उत्त० ३८१ । ठाणा० ५१८ । सम० १५० । पाण्डुनृपस्य पुत्रः । भुजङ्गजन-गणिकादृष्टान्ते दृष्टान्तः । विशे० ४३७ . ज्ञाता० २०८ । भुजपरिसर्प-परिसर्पभेदः । सम० १३५ । भीमा-वसन्तपुरप्रत्यासन्ना पल्ली । पिण्ड• ४८॥ भीमा:- मुजा-भुज:-हस्तानः । प्रज्ञा० ६१ । राक्षसविशेषाः । प्रज्ञा० ७० । भुजो-प्राकपादयोर्जानूपरिभागः । जं० प्र० २३७ ।। भीय-भीतं-उत्वस्तम् । गीतविशेषः यदुतस्तेन गीयते । मुजई-भुज्यते-भक्तसूपादि । उत्त० ३६० । जीवा • १९४ । भीतं-उस्वस्तमानसम् । अनु० १३२।। | मुजा-भोजिताः । उत्त० ४.० । भीया-मोतं-जातभयाः । भग० १६६ । प्रस्तमानसम् । मुखिय-भृष्टम् । आव० ८५५ । अग्न्यद्धपक्वं गोषमादे। ठाणा० ३९६ । प्रस्ताः । उद्विग्नाः । ज्ञाता० ६७ ।। शीर्षकमन्यद्वा तिलगोधूमादि । आचा० ३१३ । भीताः । विपा० ४३ । मुज्जो -भूयः-प्राचुर्य । उत्त० २५२ । भूय:-अतिशयेन ( अल्प. १०१) Page #55 -------------------------------------------------------------------------- ________________ भुत्त ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [भणक २१६ । बहुबहून् वारानित्यर्थः । उत्त० २७७ । भूयोभूय:- भूअत्थ-भूतः सद्भूतोऽवितथ इति यावत् तथाविधोऽर्योपुनःपुनः । भग० २२ । | विषयो यस्य तद्भतार्थ ज्ञानम् । उत्त० ५६४ ।। भुत-यत् भुक्तं सत्पीडयति तद् भुक्तमित्युच्यते । ठाणा० भूअरूव-भूतरूपं-अबद्धास्थि कोमलफलरूपम् । दश० ३७५ । भुत्तभोगा-इत्यिभोगा भुंजिउं पवइयाति ते भुत्तभोगा। भूइं-भूयः पुनः । भग० २६० । नि० चू० प्र० १०७ मा । भूइकम्म-भूतिकर्म-ज्वरितानामुपद्रवरक्षार्थ भूतिदानं तत् भुतुअं-परिभोक्तुम् । दश० १७८ । औप० १०६ । भूतिकर्म-ज्वरितादिभूतिदानम् । भग० भुत्तुणुमुत्ते-भुक्तानुभुक्तः-यातीन वारान् भुक्तवनः । ५१ । भूत्या भस्मरूपया विद्याभिमन्त्रितया मृदा चार्द्रबृ० प्र० २६४ आ । पांशुलक्षणया सूत्रेण वा तंतुना यत्परिरया वेष्टनं तद् मुतुय-अनार्यविशेषः । भग० १७० । भूतिकर्मोच्यते । बृ० प्र० २१५ अ । भूत्या-भस्मभुयंगवती-अतिकायेन्द्रस्य द्वितीयाऽग्रमहिषी । भग० नोपलक्षणत्वान्मृदा सूत्रेण वा कर्म-रक्षार्थ वमत्यादेः परिवेष्टनम् । उत्त० ७१० । मन्त्राभिसंस्कृतभूतिदानम् । भुयंगा-अतिकायेन्द्रस्य प्रथमाऽग्रमहिषी । भग० ५०५ ।। ज्ञाता. १८८ । कीटिकाभक्षितो द्वितीयो बलयक्षः । मर० । भूइपण्ण-भूतिप्रज्ञ:-प्रवृद्धप्रज्ञः अनन्तज्ञानवानु । मूत्र० भुयग-भुजङ्गः, भोगी । औप० ५ । ज्ञाता० ४ । भोजकः। १४५ । ज्ञाता० ४ । भूइना-भूतिप्रज्ञः-भूति: मङ्गलं सर्वमङ्गलोत्तमत्वेन वृद्धि मुयगवती-पञ्चमवर्गस्य षड्विशतितममध्ययनम् । ज्ञाता० वा वृद्धिविशिष्टत्वेन रक्षा वा प्राणिरक्षकत्वेन प्रज्ञा-बुद्धि२५२ । ठाणा० २०४ । रस्येति भूतिप्रज्ञः । उत्त० ३६८ । भूतिमङ्गलं वृद्धि रक्षा भुयगवर-भुजगवर:-अपान्तराले द्वीपः। जीवा० ३६८ । चेति, प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा । उत्त० ३६८ । मुयगा-भुजैर्गच्छन्तीति भुजगा:-गोधादयः । ठाणा०४७० । भूइल-भूतिल:-इन्द्रजालिकविशेषः । आव० २१६ । अतिकायमहोरगेन्द्रस्य प्रथमाऽग्रमहिषी । ठाणा० २०४ । भूई-भूतिः-वृद्धिः-मङ्गलं, रक्षा च । सूत्र० १४५ । भुजगा नागकुमाराः । प्रश्न०६६ । पञ्चमवर्गस्य पञ्चविंश- भूए- भवन्ति भविष्यन्त्यभूवन्निति च भूतानि असुभृतः । तितममध्ययनम् । ज्ञाता० २५२ । आचा० ११९ । भूए-चतुर्दशभूतग्रामाः । प्राचा मुयमीसर-भुजगेश्वर:-नाग राज्ञः । जीवा० २७२।। १५६ । भूतशब्दः औपम्यवाची । राज० ९ । भूतः भुयपरिसप्प-भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः । अवस्थावचनोऽयं शब्दः । आचा० ५६ । भूतः-सद्भूतः । प्रशा० ४५ । भुजम्यां परिसर्पतीति भुजपरिसर्पः नकु.. भग० २४६ । जातः । उत्त० ३०७, ३५३ । उपमार्थः। लादिकः । जीवा० ३८ । भग ७३९ । ज्ञात १२ । भूत:-द्वोपविशेष: समुद्रमुयमोयग-भुजमोचक:-मणि भेदः । उत्त० ६८९ । भुज- विशेषश्च । जीवा० ३७० । मोचकः पृथिवी भेदः, रत्नविशेषः । आचा० २६ । भुज- भूओवघाइए-भूतानि-एकेन्द्रियास्ताननर्थत उपहन्तीति मोचक:-रत्नविशेषः । भग० १० । भुजमोचकः । प्रज्ञा. सत्त्वोपघातिकः । सप्तममसमाधिस्थानम् । सम० ३७ । २७ । भुजमोचकः रत्नविशेषः । जीवा० २३ । भुज- आचा. ४२५ । मोचकः रलविशेषः । प्रश्न. १२ । भूओवधाई-भूतोपघाती-जीवोपघातकः । सप्तममसमाधिमल-भ्रान्त:-भ्रमयुक्तः । दश० ५१ । स्थानम् । आव० ६५३ । मुविसु-अभवत् । भग० ११६ । भूजपत्त-भूर्जपत्रम् । आव० ३६६ । भुसे-बुसम् । भग० ११३ । भूणक-देशीपदम् बालकः पुत्रादिः । व्य० प्र० २०८ आ । (८०२) Page #56 -------------------------------------------------------------------------- ________________ भूणिया ] अल्पपरिचितसद्धान्तिकशब्दकोषः, भा० ४ [भूयगाम भूणिया-बालिका । बृ० तृ०६८ अ । अ । अंगुलीए जत्तिया भूति लग्गति । नि० ५० द्वि० भूत-जीवः, सत्वः, विज्ञो, वेदयिता च । भग० ११२ ।। ५१ अ । उपमार्थः । उत्त० ३०७ । उपमावाची । आव० ४४८ । भतीमोल्ल-भृतिमूल्यम् । आव० ८६१ । गुणः प्राप्तः । जीवा० १८७ । उपमाने तादर्थ्य वा । भूतोत्तमा:-भूतभेदविशेषः । प्रज्ञा० ७० । सूत्र. ४१२ । उपमानाः प्रकृतिः। ठाणा० ३०५ । तत्व-सप्तममसमाधिस्थानम् । प्रश्न. १४४ । भूतगुहा- भूतगृहः यत्र व्यन्तरगृहम् । आव० ३०६ । भत्या-भस्मनोपलक्षणत्वान्मृदा सूत्रेण वा। उत्त० ७१० । मथुरान गयाँ व्यन्तरगृहः । विशे० १००३ । | भमय:-महावतारोपणकाललक्षणा: अवस्थापद्रव्यः । ठाणा भततण-भूततणं-अजगो। नि० चू० द्वि० ६८ अ । १३० । भूतत्थ-संजमसाहिका किरिया । नि• चू० प्र० २९ आ। भूमि कंडुयावेइ-भूमिकण्डूयते-अङ्गुलोप्रवेशितसूचीकैहस्तैःभूतनिन्हव-नास्त्येवात्मेत्यादि । आव०५८८ । नास्त्यात्मा। भूमि कण्डूयते महादुःखमुत्पद्यते इति कृत्वा भूमिकण्डूठाणा ० २६ । असत्यविशेषः । उत्त: ५६ । यनं कारयतीति । विपा० ७२ । भूतपुत्व-भूतपूर्वः । आव० ३५२ ।। भमि-कालः । ठाणा० ४३१ । । भूतरूप-भूतं रूपमनबद्धास्थी, कोमलफलरूपं । आचा० भूमिगृह-खातं गृहम् । आव० ८२६ । ३६१ । भूमिघर-भूमिगृहम् । प्रश्न० ८ । भूतवडेंसा । ठाणा. २३१ । | भमिचवेडा- भूमिचपेटा । जीवा० २४७ । भूतवेज्जा-भूतादीनां निग्रहार्थ विद्या तन्त्रं भूतविद्या । भूमिनिसेखा-भूमिनिषद्या-भूम्यासनम् । प्रश्न० १३७ । ठाणा० ४२७ । भूमिपट्टादिकम् । ठाणा० ३१३ । भूतशब्द-प्रकृत्यर्थः । ठाणा. २६३ । भूमिभाग-भूमिभागः-अधोभागः । जं० प्र० ३२१ । भूता:-तरवो । ठाणा० १३६ । सद्भूताः पदार्थाः । भूमानां भूमिभागाः । राज० ७२ । ठाणा. ४६१ । ठाणा, २३१ । मुक्तिगमनयोग्येन भूमी-भूमिः-कालः, कालस्य चाधारत्वेन कारणत्वाद भव्यत्वेन भूतानां व्यवस्थिताः । आचा० २५६ । केली भूमित्वेन व्यपदेशः । जं० प्र० १५५ । भूमि:-क्षेत्रम्, किलव्यन्तरविशेषाः । उत्त. ५०१ । सेतु केतु सेतुकेत्विति भेदत्रयभिन्नम् । दश० १९३ । भूतानन्दसूत्रे- । ठाणा० २०५ । भमीकम्म-भूमीए समविसमाए परिकम्मणं । नि० चू० भूतार्थत्व-सद्भूता अमी अर्था इत्येवंरूपेणाभिगता अधि. प्र० २३० मा । गता वा परिच्छिन्ना तम् । उत्त० ५६४ । भूमीपरिकम्म-सीतकालं । नि० चू० प्र. २३२ आ। भूतिः-छारः । ओघ० १४३, ६२ । भूय-भूतः-द्वीपसमुद्रविशेषः । जीवा० ३२१ । भूतं-एकेभतिकम्म-ज्वरादिरक्षानिमित्तं भूतिदानं भूतिकर्म । न्द्रियम् । दश० १५६ । भूतानि-प्रत्येकसाधारणसूक्ष्मठाणा० ४५२ । यः तद्धारितादीनामभिमंत्रितेन क्षारेण बादरपर्याप्तकापर्याप्तकतरवः । आचा० ७१ । जीवाः । रक्षाकरणं जरणं ज्वरादि भूतिदाणं भूतीकम्मम् । व्य० आव० ६५० । भूतं-अप्कायादि । दश० २०४ । भूतं प्र. १६२ अ । पृथिव्यादि । दश. १५७ । भूत:-प्रेतः । प्रभ० १२।। भूतिकर्मणम्-ज्वरितादीनां भूत्यादिभी रक्षादिकरणेन । तरुः । उत्त० ३७० । भूतं-पृथिव्यादिः । आव० ७३० । ठाणा० २७५ । भूतं-सद्भूतवस्तु । । प्रश्न० ३१ । भूतं-एकेन्द्रियादि । भतिवादिका:-गन्धर्वभेदविशेषः । प्रज्ञा ७० । आव० ६५४ । भूतशब्दः भायणतुल्यवाची । नि० चू० भूती-भूतिरिति यत्प्रमाणमंगुष्ठप्रदेशनीसंदसकेन भस्म । द्वि० ५८ आ । भूतं-संवृत्तम् । चा० १२३ । गृहयते पानकबिंदुमात्रमपि । नि० चू० प्र० ३५५ भूयगाम-भूता:-प्राणिनस्तेषां ग्रामः-समूहो भूतग्रामः । Page #57 -------------------------------------------------------------------------- ________________ भूयगामी ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [भूरित उत्त० २४५ । भूतग्रामः-जीवसमूहः । आव० ६५० । । ३७० । प्रश्न. १४३ । भयवाइय-भूतवादिककः-वाणमन्तरविशेषः। प्रज्ञा० ९५ । भूयगामी-भूतं कामयितु शीलमस्य भूतकामी। आचा. भूयवाए-अशेषविशेषान्वितस्य समग्रवस्तुस्तोमस्य भूतस्य सद्भूतस्य वादो भणनं यत्रासौ भूतवादः, अथवाऽनुगतं. भयगाह-भूतग्रहः-उन्मत्तताहेतुः । भग० १९८ । व्यावृत्तापरिशेषधर्मकलापान्वितानां सभेदप्रभेदानां भूताना भूयगिह-भूतगृह-अन्तरश्चिकानगीं चैत्यम् । विशे० प्राणिनां वादो यत्राऽसो भूतवादो-दृष्टिवादः । विशे० ९८१ । २६६ । भूयगुह-भूतगुह-अन्तरश्चिकापुर्या चैत्यम् । आव० ३१८ । भयवात-भूता:-सदभ्रता: पदार्थास्तेषां वादो भूतवादः । भूतगुह-अन्तरश्चिकानगर्या चैत्यविशेषः । उत्त० १६८ । ठाणा० ४६।। भूयग्गह-भूतग्रह:-रोगविशेषः । जीवा० २८४ । भयवादिय-भूतवादिक:-व्यन्तरनिकायानामुपरिवत्तिनो व्य. भूयघाय-भूतोपघातं-सत्त्वोपघातं छिन्ति भिन्द्धि व्यापादय न्तरजातिविशेषः । प्रश्न० ६६ । इत्यादि प्रतिपादनम् । आव० ५८८ । भूयविज्ज-भूतानां निग्रहार्या विद्या-शास्त्रं भूतविद्या । भूयणए-हस्तिविशेषः । प्रज्ञा० ३३ । आयुर्वेदस्य षष्ठङ्गिम् । विपा० ७५ । भूयतलाग-भृगुकच्छे उज्जयिनी ब्यन्तरकृतं द्वादशयोजन- भयसिरी-चम्पानगयां सोमदत्तस्य भार्या । ज्ञाता० १९६ । मानं भक्ष्यच्छस्स उत्तरे पासे तलागं । बृ० द्वि. भया-भूता-दक्षिणपश्चिमतिकरपर्वतस्य पूर्वस्यां शक्रदेवेन्द्र२६७ आ । स्यामलनामिकाया अग्रमहिष्या राजधानी। जीवा. ३६५। भूयत्थ-भूतार्थ-यथावस्थितम् । म्य० द्वि० २८४ अ । राजगृहे सुदर्शनग्रहपतेः पुत्री। निग्य० ३७ । भूता:भूयवत्ता-अन्तकृद्दशानां षष्ठस्य वर्गस्य त्रयोदशममध्यय- तरवः । जं० प्र० ५३९ । ज्ञाता० ६२ । भूता-कल्पकनम् । अन्त० २५ । वंशप्रसूतशकटालस्य तृतीया पुत्री । आव० ६९३ । भूयदिण्णा-भूतदत्ता कल्पकवंशप्रसूतशकटालस्य तुर्या पुत्री। भूता:-तरवः । प्रज्ञा• १०७ । व्यन्तरभेदविशेषः । प्रज्ञा. आव० ६९३ । भूयदित्ता-भूतदीसा-अन्तकृद्दशानां सप्तमवर्गस्य त्रयोदश- | भयाई-भूतानि-स्थावराः । प्रश्न० १५७ । ममध्ययनम् । अन्त० २५ । भूयाणंद-भूतानन्दः-उत्तरनिकाये द्वितीय इन्द्रः । भग० भूयभद्द-भूतभद्रः-भूते द्वीपे पूर्वार्धाधिपतिर्देवः । जीवा० | १५७ । ठाणा. २४। जीवा० १७०। ज्ञाता.२५२। ३७० । भूतानन्दाभिधानः कूणिकराजस्य प्रधानहस्ती । भग. भूयभावणा-भूतभावना-भूतं-सत्यं भाव्यतेऽनयेति, भूतस्य ७२० । भूतानन्द:-नागकुमाराणामधिपतिः । प्रज्ञा. वा भावना अनेकान्तपरिच्छेदारिमका, भूतानां सत्त्वानां ९४ । भूतानन्द:-हस्तिराजः । भग० ३१६ । भूतानन्द:भावना वासनेति वा । आव० ५९५ । वीरविभोः सातापृच्छको देवः । आव० २२१ । भयमह-भूतमहः-भूतस्य-व्यन्तरविशेषस्य प्रतिनियतदिव- | भयावडिसा-भूतावतंसा-दक्षिणपश्चिमरतिकरपर्वतस्य दक्षिसभावो उत्सवः । जीवा० २८१ । आचा० ३२८ । णस्यां शक्रदेवेन्द्रस्याप्सरसोऽयमहिष्या राजधानी । जीवा० भयमहाभद्द-भूतमहाभद्रः-भूते दीपेऽपरार्धाधिपतिर्देवः ।। ३६५ । जीवा० ३७०। भयावाद-भूतवादः-ष्टिवादः । बु. प्र. २४ अ । भूयमहावर-भूतमहावर:-भूते समुद्रेऽपरार्दाधिपतिर्देवः । | भूयावाय-भूतवादो-दृष्टिवादः । विशे० १२९५ । जीवा० ३७० । | भूयाहारा-भूताधाराः शरीरिणः । विशे० ७४६ । भूयवर-भूतवर:-भूते समुद्रे पूर्वार्धाधिपतिर्देवः । जीवा० 'भूरित-मीखितः । नि• चू० प्र० १७३ अ । (८०४) Page #58 -------------------------------------------------------------------------- ________________ भूर्यपत्रम् ] अल्पपरिचितसैद्धान्तिकशब्दकोषः भाग ४ [भेयकरे भूर्यपत्रम् । प्रज्ञा० २६७ । १२८ । भूलए-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ । भेउरधम्मा-भिदुरधर्माणः-स्वयमेव भिद्यत इति भिदुरं भूषण-मुकुटः । जीवा० १६।। भिदुरत्वं धर्मों येषां ते भिदुरधर्माणः । अन्तर्भूतभावभूसण-भूषणं-मण्डनादिना विभूषाकरणम् । प्रश्न १४०। प्रत्ययोऽयम् । ठाणा० ६४। भषणं-उपाङ्गपरिधेयम् । जं०प्र०२२१ । भेए-भेद:-प्रकाशनं स्वदारमन्त्रभेदः । उपा० ७ । भेद:भग-शुक्ला राजिः । ब्र० प्र०७५ बा । पर्वतकटकम । क्षयः, भयाध्यवसानोपक्रम इति । अन्त० १३ । प्रश्न. ५९ । मे ओ-भेद:-मण्डलस्यापान्तरालम् । सूर्य० ४६ । भेद:भृगुकच्छ-पत्तनविशेषः । प्रज्ञा० ४८ । उत्त० ६०५ ।। सर्वपरिशाटतः पृथग्भावः । उत्त० २२४ । भेदनं भेद:भृङ्गारक-भाजनविषिविशेषः : जीवा० २६६। एकैकता । ओघ० १८ । भृत-प्लुतम् । ज्ञाता० ७२ । आपूरितम् । विशे० मेडिग-भेडिकम् । आव० ५८१ । भेत्तु-भेत्तुम्-सूच्यादिना सच्छिद्रं कर्तुम् । भग० २७६ । मृतककर्मणि । आचा० ८४ । भेद-भेदः-विदारणम् । दश० १५२ । भेदः पर्यायःभावः । भृतका:-मूल्यतः कर्मकराः । ठाणा० ११४ । विशे० ३९ । विशेषो व्यक्तिः । ठाणा०४९५ उपक्रमः। भृति-मूल्यम् । व्य० प्र० २८० । ठाणा० ४००। भृत्याः -प्रेष्यः । आचा० ६१ ।। मेवघाए-भेदधात:-मण्डलस्यापान्तराले गमनम् । सूर्य. भेंडमओ-भिण्डमयः-मृन्मयः । आव० ३५० ।। भेंडहत्थी-भिण्ड(मृन्म)यहस्ती । दश० ६९ । भेवनं-बादरसम्परायावस्थायां संज्वलनलोमस्य खण्डशः भडिया-भिण्डिका-त्राडीः (राडीः) । वृ० त०७१। नि० विधानम् । आचा० २९८ । चू० प्र० ११२ । | भेदवस्तूनि-नानावगृहीतमीह्यते, न चानिहितमवगम्यते, मे-युष्मभ्यम् । आचा० ३३६ । भट्टारकम् । पिण्ड० | न चानवगतं धार्यत इति । आव० १० । ७३ । युष्माभियुष्मत्तीर्थकरेण वा । आचा० १८६ । | भेदसमावन्न-भेदसमापन्न मते घोभावं गतः, अध्यवसायभवताम् । उत्त० ८३ । जं. प्र. २४० । ज्ञाता. रूपं वा मतिभङ्गं गतः । भग० ५४ । भेदसमापन:१३६ । आव० १९० । शाता० ३७ । भवतु । ज्ञाता० मतिभेदं गतः, किंकर्तव्यताव्याकुलतालक्षणमापनः । १३६ । भवतीनाम् । ज्ञाता० १८८ । भवता । व्य. भग० ११२। द्वि० ६८ अ। भवद्भिः । विशे० ५६६ । युष्मान । भेदा-पर्यवाः पर्यायाः पर्ययाः धर्माः बाह्यवस्त्वालोचनाबृ० प्र० २२१ अ । दिप्रकाराः । ठाणा० ३४८ । भेआययणवज्जि-भेदायतनवर्जी भेदः-चारित्रभेदः तदा- भेदायतण-मेहुणं । दश० चू० ६५ अ । यतनं-तत्स्थानं तद्वर्जी, चारित्रातिचारभीरुः । दश० | भेय-भेदः-चारित्रभेदः । दश० १६८ । भेद:-नायक१९८ । सेवकयोश्चित्तभेदकरणम् । विपा. ६५ । भेदः-चारित्रभेउर-भेदनशीला:-भिदुराः-शब्दादयः कामगुणाः । आचा० भेदः । प्रभ० १२१ । भेद:-मण्डलस्यापान्तरालः । सूर्य २६५ । स्वयमेव भिद्यत इति भिदुरं-भिदुरत्वम् । ८। भिन्दन्ति आच्छिन्दन्तीति भेदाः । ज्ञाता०२ ठाणा० ६४ । स्वयमेव भियत इति विजिगोषितशत्रपरिवर्गस्य स्वाम्यादिस्नेहापनयनादिको विशरारु । आचा० २८६ । भेदः । ज्ञाता० ११ । भेदः-प्रार्थक्यम् । ६० प्र० १४६ भेउरधम्म-भिदुरधर्मः-स्वत एव भिद्यत इति भिदुरं, आ । आयुक्षय:-भयाध्यवसानोपकमः । अन्त० १३। स एव धर्मः-स्वभावो यस्य स भिदुरधम्मः । प्राचा. भेयकरे आचा० ४२५ । (८०५) प्रतिक्षण Page #59 -------------------------------------------------------------------------- ________________ भेयणं] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [भोग मेयणं-भेदन-परस्परं प्रेमसम्बद्धयोः प्रेमच्छेदनम् । प्रभ० | २२ । ४१ । भेदन-कुन्तादिना रसधातः । ठाणा० २१ । मेसण-भेषणं-भयजनकम् । भग० ३०८ । भेयणी-भिनत्ति स्वगुणैरसाधारणत्वाद् भेदेन व्यवस्थापयति भेसणा-भेषणा-अदित्सतो भयोत्पादनम् । प्रश्न १०९। भेदिनी । उत्त० ४७५ ।। भेसवेइ-भापयति । आव० २०६ । भेयविमुत्तकारक-भेद:-चारित्रभेदो विमूत्तिः-विकृतनय- मेसिओ-भापितः । आव० ८१५ । नवदनादिस्वेन विकृतशरीराकृतिः, तयोः कारकं यत्तत्त् भैरवप्रपात: । प्रशा० ४३६ । भेदविमूत्तिकारकम् । प्रभ० १२१ । भो-भोः इति आमन्त्रणे । आचा० १२७, २५२ । इति भेयसमावन्न-भेदसमापन्न:-बुद्धिद्वैधीभावापन्नः । ठाणा० पादपुरणे । बृ० प्र० ३४ आ । १७६ । भेदसमापन्नो मतेढेघाभावं प्राप्तः सद्भावासद्भाव | भोअण-भुज्यते इति भोजनम् । श्राव० ४४७ । . विषयविकल्पण्याकुलितः । ज्ञाता० ९५ । | भोअणजाए-भोजनजातं-भोजनविशेषः । जं० प्र० ११६ । भेरण्डेक्खू-भेरण्डदेशोद्भव इक्षुः भेरण्डेक्षुः । जीवा० भोइ-भवति आमन्त्रणवचनमेतत् । उत्त० ४०६ । भोगिक: ग्रामस्वामी । टोघ० ५६ ।। भेरव भैरवं सिंहादिसमुत्थम् । जं० प्र० १४३ । भैरव:- भोइअ-भोजिक:-ग्रामस्वामी । बृ० द्वि० १८१ आ । भयावहः, कर्णकटुः । सूत्र० २४४ । भैरवः-भीमः । भोइओ-ग्रामस्वामी । बृ० प्र० ३१३ आ । भोमिकःज्ञाता० ६६ । | ग्रामस्वामी । बृ० त० ३३ । भेरवा-भैरवाः भयानकाः । बीभत्साः । आचा० २४३ । भोइकूल-भोजिकुल: राजकुलः । व्य. दि. १२१ मा। भेरिसंठिय-भेरे संस्थित:- ढक्कासंस्थितः, आवलिकाबाह्य- भोइग-भोतिक:-ग्रामस्वामी । नि० चू० प्र० १७६ आ। स्यैकोनविंशतितम संस्थानम् । जीवा० १०४ । भोडणी-भोगिणी-पत्नी । बृ० द्वि० २०७ आ । भेरी-ढक्का । जीवा० १०५, २४५ । महाढक्का । भोइय भोजिक:-प्रामाधिपति: । आव• ३४२ । भोजिक:भग० २१७ । दुन्दुभिः । प्रश्न० ४८ । महाकाहला । सामान्यग्रामाधिपः । आव० ८१९ । आव० ७३८ । औप०७३ । महतीढक्का, महाकाहला । भग०४७६ । ।नि० चू० प्र० १४१ आ। भेरीपालअ-भेरीपालक: । आव० ९८ । | भोइया-भोजिका-भार्या । बृ० प्र० १४५ आ। बृ. भेरुंड-भेरुण्ड:-निविषसर्पविशेषः, दिव्यकः । उत्त० ३५६ । द्वि० ६ अ । भज्जा । नि० चू० द्वि० १२७ अ । भेरुताल-वृक्षविशेषः । जं. प्र. ९७ ।। | भोइयाई-भोजिकादिना नगरप्रधानपुरुषादिः । व्य० द्वि० भेरुयालवणं । जीवा० १४५ । ३०२ अ । मेसगसुय । ज्ञाता० २०६ । भोई-भोगेन-विशिष्टनेपथ्यादिना चरन्ति भोगिका:-नृपतिभेसज्ज-भैषज्यं-द्रव्यसंयोगरूपम् । प्रश्न १.६, १५३ ।। मान्या: प्रधानपुरुषाः । उत्त० ४१८ । भोग्या-भार्या । भैषज-पेयादि । ओघ० ६८ । द्रव्यसयोगरूपम् । ज्ञाता० पिण्ड० ११ । १३६, १८१ । भैषज-बहिरुपचारः । ओघ० १३४ । भोए-भोग:-मनोज्ञशब्दादिः । उत्त० १८८ । भैषज्यं-अनेकद्रध्ययोगरूपं पथ्यं च । दिपा. ४१ । भोगकरा-भोगतरा प्रथमा दिक्कुमारी । जं० प्र० ३८३ । भैषज-लेवलहरितक्यादिद्रव्यादीना मेकत्रमीलित्वा चूर्णम् । भोगङ्करा-अधोलोकवास्तव्या दिक्कुमारी । आव० १२१ । पिण्ड १६ । पथ्यम् । ज्ञाता० १०६, १८१ । भैषज्यं- ज्ञाता० १२७ । भोगङ्करा-दिक्कुमारी । ज० प्र० पथ्यम् । औप० १०० । आव० ११५ । पथ्यमाहार. ३१५ । विशेषः । ज्ञाता० १३६ । भेषज-पथ्यम् । राज. भोग-भोगपुरिसे-भोगपुरुषः । सम्प्राप्तसमस्तविषयसुख भो. १२३ । उपा० १३ । भेषजं-यवागूप्रभृतिः । पिण्ड० ' गोपभोगसमर्थः । माव० २७७ । फलः । ज्ञाता० १३० । (८०६) Page #60 -------------------------------------------------------------------------- ________________ भोगकडं] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ भोगा वर्तनम् । शाता० १८६ । भोगः-शन्दादिकः । जीवा. दयः । सम० ५३ । भोगभोगा:-मोगार्हः शब्दादिभोगः । ३४६ । भोग:-गुरुस्थानीयः । पाव० १२८ । भौग:- सूर्य० २८२ । भोगभोगा:-उत्कटा भोगाः। सूत्र० ४२२ । निधुवनम् । प्रश्न० ५७ । भोगः-यस्तेनैव गुरुत्वेन व्यः | अतिशयवद्धोगाः । निरय. ४ । भोगार्हाः भोगा:वहृतस्तद्वंशजश्च । ओप० २७ । भोग:-देहः । औप० शब्दादयः । भोगेभ्यः-औदारिककायभावेभ्योऽतिशायिनो १८ । भोग:-सकृद् भुज्यत इति भोग:-आहारमाल्यादि। भोगा भोग भोगाः । जं० प्र० ६३ । प्रज्ञा० ४७५ । भोगः-विषयः । दश० ६६ । भोग:- भोगमालिणी-भोगमालिनी दिक्कुमारी सुरी, राजधानी। शरीरम् । प्रज्ञा० ४७ । भोग:-शरीरम् । जीवा० ३६ । जं० प्र० ३३८ । भोगमालिनी-अधोलोकवास्तव्या दिक्कुजं० प्र० १११ । भोग:-कुलविशेषः । आव० १७६ । __ मारो । आव० १२१ । जं० प्र० ३८३ । भोग:-आदिदेवावस्थापितगुरुवंशजातः । भग० ११५ । भोगराजा-उग्रसेनः । दश० ९७ । भोगः- गन्धरसस्पर्शाः । भग० ८६ । सद्भोजनमश- भोगराय-भोजराज:-उग्रसेनः । उत्त० ४९५ । नादीनां भोगः । भग. ३५० । शब्दादिकः । जीवा० | भोगवइया-लिपिविशेषः । प्रज्ञा० ५६ । १६३ । अभ्यवहारः । उत्त० ६३४ । भोगप्रधान:- भोगवई-भोगवती-द्वितीयातिथिनाम । जं० प्र० ४९।। पुरुषः भोगपुरुषः चक्रवादि । सूत्र० १०३ । भोगा:- भोगवतिया-राजगृहे धन्यसार्थवाहस्य धनदेवपुत्रस्य भार्या । गन्धरसस्पर्शाः । उपा० ८। भौमः-सप्तविंशतितममुहूर्तः । ज्ञाता० ११५ । सूर्य० १४६ । भोगवती-अधोलोकवास्तव्या दिक्कुमारी । आ० १२१ । भोगाई-भोगकटक-पुरविशेषः । उत्त० ८५ । जं० प्र० ३१५, ३८३ । भोगवती-रात्रिद्वितीयातिथिः । भोगजीविय-चक्रवादीनां जीवितं भोगजीवितम् । सूर्य० १४८ । भोगवती-दक्षिणरुचकवास्तव्या दिक्कुठाणा० ७ । आव० ४८० । मारी । आव० १२२ । भोगण- भोगन-पालनम् । ओघ १२ । भोगविस-भोग-शरीरं तत्र सर्वत्र विषं यस्य स भोगभोगस्थिआ-भोगार्थिन:-मनोज्ञगन्धरसस्पर्शार्थिनः । ज० विषः । जीवा० ३६ । प्रज्ञा० ४६ । ज्ञाता० १६२ । प्र० २६७ । गन्धरसस्पर्शाथिनः । ज्ञाता० ५९ । भोगविषः- उर:परिसर्पविशेषः । जीवा० ३९ । भोगन-पालनम् । ओघ० १२ । भोगशालिनः-महोरगभेदविशेषः । प्रज्ञा० ७० । भोगपुर-भोगपुरं- भोगकटकपुरम् । उत्त० ८५ । आव० भोगा-भोगा: शब्दादयः । सूर्य० २६७ । आचा० १८२ । २२२ । जीवा० २१७। प्रज्ञा० ८६ । धूपनविलेपनादयः । उत्त० भोगपुरिस-भोगपुरुष:-भोगपरः पुरुषः । सूत्र० ३२८ ।। २४३ । मनोज्ञाः शब्दादयः । ठाणा० ११४ । उत्त. -अन्यरुपाजितार्थानां भोगकारिन रता। भग २६१ भोगा:-द्रव्यनिचयाः कामा वा । उ०३८८। ५८१ । ये तु गुरुत्वेन ते भोगाः तद्वश्याश्च । ठाणा० ३५८ । भोगपूरिसा-भोगा: मनोज्ञा: सब्दादयस्तत्परा: पुरुषाः गुरवः । ठाणा० ११४ । रसस्पर्शाः । आव० ८२५ । भोगपुरुषाः । ठाणा० ११३ । भूज्यन्त इति भोगा:-स्रक्चन्दनवादित्रादयः । सूत्र० भोगभोग-भोगार्हो भोगः शब्दादयो भोगभोगः । जीवा० २९५ । गुरुस्थानीयाः । बृ० द्वि. १५२ अ । भुज्यन्त २१७ । भीगाहम् । भग० १५४ । भोगार्हा भोगा- इति भोगा:-स्पर्शादयः । भग० ६४५ । गुरुत्वेन भोगभोगा:-मनोज्ञस्पर्शादयर । भग ६४५ । भोगार्हा व्यवहताः भोगाः । शुभगन्धादयः । भोगा:-शब्दादयः । प्रजा९ । जीवा १६३. ३४६। मादिदेवेनैवावस्थापितगुरुवंशजाताः । राज. १२१ भोक्तुं योग्या भोग्या ये भोगाः भोग्यभोगा: भोगभोगाः कुलार्यभेदविशेषः । प्रशा० ५६ । राज्ञः पूज्यस्थानीयाः वाऽतिशायिनो भोगाः । उत्त. ३९४ । विशिष्टाः शब्दाः । आचा० ३२७ ।। Page #61 -------------------------------------------------------------------------- ________________ 1 भोगान्तराय ] भोगान्त राय - यदुदयवशात् सत्यपि विशिष्टाहारादिसम्भवेऽसति च प्रत्याख्यानपरिणामे वंशाग्ये वा केवलकार्पण्या नोत्सहते भोक्तुं तत् । प्रज्ञा० ४७५ । भोगिक :- ग्रामस्वामी । बृ० द्वि० ९ आ । भोगिनः - चन्दनागुरुकुङ्कुमकपू रादिसेविनः ३६४ । भोगी - भोगि- शरीरम् । भग० ३११ । भोच्चा- भूक्त्वा । उत्त० ३७७ । भुक्त्वा - आसेभ्य । उत्त ४१० । भोजनभण्डिका भोजा-भोजिका । व्य० प्र० १३२ आ । १३५ अ । भोजिका आचार्य श्री आनन्दसागरसू रिसङ्कलितः I आचा० भोमिला - भूमी - पृथिव्यां रस्नप्रभाभिधानायां भवत्वात् ते भवनवासिनः । सम० २ । भोमेज्जनगर - भौमेयनगरम् । प्रज्ञा० ९५ । भोमेज्जनगर - भूमेरन्तर्भवानि भौमेयकानि तानि चान नगराणि चेति । भग० ७७० । भोमेज्जा-ध्यंतराः । दे० । मृन्मयानि | भग० ४७६ | भीमा:- पार्थिवाः । ज्ञाता० ५५ । भवनवासिनां भूमौ पृथिव्यां रत्नप्रभाभिधानायां भवत्वात् । सम० ६ । भोमेय-भोमेयः । जीवा० २४४ । | भग० ९४ । दश० चू० १३२ आ । । व्य० प्र० भोज्जं - भोज्यं संखडी । बु० द्वि० १३६ आ बृ० द्वि० १३१ अ । भोज्यं भोजनम् । ओोष० ८८ । । संखडि: । खण्डखाद्याद्यासक्तः । ज्ञाता० ८१ । भोतितो-भोइलो - ग्रामसामी । नि० चू० द्वि० १६९ व भोतिया - भार्या । नि० चू० प्र० ३२० आ । भोक्तव्वं भोक्तव्यं भोजनम् । बू० द्वि० ६१ आ । भोतुं - भोक्तु - परित्यक्तमादातुम् । दश० ९५ । स्वयं भोगे । ज्ञाता० ४४ । भोत्स्यन्ते । सम० ७ । २६६ अ । मोदिय-भोजिक: महत्तरः । व्य० द्वि० भोनकी - भोजिक: ग्रामस्वामी । व्य० द्वि० २४३ अ । भोम - भीमं विशिष्टस्थानम् । जीवा० २१५ । भूमौ भबं भौमं निर्घात भूकम्पादिकम् । सूत्र० ३१८ । पातालभवनानि । आचा० ४१८ । भौमः - अष्टाविंशतितममुहूत्तं नाम | जं० प्र० ४९१ । भोमः - भीमः सप्तविंशतितमा मुहूर्त: । सूर्य० १४६ । भौमं भूमिविकारफलाभिधानप्रधानं निमित्तशास्त्रम् । सम० ४९ । भौमं भूमिविकार विषयम् । आव० ६६० । मौमानि-विशिष्टानि स्थानानि । राज० ७२ । भौमं विशिष्टस्थानं नगराकारम् । भग० १४६ । भूमिविकारो भौमं - भूकम्पादि । ठाणा० ४२७ । भोमा विशिष्टानि स्थानानि । जं० प्र० ६० । [ भौम भोमालियं - भौमालोकं भूम्यनुतम् । आव० ८२० । भोमिज्ज-भूमी - पृथिव्यां भवाः भौमेयकाः - भवनवासिनः । उत्त० ७०। । भूमिविकारस्वाद् भौमेयकः । सम० १०३ । भोयए - भोक्ता भर्त्ता माता पिता भगिनी भ्राता एते चत्वारः । बृ० द्वि० ६० आ । भोयग - भत्तारो । नि० ० द्वि० १७२ अ । भोजक:तदकः । बोप० ५ । भोयगुलिया। नि० चू० प्र० १२१ अ । भोयडा - जा लाडाणं कच्छा सा मरहट्ठयाणं भोयडा । नि० चू० प्र० ३४ अ । भोयण - भोजनं-मोदनादि । प्रश्न० ८, १६३ । भोजनंउपभोगः । आचा० १०८, १२३ । भोयण पडिकूलता - भोजन प्रतिकूलता - प्रकृत्यनुचितभोज नता । ठाणा० ४४७ । भोयणविडय - भोजनस्थालाद्याधारभूतं वंशमयं भाजनं पिटकं तत् । ज्ञाता० ८८ । भोयण परिणाम-भोजनपरिणामो बुभुक्षा | ठाणा० ३२७ । भोयणभंड-भोजनभाण्डम् । आव० ३५७ । भोयणाए - भोजनाय - उपभोगार्थम् । आचा० १०८ । मोया छारो । नि० चू० द्वि० १०४ अ । भौत-सरजस्क: । ओघ० ८६ । भौतम् भूतसम्बन्धिः । दश० ११५ । भौतलिङ्ग - सरजस्क: । आव० ६२८ । भौम-नगराकारं, विशिष्टस्थानम् । सम० १९ । नगराकारम् । सम० ७८ । नगराणीत्येके विशिष्टस्थाना( ८०८ ) Page #62 -------------------------------------------------------------------------- ________________ भ्रमण ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [मंगलचेइयं भ्रमण-नृत्यविशेषः । प्रज्ञा० २६४ । यतो हितमनेन तेन कारणेन मङ्गलम् । अथवा मङ्ग भ्रमर-सम्पातिमजीवविशेषः। आचा० ५५ । इति-धर्मस्याऽऽख्या, "ला आदाने" धातुः, ततश्व मङ्गं भ्रमरक-उदकाश्रितजीवः । आचा० ४६ । लाति समादत्ते इति मङ्गलं धर्मोपादानहेतुः । विशे० भ्रमि-परिरयः ।ओघ० ५९ । नंदी. १४८ । २२ । मङ्गलं-सिद्धार्थकदूर्वादि । भग० ४५९ । मंगलं भ्रमिणा ततोऽपान्तराल परिहत्य । ओघ ५६ । दध्यक्षतर्वाचन्दनादि । उत्त० ४६० । मङ्गलं-भगवद्भ्रष्टतेजा:-क्वचित्स्वरूपभ्रष्टतेजा-ध्यामतेजाः । भग वचनानुवादः । अथवा श्रतज्ञानम् । आचा० । मङ्गलं मां गलियत्यपनयति भवादिति मङ्गलम् । मा भ्रामर-मधुः । नंदी० १५५ । भूद् गलो-विघ्नो गालो वा-नाशः शास्त्रस्येति वा मङ्गः भ्राष्ट्रपाक । सम० २६। लम् । आचा०२मध्नाति-विनाशयति शास्त्रपारगमन. । आचा० ३८। विघ्नान् गमयति-प्रापयति शास्त्रस्थय लालयति च श्लेषयति शिष्यप्रशिष्यपरम्परायामिति मङ्गलम् । उत्त० २ । मङ्गल:- दुरितोपशमः । ज्ञाता० ७४ । मङ्गलं.मंकाती-अन्तकृद्दशानां षष्ठमवर्गस्य प्रथममध्ययनम् । सुवर्णचन्दनदध्यक्षतदूर्वासिद्धार्थ कादशर्कस्पर्शनादि,दुस्वप्ना. अन्त० १८ । राजगृहनगरे गाथापतिः । अन्त ० १ । दिप्रतिघातकं प्रायश्चित्तम् । सूत्र० ३२५ । विघ्नक्षयमंकुण-मत्कुणः । आव० ६२५ । स्तद्योगान्मङ्गलम् । ठाणा० १११ । मङ्गलं-स्वस्तिकमंकुणहत्थी-मस्कुणहस्ती-गण्डीपदश्चतुष्पदविशेषः । जीवा. सिद्धार्थकादि । आव० १३० । मङ्गलं-पञ्चनमस्कारः। ३८ । गण्डीपदविशेषः । प्रज्ञा० ४५ । बोप० २०४ । मङ्गलं-माङ्गल्यम् । भग० ३१८ । मंख-मङ्ख:-चित्रफलकप्रधानो भिक्षुकविशेषः । ठाणा० मङ्गलं- अनर्थप्रतिघातः । भग० ५४१ । स्वस्तिकादि। ५२२ । मङ्खः । भग० ३६१ । मङ्ख:-चित्रफलकहस्तः। जं० प्र० ५६ । मंगं लातीति मंगलम् । मङ्गयते जं० ० १४२ । मङ्ख:-चित्रफलकहस्तो भिक्षुकः । हितमनेनेति मङ्गलं, मां गालयति भवादिति मङ्गलम् । औप० ३ । मङ्ख:-चित्रफलकहस्तो भिक्षुकः । प्रश्न दश० ३ मङ्गलं-मङ्गयते हितमनेनेति मङ्गलम् । १४१ । मङ्खः-जातिविशेषः । आव० १६६ । मङ्ख:- दश० ७८ । दुरितोपशमहेतुः। सूर्य० २६७ । मङ्गलंकेदारकः । पिण्ड० ६६ । मङ्ख:-चित्रफलकहस्तो दुरितोपशान्ति-हेतुत्वात् अहिंसायास्त्रिशत्तमं नाम । भिक्षुकः । राज०२।। प्रश्न. ६६ । मङ्गयते-अधिगम्यते वाछितम् । ठाणा० मंखलि-मङ्खः । भग० ६५९ ।। २ । मङ्गलं-सिद्धार्थक-दध्यक्षतदुर्वाङ्कुरादिकम् । भग० मंखली-मङ्खली नामविशेषः । आव० १६६ । । १३७ । मङ्गलं-सिद्धार्थकादि । भग० ३१८ । मंग-मङ्ग इति धर्मस्याऽख्या मङ्गम् । विशे० २१ । मङ्गलं-अनर्थप्रतिहतिहेतुः । औप० ५ । मङ्गलंमंगतितह-हस्तपाशितः । निरय० १८ । अनर्थप्रतिघातः । औप० ७३ । मङ्ग इति धर्मस्याख्या मंगपालीए-नि० चू० प्र० २२७ आ। तं लाति-आदत्ते इति मङ्गलं, मां गालयति-अपनयति मंगलं-मङ्गलं-शान्ति:, विघ्नविद्रावणम् । विशे० २२। भवादिति मङ्गलं मा भूद् गलो-विघ्नो गालो वा-नाशः मङ्गलं-ललाटादिदेशे जीवाजीवोभयस्यादि तु मङ्गलं | शास्त्रस्यास्मादिति मङ्गलम् । मङ्गयतेऽधिगम्यते हित. इति नाम, रूढं वन्दनमाला । विशे० २४ । मङ्गलं- मनेनेति मङ्गलम् । जीवा० २ । मङ्गलं-दध्यक्षतचन्दमंगिजएऽधिगम्मइ जेण हि तेण मंगलं होइ अहवा नादि । उपा. ४४ । मंगो-धम्मो तं लाइ तयं समादत्ते । मंगिर्गत्यर्थो धातुः मंगलचेइयं-मङ्गलचंत्यं गृहेषु मंगलनिमित्तं यषिवेश्यते अतस्तस्याऽम च्प्रत्ययान्तस्य मङ्गतेऽधिगम्यते साध्यते ' तत् । बृ० प्र० २७६ मा । । बल्प. १०२) ( ८०९) Page #63 -------------------------------------------------------------------------- ________________ मंगलफलह] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ मंडकप्पुते मंगलफलह- नि० चू० प्र० १८१ । १८८ । मंगलयं-वृतान्त-आख्यानकम् । आव० ४३४ । मंचाइमंचे-मञ्चातिमश्च:-वित्रादिभूमिकाभावतोऽतिशायी मंगला-सुमतिजिनस्य माता । पाव. १६० । सम. | मन्चस्तत्सहशो योगः । सूर्य० २१३ । १५१ । सुमतिनापजननी । नंदी० १५८ । मंगलया- मंचाइमंचकलियो-पञ्चातिमञ्चकलिता । जीवा० २४६ । मंगले-अनर्थप्रतिघाते सायाः । ६० प्र० १४३ । | मंचुल्लिा -मञ्चिका । बाव० ९३ । मंगलावई-मंपलावती विजयः । ०प्र० ३४६ । मंगला- मंचुधिया ।वृ.प्र. २९ बा । वतीविजयः । ६० प्र० ३५२ । मंजरि-मञ्जरी । भग० ३७ । मंगलावई कूड-मंगलावतीकूटः, सौमनसवक्षस्कारे तृतीयं | मंजरियामच्छ-मत्स्यविशेषः । जीवा• १६ । कूटम् । जं. प्र. ३५३ । मंजिट्टा-मजिष्ठा-रापद्रम्यविशेषः । जीवा० २६९ । मंगलाबई विजय-मंगलावतीविजयः । ५० प्र० ३५३ ।। मनिष्ठा-रागद्रव्यविशेषः । प्रज्ञा० ३५९ । मंगलावती-महाविदेहे विजयः । नदीविशेषः । ठाणा०६०। | मंजिट्ठावण्णाभ-मजिष्ठावर्णाभ-लोहितं, राहुविमानम् । मंगलावत्त-मंगलावर्तनामविजयः । जं० प्र० ३४६ । | सूर्य० २८७ । देवविमानविशेषः । सम० १७ । मंजु-मन्जुः-प्रियः । जीवा० २०७। मन्जुः-प्रियः । २७७ । मंगलावत्तकूडे-मङ्गलावतंकूट-नलिनकूटवक्षस्कारे चतु- मंजुघोसा-मञ्जुषोषा-उत्तरत्याग्निकुमाराणां घण्टा । कूटम् । जं. प्र. ३४६ । पं० प्र० ४०८ । मज्जुघोषा-दिक्कुमाराणां घण्टा । मंगलिय-मांगलिक:-गीतगायकः । आव ८६३ । । ० प्र० ४०७ । मंगल्य-मङ्गलकं-स्वस्तिकादि । जीवा० २२७, ३६२ । मंजुमंजु-अतिकोमलः । भग० ४८३ । मञ्जुमजुःमंगल-माङ्गल्यं-हितार्थपावकम् । भग० ११६ माङ्गल्यं-- अतिकोमलः । ६० प्र० १४४ । रितोपशमः साधुः । भग० १२५ । मंजुल-मन्जुलं-कोमलम् । भग० ४६९ । मन्जुलं-मधु. मंगी-सद्यग्रामस्य प्रथमा मुर्छणा । ठाणा० ३९३ । रम् । प्रभ० १५६ । मजुलं-मधुरम् । निश्य० ३० । मंगुल-असुन्दरम् । ठाणा० २७२ । मञ्जुलः-मधुरः । प्रभ० ७४ । मंगुली-गोशालकः । उपा० ३७ । मंजुसा । ठाणा.८०। मंगुसा-मुजपरिसर्प विशेषः । प्रज्ञा० ४६ । भुजपरिसर्पः | मंजुस्सरा-मञ्जुस्वरा-अग्निकुमाराणां घण्टा । जं० प्र० तिर्यग्योनिकः । जीवा० ४० ।। ४०७ । मञ्जुस्वरा-दाक्षिणात्यानामग्निकुमाराणां घण्टा। मंगू-आर्यमङ्गः-ऋद्धिरससातगौरवदृष्टान्ते मथुरायामा- | जं० प्र०४०८। चार्यः । आव० ५७६ । मंजूसं । ज्ञाता० ११७ । मंच-स्तम्भन्यस्तफलकमयः । ज्ञाता. ६३ । अक्कुड्डो । मंजूसा-दादशयोजनदीर्घा मजूषा । ठाणा० ४५० । नि० पू० द्वि ८४ अ । स्थूणानामुपरिस्थापितवंशकट- | मञ्जूषा । आव० ४०१, ५५६ । मन्जूषा-राजधानी. कादिमयः । वृ० वि० १६८ था। मञ्चः । बाचा०] नामा । जं० प्र० ३४७ । ३६२ । मञ्चः-स्थूणानामुपरिवंशकटकादिमयो जनप्रतीतः। मंडंब-अर्धगम्यूततृतीयान्त मान्तररहितं मण्डपम् । राज. ठाणा० १२४ । मञ्चः । दश. १७६ । मञ्च:-अभितिको ११४। मञ्चः । भय० २७४ । मञ्चः-मञ्चसहशो योषः। मंड-घृतसङ्घातस्य यदुपरिभागस्थितं घृतं स मण्डः । सूर्य० २३३ । जीवा० ३५४ । मंचगपाय-मश्चकपादः । आव० ५७८ । मंडकप्पुते-मण्डूकप्लुत:-माण्डूकप्लुत्या यो जातो योगः, मंचा-मालका:-प्रेक्षणकद्रष्टजनोपवेशननिमित्तम् । जं०प्र० । दशमो योगः । सूर्य० २३३ । (८१०) Page #64 -------------------------------------------------------------------------- ________________ मंडग] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [मंडलिए मंडग-मण्डकम् । बाव० ८१४ । मण्डकम् । आव. मंडलओ-मण्डलक:-द्वादशकममाषकनिष्पनः । अनु. २५५ । मण्डका-कणिक्कमयः । ६० प्र० २६७ आ। मण्डक:-कणिक्कमयस्तण्डुलः । पिण्ड० १६८ । मंडलखेत्त-मण्डलक्षेत्र-सूर्यमण्डल: सर्वाभ्यन्तरादिभिः सर्वमंडणधाती-पातीविसेसा । नि० चू० द्वि० ६३ आ । बाह्यपर्यवसानेप्तिमाकारम् । जं. प्र. ४३५ । मण्डनधात्री-मण्डिका, घात्रीविशेषः। ज्ञाता० ३७। मण्डलक्षेत्र-चन्द्रमण्डलः सर्वाभ्यन्तरादिभिः सर्वबाह्यान्समंडबमारी-मण्डपमारी-मारीविशेषः । भग०१९७ । यव्याप्तमाकारं तत । जं० प्र० ४६५ । मंडबरूव-मण्डपरूपम् । भग. १६३ । मंडलग्ग-मण्डलान:-तरवारिः । जं० प्र० २१२ । मंडया । ओष. १७७ । मण्डला-खड्गविशेषः । प्रभ० ४८ । मंडलं घाएसि-वृक्षाद्युपघातेन तस्करोति । ज्ञाता०६५। मंडलपती-मण्डलपतयः-देशकार्यनियुक्ताः पत्तनपतयः । मंडलंतरय-मण्डलान्तरक-मण्डलान्तरम् । सूर्य० ४४ । । जं० प्र० २२१ । मंडलंतरिया-आन्तरी आन्तयेव आन्तरिका मण्डलस्य | मंडलपविभक्ति-दशमो नाट्यभेदः । जं. प्र. ४१६॥ मण्डलस्यान्तरिका मण्डलान्तरिका । सूर्य० १४। मंडलपविभत्ती-मण्डलप्रविभक्तिः-मण्डकाविभागो वैविमंडल-मण्डलं-चक्रवालम् । प्रभ० ५० । मण्डलं-प्रति- क्स्येन मण्डलसंख्याप्ररूपणा इत्यर्थः । सूर्य० २५६ । बिम्बसम्भूतिः । जीवा० २१३ । मण्डलं-प्रतिदिनभ्रमि-मंडलपवेस-यत्राध्ययने चन्द्रस्य सूर्यस्य च दक्षिणेषु क्षेत्रलक्षणम् । जं० प्र० ४३४ । मण्डलं-वृत्तम् । उत्तरेषु च मण्डलेषु सञ्चरतो यथा मण्डलात् मण्डले माता० १७० । मण्डलम् । सूर्य० ११ । मण्डलम् । प्रवेशो भवति तथा व्यावर्ण्यते तदध्ययनं मण्डलप्रवेशः । बाव० १५० । मण्डलम् । आव० ४.१ । मण्डलं. नंदी २०५ । द्वावपि पादी दक्षिणवामतः अपसार्य उरु अपि आकुञ्चति मंडलप्पवेस-मण्डलप्रविष्ट-आकरवल( करवाट )के प्रवि. यथा मण्डलं भवति, अन्तरं चत्वारः पादाः लोकप्रवाहे | स्यै कस्य मल्लस्य यलम्यं भूखण्डं तक्ष्मण्डलं तत्र चतुर्थ स्थानम् । आव० ४६५ । विषयमण्डलम् । वर्तमानस्य प्रतिद्वन्दिनो मल्लस्य विधाताय य: प्रवेशः। पाव० ६३६ । मण्डलं-आद्यसंस्थानलक्षणयुक्तत्वेन विशि. | पिण्ड• १२६ । ध्यकारम् । अनु० १०२ । मण्डलं-द्वावपि पादौ दक्षिण-मंडलबंध-मण्डलबन्धः-मण्डलं-इङ्गितं क्षेत्र तत्र बन्धो वामतोऽवसायं ऊरू आकुञ्चति, यथा मण्डलं भवति, नास्मात् प्रदेशात् गन्तव्यमित्येवं वचनलक्षणं पुरुषमण्डलअन्तरं चत्वारि पादानि तत्स्थानम् । उत्त. २०५ । परिवारलक्षणो वा । ठाणा० ३६६ । मण्डलानि-वृत्तहिरण्यरेखरूपाणि । जं. प्र. २२८ । मंडलरोग-मण्डलरोगः । भग• १९७ । मण्डल:-चतुरन्तः-संसारः । उत्त० ६१२ । मण्डलं- मंडलवय-मण्डलपदं-मण्डलरूपं पदं सूर्यमण्डलस्थानमिति। मन्त्रसाधने वृत्तरेखा । दश०. ३७ । जाणूर जंघे य| सूर्य. १९ । मंडले काउं न जुज्झइ तं । नि० पू० तृ. १० बा। मंडलवया-मण्डलं-मण्डलपरिभ्रमणमेषामस्तीति मण्डलयथा मध्ये मध्ये मंडलं भवति अन्तरा चत्वारः पादास्तत् । वन्ति । सूर्य० ३६ ।... मंडलम् । व्य० प्र०४६ मा । वृ० १५७ बा (3)|| मंडलसय-मण्डलशतं-सूर्यस्य मार्गशतम् । सम० ८९।। मण्डलं-मार्गम् । ठाणा० ५२५ । विषयः । ० तु. मंडलिअराय-माण्डलिकराजा एकदेशाधिपतिः । ५० प्र. १४६ मा । विसयखंड, पोवग्यो । नि० चू० दि० १३७ २८० ।। अ । मण्डल:-मण्डलो-विष्कम्भः । सूर्य. १४१ । मंडलिउवजीवओ-मण्डल्युपजीवकः । (१)। मण्डलं-बाकरवछ (करबाट प्रविष्टस्यैकस्य मजस्य लभ्यं | मंडलिए-माण्डलिक:-सामान्यराजाऽस्पषिक: । जीवा. भूखणं तत् । पिण्ड १२६ । ३९ । वसुप्रभृतिः । पोवा० १२६ । ( ८११) Page #65 -------------------------------------------------------------------------- ________________ मंडलिओ ] [ मंडुक्कियसाय मंडवी - जोयणऽभंतरे जस्स मामादि णत्थि तं मंडवी । नि० चू० द्वि० ७० था । मंडलियो - माण्डलिक: । आव० १२०, २३८ । मंडलिगराइणिओ - माण्डलिकरास्निकः । आ० ८६० । मंडलिन - कुरसगोत्रे भेदः । ठाणा० २९० । मंडलिबंध - मण्डली बन्ध: - नास्मात् प्रदेशाद् गन्तव्यमिति । आव ११४ । । मंडव्वायण - माण्डव्वायनं - अश्लेषागोत्रम् । जं०प्र० ५०० । मंडव्वायण सगोत्रे - । सूर्य० १५० । मंडावगा - उडादिणा माडंतिति जे ते मंडावगा । नि० चू० प्र० २७७ अ । I मंडलिय- माण्डलिक, सामान्यराजाऽल्पद्धिकः । प्रज्ञा० ४७ । माण्डलिक:- महाराजः । प्रश्न० ९६ । मंडलियवाय - मण्डलिकावात:- मण्डलिकाभिर्यो वाति स मंडिकुच्छी-मण्डिकुक्षि :- श्रेणिक राजधान्यां चैत्यविशेषः । मंडिक - मण्डिकः - चोरविशेषः । उत्त० २४५ । वातः । भग० १६६ । उत्त० ४७२ । मंडलिया - मंडली या पुनः स्वस्थान एव सा मंडली । मंडित मण्डिकः - बेनाकतटनगरे तन्तुवायश्चोरः । उत्त० ०प० द्वि० २१ अ । मण्डलिका:- प्राकारवलयवदव आचार्य श्री आनन्दसागरसूरि सङ्कलितः २१८ । मंडित पसाहियं मण्डितप्रसाधितम् । आव० ३५८ । मंडियंटिविडिक्कियं - अलङ्कारोद्भटः । उत्त० १३८ । मंड कुच्छ - राजगृहनगरस्य बाह्यचैश्यः । भग० ६७५ । मंडियचोर - मण्डिकचोरः । उत्त० २२१ | मंडिय पसाहिय-मण्डितप्रसाधितः । आव० ८१५ मंडियपुत्त- मण्डितपुत्र: - चमरोस्पात क्रियाजन्य कम्र्मादिविव स्थिताः । ठाणा० १६६ । मंडलियावाए - मण्डलिकावत : - मण्डलिकाभिर्मूलत आरभ्य प्रचुरताभिः सम्मिओ यो वातः । जीवा० २६ । मंडलियात्राय - मण्डलिकावातः - मण्डलिकाभिर्मूलत आ यः प्रचुरतराभिः समुत्थो यो वातः । प्रज्ञा० ३० । मंडलियावाया - माण्डलिकावाता - वातोलीरूपः । माचा० ७४ । माण्डलिकावाता - वातोलीरूपः । उत्त० ६९४ । मंडलिसप्प। व्य० द्वि० १३५ अ । मंडली - मण्डली । आव ० ८५६ । मंडलीथे र मण्डलीस्थविर:- गीतार्थ: । ओघ० १८५ । मंड-मण्डपः प्रतीतः । प्रश्र० ८ । मण्डपः । जीवा० २६९ । मण्डपः- यज्ञादिमण्डपः । प्रश्न० १२७ । अर्द्धतृतीया युतन्तर्ग्रामान्तयरहितम् । व्य० प्र० १६८ अ । मण्डप :- छायाद्यर्थं पटादिमय आश्रयविशेषः । प्रश्न० ८ । वियडं । नि० चू० द्वि० ६६ आ । गिहोवरि मालो दुभूमिगादि । नि० चू० द्वि० ८४ अ । मण्डप :नागवत्यादिसम्बन्धिम् । उत्त० ४३८ । मण्डप :छायाद्यर्थं पटादिमय आश्रयविशेषः । जं० प्र० १०६ । मंडवग- पण्डकः- द्राक्षामण्डपकः । जं० So मण्डपक:- लतामण्डपादिः । औप ८ । मंडवयाणं - अंगणं । नि० चू० प्र० ११२ अ । मंडवा - मूलगोत्रे षष्ठो भेदः । ठाणा० ३९० । मंडविए - मण्डपिक:- मण्डपाधिपः । औप० ५८ । मंडविय-मण्डपिकः । आव० ८९ । | मंडुए - शैलकराजपुत्रः । ज्ञाता० १०४ । मंडुक्क - ज्ञातायां त्रयोदशममध्ययनम् । सम० ३६ । ज्ञातायां त्रयोदशममध्ययनम् । आव० ६५३ । मण्डूकःनन्दमणिकार श्रेष्ठीजीवः । ज्ञाताधर्मकथायाः प्रथमश्रुतस्कन्धे त्रयोदशममध्ययनम् । ज्ञाता० ९ । मण्डूक:षष्ठाङ्गे त्रयोदशं ज्ञातम् । उत्त० ६१४ । मंडुकलिया - मण्डूकी। आव० १६५ । मण्डूकिका - वर्षाभूः भेकिर्का । दश० ३७ । ३० । अनागारः । सम० १८२ । मण्डितपुत्रः - चमरोस्पात - क्रियानिरूपणे राजगृहनगरे अनगारः । भग० १८१ । मण्डितपुत्र:- संयतस्य प्रमादपरत्वादिनिरूपेण अनागारः । भग० १६५ । मण्डितपुत्रः षष्ठगणधरः । आव ० २४० ॥ मंडिया- मंडिका - युद्धसंस्कारः ( योगसंग्रहः ) । महाप्र० । मंडीपाहूडिया - आगते साधो अग्रकूरमण्डघे अन्यस्मिनु भाजने वा कृत्वा यत्साघवे दीयते सा मण्डी प्राभृतिका आव० ७५५ । मंडुविक आखवओ - मण्डुविककाक्षपकः । दश० ३६ । मंडुक्कियसाय - महू कि काशाकः । उपा० ४ । ( ८१२ ) Page #66 -------------------------------------------------------------------------- ________________ मंडुक्की] अल्पपरिचितसैद्धान्तिकशब्दकोषः भाग ४ [ मंदवासा मंडक्की-हरितविशेषः । प्रज्ञा० २३ । मंति-मन्त्री भग० ३१८। मंडूक-पृथिव्याश्रितो जीवविशेषः । आचा० ५५ । मंतिय-तृणविशेषः । प्रज्ञा ३३ । मंडूयगति-मण्डूकति:-यत् मण्डूकस्येवोवोत्प्लुत्यगमनम्- मंती-मन्त्री ।बृ० प्र० ५९ था। विहायोगते: षष्ठो भेदः । प्रज्ञा० ३२७ । मंतेसि-मन्त्रयसे-विचारयसि । दश० १०४ । मंडूस-मण्डूष:-धान्यम् । प्रज्ञा० २६६ ।। मंथु-मन्थु-अवयवः । मन्यु:-विकृतीनामवयवः । बृ० प्र. मंडेई-मण्डयति । बाव० ४१८ । २६७ मा । मन्थुः-बदरादिचूर्णम् । उत्त० २६५ । मंत-मन्त्र:-चेटिकादिदेवाधिष्ठिताक्षरानुपूर्वी। प्रश्न. १०६।। चूर्णः। आचा० ३४८ । मन्थुः-बदरचूर्णादि । दश० मन्त्र:-पर्यालोचनम् । विपा० ४० । मन्त्र:-यत्र देवता. १८० । मस्तु । पिण्ड० ६० । पुरुषः स मन्त्रः, साधनरहितः, पुरुषदेवताप्रधानो-मन्त्रः, | मंथू-चुनो । दश० चू० ८६ आ। साधनरहित: ससाधनो वा । आव० ४११ । विद्येव- मंद-मन्दः-सारुप्यः, धर्यवेगादिगुणेषु मन्दत्वात् । ठाणा० पुरुषदेवताधिष्ठिता असाधनो वा मन्त्रः । पिण्ड० १२१।। २८९ । मन्दः-विशिष्टबलवृद्धिकार्योपदर्शनासमर्थः। ठाणा० मन्त्रः-द्रव्यसम्बन्धः । उत्त० ७१० । मन्त्र:-वृश्चिक- ५१९ । मन्द:-अविशुद्धः । विशे० ३०६ । मन्त्रादि । दश० २३६ । असाधनो, पुरुषरूपदेवताधि- मंदकुमारए-मन्दकुमारक:-उत्तानशयो बालकः । प्रशा० हिता वा मन्त्रः । पिण्ड० १४१ । मन्त्र-विशिष्ठवर्णा- २५२ । नुपूर्वालक्षणम् । आव० ६०५ । मन्त्रः-प्रणवप्रभृतिको. | मंदकुमारिया-मन्दकुमारिका-उत्तानशया बालिका। प्रज्ञा. अक्षरपद्धतिः । पिण्ड० १२९ । मन्त्र:-अभियोगस्य द्वितीयो | २५२ । भेदः । ओघ० १९३ । मन्त्रं-ओंकारादिस्वाहापर्यन्तः | मंदक्ख-लज्जा नि० चू० द्वि. ११४ अ । ह्रिकारादिवर्णविन्यासात्मकः । उत्त० ४१७ । मन्त्र:- मंदधम्म-मन्दधर्म:-पार्श्वस्थादिः । धाव० ५३३ । हरिणगमिष्यादिदेवताधिष्ठितः, साधनरहितः । ज्ञाता० मंदपुन-मन्दपुण्यः । आव० ४२२ । ७ । मन्त्र:-पर्यालोचनः । भग०७३९ । मन्त्र:-राज्या- मंडपरिणाम-मन्दपरिणाम-ईषलक्ष्यमाणस्वरूप: शीतः। दिचिन्तारूपः । राज. ११६ । मन्त्र:-विश्रम्भजल्पः । आचा० १५०। उपा० ७। मंदयं-मान्द्यं-अज्ञत्वम् । सूत्र. ११४ । मंतजोए । ज्ञाता० १८७ । मंदर-मन्दर:-मेरुः । आव० १२४ । विमलनाथजनस्य मंपिंड-मन्त्रजापवाप्तः मन्त्रपिण्डः, त्रयोदशमोत्पादना- | प्रथमः शिष्यः । सम० १५२ । मेरुः । जीवा० १४४ । दोषः । आचा० ३५१ ।। 'मन्दर:-मेरुः । ठाणा०६८ । मन्दरदेवयोगात मन्दरा, मंतमूलविसारया-मन्त्राणि च उक्तरूपाणि मूलाणि च | मेरोः प्रथमं नाम । जं० प्र० ३७५ । मन्दरो-नास औषधयस्तेषु विशारदाः-विज्ञाः मन्त्रमूलविशारदाः । देवः । सूर्य० ७८ । मन्दर:-मेरुपर्वतः । आव० ८२७ । उत्त० ४७५ । . मन्दर:-मेरु । ज्ञाता. ६ । मन्दर:-मन्दराभिधानः । मंता-मन्त्राः-हरिणगमेष्यादिकाः । औप० ३३ । मन्त्रा:- उत्त० ३५२ । हरिणगमेषिमन्त्रादयः । प्रभ० ११६ । मंदरचूलिया-मेरुचूलिका-शिखरविशेषः । ठाणा० ८३ । मंताजोग-तथाविषद्रव्यसम्बन्धा मन्त्रयोगम् । उत्त० मन्दरचूलिका। आव० १२४ । ७६० । मन्त्रा:-प्रागुक्तरूपास्तेषामायोगो-ध्यापरणं मन्त्रा. | मंदलेसा-मन्दलेश्याः सूर्याः न तु मनुष्यलोके निदाघसमये योगः । उत्त० ७१० । मन्तायोग-मन्त्राश्च योगश्च | "इव एकान्तोष्णरक्षमय इत्यर्थः । सूर्य. २८१ । तथाविधद्रव्यसम्बन्धामन्त्रयोगम् । उत्त० ७१० । मन्त्रा- मंदवाया-मन्दाः-शनैः सञ्चारिणः वाताः । ज्ञाता० १७१। नुयोगश्चेटकाहिमन्त्रसाधनोपायशास्त्रम् । सम० ४९ । मंदवासा-मन्दवर्षा-शनवंशणम् । भग० १९९ ( ८१३) Page #67 -------------------------------------------------------------------------- ________________ मंदा ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ मइमं मंदा-मन्द:-विशिष्टबलबुद्धिकार्योपदर्शनासमों भोगानु- | मंसचक्खु-मांसचक्षुः- छमस्थः । दश० १२८ । भूतावेव च समर्थो यस्यामवस्थायां सा मन्दा । ठाणा० | मंसपसंगी । ज्ञाता० ७६ । ५१६ । मन्दा:-मन्दायन्तीति, हिताहितविवेकिनमपि जन- | मंसरसं-मांसरसः-पावविशेषः । आव० ८२८ । मन्यतां नयन्तीतिकृत्वा । उत्त० २२७ । यद्वा मन्दबुद्धि- मंसलकच्छभ-मांसलकच्छप:-कच्छपविशेषः । जीवा. स्वान्मन्दगमनत्वाद् स्त्रियः । उत्त० १२७ । दशदशायो । ३६ । तृतीया दशा । नि० चू० दि० २८ आ । दशदशायां मंसला-मांसला-उपचितरसाः । प्रज्ञा० ३६४ । तृतीया । ठाणा• ५१९ । मन्दा-जन्तोस्तृतीया दशा। मंसवरिसं-मांसवर्षः । आव० ७३४ । उत्पातविशेषः । दश० ८। नि० चू० तृ०७० । मंदाणुभाव-मन्दानुभावः-परिपेलवरसः । भप० ३५ । मंससोलय-मांसशुल्यक-मांसखण्डम् । उपा० ३४ । -मंबायं-मन्दम् । जीवा० १८१ । मन्दं मन्दम् । जीवा० | मंसाइयं-मांसादिका-मांसमादी प्रधानं यस्यां सा मांसा. २४७ । मन्दायमिति-बन्दं मन्दम् । जं. प्र० २४ ।। दिका । आचा० ३३४ । मध्यभागे सकलमूच्र्छनादिगुणोपेतं मन्दं मन्दं संचरन्, मंसि-मांसी-गन्धद्रव्यविशेषः । प्रभ० १६२ । अथवा मन्दमयते-गच्छति अतिपरिषोलनात्मकत्वात् मन्दा- | मंसुंडगं-मांसपिण्डमक्षणम् । ओष० १८० । मांसोदुक:यम् । ज० प्र० ३९ । मन्दम् । राज. ३९ । मांसखण्डः, शशकशिक्षुर्वा । पिण्ड० १६० । मंदाय इयं-मन्दावीयं-गेयविशेषः । ६० प्र० ४१२। मंसु-मश्रुः-कुर्चरोमालि । प्रभ०६० । मश्रू-कूप: केशः। मंदारदाम-कल्पवृक्षपुष्पमाला । उत्त० ३८२ । प्रभ० १०७ । मंदिए-मन्दो-धर्मकार्यकरणं प्रत्यनुद्यतः । उत्त० ६९१ । मंसुढी-प्रहरणविशेषः । सम० १३८ । मंदिर-शांतिजिनस्य प्रथमपारणकस्थानम् । आव० १४६ । मंसुण्डकाविबुद्धि-मांसपिण्डादिबुद्धिः। ओष० १६४ । मंदिर:-संनिवेशविशेषः । अग्निभूति ब्राह्मणवास्तव्यनग- मअंत-पं अंतं मअंतं-पूर्ण-आवरणहरणीयं । नि० चू० रम् । आव० ७२। प्र. ५० बा। मंदुक्को-मन्डूक:-दर्दुरः । प्रभ० ७ । मइंग-मृदङ्गः-लघुपर्दछः । राज० ४६ । मंदुय-मन्दुक:-ग्राहविशेषः । प्रभ० ७ । मह-मति:-अवबोधशक्तिः । विशे० ९३० । माम् । दश. मंदुरा-मन्दुरा अश्वशाला । २४८ । ४१ । मननं मति:-अवबोधः । आचा० १२ । मइ-बुद्धिः । मंधावए-मन्धादन:-मेषः । सूत्र० ९८ । सम० ११७ । मतिः-अवायधारणे । भग० ३४५ । मंनु-मन्क:-बप्रीतिकम् । वृ• तृ• ६२ अ, २२ ब । मति:-अपायधारणहेतुः । नंदी० १९४ । मतिः-शानम् । ममममूगो- ।नि० चू० द्वि० ३६ वा। आचा० २० । मतिः- भावतः भवा । दश० २७९ । मंस-मसिं-पुद्गलविशेषः । भाव० ८५४ । मांसं-पलम् । मति:-ग्रहणबुद्धिः। विशे० ८५२ । मतिः-प्रातिभबोषाप्रभ.८। ज्ञाता. २०१। भूजपरिस। तियंग्योनिकः।। बध्यादिज्ञानम् । मननं मतिः-ज्ञानम् । आचा. २२८ । जीवा. ४. । | मइजडसुद्धो-मतिजाड्यशुद्धिः तथावस्थितस्योपयोगविशे. मंसात्त-मांसीय:-मांसपाकी । उत्त. १२ । षतः । बाव. ७७३ । मंसकच्छभा-ये मांसबहुलास्ते मांसकच्छपाः। प्रशा. मइदंसण । भग०६५६ । मइदोब्बलं-मतिदौर्बल्यं-मते:-बुद्धः सम्यगनवधारणम् । मंसखलं-पत्य साणि सोज्वति । नि. पु. दि. २२ आव० ५९७ । | महम-मतिमान-सश्रुतिकः। आचा• १५६ । मतिमान्मंसखागा- । नि० पू० प्र. २७३ बा। श्रुतसंस्कृतबुद्धिः । आचा० १३८ । मतिमान्-सदसद्वि (८१४ ) Page #68 -------------------------------------------------------------------------- ________________ महमय ] अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ वेकशः । आचा० १४३ | मइमय - मतिमान् केवलीनः । धाचा० २७३ । मतिमानुविदितवेद्यः । आचा० ३०६ । मतिमानु- शानचतुष्ट्यान्वितः । आचा० ३१५ । मइयं मतिकं येन कुष्टा क्षेत्रं मृखते । प्रभ० ८ । मयिकं उप्तबीजाच्छादनम् । दश० २१५ । मृतं पात्वमुपग तम् । दश० ५६ मइलितं - मलिनयति पांसयति । प्रभ० ३६ । मइलिय - कठिनमलयुक्तः । भग० २५४ । पद्मावतीपुत्रः । ज्ञाता० १६६ । मई - मननं मतिः- कथचिदर्थं परिच्छितावपि सूक्ष्मधर्मालो. चनरूपा बुद्धिः । विशे० २२६ | मननं मतिः - कथञ्चि दर्थपरिच्छितावपि सूक्ष्मधर्मालोचनरूपा बुद्धि । नंदी० १०७ | मननं मतिः कथञ्चिदर्थपरिखितावपि सूक्ष्मधर्मा लोचनरूपा बुद्धिः । आव० १८ । मतिः समस्तपदार्थपरिज्ञानम् । सूत्र० १८८ । मतिः- मन:पर्ययज्ञानविशेषः । मउलिय- मुकुलं- कुड्मलम् । राज० ६ । मुकुलितम् । प्रभ० १०५ । मतिः- धृतिमतिविषये पाण्डववंशे पाण्डुषेणराजस्य ज्येष्ठा पुत्री | आव० ७०८ । मतिः- तद्ग्रहणादिकर्मजातः । दश० १७७ । मननं मतिः- मनसो प्रभ० ८ । मुकुली - फणारहितः सर्पः । प्रभ० ३७ । मउलिकड कृतमुकुल: । आव० ६४७ | मुस्कलकच्छः । उपा० १६ । व्यापार: । धाचा० २३० । मईक - मतिकृतम् । सूर्य० २३ । मउंद - मुकुन्द:- वाद्यविशेषः । भग० १४५ । मउअ - सखतिकारणं तिनिशलतादिगतः मृदुः । अनु० मऊह - मयूखाः मर० । मए-माम् । उत्त० १७९ । मउयरिभिय पयसंचारं - मृदु-मृदुना स्वरेण युक्तं न निष्ठुरेण तथा स्वरेष्वक्षरेषु पोलमास्वरविशेषेषु संचरतु रागेऽतीव प्रतिभासते स पदसवारो रिभितं मृदुबिमितपदेषु - गेयनिवद्वेषु सवारो यत्र गेये ततु मृदुरिभितपदसश्वारम् । जीवा० १९५ । मउलं - मुकुलं- फणाविरह योग्या शरीरावयवविशेषाकृतिः । जीवा० ३६ । मउलि - मुकुली - मुकुलं - फणाविरहयोग्यः । शरीरावयवविशेषाकृतिः स विद्यते येषां ते मुकुली-फणाकरणशक्ति-विकलो:, प्रहिभेदविशेषः । प्रशा० ४६ । मोथि:-मस्तकम् । भग० १३२ । मउलिका - मुकुली - अहिविशेषः, यः फणां न करोति । [ मक्कड़ आव० ६८६ । मउलियाओ - मुकुलानि नाम कुड्मलानि कलिकाः । बं० प्र० २५ । मउली - मुकुली - स्फटाकरणशक्तिविकलः । जीवा० ३९ । मौलि:- शेखरो यस्य विचित्रमालानां वा मोलियंस्य स तथा । ठाणा० ४२१ । मुकुट विशेषः । उपा० २६ । ११० । मृदुः - अनिष्ठुरम् । अनु० १३२ । मउड-मुकुटं शेखरकः । विपा० ७० । मुकुटः भूषण | मएण-जातिस्मरणादिना ज्ञानेन । सूत्र० २९६ ॥ मओ-मृतः विकारभाग् । सूत्र• २७८ । मकर - पञ्चेन्द्रियजीवः । प्रज्ञा० ३३ । विधिविशेषः । जीवा० २६८ | मुकुट :- त्रिकुट: । नि० चू० प्र० २५४ आ । मुकुटं - मस्तकाभरणविशेषः । प्रश्न० ४८ । मुकुटम् । जीवा० ३८६ । मउडठाण - मस्तक प्रदेश: । सम० ६१ । मकराण्डक - प्रतीतम् । जीवा० १८९ । नाट्यविशेषः ॥ जं० प्र० ४१४ । उदित्त सिरा- मुकुटदीतशिराः मुकुटेन दीप्तं शिरो मकरिका-भूषणविधिविशेषः । जीवा० २६८ । यस्य स । जीवा० ३८६ | मकुन्दः - मरुजवायविशेषो योऽभिलीनं प्रायो वाचते । जीवा० २६६ । मउड विडव - मुकुटविटप :- शेखरक विस्तारः । भग० १७५ । मउय - मृदुः - अकठिनः । जीवा० २७४ | मउयमम् मणुल्लाव - मृदुमन्मनोल्लाप:- अव्यक्तवाक् । पिण्ड० १२५ । मक्कड़ - मर्कट:- प्रद्वेषः दृष्टान्तः । भाव० ४०५ । मर्कटः । जाव० ४१७ | कोलिकः । बृ० तृ० १६६ । मर्कट:सूक्ष्मजीवविशेषस्तेषां सन्तानः । आचा० ३२२ । ( ८१५ ) Page #69 -------------------------------------------------------------------------- ________________ मक्कडासंताणा] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [मग्ग मक्कडासंताणा-मकंटकसन्तान:-कोखियकः । आचा० ३५६ । ३२२ । मर्कटसन्तान:-कोलिकजालम् । आव० ५७३ । मगरंडग-जलचरविशेषाण्डकम् । ६० प्र० ३१ । । मर्कटसन्तानक:-लूतातन्तुजालम् । आचा० २८५ । मगर-मकरो-स्थूलदेहो जलजन्तुविशेषः । आव० ८१९ । मर्कटसन्तानकः । आचा० ३२२ ।। मकरः । प्रज्ञा० ४३ । मकर:-जलचरविशेषः । उत्त. मक्कार-मा इत्यस्य-निषेधार्थस्य करणं अभिधान-माकार: ६९९ । मकर: मकर इव मकरो जलविहारिवाद्धिवरः । द्वितीया दण्डनीतिः । ठाणा० ३९९ । द्वितीया दण्डनीतिः। प्रभ० ३७ । राहोः षष्ठं नाम । भग० ५७५ । मकरःठाणा० ३९८ । राहुदेवस्य षष्ठं नाम । सूर्य० २८७ । मकर:-सुण्डामक्कोह-मर्कोटकः । ओघ० १८४ । मकरमत्स्यमकरभेदभिन्नो जलचरविशेषः । प्रश्न. ७ । मक्खणं-बहुणा मक्खणं । नि० चू० प्र० १८८ ब। मकर:-ग्राहः । ज्ञाता० १६५ । मक्खिओ-म्रक्षितः । आव० २२७ । मगरपुट्ठ-मकरपुष्टिः । आव० ८१६ । मक्खियं-महुणो बीओ भेओ। नि० चू० प्र० १९६ | मगरासणं-मकरासन-यस्यापोभागे नाना स्वरूपा मकराः । आ। म्रक्षितं-उदकादिना संसृष्टम् । प्रजा. १५४ । जीवा० २००। म्रक्षितं-सचित्तपृथिव्यादिनाऽवगुण्डितम्, द्वितीय एषण- मगरिआ-मकरिका-मक राकासाभरणविशेषः । जं. दोषः । पिण्ड० १४७ । प्र० १०५ । मक्खेत्ति-बहुणा मक्खणं । नि० चू० प्र० ११६ आ। मगरिमच्छ-मत्स्यविशेषः । प्रज्ञा० ४४ । मक्षिका-सम्पातिमजीवविशेषः । आचा० १५ । संमूच्छं जीयनक्षत्रः । ठागा० ७७ । नजीवविशेषः । दश. १४१ । मगसिरा-चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । मक्षिकापदं-मणिलक्षणभेदः । जं. प्र. १३८ । मगसीसावलिसंठिते-मृगशीर्षावलिसंस्थितः। सूर्य० १३०॥ मखः-अध्वरः, वेपः, वेषः वेदाः, वितथः यागपर्यायः । मगह-मगधः-जनपदविशेष: । प्रज्ञा० ५५ । जनपदविउत्त० ५२५ । शेषः । भग० ६८० । मगदंति-मोग्गरत्ति मगदंति पुप्फा । नि० चू० द्वि० | मगहग-मगधकम् । ओघ० ५५ । १४१ आ। मगह विसया-उदायनस्स रटुं । नि० चू० द्वि० १४५ अ । मगदंतिआ-मगदन्तिका-मेत्तिका, मल्लिका वा । दश | मगह सिरी-मगधभी:-अप्रमादविषये राजगृहे राज्ञो जग. १८५ । सङ्घस्य सर्वप्रधाना द्वितीया गणिका । आव० ७२।। मगदंतिय-मुद्गरका पुष्पम् । बृ० प्र० १६२ मा ।। मगहसुंदरी-मगधसुन्दरी-अप्रमादविषये राजगृहे राज्ञो मगदंतिया-गुल्मविशेषः । प्रशा० ३२ । जरासङ्घस्य सर्वप्रधाना प्रथमा गणिका । आव० ७२१ । मगदंतीआगुम्मा-मगदन्तिकागुल्मा: गुल्मविशेषः । जं. | मगहापुरनयरं-मगधपुरनगरं-राजगृहम् । उत्त० ३२१ । प्र. ९८ । मगहाविसए-जणपदविसेसो । नि० चू• तृ० ५५ म । मगधसेणा-लोगुत्तरिया कहा । नि० चू० प्र० २५७ मग्गंतराय-मार्गान्तरायः-मोक्षाध्वप्रवृत्ततद्विघ्नकरणम् । आ । मगषसेना कथाकथको ग्रन्थः । व्य० द्वि० ११३ ठाणा० २७५ । आ । मग्ग-मार्गः प्रष्ठः । आव० २३२ । पूर्वस्माद्विशुद्धया मगधा-जनपद:-यत्र कुचिकणे धनपतिः । आव० ३४ । विशिष्टतरो मार्गः-सम्यग्ज्ञानावातिरूपः । सूत्र० १६७ । मगधाविसओ-मगधाविषयः यत्र पुष्पशालगाथापतिः । मार्गः-पूर्वपुरुषक्रमागता समाचारी । भग०६१। मार्ग:आव० ३५५ । विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशम. मगधाजणवय-मगधाजनपदः यत्र शिवो राजा । आव. विशेषः । जीवा० २५५ । सम० ३।। प्रष्ठः । आव. (८१६) Page #70 -------------------------------------------------------------------------- ________________ मग ] १०८ मार्ग:- अर्हतां नमस्कारार्हत्वे, मार्ग:- सम्यग्दर्शनादिलक्षणो हेतुः । आव० ३८३ । मार्गः - सूत्रकृताङ्गा· एकादशममध्ययनम् । आव० ६५१ | मागंसूत्रकृताङ्गस्यैका दशम मध्ययनम् । उत्त० ६१४ । मागंमोक्षमार्गमात्मानुचीर्णम् । सूत्र० १६७ । मार्गः - विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाहीक्षयोपशम विशेषः । राज० १०९ । ग्रामानुग्रामपरस्परयावसिमं भवति स सग्रामो मार्गः । बृ० द्वि० १२२ अ । मोक्षपुरप्रापकत्वाद् मार्ग इव मार्गः । विशे० ४१५ । नि० चू० प्र० २४१ अ । मार्गः - उपायः । प्रश्न० १३६ । मृज्यते शोध्यतेऽनेनात्मेति मार्गः, मार्गणं वा - अन्वेषणं शिवस्येति । आव० ८६ । मार्ग:-क्षयोपशमिको भावः ऊर्ध्वमार्गादुन्मार्गः । मव० ५७१ । मार्ग:- सम्यग्दर्शनादिः । आव० ७६२ । मार्ग:मोक्षपुरप्रापकत्वादेव | अनु० ३२ । मार्ग:- पृष्ठः । नंदी० ८४ । मार्गः - मार्गणं मार्गोऽन्वेषणं पन्थाः शिवस्येति, प्रवचनं मार्गः । विशे० ५६१ । मार्ग : - मोक्षपथः आचा० २०५ । मार्गः - नरकतियं मनुष्यगमनपद्धतिः । आचा० २०७ । मागं - चरित्रप्राप्तिनिबन्धनतया दर्शन ज्ञानाख्याम् । उत्त० ५८३ । मार्ग - मुक्तिमागं क्षायोपशमिक दर्शनादि । उत्त० ५८३ । मार्ग- सम्यग्दर्शनज्ञान. चारित्रात्मकं परमपदपथं पथिच्छेदनम् । सम० ४ । मार्गो-गीतमार्गनृत्यमार्गंलक्षणो । भग० ६५९ । मार्ग:ज्ञानप्रातिहेतु सम्यक्त्वम् । उत्त० ५८३ । मग्गइ - मार्गयति । अव० ३२३ । मग्गओ - मार्गयति - पृष्ठतः । भग० ६३, ३१२, ३२२ । मार्गतः - पृष्ठतः । शोष० ३२ | नंदी० ८४ | मार्गतःपृष्ठतः । घ० ७४ । निप्पच्छिमो - निष्पश्चिमः । ओोष० । अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ४ ३३ । मग्गण - मार्गणं - प्रन्वयधर्मेरन्वेषणम् । औप० ६५ । मार्गणंअन्वयधर्मालोचनम् । औप० ६९ । मार्गणं - अन्वेषणम् । जोवा० १६ । प्रज्ञा० ५०१ | भग० ६६३ । मार्गणंइह वल्लपुत्सर्पणादयः स्थाणुधर्मा एव प्रायो घटन्ते इत्याद्यन्वयधर्मालोचनरूपम् । ज्ञाता० ११ । मार्गण - सभूतार्थं विशेषाभिमुखमेव तदूष्वं मन्वयव्यतिरेकधर्मान्वेषणं तद्भावः । नंदी० १७६ । मार्गणं - अन्वयधम्र्मालोचनम् । ( अल्प ० १०३ ) [ मघमघामान भग० ४३३ । मग्गणा - मार्गणा - अन्वेषणा | ओघ० १७० | मार्गणाअन्वयधर्मान्विषणा । नंदी० १८७ । मार्गणमन्वय धर्मान्वेपण मार्गणा । विशे० २२६ । मार्गणा - अन्वयधर्मान्विषणा । आव० २८ । मग्गत - पृष्ठतः । आव० ३०६ । मार्गतः पृष्ठतः । ज्ञाता० १६५, १९० | पत्थतो । नि० चू० प्र० ४६ या । मग्गत्थो - मार्गस्थ :- सद्भिराचीर्ण मार्ग व्यवस्थितः । सूत्र० २७३ । मग्गद - मार्ग:- विशिष्टगुणस्थानावातिप्रगुणः स्वरसवाहीक्षयोपशमविशेषस्तं ददातीति मार्गदः । जीवा० २५५ । मग्गदए मार्ग - सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपर्थ दयत इति मार्गदयः । सम० ४ । मार्ग- सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपुरपथं दयत इति मार्गदयः । भग० ६ । मग्गदेसिए - मुक्तेर्देशितो - जिनंः कथितः मार्गदेशितः । उत्त० ३३६ । मग्गफल-मार्गफलं तमेवप्रकर्षावस्थं क्षायिकदर्शनादि । उत्त० ५८३ । मार्गफलं चारित्रम् । उत्त० ५८३ । मार्गफलं - ज्ञानम् । उत्त० ५८३ । मार्गफलं - क्षायिकदर्शनादि । उत्त० ५८३ । मग्गमाण - मार्गयनु-अन्वयधम्मं पर्यालोचनतः । ज्ञाता ०७६ । मग्गर- म्लेच्छविशेषः । प्रज्ञा० ५५ । मग्गह-याचध्वम् । आव० १२७ । मग्गातिकंत - मार्गातिक्रान्तः--अर्द्धयोजनमतिक्रान्त बाहारः । भग० २९२ । मग्गिल - पाश्चात्यः । विशे० ५७५ । मग्गी-मार्गयन्- गवेशी । प्रश्न० ३७ । मग्गु - मद्गु-जलकाकः । बृ० प्र० ३२ अ । मग्गुगा - मदुगुका : - जलवायसाः । जं० प्र० १७२ । मग्गोवसंपया मार्गे देशनायोपसंपत् मार्गोपसंपत् । व्य ० द्वि० ३७८ आ । नि० चू० प्र० २४१ अ । मघमघंत-मघमघायमानं - अतिशयवान् गन्धः । ज्ञाता० १२ । मघमघामान - बहुलसोरभयो यो गन्धः उदूधुतः - उद्भूतः । ( ८१७ ) Page #71 -------------------------------------------------------------------------- ________________ आचार्य श्री आनन्दसागरसूरि सङ्कलितः [ मच्छिया सम० ६१ । मच्छंडिआ मत्स्यण्डिका-खण्डशर्करा । जं० प्र० ११५ । मघमघें - अनुकरणशब्दोऽयं मघमघायमानो बहुलगन्धः । मच्छंडिका- मत्स्यण्डिका खण्डविशेषः । प्रश्न० १५३ । मत्स्यण्डी - खण्डशर्करा । प्रज्ञा० ३६४ । मघमत ] सम० १३८ । मघमघायमानः । जं० प्र० ५१ । मघव - भरतक्षेत्रे तृतीयश्चक्रवर्त्ती । सम० १५२ । मघामहामेघास्ते यस्य वशे सन्ति स मघवान् इन्द्रः । जीवा० ३८८ । मघवा - तृतीयचक्रवतीं । आव० १५९ । मघा - महामेघास्ते यस्य वशे सन्ति स मघवानु-इन्द्रः । भग० १७४ । मघा - महामेघास्ते यस्य वशे सन्ति स मघवान् । प्रज्ञा० १०१ । मच्छंडिया - मत्स्याण्डिका - शर्कगविशेषः । अनु० १५४ । मच्छंडी-मत्स्यण्डी-खण्डशर्करा । जीवा० २७८ । खण्डशर्करा । अनु० ४७ । मच्छतं - मध्यमानम् । प्रश्न० ५७ । नाम | ठाणा० ४३२ । मघावती - मघावती - कृष्णराजे: तृतीयं नाम । भग० २७१ ॥ मङ्ग - धर्मः । जीवा० २ । धर्माभिधानम् । आव ० ४ । मङ्गलं - मन्यते अना (न) पायसिद्धि गायन्ति - प्रबन्धप्रतिष्ठितं ? लान्ति वाऽव्यवच्छिन्नसन्तानाः शिष्यप्रशिष्यादयः शास्त्रमस्मिन्निति वा मङ्गलम् । उत्त० २ । मङ्गयते हित मनेनेति, मङ्गलातीति वा धर्मोपादान हेतुरित्यर्थः, मां गालयति - ससारादपनयतीति । आव० ४ । मङ्गल पाठिका - प्रातः सन्ध्यायां देवतायाः पुरतो या वादनायोपस्याप्यते सा । जं० प्र० ३८ । मच्छंध मच्छबन्धो-मत्स्यबन्धः | ओघ० २२३ । मत्स्यबन्धः कैवर्तः । व्य० प्र० २३१ आ । मघा-मघाः- महामेघाः । भग० १७४ | कृष्णराजेद्वितीयं मच्छंधले मरस्यबन्धविशेषः । विपा० ८१ । मच्छंधवाडए - मत्स्यबन्धपाटकः । विपा० ७९ । मच्छ - मत्स्यः । प्रज्ञा० ४३ । राहोः सप्तमं नाम । भग० ५७५ । मच्छ:- राहुदेवस्य सप्तमं नाम । सूर्य० २८७ । मत्स्य:- अष्टमङ्गले पञ्चमं । जं० प्र० ४१९ । मच्छखल - मत्स्यखलम् । आचा० ३३४ | मच्छखागा-समुद्रे जन्तुविशेषः । नि० चू० प्र०२७३ आ । मच्छपुच्छे मत्स्यपुच्छ:- मत्स्यबन्धविशेषः । विपा० ८१ । मच्छबंधा - मत्स्यबन्धः घोवरः । ओघ० १८० । मच्छ बंध. - मत्स्यबन्धः कंवत्तंः । व्यव० ३ उ० २८५ । मच्छ बंध - मत्स्यबन्धः । प्रश्न० १३ । मच्छर-मत्सरः- परसम्पदसहनं सति वा वित्ते त्यागाभावः । उत्त० ६५६ । कोहो । नि० चू० प्र० ७२ अ । -मन्दश्रद्धाविषये मथुरायामाचार्य: । आव० ५३९ । मच्छ रिज्जइ - मत्सरायते । अव० २२४ । मङ्गो-वादित्रम् | जं० प्र० १३७ । मडु - म मङ्खलि - मङ्खः । भग० ६५९ । मच्चु - मृत्युः- यमराक्षसः । ज्ञाता० मच्चुगंगा १६५ । । भ० ६७४ । मच्चु मुहं - मृत्युमुखं - मरणगोचरम् । उत्त० २४८ । मृत्यु मरणं - मृत्युस्तस्य मुखमिव मुखं । मृत्यु: - आयुःपरिक्षय. तस्य मुखमित्र मुखं मृत्युमुखं शिथलीभवद्बन्धनाद्यवस्था । उत्त० ३८८ । मच्चू - मृत्युः - प्राणवस्य त्रयोदशमपर्याय: । प्रश्न० ६ । मसाहिए। ज्ञाता० ४९ । मच्छडक - जलचरविशेषाण्डकम् । जं० प्र० ३१ । मच्छ डि-मत्स्यण्डी- खण्डशर्करा । जं० प्र० १०५ २२६, २३२ । ज्ञाता० - । नि० ० ० २२ अ । मच्छरित - मत्सरित्वं परगुणानमसहनम् । प्रश्न० १२५ । मच्छरिया मात्सर्य - परोशतिर्वमनस्यम् । अव० ८३८ । मच्छा-मत्स्या:- मीनाः । उत्त० ७६६ मच्छादियंमच्छिडोला। नि० चू० प्र० १२२ अ । मच्छिय - माक्षिकं - मधुविशेषः । आव० ८५४ । मत्स्याः पण्यं यस्य स मासिकः । प्रश्न० ३७ । चतुरिन्द्रियजीवभेदः । उत्त० ६९६ । मच्छियमल्ल - मास्यि कमल्ल:-सोपारकपलने मल्ल विशेषः । आव० ६६४ । मच्छिया - चतुरिन्द्रियजन्तुविशेषः । जीव ३२ । चतुरिन्द्रियभेदः । उत्त० ६९६ । ( ८१८ ) Page #72 -------------------------------------------------------------------------- ________________ मच्छुव्वत्तं ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [मज्झिमं संथरणं मच्छुठवत्त-मत्स्योद्वृत्तं-एक वन्दित्वा मत्स्यवद् द्रुतं द्वितीयं | मज्जारयाई-हरितविशेषः । प्रशा० ३३ । वनस्पतिवि. साधु द्वितीयपार्श्वन रेचकावर्तेन परावर्तते तत् । कृति- शेषः । भग० ८०२ । कर्मणि अष्टमदोषः । आव० ५४४ । मत्स्योवृत्तम् । मज्जारी-मार्जारी । आव. १०२ । आव० १८० । मज्जावका-हावेंति जे ते मज्जावका । नि० चू० प्र० मछखलं । नि० चू० द्वि २२ अ । मछिक्क-मच्छग्गाहपा । नि० चू० द्वि० ४३ था। मज्जियाकूरं । बृ० तृ. १८५ आ । मज्ज-मेयः । आव. १९ । मा-गडधातकीभवम || मज्झंकार । ज्ञाता० ३१ । उपा० ४९ । मज्ज-पानविशेषः । आव०५२८ । मद्य- मज्झतिओ-मध्यान्तिकः । जं० प्र० ४५९ । सुरादि । ठाणा० ३६१ । मद्यं-काष्ठपिष्टनिष्पन्नम् । मज्झतिग-मध्यः । पिण्ड० ७४ । उत्त० ६१९ । ज्ञाता० २०९ । मज्झमझेण-मध्यमध्येन मध्येनेत्यर्थः । राज. २० । मज्जइत्त-मदीयः । उत्त० ५२ । मध्यंमध्येन-मध्यभागेन । जं० प्र० १४३ । मल्लम-माद्यम्-सीध्वादिरूपम् । दश. १८८ । मझ-मध्य:-मध्यभागः । जीवा० २७० । मध्यः-ब्रह्ममज्जणं सपरिग्रहस्त्रीणां वसन्तादो पर्वणि अन्यत्र वा या दत्तस्य चतुर्थः प्रासादः । उत्त० ३०५ । मध्य-देहिनो. जलक्रीडा, यद्वा सामान्यतो मसदाहोपशमनार्थ स्नानं अन्त:करणम् । प्रज्ञा० १३३ । मध्य:-मध्यमार्गः । तत् मज्जनम् । बृ. द्वि० ३२ । जीवा० १०२ । रयहरणपट्टगो। नि० चू० तृ० ४८ । मजणघरगा-यत्रागत्य स्वेच्छया मजनं कुर्वन्ति मज्जन. मज्झगयावही-मध्यगतावधिः । प्रज्ञा० ५३७ । गृहकाणि । जीवा० २०० । मज्झजीहा-मध्यजीह्वा-जीह्वामध्यभागः । अनु० १२६ । मजणपाती-मज्जनघात्री स्नापिका-धात्रीविशेषः । माता० मज्झत्थ-मध्यस्थः-आसंसारमसुमतां मध्ये अन्तर्भवतीति ३७ । धातीविसेसा । नि० चू० द्वि० ६३ आ। लोभः । सूत्र० ५२ । मध्यस्थः-रागद्वेषयोर्मध्ये तिष्ठति मज्जणविही-मज्जनविधिः । आव० १२३ । यः सो मध्यस्थः, जीवितमरणयोनिराकाङ्क्षतया मध्यस्थः। मज्जणीयं-हातो जं परिहेति देवघरपवेसं वा करेंतो आचा. २६० । मध्यस्थ:-रागद्वेषेनाकलितः । प्रभ. तं मज्जणायं । नि० चू० द्वि० १६२ अ। १३३ । रागद्वेषयोर्मध्ये तिष्ठतीति मध्यस्थः । जीवा० मज्जति । आव० ३५७ । ५८६ । मध्यस्थ:-रागद्वेषवजितः। आव० ३३० । मज्जनोन्मजने । आचा. ३८० । माध्यस्थ्य-अनासेवनया रागद्वेषमध्यवत्तिस्वम् । आव. मज्जपसंगी । ज्ञाता. ७६ । ४७४ । माध्यस्थ्यं-समताम् । ज्ञाता० २१३ । मज्जपाणयं । ज्ञाता. १२२ । मज्भदेसभाग-मध्यदेशभागः । आव० ४४३ । मज्जमंसासो-मद्यमांसाशी । आव. ५२० । | मझपएसा-ते जीवप्रदेशा: च सर्वास्यामवगाहनायां मध्यमज्जमाणी-मज्जन्ती-स्नान्तो । ज्ञाता० ३३ । भाग एवं भवन्तीति मध्यप्रदेशाः । भग० ८७ । मज्जांग-मद्याङ्ग-षोडश भागाः द्राक्षाः, चरवारो भागा: मज्झमिया-मध्यमिका-मेघरथराजधानी । विपा० ६५ घातकीपुष्पविषयाः, आढक इक्षुरसविषयः इत्यात्मकं मझयार-मध्यकार:-मध्ये करणम् । ज० प्र० ४५३ । मदिराकारणम् । मद्याङ्ग-मद्यकारणम् । उत्त० १४३ । मध्यकार:-मध्य भागः । बृ० द्वि० १४८ मा । मध्यकार:मज्जाइय-पीतमद्यः । विपा० ८१ । मध्यभागः । बृ० प्र० १०८ आ । मज्जार-मार्जारो-वायुविशेषः, विशलिकाभिधानवनस्पति- मझिम संथरणं-मध्यम संस्तरण-मध्याह्नादारभ्य भिक्षाविशेषः । भग० ६९१ । र्थमवतीर्णानां पर्याप्तं हिंडित्ता वसतावगताना मुक्तानां मज्जारमडे--मार्जारमृत:-मृतमार्जारदेहः । जीवा० १०६ ।' संज्ञातः संज्ञाभूमीत आगतानां या दिवसस्य चतुर्थीपौरुषी (८१९) Page #73 -------------------------------------------------------------------------- ________________ मझिम ] आचायश्रीआनन्दसागरसूरिसङ्कलितः [ मडं अवगाहवो एतत् । व्य. द्वि० १६३ । शुद्धा । जं० प्र० ११५ । मृष्टः-तलोदकादिना येषा मज्झिम-ततः परं यावत्सप्ततिरेकेन वर्षेणोन तावन्मध्यमः। केशा: शरीरं वा मृष्टम् । अनु० २६ । मृष्टम् । जीवा० व्य० प्र० २४५ अ । मध्यम-न शोभनं नाप्यशोभनम् । १६१ । मृष्टं -मसृणम् । जीवा० २७३ । मृष्टं-सुकुओघ० २१२ । सप्तस्वरे चतुर्थ:-मध्ये कायस्स भावो मारशाणया पाषाणप्रतिमेव । प्रज्ञा० ८७ । मृष्टं-मसृणी. मध्यमः । ठाणा ३६३ । फूलविशेषः । ज्ञाता. १९७ । कृतम् । सूर्य० २६३ । मृष्टः सुधादिखरपिण्डेन । आचा० मध्यम:-मध्ये कायस्य भवः स्वरविशेषः । अनु० १२७ । ३६१ । मृष्टः-श्लक्षणः शुद्धो वा वर्णः । सूत्र. १४७ । मध्यमा-ग्रामविशेषः । भाव. २२६ । मृष्टः सुकारशानया । औप० १० । मृष्टः सुकुमारशानया मझिमकुंभ-मध्यमकुम्भः-आढ़काशीति निष्पन्नः। अनु० पाषाणप्रतिमेव । जोवा० २२९ । मृष्टः-तुप्पोट्ठादि । ओघ० ५५ । माझमगाम-सप्तस्वरेषु द्वितीयो ग्रामः । ठाणा० ३६३ । | मट्ठकाणेजणहि-मृष्टाभ्यां-अचितवद्भया कर्णाभरणवि. मझिमरुअगवत्थवाओ-मध्यरुचकवास्तव्या-मध्यभाग- शेष भ्याम् । उपा० ३ । वत्तिरुचकवासिन्यः । ज० प्र० ३९१ । मट्टगंड-मृष्टगण्डं-उल्लिखितकपोलम् । औप० ५० । मृष्टमज्झिमा-मध्यमा । आव० ८५५ । गण्डं-उल्लिखितकपोलम् । भग० १३२ । मझिल्ले माणखे संजूह-गङ्गादिप्ररूपणतः प्रागुक्तस्वरूपे | मट्टगंडतल-मृष्टगण्डतलं-घृष्टगण्डम् । उपा० २६ । सरसि सरःप्रमाणायुष्कयुक्ते इत्यर्थः 'संजूहे'त्ति निकाय- | मट्ठमगरा-मकरविशेषः । जीवा० ३६ । प्रज्ञा० ४४ विशेषे देवः । भग० ६७४ । मट्टरोमा- ।नि० चू० द्वि० ६१ अ । मज्झेलोगस्स-लोकस्य मध्यं अस्य सकललोकमध्यवत्ति- मट्टा-मष्टा-शुद्धा । प्रश्न० ८४ । मृष्टा-सुकुमारशाणया स्वात् मेरुनाम । ज० प्र० ३७५ । पाषाणप्रतिमावत् । जं० प्र० २० । मृष्टा-मसृणा । मज्झोवत्थिए-माध्यस्थ्यं-समतामभ्युगतो व्रतगृह्णत इति | ज्ञाता० १२ । भावः । ज्ञाता० २१३ । मडंबं-अर्द्धतृतीयगव्यूतमर्यादायामविद्यमान ग्रामादिकमिति मझगडा-प्रथमतो गाया मध्ये करीषः प्रक्षिप्यते तस्याश्च | भावः, पार्श्वतोऽर्द्धतृतीययोजनान्तर्दामादिकं न प्राप्यते गर्तायाः पार्श्वध्वपरा गर्ताः खन्यन्ते तासु च गर्तासु तिन्दु. तनु मडम्बम् । बृ० प्र० १८१ अ । अद्धतृतीयगम्यूतान्त. कादीनि फलानि प्रक्षिप्य मध्यमायां करीषगायामग्नि- मिरहित मडम्बम् । आव० २८५। सर्वतोऽर्द्धयोजर्दीयते सा । बृ० प्र० १४२ आ । नात परेण स्थितं ग्रामं मडम्बम् । ठाणा. २९४ । मझिरा- । नि० चू० द्वि० ४१ अ । मडम्बं-सर्वतोऽनासनसंनिवेशान्तरम् । प्रभ० ५२ । मजिष्ट्रा-रागविशेषः । जं० प्र० १०८ । दूरस्थितसन्निवेशान्तरम् । प्रभ० ६९ । दूरस्थवसिमान्त. मञ्जुल-कोमल: । सम० १५७ । रम् । प्रश्न०६२ । मडम्बं-दूरवत्तिसन्निवेशान्तरम् । मट्टि-मृत्तिका, पृथ्वीकायः । आव० ५७३ ।। ज्ञाता० १४० । अदाइज्ज जोयणमझंतरे जस्स गोउलामट्टिअ-मृद्गतः, कर्दमयुक्तः । दश० १७० । दीणि णत्थि तं मडंबं । नि० चू० प्र० २२६ अ । मट्टिआ-मात्तिका । आव० ३५६ । मडम्बं-अविद्यमानासन्ननिवेशान्तरम् । औप० ७४ । मट्टिओवलित्त-मृत्तिकोपलिप्त-मृत्तिकाजंतु गोमयत्वादिना मडम्बं-अतृतीयगन्यूतान्तामरहितम् । जीवा० ४० । उपलिप्तं सत् । प्रश्न० १५५ । अर्द्धतृतीयगव्यूतान्तामरहितानि ग्रामपञ्चशत्युपजीव्यानि मट्टिया ।माचा० ३७९ । वा। ज० प्र० १२१ । मडम्ब-सर्वतो दूरवत्तिसनि. मट्ठ-मृष्टानोव-मृष्टानि सुकुमारशाणया पाषाणप्रतिमेव | वेशान्तरम् । भग० ३६ । अर्द्धतृतीयगव्यूतान्तीमान्तरशोधितानि वा प्रमार्जनिकयेव । सम० १३८ । मृष्टा- रहितं मडम्बम् । प्रज्ञा० ४८ । यस्य सर्वादिवर्द्धतृती (८२०) Page #74 -------------------------------------------------------------------------- ________________ हिं] अल्पपरिचित सैद्धान्तिकशब्दकोषः भाग ४ [ मणसं किले से ययोजनान्तर्ग्रामा नास्ति । उत्त० ६०५ । ठाणा० ८६ । मणगुत्त-मनोगुप्तः - अकुशलमनोयोग रोधक: । ज० प्र० सर्वतो दूतिसन्निवेशान्तरम् । अनु० १४२ । मडम्बः । सूत्र० ३०९ । १४८ । मडगगिहं- मेच्छाणं घरव्यंतरे मतयं छोदु विज्झति न डज्झति तं मडगगिहं । नि० पू० प्र० १६२ अ । मडफरो - गमनोत्साहः । व्य० द्वि० २० अ । मडम - तत्कुष्णस्थानम् । प्रज्ञा० ४१२ । मडभः- कुब्जः । व्य० प्र० २३१ आ । कुब्ज: कुष्टव्याध्युपहतः । व्य० प्र० २५५ अ । मडम्ब - अर्द्ध तृतीयगय्युतान्तर्ग्रामरहितम् । जीवा० २७६ । उत्त० १०७ । मणगुती - कलुस कि लिट्टमप्प संतसावज्जमणकिरियसं कप्पणगोवणं मणगुत्ती । नि० ० प्र० १७ अ । मणजोग-मनोद्रव्यसमूहस्तेन सहकारिकारणभूतेन वस्तु चितनाय योऽसौ जीवस्य व्यापारः स मनोयोगो भव्यते, मनसा सहकारिकारणभूतेन जीवस्य योगो मनोयोग इति तुरपत्तेः । विशे० २१२ । मक्का-मनोदुष्कृता प्रद्वेषनिमित्ताम् । आव० ५४८ । मणपज्जव - मन:पर्ययः - मनसि मनसो वा पर्ययः सर्वतस्तत्परिच्छेदः । प्रज्ञा० ५२७ । मनः पर्यवं 'पज्जवणंति' 'अवगत्यादिषु' इति वचनादवन गमनं वेदनमित्यवः, परि:- सर्वतोभावे, पर्यंधनं समन्तात् परिच्छेदनं पर्यवः, क्वाऽयम् ? इत्याह- 'मणम्पि' बणसो वत्ति' मनसि-मनोद्रव्यसमुदाये ग्राह्ये, मनसो वा ग्राह्यस्य संबन्धि पर्यवो मनः पर्यवः । विशे० ५५ । मनसि मनसो वा पर्ययः मन:पर्ययः । मनांसि पर्येति-सर्वामना परिच्छिनत्ति मन:पर्याय 'कर्मणोऽण' मनःपर्याय, मनसः पर्यायाः मनःपर्यायाः । प्रज्ञा० ५२७ । मडयपूयणा - मृतक पूजना | आव० १२९ । मडह - स्थूलत्वात्पदीर्घत्वम् । उपा० २२ । महकुटु - मडभकोष्ठ, संस्थोनविशेषः । आव० ३३७ । मडाई - मृतादी - प्रासुक भोजी - एषणीयादी च । भग० १११ । मडासयं - मडयं जत्थ मुच्चति तं मडासयं । नि० चू० प्र० १६२ अ । मडे - मरणं - आयुः पुद्गलानां क्षयः । भग० १६ । महु - बलात्कार: । आव० ९५ । बल: । आव० १७५, २२४ | मडुः - बालः । उत्त० १०१ । मडुका - भूषणविधिविशेषः । जीवा० २६८ । मण - मन:-मनस्कार:- रूपादिज्ञानलक्षणानामुपादानकारणभूतः । प्रश्न० ३१ । मन:- अन्तःकरणम् । आव० ५८५ । मन:- चित्तं सङ्कल्पो वा । उत्त० २२७ । मनः स्मृत्यादिशेषमतिभेदरूपम् । भग० ६० । मनं - चित्तम् । ठाणा० २४७ । मनः - चित्तम् । ठाणा० ४६६ । मणआईणं निरोहो-मन आदीनां निरोधः- मनोवाक्कायानामकुशलानामकरणं, कुशलानामनिरोषश्च श्रय एतेन मणपज्जवनाण- मनः पर्यायेषु ज्ञानम्, तत्संबन्धि वा ज्ञानं मन: पर्यायज्ञानम् । आव० १६८ । ज्ञाता० १५२ । मणप्पओस- मनःप्रद्वेषः- चित्तानुशयलक्षणः । उत्त० ३६८ मणध्वन्भ- अनात्मवशग्रहगृहीतः । नि० चू० प्र० ११७ अ । मनहास - मनः प्रहर्षकारी । अनु० १३६ । मणभक्खी - मनसा भक्षयतीत्येवंशीलो मनोभक्षी । प्रज्ञा० ५१० । मणयोग- औदारिकवै क्रियाहा यकशरीरव्यापाराहुतमनोद्रव्य साचिव्याज्जीवव्यापारः मनोयोगः । आव ० ६०६ । मणवयणकाय गुत्ते। आचा० ४२४ । मणवलिय-मनोवलिकः- निश्चलमनः । प्रश्न० १०५ । मणविपरियासिया-मनसाऽध्युपपातो मनोविपर्यासः तस्मिन् भवा मनोपर्यासिकी । आव० ५७५ । मणसंकप्पा-मनसंकल्पा:- मनस्काः । जं० प्र० २३२ । । ठाणा ४६५ (?) गारगुणाः । आव ० ६६० । मणइच्छिय चित्तत्य-मनसः - चित्तस्य, इप्सित - इष्टश्चित्रः अनेक प्रकारोऽर्थ:-स्वर्गापवर्गादिस्तेजोलेश्यादिर्वा यस्यां तत् मनईच्छित चित्तार्थः । उत्त० ६०१ । मग सिज्जंभवतो । नि० चू० द्वि० २८ अ । मनाक्ईषत् । दश० ११ । मणगपिअर - मनकविता - मनकाख्या पत्यजनकः । दश०१० | मणसंकिले से - ( ८२१ ) Page #75 -------------------------------------------------------------------------- ________________ 1 मणसं ] मणसंखेवो - मनः संक्षोभ :- चित्तचलनम् ब्रह्मणो दशमं नाम । प्रश्न० ६६ । मणसमाहारणा - मनसः समिति - सम्यग् आङिति - मर्यादागमाभिहितभावाभिव्याप्त्याऽवधारणा-व्यवस्थापनं आचार्य श्री आनन्दसागरसूरि सङ्कलितः - मनः समाधारणा । उत्त० ५६२ । ४१४ । मणसमिए-मनःसमितः - कुशल मनोयोगप्रवर्तकः । ज० प्र० मणिकाञ्चनकूट - नीलवर्षधरपर्वतेऽष्टमकूटः । १४८. मणसमनाहरणया-मनसः समिति सम्यक् अन्विति स्वा वस्थानुरूपेण आङिति मर्यादया आगमाभिहितभावाभि व्याप्त्या वा हरणं सङ्क्षेपणं मनः समम्वाहरणं तदेव मनःसमन्वाहरणता । भग० ७२७ । मसाप उट्ट - मनसा प्रदुष्टं वन्द्यो होनः केनचिद् गुणेन तमेव च मनसि कृत्वा सासूपो वन्दते तत् कृतकर्मणि नवमो दोष: । आव० ५४४ । मणसावेग-मणसाचेतसा वा शब्दो विकल्पार्थो अवधार [ मणिलक्खण णीनि तान्येवाङ्गानि अवयवा येषां ते मण्यङ्गाः- भूषण सम्पादकाः । जं० प्र० १०५ । मण्यङ्गाः- आभरणदायिनः । सम० १८ । मणिकम्म-विचित्रमणिनिष्पादितस्वस्तिकादिः । आचा● मणाग - मनाक् । आव० ३५६, ३८४ । मणाम- मनोममिति मनसामन्यं मनामम् । आव ० ७२६ । मन आप:- सदैव भोज्यतया जंतूनां मनांसि आप्नोतीति । जीवा० ४६ । मणि-मणिः- मरकतादिः । उत्त० २६५ । मणि:- इन्द्रनीलादि: । उत्त० ३१६ | मणिः - चन्द्रकान्तादिः । जीवा० १६४ । मणिः - चन्द्रकान्तादिकः । आव० १८४ । मणि:- पारिणामिक्या मुदाहरणम् । नंदी० १६७ | चन्द्रकान्तादि, स्थूलसमुद्भवः । आव० २३० । मणि: चन्द्रकान्तादिः । भग० १६३ । स्थलजाता मणयः । जं० प्र० १२४ । मणिगंगा- मणिमयानि आभरणान्याधेये आधारोपचारान्म णार्यो वा । ठाणा० ४३ । मणसिलाइ - मणशिलाका । प्रज्ञा० ३६४ | मणसिलाग - मनःशिलाकः- चतुर्थी वेलन्धरनागराजः भुजग. मणिपेढियं राजः, भुजगेन्द्रः । जीवा० ३११ । मर्णा सिलासमुग्गय - मनःशिलासमुद्गकः । जीवा० २२४ । मणसोएगत्तीकरण | ज्ञाता० ४६ । मणहर - मनांसि श्रोतॄणां हरति आत्मवशं नयतीति मनो हरः । ज० प्र० २४ । ७२ मणिकार- मुक्तिमाकाशे प्रक्षेपकः । नंदी० १६५ । मणिजाल - मणिसमूहः भूषणविधिविशेषः । जीवा ० २६८ ॥ मणिणाग-मणिनागः - नागविशेषः । आव० ३१८ | मणिनाग:- नागविशेषः । उत्त० १६७ । मणित - मणितं - रतकूजितम् । ज्ञाता० १६८ । मणिदत्त - मेघवर्णोद्याने यक्षायतनम् । निस्य० ४० । मणिनाग - राजगृहे नदविशेषे नागविशेषः । ठाणा० ४१३ । मणिनागनाम्नो नागस्य चैत्यम् । विशे० ९२७० मणिपीठिका - मणिमया पीठिका | जीवा० २२३ । मणिपुर - नागदत्तगाथापतीनगरम् । विपा० ९५ । ठाणा० । ज्ञाता० १२६ । मणिपेढिया पीठिकाविशेषः । ठाणा० २३० । मणिध्वभ- मणिप्रभः - अज्ञातोदाहरणे धारिण्याः साध्या जातः पुत्रः, अजितसेनस्य पुत्रत्वेन प्रसिद्धः | आव० ६६६ । मणिपभोभास - मणिप्रभयाचितः । म० । मणिमेखला - रत्नकाची । ज्ञाता० २७ । मणियंगा - भूषणदायक वृक्षविशेषः, अष्टम कल्पवृक्षः | ठाणा ५१७ मङ्गाः- मणीनां - आभरणभूतानामङ्गभूताः -कारभूता मणयो वा अङ्गानि - अवयवा येषां ते मण्यङ्गाःभूषणसम्पादक: । ठाणा० ३६६ । मणियए-मणियुक्तम् । आव० ५६० । मणियाए-मणिकारः - परलोकफलविषये श्रेष्ठी । आव० ८६३ । मणिरयण - चक्रवतैः षष्ठमेकेन्द्रियं रत्नम् । ठाणा० ३९८ । मणिरत्नम् । ज० प्र० २२५ । मणिरयणक उज्जोय - मणिरत्नकृतोद्योतः । आव० ५५९ । मणिलक्खण- कलाविशेषः । ज्ञाता० ३८ ३ ( ८२२ ) Page #76 -------------------------------------------------------------------------- ________________ मणिवंशय ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [मणोरम मणिवंशय-मणिः-मणिमयो वंशो यस्य तत् मणिवंशकम् ।। मनुष्यः । जीवा० ३३ । मनोरपत्यं मनुष्यः । उत्त० जीवा० ३६० । ६४४ । स्त्यानगृद्धिः-स्त्यानद्धिः (?)। उत्त० ३४२ । मणिवइया-जम्बूभरते नगरी । निरय० ३६ । मणुस्सखेत्त- मनुष्यक्षेत्रः-मनुष्योत्पत्त्यादि विशिष्टाकाशमणिवई-माणिभद्रगापापतिवास्तव्यं नगरम् । निरय० । खण्डः पञ्चचत्त्वारिंशद्योजनलक्षणप्रमाणः । ठाणा० ९९ । मणुस्सदेवदुग्गई-मनुष्यदेवदुर्गती-म्लेच्छकिल्विषिकत्वादिमणिवया-मणिपदनगरी, मित्र राजधानी । विपा० ६५। लक्षणः । उत्त० ५७६ । मणिसिलागा-मणिशलाका-एकोरुद्वीपे द्रुमगणविशेषः । मणुस्समड-मनुष्यमृतः-मृतमनुष्यदेहः । जीवा० १०६ । जीवा० १४६ । मणिशिलाका । ज० प्र० १००। मणुस्सरुहिर-मनुष्यरुधिरम् । प्रज्ञा० ३६१ । मणिशलाका-मणिशलाकैव सुरा । जीवा० ३५१ । मणुस्ससेणियापरिक्कम्मे ।सम० १२८ । मणी-मणि:-चन्द्रकान्तादि । प्रश्न० ३८ । मणिः-चन्द्र- मणोगए-मनोगतं-मनसि गतम् । भग० ११६। मनोकान्तादिः । सूर्य० २६३ । मणि:-चन्द्रकान्तादि । प्रज्ञा० । गतः । विपा० ३८ । मनोगतं-मनसि गतो-व्यवस्थितः। ९७ । सूर्यमणी । नि० चू० प्र० २५४ आ । मणि:- जीवा० २४२ । मनोगतं-मनस्येव यो गतो न बहिर्व. चन्द्रकान्तादिः उद्योतकृत् । आव० ४६७ । चनेन प्रकाशितः । ज० प्र० २०३ । मणीओ- नि० चू० ० १८५ आ । मणोगत-मनोगत:-अबहिःप्रकाशितः । ज्ञाता० १६ । मणु-मनुशब्दो-मनुष्यवाची । प्रज्ञा० ४३ । एकसागरो- मणोगम-मनोगमः-देवविमानविशेषः । औप० ५२ । पमस्थितिकं विमानम् । सम० २ । मनुः-निर्देशकवशात् । मणोगुलिआ-मनोगुलिका पीठिका। ज० प्र० ३२६ । विशे० ६४६ । मनोगुलिका-पीठिकाविशेषरूपा । ज० प्र० ८१ । मगुअ-मर्त्यः-मनुजः । ठाणा० ४६६ । मनोगुलिका-पीठिका । जीवा० २१३ । मनोगुलिकामणुअलोअ-मनुष्यलोक:-अर्द्धतृतीयद्वीपसमुद्रपरिमाणः ।। पीठिकाविशेषरूपा । जीवा० २३४ । मनोगुलिकाआव० ३१ । गुलिकापेक्षया प्रमाणतो महतीतरा । जीवा० ३६३ । मणुग्घाय-आचाराङ्गस्य सप्तविंशतितममध्ययनम् । उत्त० मणोगुलिया-पीठिका । ज० प्र० ५८ । पीठिका । राज० ७०, ८८, ९२ । मणुणसंयओगसंवउत्त-मनोज्ञसंप्रयोगसंप्रयुक्तः । औप० मणोज्ज-गुल्मविशेषः । प्रज्ञा० ३२ । मणोज्जगुम्मा-मनोऽवद्यगुल्माः । ज० प्र० ९८ । मणण्ण- मनसः इष्टं मनोजम् । आव० ७२६ । मनोज्ञः- मणोदव्व-मनसः सम्बन्धि योग्यं था प्रप्य मनोद्रव्यं मनोऽनुकूल: । ज० प्र० २४ । | मनोद्रव्य परिच्छेदकोऽवधिः । आव०३६ । मणुण्णा-मनोज्ञता-सामान्येन कमनीयता, अथवा यथा- मणोमाणसिय-मनसि जातं मानसिकं मनस्येव यद् भिप्राय मनुकूलता ! दश० २११ । वत्तंते मानसिक-दुखं वचनेनाप्रकाशित्वान्मनोमानसिक मणन्न-मनोज्ञम् । सूर्य० २६३ । मनोज्ञः-विपाकेऽपि | रहस्यीकरोषि गोपयसीत्यर्थः । ज्ञाता० २८ । सुखजन कतया मनःप्रल्हादहेतुः । जीवा० ४९ । मणोरम- मनोरमः-यानविमाणकारी देवविशेषः । ज. मणुमइया-मनुमतिका-सर्वविरक्तताविषये देवलासुतराजस्य प्र० ४०५ । मनांसि देवानामपि अतिसुरूपतया रमय. दासी । आव० ७१४ । तोति मनोरमः, मेरुनाम । सूर्य० ७८ । मनोरम:मणुयलंभ-मनुष्यलाभः । आव० ३४५ । रुचकद्वीपेऽपरार्धाधिपतिर्देवः । जीवा० ३६८ । मनोरम:मणुया-मनुर्जाता मनुजा-मनुष्याः। ठाणा० २२ । । मिथिलयां चैत्यविशेषः । उत्त० ३०९ । ब्रह्मलोककल्पे मणुस्स-मनोरपत्त्यं-मनुष्यः । प्रज्ञा० ४३ । मनो रपत्यं विमानविशेषः । निरय ४० । शोबिकाविशेषणम् । (८२३) Page #77 -------------------------------------------------------------------------- ________________ मणोरमा ] आचार्यश्री आनन्दसागरसूरिसङ्कलितः ज्ञाता० १५१ । देवविमानविशेषः । सम ० १७ । मणिहिति-मंस्यति | आव० ५१५ | मनोरमं वीरपुरनगर उद्यानम् । विपा० ६५ । मनोरमा- मनांसि देवानामपि, अति सुरूपतया रमयतीति मनोरमः, मेरुनाम । ज० प्र० ३७५ । शक्राग्रमहिषीणां चतुर्था राजधानी । ठाणा ० २३१ । मल्लिजिनस्य शिबिका नाम । सम० १५१ । मनोरमा दक्षिणपूर्व रतिकरपर्यंत स्योत्तरस्यां शक्रदेवेन्द्रस्याज्जुकाया अग्रमहिष्या राजधानी । जीवा० ३६५ । मणोरमाइं रम्यतया मनोरमाणि । सम० १६ । मणोरह - मनोरथः नालन्दायाः समीपे उद्यान विशेषः । सूत्र० ४०७ । तृतीयदिवसनाम । ज० प्र० ४६० । मनोरथः ब्रह्मणविशेषः । आव ० ३४८ । मणोविब्भमो-मनोविभ्रमः - चित्तभ्रान्तिः । ब्रह्मचर्यमनुपायामि नवेत्येवं रूपं शृङ्गारप्रभवं मनसोऽस्थिरत्वम् । प्र० ५३८ ( ? ) । मगोबलिय- मनोब लिक:-मानसावष्टम्भवान् । औप० २८ । मणोसिला मनःसिला । आचा० ३४२ । मनःशिला । उत्त० ६८६ | मनःशिला- पृथ्वीभेदः । आचा० २९ । जीवा० १४० । मनःशिला बादर पृथ्वीका यभेदः । प्रज्ञा० २७ । चतुर्थो वेलंधरनागराजः । ठाणा० २२६ । मणोहर - मनोहर:- तृतीयदिवसनाम | सूर्य० १४७ | मनोहरं आक्षेपकरः । सम० १६ । मणोहरा - मुनिसुव्रतस्वामिनः शिबिका । सम० १५१ । मण्डक- द्रव्यविशेषः । ओघ० १६८ । मण्डकादि-वल्लचणकादि । बृ० प्र० २५७ अ । मण्डप - द्रक्षामण्डपकः । जीवा० १८८ । | मण्डल - देशः । उत्त० ३७७ । श्वा । दश० १६७ । ज्योतिष्कमार्गः । सम० ५६ । तथाविषचायभूमिः । सम० ७५ | विषय | प्रश्न० ४६ । देशः । ठाणा० ३४३ | इङ्गितं क्षेत्रम् । ठाणा० ३९६ । चतुर्थं योध. स्थानम् । आचा० ८६ । योषस्थानम् । ठाणा० ३। पत्र प्रतिबिम्ब संभूतिः । ज० प्र० ५७ । बलदेववासुदेवद्वयद्वयलक्षणा समुदायाः । सम० १५६ । मण्णा - शकुनिका । नि० ० ० ४४ आ । मण्णामि मन्ये--अवबुध्ये | भग० १४२ । [ मत्तगया मण्णु-श्रोतो निरोधः । उ० मा० गा० ३१९ | मण्णुइत्तो-मम्युयितः । उत्त० १९३ । मध्यङ्गक-दूमगणविशेषः । जीवा० २६८ । मण्हो-मसृण: । औप० १० । मतंगय-मताङ्गका :- मद्यकारणभूताः । सम० १८ । मत - समान एवागमे आचार्याणामभिप्रायः । भग० ६२ | मतः । आव० ३०३ । मतङ्गओ - मताङ्गकः- मद्य विधिनोपपेतो द्रुमविशेषः 1 जीवा० २६५ । मतानुज्ञा-निग्रहस्थानम् । सूत्र० ३८६ । मति - मतिः- सम्यगोहापोहरूपा । जीवा० १२३ । मतिःसंवेदनम् । नंदी० १०८ । स्वसमुत्था मतिः । नि० चू० तृ० ८१ आ । मतिः- अपायधारणम् । अनु० ३६ | अपायो निश्वयः इत्यर्थः । सम० ११५ । मतिः-अबग्रहादिका | प्रश्न० १०७ । मतिज्ञान- उत्पन्नार्थ ग्राहकं साम्प्रतकालविषयम् । प्रज्ञा० ५३० । मतिभंगदोस - मतिभङ्गः - विस्मृत्यादिलक्षणो दोषः मतिभङ्गदोषः, द्वितीयो दोषः । ठाणा० ४६२ । मतिविभ्रमः - चिकित्सा, युक्तागमोपपन्नेऽप्यर्थे फलं प्रतिसंमोह: । आव० ८१५ । मतिसम्पत्- अपग्रहेहापायधारणरूपा चतुर्घा सम्पत् । उत्त० ३६ । मती - मतिः- आचारसम्पदः । व्य० द्वि० ३६१ म । मतिःअभिनिबोनिबोधिकम् । ठाणा० ३६३ । मत्कुण - दंशमशकभेदः । सम० ४१ । तेन्द्रियजीव विशेषः । प्रज्ञा० २३ । मत्कोटक - दंशमशकभेदः । सम० ४१ । मत्तंग-मताङ्गः - वृक्षविशेषः । आव० ११० । मत्तंगता - मत्तं - मदस्तस्याङ्गं - कारणं मदिरा तद्ददातीति मत्तगदा | ठाणा० ५१७ । मत्तंगया मताङ्गकाः मत्तं मदस्तस्य कारणत्वान्मद्यमिह मत्तशब्देनोच्यते, तस्याङ्गभूताः - कारणभूतास्तदेव वाऽङ्गं rarat येषां तेऽङ्गकाः सुखपेयमद्यदायिनः । ठाणा० ( ८२४ ) Page #78 -------------------------------------------------------------------------- ________________ मचंगा ] अल्पपरिचितसैद्धान्तिकशमकोषा, पा० ४ - ३९ । ३७२ । मात्रा-परिमाणम् । उत्त० ८४ । मतंगा-मत्तं-मवस्तस्याङ्ग-कारणं मदिरा येषु ते मत्ताग्गाहो-मात्रग्राहिणी । वृ० प्र०.५८ वा । मत्तागानाम द्रमगणाः । ज० प्र. . मचियावई-मृत्तिकावती-शार्ण जनपदार्यक्षेत्रम्, राज. मत्त-मत्तः पीतमयतया । माता० ८१ । मदवन्त । धानी । प्रज्ञा० ५५ । शाता० २२१ । मदः । ठाणा० ५१७ । मत्तः-मदः। | मत्सेनओ-मत्तः । बाव० २०३ । .. ज. प्र. ६९ । मात्रा-मात्रया युक्त उपधिः । भग मत्थ-मस्तकं-उपरितनभागः । ज० प्र० २२१ । ९४ । दप्तः । उत्त० २४६ । मदिरादिना मत्तः । आचा० मत्थएण वंदामि-मस्तकेन वदामि । आव ७९३ । १५२ । मात्रं-कास्यभाजनम् । भग० २३८ । मात्र मत्थकड़-मस्तककृतम् । भग० ४३६ । भाजनविशेषः । भय० ३६६ । मदकलितः । जीवा. मत्थय-मस्तकं-पुटम् । भग० ४६२ । मस्तकम् । आव. १२२ । मात्रक:-कुण्डलिकादिः । ओघ० १६७ । मात्रमात्रायुक्तं कांस्यादिभाजनं भोजनोपकरमित्यर्थः । ठाणा. मत्थयधोया-धौतमस्तका अपनोतदासस्वा । ज्ञाता० ३७ । १२० । मत्तः-मदकलितः । जीवा० १२२ । मात्रक: मत्थयसूल-मस्तकशूलम् । भग० १९७ । स्थाल्यादिः । ओघ० १७० । .मायणं । दश० चू० ६६ मत्युलिंग-मस्तुलिङ्ग-शेष भेदः फिप्फिसादि, कपालमध्यथा । मात्र-कुण्डलिकादि । ओघ० १६८ । बाचा. वतिभेज्जकमित्येके । ठगणा० १७० । भेकम् । तं । ३४२ । मात्रं-भाजनं शीतोदकं वा । माचा० ३४६ । मत्थुलंग-मस्तकभेज्जकम्, भेदः फिप्फिसादिमस्तुलुङ्गम् । मात्रा-परिच्छदः । ठाणा० १२० । मात्रा-प्रमाणम् । भग० ८८ । मस्तुलिङ्ग-कपालज्जकम् । प्रभ० ८ । ज० प्र० २८५ । मात्रा-परिच्छदः । भग० ६२१ । मत्यज्ञान-अविनष्टार्थनाहकं साम्प्रतकालविषयम् । प्रज्ञा. मत्तओ-मात्रकः । आव. ४१२ । । ५३० । मत्तग-मात्रक-समाधिः । वाव २६८ । मत्स्य-उदकाश्रितजीवविशेषः । आचा० ४६ । पन्चे.. मत्तगतिग-श्लेष्मप्रभवणोच्चारमात्रकत्रिकम् । ६० द्विन्द्रियजीवः । प्रशा० २३ । २५३ अ । मत्स्यकाण्डकं- । जीवा० १८९ । मत्तजला-नदीविशेषः । ठाणा० ८० । मत्तबला नदो। मत्स्यण्डी-खण्डशर्करा । जीवा० २६८ । जं० प्र० ३५२ । मत्स्यबन्धपुत्र-शारिकदत्तः । ठाणा० ५०८ । मत्तभडिओ-मृतभार्यः । उत्त० ८५ । मत्स्याण्डक-नाट्यविशेषः । जं.प्र. ४१४ । मत्तय-मात्रकम् । आव० ५१३ । मात्रकम् । उत्त० मत्स्याण्डकप्रविभक्ति-मकराण्डकप्रविभक्ति-जारप्रविम९७ । भायणं । नि० चू० प्र० ३८ अ । क्तिमारप्रविभक्त्यभिनयात्मको मत्स्याण्डकमकराण्डकबारमत्तयतिगं-खेलकाइयसण्णा । नि० चू० प्र. १८१ ।। मारप्रविभक्तिनामा चतुर्दशनाट्यविधिः । जीवा० २४६ । मत्तबड्डगा- नि० चू० तृ० ४७ अ । मथित-तक्रम् । विशे० ६०५ । मत्ता-कण्णस्स अहो महंता गलसरणी । नि० चू० प्र. मथितकारिका-तकारिका । विशे० ६०५ । २१६ मा मात्रा-अल्पता। वाचा. १२३ । मात्रा- मथियं-मथितं-दधीव बिलोडितम् । प्रश्न० १३४ । शब्दलक्षणवाची । नि० चू० द्वि० ६२ आ। मत्वा- मथुरा-ऋद्धिरससातगोरवदृष्टान्ते पुरीविशेषः । आव. ज्ञात्वा । आचा. ६२ । थोवे परिणामे य । दश०० ५७९। निर्जलभभागभावि स्थलपत्तनम् । उत्त०६७६ । ६० अ । मदिरामदभाविताः । वृ० द्वि. १३८ था। स्कंदिलाचार्यप्रमुखश्रमणसङ्घकृतवाचनास्थानम् । नंदी० मात्रा-आकारभावातिरिक्तपरिमाणान्तरप्रतिपत्तिव्यदा- । ५१ । जउणनीवनगरी । नि० चू० द्वि० ४१ म। साथै, प्रतिबिम्बातिरिक्तपरिणामान्तरव्युदासार्थः । प्रज्ञा क्षपकातापनस्थानम् । व्य० वि० ११५ । भण्डीर( अल्प. १०४) ( ८२५ ) Page #79 -------------------------------------------------------------------------- ________________ बपुरानगरो] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ मध्यम यक्षयात्रास्थानम् । नि० चू० द्वि० ७८ अ । वृ० तृ० | प्रेरिता न सम्यगनुष्ठानं प्रति प्रवर्तन्ते किन्स्वलसा एव । १६० आ। अव्यक्तबालमुक्त्वा निष्क्रान्तवणिकवास्तव्या | उत्त० ५४९ । नगरी । व्य० प्र० १९६ अ । नगरीविशेषः । ब्य० | मदुए-मटुक:-श्रमणोपासकः । भग० ७५० । प्र. १४६ अ । सूत्र० ३४३ । दक्षिणा उत्तरा च पुरी- | मद्यं-मज्जानम् । व्य० वि० ४१६ ।। द्वयविशेषः । आव० ३५६ । मन्दश्रद्धाविषये नगरी, | मद्यव्यसनं-मद्यपान केन मूनिम् । बृ० १५७ अ । यत्र मङ्गुराचार्याः । आव० ५३६ । यत्र साधुभगिनी. | मधु-मद्यविशेषः । जीवा० ३५३ । खण्ड, शर्करा वा। दासीभूता । बृ० तृ. २४२ मा। जीवा० २६८ । मथुरानगरी-आर्यरक्षितसूरिविहारभूमिः। विशे० १००३। मधुक-महावृक्षम् । जीवा० १३६ । नास्तिकवादप्ररूपकवाद्युत्पत्तीस्थानम् । विशे० १००४ । मधुकरवृत्ति-भ्रमरवृत्तिः । उत्त० ११७ । मथुरापुरी-नगरीविशेषः । बृ० प्र० २७६ आ। अविधि मधुकरवृत्त्या भ्रमत इहमेव । उत्त० ६६७ । प्रशंसायां दृष्टान्ते नगरी । विशे० ४१३ । मधुगुटिका-क्षौद्रवटिका । ठाणा० २०६। मथुरावाणिओ-मथुरावणिक्, रहस्याभ्याख्याने वणिग्- | मधुबिन्दूदाहरणम्- . । दश० १६६ । विशेषः । आव. ८२१ । मधुर-सुखावहः । नि० चू० प्र० १०६अ। नि० चू० मद-मदः-सुरापानादिजनितविक्रियारूपः । विशे० १३६ । प्र० २७८ अ । पञ्चमरसः । प्रज्ञा० ४७३ । मधुरस्वरं, हर्षमात्रम् । भग० ५७२ । कोकिलारुवत् । ठाणा० ३९६ । त्रिधा शब्दार्थाभिमवणा-बलेन्द्रस्य पञ्चमाऽप्रमहिषी। भग० ५०३ । सोम. धानतः । ठाणा० ३६७ । श्रवणमनोहरम् । अनु० महाराज्ञो द्वितीयाऽग्रमहिषी । भग० ५०५ । २६२ । तृणफलम् । अनु० १७२ ।। मदन-कामः । नंदो० १५५ । मधुरकोण्डइला- ।नि० चू० द्वि० ३६ अ । मदनकामा मोहनीयभेदवेदोदयातु प्रादुष्यन्ति । आचा० मधुरतृण-तृणविशेषः । दश० १८५। मधुररसा-वनस्पतिविशेषः । भग० ८०४ । मदनत्रयोदशी-तिथिविशेषः । भग० ४७६ । प्रभ० षः । भग० ४७६ । प्रभ० | मधुरवचनता-मधुरं रसवत् यदर्थतो विशिष्टार्थवत्तयाऽर्था१४० । वगाढत्त्वेन शब्दतश्चापरुषत्वसोस्वर्यगाम्भीर्यादिगुणोपेतत्वेन मदनफल-वमनकारकं फलम् । आचा० ३१३ । श्रोतुराल्हादमुपजनयति तदेवंविधं वचनं यस्य स तथा मदनशलाका-शारिका, कोकिला वा । जीवा० १८८।। तद्भावो मधुरवचनता । उत्त० ३९। . मदमूढो- । नि० चू० द्वि० ४३ अ || मधुराकोंडइल्ला-भावसुण्णा, परपितिणिमित्तं बाहिरकिमदुग्ग-मद्गवो-जलवायस: भग० ३०६ । रियासु सुठु उज्जुत्ता । नि० चू० तृ० ८३ अ । मद्द-हठः । बृ० प्र० ३० बा । मधुला-पादगण्डम् । बृ० द्वि० २२४ आ । महणा पर्दना-ग्रामविशेषः । आव० २१० । मधुसित्थ-मधुयुतं सित्थं । नंदी० १५५ । मद्दब-मादव-अनुच्छ्रितता । दश० २३४। मार्दवं-अहङ्क. मधुसित्थु-मदनम् । ठाणा० २७२ । ति व्यः । भग० ८१ । मृदवः-अलसतया कार्याकरणम् । मधूक-वृक्षविशेषः, पुष्पविशेषः । सूर्य० १७३ । उत्त० ५४६ । मार्दवं-माननिग्रहः । ज्ञाता० ७ । मधूर-कलम् । ज्ञाता० २५ । मद्दवत्त-मार्दवत्वं-भावनम्रता । आव० २६४ । मध्यजीह्वा-जीव्हाया मध्यभागः । ठाणा० ३९५ । मद्दवय-मार्दवः । उत्त० ५६१ । मध्यदेश-गुर्जरादि । अनु० १३९ । मद्दवया-अणुस्सितया । दश० चू० १२४ आ। मध्यप्रदेश-देशः । दश० २८१ । माया-मार्दवेन चरन्ति मार्दविका, शतकृत्त्वोऽपि गुरु- मध्यम-आद्यन्तयोश्चान्तरम् । अनु० ५४ । सप्ततिरेकोन (८२६) Page #80 -------------------------------------------------------------------------- ________________ मध्यमबुद्धि अल्पपरिचितसैद्धान्तिकशब्दकोषः भाग ४ च वर्षेणोना तावत् । व्य० प्र० ३०२ अ । उभयप्रकृतिः- | मनुष्यपक्षा:-यक्षभेदविशेषः । प्रज्ञा० ७०। . तीव्रमन्दरूपः । आव० २८ । मनुष्यानुपूर्वी-आनुपूाः तृतीयो भेदः । प्रज्ञा० ४७३ । मध्यमबुद्धिः-यथोक्तं सामर्थ्यमवबुध्यते, द्वितीयो विनयः । मनुस्सदुग-म्लेच्छबोषिकादीनां मनुष्याणां भयं तन् मनुष्यप्रज्ञा० ४२५ । दुर्गम् । वृ० तृ० २२६ अ । मध्यमरुचक-रुचकद्वीपस्याभ्यन्तरः । ज्ञाता. १२७ ।। मनो-विज्ञानं चित्तञ्च । अनु० ३९ । मध्यमा-सोमिलवास्तव्यानगरी । आव० २२९ । सावद्यसङ्कल्पनिरोधः कुशलसङ्कल्पः कुशला. मध्याश्रवत्व-मधुवन्मधुरवक्ता । आचा• ६८ । लब्धि. कुशलसङ्कल्पनिरोधश्च । तत्त्व० ६-४ । विशेषः । ठाणा० ३३२ । मनोगुलिया-मनोगुलिका । जीवा० २३० । मन-मनः-औदारिकादिश रो रव्यापाराहतमनोद्रव्यसमूहसा- | मनोज्ञ-कोमलम् । जीवा० १८८ । चिव्याज्जीवव्यापारः । ठाणा० २० । मनोज्ञाः-संविग्नाः । ओघ० १२० । मनःपर्याप्तिः-यया पुनर्मनःप्रायोग्याणि दलिकान्यादाय | मनोदुष्प्रणिधान-प्रणिधान-प्रयोगः दुष्टं प्रणिधानं दुष्प्र. मनस्त्वेन परिणमग्यालम्ब्य मुञ्चति सा मनःपर्याप्तिः। णिधानं, मनसो दुष्प्रणिधानं मनोदुष्प्रणिधानं कृतसामाबृ० प्र० १८४ आ। यिकस्य गृहसत्केतिकतम्यता सुकृतदुष्कृतपरिचिन्तनम्, मनःपर्यायज्ञानजिन-विशिष्टमनःपर्यायज्ञानधरः जिनः ।। सामायिकप्रथमोऽतिचारः । आव० ८३४ । आव० ५०१ । मनोमक्षण-आहारविशेषः, ये तथाविधशक्तिवशात मनसामनःपर्यायाः-मनसः पर्यायाः मनःपर्याया मनोभेदा-मनो-| स्वशरीरपुष्टिजनकाः पुद्गला: अभ्यवयिन्ते, यदभ्यव. धर्माः, बाह्यपरत्वालोचनप्रकाराः । नंदी०६६ । . हरणानन्तरं तृप्तिपूर्वः परम सन्तोष उपजायते । प्रज्ञा. मनपज्जव-मनसि मनसो वा पर्यवः-मनपर्यवः सर्वतस्तस्प- ५१० । रिच्छेदः । आव० ८। मनोयोगः-औदारिकर्व क्रियाहारकशरीरव्यापाराहतमनोद्रमनपज्जवनाण-मनःपर्यायं च तत् ज्ञानं मनःपर्यायज्ञानं, व्यसमूहसाचिव्याज्जीवव्यापारः । आव० ५८३ । यदिवा मनसः पर्यायाः मनःपर्यायाः, पर्याया:-धर्माः मनोरमा-वापीनाम । जं० प्र० ३७० । किमरभेद. बाह्यवस्त्वालोचनप्रकारा इत्यनर्थान्तरं, तेषु तेषां वा विशेषः । प्रज्ञा० ७० । महोरगभेदविशेषः । प्रज्ञा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्द्धतृतीयद्वीपसमु. ७० । द्रान्तर्वतिसंज्ञिमनोगतद्रव्यालम्बनम् । प्रशा० ५२७ । मन्त्र-एकत्वे दृष्टान्तः । ठाणा० २५ । पुरुषदेवताधिष्ठितः मनपसिणविज्जा-मनःप्रश्भविद्या:-मनःप्रभितार्थोतरदायि. | पठितसिद्धो वा मन्त्रः । ६० प्र० २०३ मा । न्यः । सम० १२४ । मन्त्रगृह-गुह्यापवरकः । दश० १६६ ।। मनसिकरणं-चेतसि करणं, अनुजानितां यस्यावग्रह इति | मन्त्रणं-सामर्थ्यम् । प्रभ० ५३ । मनस्येवानुज्ञापनम् । बृ० प्र० १११ ब । मन्द-मनाक् । आचा० ३१४ । मन्दः-अतिशुद्धः । आव० मनसिजविकार: ।बाचा० २७६ । २८ । मनस्कार-रूपादिज्ञानलक्षणानामुपादानकारणभूतो यमा- मन्दर-मन्दसे नाम पर्वतः । ज० प्र० ३५६ । उर्वलोके श्रित्य परलोकोऽभ्युपगम्यते बोधः । प्रश्न. ३१ । भागवत्तिः । प्रज्ञा० ७६ । झाता० १२८ । मनांसि-मनस्त्वेन परिणमितद्रव्याणि । अनु० २। मन्दरकूड-मन्दरकूट-नन्दनवने द्वितीयकूटनाम । जं. मनुः-निर्देशकवशात् श्रुतं दृष्टान्तः । विशे० ६४६, ६५० ।। प्र. ३६७ । निर्देष्टवशात्तु मनुना प्रणोतो ग्रन्थः । विशे० ६४८। । मन्नंति-मन्यमानः । सूत्र. ४२४ । मनुज-पञ्चेन्द्रियजीवविशेषः । प्रज्ञा । मन-मतिः, मननं-मति:-कञ्चिवर्षपरिच्छित्तावपि सूक्ष्म(८२७) Page #81 -------------------------------------------------------------------------- ________________ मक्खो] आचार्यषीवानवसागरसूरिसकुलितः [मयणा - धर्मालोचनरूपा तिरितियावद,अथवा 'मन्ता' भनियन्वं यस्य वाचा:स्खलंन्ति । आवे० ६२८ । मन्मनं-स्सलम(मनितम्यं ) अभ्युपगमः । ठाणा० २१ । जल्पितम् । शाता. ८१ । राजगृहनिवासीवणिक् । मन्त्रक्खो-महद्दोमनस्यम् । वृ• दि० २६० आ। विशे० ८६४ । मन्मनं-अव्यक्तमीषललितम् । निरय. मन्नसी-मन्यसे-प्रतिजानीषे । उत्त० ५१० । ३० । मन्मनं-यस्य जल्पतः स्खलति वाणी । प्रश्न मन्नामि-मन्यसे । प्रज्ञा०२४७ ।। २५ । मन्मन:-अव्यक्तवाग् । प्रभ० ४।। मम्मणःमन्ने-मन्ये निपातो वितकर्थिः । ठाणा० २४७ । मन्यसे । | अर्थसिद्धो मनुष्यविशेषः । पाव० ४१३ । उत्त० ३२३ । मन्ये-मन्यन्ते । दश० १९८ । मन्ये- मम्मणवाणिओ-मम्मणवणिग्-अनिदेन सञ्चयेन चार्थोवितक्कयामि । ज्ञाता० ६३ । पार्जनकारकवणिम् । दश० १०७ । मन्यु-क्रोधः । नंदी० १५० । - मम्मुही-मृन्मुखी-अन्तोनवमीदशा । दश० ८ । मन्युभर-क्रोधमरः । उत्त० ६३ । मयंगतीर-मृतेव मृता विवक्षितभूदेशे तत्कालाप्रवाहिणी मम-ममोपरि । ज्ञाता० १६० । माम् । सूत्र. ३०८। सा चासो गङ्गा च मृतङ्गगा तस्यास्तीरं मृतगङ्गातोरम् । ममच्चं-मामकीनम् । आव० ५६५ । उत्त० ३५४ । मृतगङ्गातीरम् । उत्त० ३८३ । ममजमाण-ममत्वमाचरन् । उत्त०४२। मयंगतीरदह-मृतगङ्गातीरहृदः-मृतना यत्र देशे गङ्गाजलं ममहुत्त-ममायत्तः । आव. ८४८ । ध्यूढमासीद् । ज्ञाता० ६१ । ममाइ-ममत्ववान् । सूत्र. १९४ । मय-मदः-कामोद्रेकः । उत्त० ४२८ । मृतं-जीवविमुक्तममाइय-ममत्वम्-आत्मीयाभिधानम् । दश० १९९ । माघम् । ज्ञाता० १२९ । मत-समान एवागम आपाया. ममायितं-मामकम् । आव० १४२ । ममायिसं-स्वीकृतं णोमभिप्रायः । भग०६२। मृत:-परासुतां गतः । परिग्रहम् । आव० १४२। मामकम् । आचा० १४२ । ज्ञाता० ११, ११५ । ममाइयमइ-ममायितं-मामकं तत्र मतिर्ममायितमतिस्ता मयग-मृतकं-मृतं-जीवविमुक्तमात्रम् । ज्ञाता० १७३ । यः परिग्रहविपाकशः । आचा० १४२। मयगहण-मतग्रहणं-अभिप्रायग्रहणम् । ओध० ७१। समायए-ममायते-ममेति प्रतिपद्यते । पिण्ड० ४३ । । मयट्टाणं-मदस्थान-मानस्थानम् । आव० ६४६ । ममायच्चो-ममाघीन: । नि० चू० द्वि० ४४ अ। मयण-मदन-कलविशेषः । आव० ४२४ । मदनः-चित्रो ममायति-परिगेहुति । द० चू०६९ । ममेत्येवं कुर्वन्ति | | मोहोदयः । दश. ५५ । मदनः । दश० ८६ । । ममायते-स्वीकुर्वति । प्रश्न. १४ । ममायति परिगृ. मयणकान-मदनकामः-मदयतीति मदनः-चित्रो मोहोदयः हृन्ति(ति) । दश. २०३ । स एव काम:-मदनकामः । दश० ८५ । ममि-मामकम् । सूत्र० ३०८ । मयणगिज्जे-मदनीयं-मदनोदयकारि। ठाणा० ३७५ । ममेयंति-ममीकृते । नि० चू० प्र० २१३ अ। मयणफल-मदनफलम् । दश० ६६ । मम्म-मर्म-प्रच्छन्नपारदोर्यादिदुश्चेष्टितम् । प्रश्नः १२१ । मयणमिजा-मदनबीजम् । आव० ८१३ । मर्म-परापभ्राजेनाकारि कुत्सितं जास्यादि । उत्त. मयणसलागा-मदनशलाका-पक्षिविशेषः । आव० ४२८ । मदनशलाका-सारिका । जं० प्र० ३० । मनशलाकामम्मण-द्रव्यप्रषानो वणिविशेषः । सूत्र० १०२ । प्रातः | लोभपक्षिविशेषः । जीवा० ४१ । शारिका । जीवा. ध्यायी धनवान् वणिग् । सूत्र० १९४ । अर्थार्जनपरो १८८ । लोमपक्षिविशेषः । प्रज्ञा० ४९ । व्यक्तिविशेषः । आव०७७ । साकाङ्क्षो वणिविशेषः । । मयणसाला-मदनशाला-शारिका । प्रभ० ३७ । मदनउत्त० ३१६ । मन्मन-मन्मनमिव मन्मनं चास्फुटत्वात्, | सारिका । शाता० १०० । अधर्मद्वारस्यकविंशतितमं नाम । प्रभ० २७ । मन्मनः मयणा-शकेन्द्रस्य तृतीयाऽप्रमहीषि । ठाणा० २०४।। (८२८) Page #82 -------------------------------------------------------------------------- ________________ मयणिज्ज ] अल्पपरिचितसेवान्तिकशमकोषः, मा० ४ [मरोषि मर्याणज्ज-मदनीय-मन्मथवर्डनम् । गोप० ६५ । मदनीयं | मरच्छा-सनखपदविशेषः । प्रशा. ४५ । मन्मथजननात् । जीवा० २७८ । मदनीयं मन्मथचन. | मरणंत-मरणान्त:-मरणरूपोजन्तो-विनाशो यस्मात्सः । करवात । जं० प्र०१३९। मदनीया-मम्मयजननी । मरणान्त:-दण्डादिषातः । भग०७.२ । मरणान्त:जीवा. ३५१ । चरमकाल: । दश. १८८ मयरंद-मकरन्द:-निर्यासः पुष्परसः । दश० ६४ । | मरण-म्रियन्ते प्राणिनः पोनःपोन्येन यत्र चतुर्गतिसंसारे मयल-पत्तं । नि० चू० प्र० २५४ आ । स मरणः । आव० १२८ । मरणं-शोकातिरेकेण मयलविसए- नि० चू० प्र० २५४ मा ।| मरणम्, असंप्रासकामस्य दशमो भेदः । दश० १९४ मयहर-आभीरः । नि० चू० प्र० १३ म । महत्तरः।। मरणं-प्रत्यायरूपम् । प्रज्ञा०३। आव० ७३८ । मरणकालं-मरणावसानः कालो यस्य तत् तथा मरणकाल:मयहरग-महत्तर:-अयं च महानयं-महान, अनयोरतिश- अवसरो यस्य तत् । उत्त०६००। मरणेन विशिष्टः काला यने महान् । आव० ८४३ महत्तम-प्रयोजनविशेषः । मरणकाल:-अद्धाकाल: एव, मरणेन वा कालो मरणस्य भाव. ८४४ । कालपर्यायस्वान्मरणकालः । भग० १३३ । मयहरगागारो-महत्तराकार:-महत्प्रयोजनः । बाव० | मरणभय-सप्तभयस्थानेषु षष्ठः । ठाणा० ३८६ । प्राण८४३ । परित्यागभयं, सप्तमभयस्थानम् । आव० ४७२ । मरमयहरिका-महतरिका-वृद्धार्या । उत्त० ३०। । णाद्भयम् । बाव० ६४६ । मयहरिया-महत्तरिका-आर्या । आव० ७.१ । महत्त- | मरणविभत्ति-मरणानि-प्राणत्यागलक्षणानि तानि र रिका । आव० २६२ । प्रवतिनी । ग. द्विधा प्रशस्तान्यप्रशस्तानि च तेषां विभजन-पार्थक्येन मयहरीया-महत्तरिका । ज्ञाता. १२६ । स्वरूपप्रकटनं यस्यां प्रन्थपद्धती सा मरणविभक्तः । मयहारिया-महत्तरिका । बाब०७१७ । नंदी० ३०५ । मयालि-अनुत्तरोपपातिकदशानां प्रथमवर्गस्य द्वितीयमध्य- मरणविभत्ती-नि० चू० वि० ५७ अ । यनम् । अनुत्त० १ । मयालि:-अन्तकृद्दशानां चतुर्थ- | मरणासंसप्पओग-मरणाशंसाप्रयोगः । आव० ८३९ । वर्गस्य द्वितीयमध्ययनम् । अन्त. १४ ।। मरहद-महाराष्ट्र:-चिलातदेशवासोम्लेच्छविशेषः । प्रभा मयूरंक-नृपतिविशेषः । नि० चू० दि० ८७ । । । १४ । मयूर-मयूरः-लोमपक्षिविशेषः । जीवा० ४१ । बहीं। मराक-चतुरिन्द्रियजीवविशेषः । प्रज्ञा २३ । जीवा० १८८। मराल-मराल:-गलिः । आव० ७६७ । मयूरग-मयूरक:-कलापवजितः । प्रश्न० ८ । | मराली-मरालि:-म्रियत. इव शकटादी योजिते राति च मयूरबंध-बन्धनविशेषः । उत्त० ५३ । बन्धविशेषः । ददाति लक्षादि लोयते च भुवि पतनेनेति, दुष्टाऽश्वो दुष्ट. उत्त० ४५६ । गोणो वा । उत्त० ४९ । मयूरांगचूलिका-मयूरांगमय्यचूलिका आभरणविशेषः । मरिच-तिक्तरसवान् । प्रज्ञा० ४७३ । व्य० प्र० २२५ अ । मरिय-मरीचिः । बाव. ३६० । मयूरा-लोमपक्षिविशेषः । प्रज्ञा० ४६ । मरीइ-मरीचि:-इक्ष्वाकुकुलत्पन्नो भरतसुतः । आव० मरक-दुरितविशेषः । भग०८। १०९ । मरीचिः । आव० १४६ । मरकत-रस्नविशेषः । आव० २५६ । जीवा० २३। मरोईसमोप्पणा-मरीचिं समर्पणा-समारचना । जं.प्र. मरगय-मरकत:-पृथिवी भेदः । आचा० २९ । प्रज्ञा० । २४२ । २७ । भरकत:-मणिभेदः । उत्त० ६८९ । मरीचि-उदात्तवर्णसुकुमारत्वचा युक्ता । ६० प्र० ११७ ॥ (८२९ ) Page #83 -------------------------------------------------------------------------- ________________ मरीची ] आचार्यमोआनन्दसागरसूरिसङ्कलित: [ मल मरीची-किरणसङ्घातः । सूर्य० ४५ । ६०३ । सम्यग्ज्ञानात् मुक्तेष्टान्तः । उत्त०६८ । महंडि-बाइविशेषः । ज्ञाता. ३० । कोष्ठविशेषः । मग. अत्यन्तस्थावरा सिद्धा। उत्त० २०४ । सर्वसंवरक्रियाया ४६. । अभावे दृष्टान्तः । उत्त. ७० । मरुमि-मरो मरुवालुकानिवहः । उत्त० ४५६ । मरुकः ।। मरुदवृषभकल्पा-देवराजोपमाः अभ्यधिकं शेषराजेभ्यः आव० २६२ । मरुक:-द्रव्यगर्हायामुदाहरणम् । आव० राजतेजोलपम्या दीप्यमानाः । सम० १५८ । ४८६ । मरुक:-ब्राह्मणः । आव० ५६१ । बम्भण्डः । मरुप्पवाय-निर्जलदेशप्रपातम् । ज्ञाता० २०२ । ओष० २०४ । मरुबक-गन्धद्रव्यविशेषः । जीवा० १९१ । मरुअ-मरुतः-देवाव्यन्तरादयः । ब० प्र० १९६ ।। मरुमरीचिका ।जीवा. १८७ । मरुअरायवसमकप्पे-मरुतो देवा व्यन्तरादयस्तेषां रा- मरुय-मरुतः-लोकान्तिकदेवविशेषः । ठाणा० ६२ । मरुक:जानः-सन्निहितादय-इन्द्रास्तेषां मध्ये वृषभा-मुख्याः प्रश्नः १६२ । म्लेच्छविशेषः । प्रज्ञा० ५५ । सौधर्मेन्द्रादयस्तरकल्पः-तत्सदृशः । ज. प्र. १६६ । मरुयग-वलयविशेषः । प्रना० ३३ । मरुबक:-पत्रजातिमरुग-मरुक:-चिलातदेशवासीम्लेच्छः । प्रभ० १४ ।। विशेषः । ज्ञाता० १२५ । मरुक:-साहचर्ये गृहीते शुद्ध ब्राह्मणः । आव २७३ । मरुक:-धिग्वर्णः । दश. च काले प्रस्थापनवेलायां दृष्टान्तः । आव० ७४५ । २५९ । मस्यगपुड-पुष्पजातिविशेषः । ज्ञाता० २३२ । मरुगिणी-ब्रह्मगी। आव० ५५ । मरुयपक्क-मरुतपक्वं-वायुपक्वम् । विपा० ८० । मरुजणवय- नि० चू० प्र० ३४६ अ । मरुयवसभकप्प-मरुवृषमकल्पः-देवनाथभूतः । मरुत्त. मरुत-किंपुरुषभेदविशेषः । प्रज्ञा०७० । मरुक:-ब्राह्मणः।। वृषभकल्पा वा-मरुद्देशोत्पन्नगवयभूतः । प्रश्न. ७०। उत्त० २२५ । मख्या-वनस्पतिविशेषः । भग० ८.२ ।। मरतेल्ल-मरुदेशीयपर्वतोत्पन्नं तैलं मरुतलम् । ६० तृ• मरू-मरुः-निर्जलदेशावयवविशेषः स्थल इति । औप० १०६ अ। ८८ । मरुत-अग्नेः संज्ञान्तरम् । आव० १३५ । मर्कटक-वानरः । नंदी० १५० । मरुदेव-मरुदेवः त्रयोदशम कुलकरनाम । जं. प्र. १३२। मर्कटवर्ण-इषदकृष्णवर्णः । जीवा० २७१ । षष्ठः कुलकरः । आव० १११ । सम० १५३ । षष्ठः | मर्कदस्थानीय-उभयोः पाश्वयोरस्थिः । सम० १४६ । कुलकरः । सम० १५० । ठाणा० ३९८ । मद्धिका-रसालू । सूर्य० २९३ । । मरुद्देवा-अन्तकृद्दशानां सप्तमवर्गस्याष्टममध्ययनम् । अन्त० मईल:-उपर्यधश्च समो मृदङ्गविशेषः । जीवा० १०५ । २५ । नाभिकुलकरस्य पत्नी । ज० प्र० १३५ । मरुदेवा- | मर्यादा-आचारः । ठाणा० ५११ । यावसिद्धभावं वनस्पती दृष्टान्तः । प्रज्ञा० ३७९ । आरा. मल-उव्वट्टितो फिट्टति । नि• चू० ० १०८ बा। धनाविषये ऋषभदेवमाता, अस्यामवसपिण्यां प्रथमः सिद्धः। मलः-पूर्वबद्धं, निकाचितं, साम्परायिक वा कर्म । आव. आव० ७२४ । देशविरत्यस्पृष्टौ हष्टान्तः । आव० ३६३ ।। ५०७। मल:-मलवदत्यन्तमात्मनि बीनतया मल:-अष्टप्र. मरदेवि-मरुदेवी-ऋषभदेवमाता । आव० १६० । कारं कर्म । मलाश्रयत्वात औदारिकशरीरं मल: । उत्त० मरती-सप्तमकुलकरभार्या । ठाणा० ३६८ । गृहलिङ्ग- २१८ । मल:-बद्धावस्थं रजः । औप० ५६ । मल:सिद्धत्वे दृष्टान्तः । उत्त० ६७८ । नाभिकुलकरपत्नी। कक्खडोभूतः । प्रश्न० १३७ । मल:-स्वेदवारिसम्पर्कात प्रज्ञा० १०६ । सम० १५० । एकभवसिद्धत्वे दृष्टान्तः ।। कठिनो भूतं रजः । आव० ६५८ | अष्टप्रकारं कर्म । आव० ३६२ । मरुदेवी-सप्तमकुलकरपत्नी । आव० ११२। . उत्त० २१८ । मल:-कठिनीभूतं रजः । भग० ३७ । अप्रमादवतामपूर्वधराणापि शुक्लन्यानोत्पत्तिः । आव. ' स्वेदवारिसंपत्किठिनीभूतं रजो मलः, अष्टादशमपरी (८३०) Page #84 -------------------------------------------------------------------------- ________________ मलइ ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [मनचंगेरी षहः । आव० ६५७ । निधत्तनिकाचितावस्थम् । व्य० मलिय-मलितः-कृतमानमङ्गः । औप. १२ । मलितंप्र. २५५ । • परिभुक्तम् । बृ० द्वि० २२१ मा । मलितं-पुरुषाभिः मलइ-मर्दयति । आव० २१७ । लषणीययोषिदङ्गमर्दनम् । ज्ञाता० १६५ । मलित:मलए-मलयं-मलयविषयम्, विकलेन्द्रियनिष्पन्नं वस्त्रम् ।। उपद्रवं कुर्वाणः । राज. ११ । ठाणा० ३३८ । देशविशेष; तत्र भवम् । बृ० द्वि० मलिया-मदिता । बृ० प्र० ११७ मा । मदिया । व्य. २०१ अ । मलय:-मलयोद्भवं श्रीखण्डम् । जीवा० द्वि० १४१ आ। २६४ । मलय:-चन्दनोत्पत्तिखानिभूतः पर्वतः । ज० प्र० मलेइ-मर्दयति । आव० २१७ । ४१२। मलेह-विनाशयथ । ब० द्वि० १२ अ । मलण-मर्दनम् । बृ० द्वि० १९१ ा । मलन-मर्दनम् । मल्ल-माल्यं-मालासु साधु, पुष्पमिति । प्रभ० १६० । प्रश्न० १४ । मलनं व्रणस्य । आव० ७४६ (१)। । माल्यं-पुष्पम् । जीवा. २०७ । माल्यं-प्रथितादिभेदमलना-ओहावणा । बोध० ९३ । भिन्नम् । जीवा० २४४ । माल्यं-पुष्पदामः । जीवा. मलय-मलयं-मलयजसूत्रोत्पन्नम् । आव० ३९४ । मलय | २४५ । माल्यं-प्रथितपुष्पाणि । भग० २०० । मल्लःदेशोत्पन्नं (पतङ्गकीटजम् )। अनु० ३५ । विन्ध्यः । मल्लयुद्धकारी । ज० प्र० १२३ । माल्यं-पुष्पदामम् । ठाणा० ४६२ । मलय:-चिलातदेशनिवासीम्लेच्छविशेषः। आव. १२९ । मालायां साधू माल्यं-पुष्पं तद्रचनापि प्रभ० १४ । मलयोद्भवं-श्रीखण्डम् । ज० प्र० ५९ । माल्यम् । ठाणा० ४२१ । माल्यं-प्रषितानि पुष्पाणि । मलय:-पर्वतविशेषः । ज० प्र० ७५ । जनपदविशेषः। अनु० २४ । माल्यं-पुष्पं तद्रचनापि । ठाणा० २८६ । भग० ६८० । मलयदेशोत्पन्नः वनविशेषः । शाता. माल्यं-अविकक्षितानि पुष्पाणि । मनु० २४ । माल्य:२८६ । मलयं-श्रीखण्डम् । जीवा० २४४ । भग० प्रथितपुष्पः । उत्त० ६६५ । मल्लः प्रतीतः । प्रभ० १३७ । ४७७ । ग्रामविशेषः । आव २१८ । धारकः । औप० ७० । मनः कठिनीभूतः । पोप० मलयगिरि-बृहत्कल्पटीकाकारः । बृ० प्र० ९६ अ। ८६ । माल:-प्रतीतः । जीवा० २८१ । मल्लः । अनु० गिरिविशेषः । ज्ञाता० २२२ । व्याकरणकारः । बृ० ४६ । देवविमानविशेषः । सम• ३९ । माल्य-विकप्र. २ आ। सितदामः । औप. ५६ । मलयज-मलयज:-श्रीखण्डः । भग० ४७७ । .. मल्लई-मल्लकि:-मल्लकिनामानो राजविशेषः । भग मलयवइक्कारे । अनु०१४९ । ३१७ । राजविशेषः । भग० ४६३ । मल्लकी-राजमलयवई-मलयवतो काम्पिल्यसुता ब्रह्मदत्तराज्ञी च । उत्त० | विशेषः । भग. ११५ । मल्लकी । औप, ५८ । ३७९ । मल्लक-भाजनविधिविशेषः । जोवा० २६६ । मलयवती-कथाकथको ग्रन्थः । व्य० द्वि० ११३ आ। मल्लकच्छा-आर्थिकानामेकवस्त्रकम् । ओघ• २०६ । मल्छ. नि० चू० प्र० २५७ आ । चलणाकृतिः । नि• चू० प्र० १७६ मा । मलया-जनपदविशेषः । प्रशा० ५५ । म्लेच्छविशेषः । मलकबुध्नाकार । आशा. १५ । प्रज्ञा० ५५ । . मलकिन-राज्यविशेषः । राज० १२१ । मलिए-मदित:-मानम्लानिप्रापितः । ज० प्र० २७७ । मलग-मल्लक-शरावः । नंदी. १७७ । मलछक-शरा. मलिज्जंतु-मल्वन्ताम् । प्रश्न० ३६ । वम् । भग• २६९ । मल्लः । ज्ञाता०४० । सरावं । मलिज्जइ-मृद्यते । आव० ७६४ ।। नि० चू० प्र० ७३ आ । मलिणिज्जति-मलिनोयते । आव० ४९३ । मल्लगसंपुड-मल्लकसम्पुटम् । आव• ६२१ । मलिना मानभञ्जनात् । ठाणा० ४६३ । मल्लचंगेरी-माल्यचङ्गेरी । जीवा० २३४ । ( ८३१ ) Page #85 -------------------------------------------------------------------------- ________________ मानवाकृति] __सामीवानामनिमलित RIWRMAILu - - - मअचलणाकृति-मल्कच्छा । नि.पू. १७६ बा। मल्लिहान-माल्यावानं-पुष्पबन्धनस्थानं शिरः, केशक महवाम-मास्यदामा-पुष्पमाला। भग• ४७८ । माल्य- लापः। भग. ४८० । पामः-पुष्पमाला माता-३७ । माल्पदामः-पुष्पमाण। मल्ली-जातायामष्टरमध्ययनम् । सम० २६ । मल्ली. भग. ३१८ । षष्ठाऽष्टमंशातम् । उत्त• ६१४ । शाताधर्मकयायाः मलदिन्न-माली लघुभ्राता-1 ठाणा०४०२ । प्रथमश्रुतस्कंधेऽष्टममध्ययनम्, एकोनविंशतितमजिनस्था. मल्लविन्नए-मल्लीलघुभ्राता। शाता० १४२ । नोत्पमा तीर्थकरी । ज्ञाता० ९ । मालाय हितं तत्र मल्लपडलय-माल्यपटलकम् । जीवा० २३४ । वा साविति माल्यं-कुसुमं ततदोहदपूर्वकं जन्मत्वे नान्य. मलमंडिय-तृतीयः परावृत्तपरिहार । भग० ६७४ ।। चंत: शब्दतस्तु निपातनात् मल्लीति नाम । ज्ञाता. मल्लय-मल्लकं-सरावम् । ओष० १४० । १२९ । मल्लवंता-माल्यवानु-रम्यावर्षस्य वृत्तवेतान्यः पर्वतः । मल्लेण-मालाम्मो हितं माल्पं-कुसुमम् । ज्ञाता० १२५ । जीवा० ३२६ । मल्लेस्सामि-मर्दयिष्यामि । आव० ६७६ । मल्लवास-माल्यवर्षा । भग० १९९ । मशकगृह-रक्तांशुकः । भग० ५४० । मल्लसरीरे । ज्ञाता० १११ । मषोमाजन-लिप्यासनम् । जीवा० २३७ । मल्ला । नि. चू. प्र. २७७ । मस-मषम् । अनु० २१२ । नि० चू० तृ• ६१ अ । मल्लाभियाइ-मल्ला:-कुड्यावष्टम्मनस्थाणवः बहर- मसक-मच्छरः । नंदी० ५८ ।। णाधारणाश्रितानि वा छत्राराधारभूतानि ऊयितानि | मसग-मशक:-चतुरिरिद्रयजीवभेदः । उत्त० ६९६ । काष्टाति । भग० ३७६ ।। चतुरिन्द्रियविशेषः । प्रजा. ४२ । मशक: । आव. मल्लीणवण-माल्यानयनम् । आव २३० ।। १०२ मशक:-कृत्तिमण्डितः वस्त्र विशेषः। ज्ञाता०२३२। मल्लाराम-द्वितीयः पराउतपरिहारः । भग० ६७४। मसमसाविज्जई-शीघ्र दह्यते । भय १८४ । महिल-परीषहादिमल्लजयात्प्राकृतल्या छान्द्रसत्त्वाच्च ... मससाविज्जति- ।भग २५० । मल्लिः, एकोनविंशतितमोजिनः, यस्मिन्गर्भगते मातुः सर्व तुकवरसुरभिकुसुममाल्यशयनीये दोहदो जातस्ततः मल्लिः। मसाणपाल-मशानपाल:-श्मसान रक्षकः। बाव० ७१७ ॥ आव० ५०५ । मसार-मसार:-मसृणीकारकः, पाशाणविशेषः । औप. महिलअ-मल्लिका-विचकिलपुष्पं, लोके बेलि इति प्रसि. १० । मसार:-मसृणीकारकः, पाषाणविशेषः । ज्ञाता०६ । दम् । ज० प्र० १९२ । मल्लिका-विचकिलः। ज०प्र० मसारगल्ल-मसारगल्लकाण्ड-रत्नप्रभायां पञ्चमं मसार. २६५ । गल्लानां विशिष्टो भूभागः। जीवा०५९। मसारगल्सः । मल्लिागुम्मा-मल्लिकागुल्माः । ज. प्र. ९८। प्रज्ञा. २७ । मसारगल्ल:-मणिभेदः । उत्त• ६८६ । मल्लिका-गन्धद्रव्यविशेषः । षीवा० १९१ । विवकिला | ज्ञाता. ३१। मणिभेदः । जीवा०२३ । मसारगल्ल:कुसुमम् । ज० प्र. ५२८ । ओष० १३९ । पृथिवीभेदः । आचा. २६ । मल्लिया-गुल्मविशेषः । प्रशा० ३२। मल्लिका-जातिः। मसि-मषी-कज्जलम् । भग० ६७२ । मशीन्यमक्षर. हत्त. १४२ । मल्लिका-विचकिलः । ज्ञाता १२५ । । लिपिविज्ञानम् । प्रभ० ९७ । मल्लियापुड-पुष्पजातिविशेषः । ज्ञाता० २३२ । मसिण-मसूणम् । ओष० ३० । उत० ३०४ । नि० मल्लिस्यामी-षण्णां राजपुत्राणामुद्वाहार्थमागतानामवधि- चू० प्र० १३८ आ । मानेन तत्प्रतिबोधनार्य यथा जन्मान्तरे सहित रेव प्रव्रज्या | मसो-मषी-मज्युपलक्षितो लेखनजीवी । जीवा० २७६ । कृता । आचा० २१ । मसीई-मषो-दीपशिखापतितं एव कज्जलं ताम्रभाजना. ( ८३२) Page #86 -------------------------------------------------------------------------- ________________ मसीगुलियाई अल्पपरिचितसैद्धान्तिकशब्दकोषः भा० ४ [ महावं दिषु सामग्रीविशेषेण घोषितम् । ६० प्र० ३२। । चू० तृ० ७१ अ । मसीगुलियाई-मषीगुलिका-धोलितकुज्जलगुटिका । ज. महंती-महती-सर्वधर्मानुष्ठानानां बृहती, अहिंसायाः पञ्चप्र. ३२ । दशं नाम । प्रभ० १०३ अ । मसु-स्मश्रु । नि० चू. प्र. २१. अ । महंधकार-तमस्कायस्य चतुर्थ नाम । ठाणा० २१७ । मसूर-धान्यविशेषः । प्रज्ञा० ४११ । भिलङ्गा, चनकिका । महं-महत-बहुवे बृहत्वे, अत्यर्थे प्राधान्ये वा। सूत्र भग. २७४ । धान्यविशेषः । भग ८०२ । औषधि- १४२ । भग० ८३ । मम-महता । भग. ६७१। विशेषः । प्रज्ञा० ३३। मसूरा-मालवादिदेशप्रसिद्धधान्य. महत्-प्राधान्य-विस्तीर्णम् । नि. चू.द्वि. ०७ । विशेषः । जं० प्र० १२४ । मसूरः-द्विदलविशेषः । मोक्खो । दश० चू. १२३ ब। महत्-विस्तीर्ण पिण्ड० १६८ । मसूरकम् । ज्ञाता० २२६ । मसूरः- अतिप्रभूतं वा । सूर्य०२५८ । महान्-लध्वपेक्षया मध्यमः। धान्यविशेषः । प्रज्ञा. १९३ । प्रभ० ३९ । महः-प्रतिनियतदिवसभाव उत्सवः । जं. मसूरए-पोतमयमसूरकः, अप्रतिलेखितदूष्यपञ्चके पञ्चमो प्र० १२३ । महानु-चक्रारीं । जं० प्र० २४१ । भेदः । ठाणा० २३४ । पोतमयमसूरक:-अप्रतिलेखित- महआस-महाश्वः-बृहत्तुरङ्गः । ६० प्र० २६४ । दृष्यपञ्चके पञ्चमो भेदः । बाव. ६५२ । महइ-महती-यावच्छक्तितुलिता । जीवा० २४५ । मसूरक-आसनविशेषः । भग० १३३ । धान्यविशेषः । महइमहंत-महातिमहान् अतिगुरुकः । दश० ५५ । जोवा. १५ । महइमहालए-अतिशयेन महान् । राज. ४२ । मसूरकचन्द्र-धान्यविशेषदलम्, चक्षुरिन्द्रियसंस्थानम् । महहमहालिय-महतिमहालया। आव० ५५८ । महातिभग० १३१ । महारूयः । आव० ५०६ । महातिमहालयः दुपविशेषः । मसूरग । नि० चू० दि० ६१ । दश० ४१ । अतिमहति । ज्ञाता० ४१ । महातिमसूरगचंद-मसूरकास्यस्य-धान्यविशेषस्य यश्चन्द्राकृतिदलं महती । ज्ञाता० ४६ । महान्ती-गुरू अतोति स मसूरकचन्द्रः । जीवा० १५ । अत्यन्तं महसां-तेजसां महानां वा-उत्सवानामालयोमसूरचंदसं ठाणसंठित-मसूरचन्द्रसंस्थानसंस्थितं चक्षुरि- आश्रयौ महतिमहं बालयौ वा समयभाषया महान्ती न्द्रियम् । प्रज्ञा० २९३ । इत्यर्थः । महतिमहालयो । ठाणा० ६६ । महामहन्त इति मसूरय-ब्रूयादिपूर्ण वल्कलगद्दिकादि । बृ० वि० २२० वक्तव्ये समयभाषया महइमहालया। ठाणा० २२८ । महान्ति च तानि विस्तीर्णानि च अतिमहालयाश्व-अत्यन्त. मसूरा-मालवविसयादिसु चवलगा रायमासा । दश० चू० मुत्सवाश्रयभूतानि । सम० ७२ । महातिमहती । भग० ६२ आ। चणईयाओ-तिलमुग्गमासाः प्रतीताः । ठाणा० | १३८ । ३४४ । लोमपक्षीविशेषः । प्रज्ञा० ४९ । महक्खम-महतीक्षमा । भग० ४६६ । महंत-इच्छन् । प्रश्न० ५० । महान्तं-दीर्घम् । माता० | महगिरि-महागिरिः-मिथिलायां लक्ष्मीगृहचत्ये आचार्यः । १३३ । महत-स्फीतिमत् । प्रज्ञा० ६००। गवक्खकडए | विशे० ९६० । महागवाक्षकटकेन-बृहज्जलसमूहेन । ज० २१। महग्गहा-महाग्रहा महानिर्थसाधकत्वादिति । ठाणा. महंतर-महान् । मर। ४२९ । महंततरा आयामतः । भग० ६०५ । महग्धं-महाघम् । आव० ४१४ । महान्-अर्घः-पूजा । महंतरत्था-महद्रथ्या-राजमार्गः, देवयानरयो वा । आव० | ज. प्र. २७३ । भग० १९९ । महान् अर्घः-पूजा ७४० । रायमग्गो । नि. चू० तृ. ७ आ। राय- यत्र स महाघः। जीवा० २४३ । महाघम्-पराघ-उत्तमग्गो-देवजाणरहो वा विविधा संवहणा गच्छति । नि०' माघम् । दश० २२१ । ( अल्प० १०५) (८१३) Page #87 -------------------------------------------------------------------------- ________________ महचंद ] आचार्य श्री आनन्दसागरसूरिसङ्कलित : महचंद-महाचन्द्र:- दत्तराजस्य युवराजः । विपा० ६५ । महाचन्द्र:- अप्रतिहतराजकुमार: । विपा० ९५ । महाचन्द्रः दत्तराजस्य पुत्रः कुमारः । (?) 1 महा चन्द्र:- साहंजनीनगयं धिपतिः । विपा० ६५ | महश्चन्द्रः - विपाकदशायां द्वितीय श्रुतस्कन्धे नवममध्ययनम् । विपा० ८६ । महच्च महती ऐश्वर्यलक्षणाऽच्च ज्वाला पूजा वा यस्य अथवा महांश्चासावयं पतितया अर्ध्यश्व पूज्य इति महाच्चों महाच्य वा, माहत्थं महत्त्वं तद्योगात्माहत्यो वा, इश्वर इत्यर्थः । ठाणा० ११७ । महच्च परिसा - महत्पर्षतु - महत्त्वोपेतसभा महतां समूहः । | महत्तमः औप० ८३ । महजण महाजन:- पौरजनपदरूपः । बृ० प्र० १५४ अ । महज्जुइ - महाद्युतिः । भग० ८६ । सूर्य० २८६ । महती द्युतिः- तपोदीप्तिस्तेजोलेश्या वाऽऽस्येति महाद्युतिः । उत्त ६६ । महज्झयणा - सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्तिप्रथमश्रुतस्कन्धाध्ययनेभ्यः - सकाशाद् ग्रन्थतो बृहन्ति अध्ययनानि महाध्ययनानि । ठाणा० ३८७ । महज्भुइए - महाद्युतिक:- शरीराभरणादिदीसियोगात् । ज्ञाता० ३४ । महड्डीए - राजादिबहुमतो विद्यातिशयसंपन्नो वा एते महद्धिकाः । वृ० द्वि० २१२ मा । राजामात्यश्रेष्ठिपुरो. हित तत्पुत्र ग्रामकूट राष्ट्रकूटगणधराभ्यतमः । बृ० द्वि० २१२ आ । महतो - महाप्रमाणा प्रशस्या वा ऋद्धि:चत्तनमपि योषयेत् इत्यादिका विकरणशक्तिः, तृणाप्रादपि हिरण्यकोटिरित्यादिरूपा वा समृद्धिरस्येति महद्धिक: देवविशेषणं वा । उत्त० ६७ । महती ऋद्धि:समृद्धिरस्येति महद्धिक:- दिव्यानुकारिलक्ष्मीकः । उत्त० ३५० । महण्णव - महार्णवः - संसारः । उत्त० ४५३ । महण्णवा - महार्णवा बहूदकत्वात् - महार्णवगामि । ठाणा० ३०९ । महार्णवकल्पा महासमुद्रगामिन्यो वा महानयः । बृ० तृ० १५९ आ । महताहतं महदाख्यानं, बहवा महता शब्देन वादिनमाहतं वा । नि० चू० द्वि० ७१ आ । [ महत्थरूवा महति - महानु । आव० २८९ । महतीवीणा शततन्त्रिका वोणा । ज० प्र० १०१ । महतित्तक घृत- औषधिविशेषः । भग० ३२६ । महतिमहलय - विस्तीर्णम् । सूत्र० ३२५ । महतिमहालय-महातिमहालयम् । उत्त० ५१ । महती - उच्चा । सूत्र० ३२५ । सर्वतोभद्रप्रतिमाया द्वितीयो भेदः । ठाणा० २६२ । भद्रोत्तरप्रतिमाया द्वितीयो भेदः । ठाणा० २९३ । अति सूक्ष्मा । भग० ७६७ । शततन्त्रिका वीणा । जीवा० २६६ । राज० ५० । | नन्दी० १६० । महत्तर - गणसम्पतः । दश० १०३ । महत्तरः - अन्तःपुररक्षकः । औप० ७७ । अन्तःपुरकार्यचिन्तक: । भग० ५४७ । ग्रामप्रधानपुरुषः । बृ० तृ० ३३ अ । सध्वेसु उपमाणे गोट्टिकज्जेसु पुच्छणिज्जो गोट्टिभत्तभोयणकाले जस्स जेट्ठमासणं धुरे ठविज्जति सो महत्तरो । नि० चू० प्र० १५८ आ, १७६ आ । महत्तरिकः, ग्रामप्रध्यानः, वाटकोपेतः । व्य० द्वि० २४३ आ । महत्तरः- कन्यान्तःपुरपालकः । व्य० प्र० १३३ या । गम्भीरः । व्य० प्र० १६९ आ । महत्तरः- अग्रेसर: । नंदी० ६२ । महत्तरक्षेत्र प्राधान्यमहत्तरगतं - महत्तरकत्वम् । जं० प्र० ६३ । महत्तरय - महत्तरक :- अन्तः पुरकार्यं चिन्तकः । भग० ४६० । महत्तरागार - महत्तराकारः । आव० ८५३ । महत्तरिया - महत्तरिका - दिवकुमारिका तुल्यविभवाः । जं० । आव• ७५५ । प्र० ३८४ । महत्य-भाषाभिधेय अर्थः- विभाषावार्तिकाभिधेयः महार्थः । नंदी० ५३ । महान् - प्रधानार्थी यस्थाः सा महार्थाः, महानु- सम्यग्दृष्टिः भव्यस्तेषु स्थितः महत्स्थः, महास्थः पूजास्थ: । आव० ५९६ । महान् अर्थो मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् सो महार्थः । जीवा० २४३ । महान् अर्थो मणिकनकरत्नादिक उपयुज्यमानो यस्मिनु स महार्थः तम् । राज० १०२ । महग्धं महानु अघ:पूजा यत्र स महार्घः । राज० १०२ । महानु अर्थोंमणिकनकरत्नादिकः । जं० प्र० २७३ | महत्थरूवा - महानु - अपरिमितोऽनन्तद्रव्यपर्यायात्मकतय - ( ८३४ ) Page #88 -------------------------------------------------------------------------- ________________ महथणी] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा०४ [ महसेण ऽर्थः-अभिधेयं यस्य-तन्महाथ रूप-स्वरूपं न तु चक्षु. | महयाम्बसिकछत्तसमाणं-मेहावार्षिकछत्रसमानं महान्ति ग्राह्यो गुणः, ततो महाथ रूमं यस्याः सा तथा, महतो महाप्रमाणानि वा । (१) १८२ । वाऽर्यानु-जीवादितत्त्वरूपान् रूपयति दर्शयतीति महार्थः | महयाभड-महता-बृहता प्रकारेणेति गम्यते महाभटः । रूपाः । उत्त, ३८५ । भग. ४६४ । महथणी-अथस्थणी । नि. चू० द्वि० ६४ अ । महया महया-अतिशयेन महान् । जीवा० ३६० । महद्दी-महती-ज्ञानोपष्टम्मादिकारण विकलत्वादपरिमाणा महरगा ।नि० चू० प्र० २७। आ । ऋदिऽमहाद्दि याञ्चा, परिग्रहस्य चतुर्दशमं नाम । प्रश्न महरिह-महाघ-बहुमूल्यं, अथवा महानु-चक्रवर्ती तस्य अहं-योग्यम् । जं० प्र० २४१ । महं-उत्सवमहतीतिमहद्दुमे-पदानीकाधिपतिः । ठाणा० ३०२ । महाहः । जं० प्र० २७३ । महाह:-महाघम् । जं.प्र. महफ्त्थाणं । निरय० २७ ।। २ । महाहा:-महोत्सवार्हाः । . प्र. १.२ । महपम्हा । ठाणा. ८० । मह उत्सवमहतीति महाहः । जीवा० २४३ । महाह:महपरिणा-महापरिज्ञा-आचारांगप्रथमश्रुतस्कन्धस्य नव- महोत्सवाहः । जीवा० २६७ । महं-उत्सवमहतीति ममध्ययनम् । प्रभ० १४५ । आचाराङ्गस्य नवममध्यय- महाहः । राज. १०२। महतां योगः। शाता. ५६ । नम् । सम० ४४ । उत्त० ६१६ । महलयसीहणिक्कोलियं-महासिंहनिक्रीडितं तपोविशेषः । महप्प-महासावधा । बृ० प्र० ९३ अ । अन्त. २८ । महब्बल-महाबल:-विपाकदशानां द्वितीयश्रुतस्कन्धे सप्तमः | महलू-तपनीयपट्टम् । जं० प्र० २१ । मध्ययनम् । विपा० ८९ । महाबल:-बलराजस्य पुषः। | महल्ल-महान् । आव० १०६, ३५८, ६५४ । महानु विपा. ९५ । महाबल:-महाविदेहे अधिपतिः । बाव. वृद्धः । उत्त० १९३ । वृद्धः। भाव. ७६ । बृहत्तरम् । ११५ । महाबल: शारीरप्राणापेक्षया । भप. ८६ । बृ० तृ. ६४ मे । महत् । आव० ३०५ । महत्कुमारः । भग० ५७८ । महाबल:-भगवत्यामतिदिष्टः। महाप्रमाणम् । दश० २१७ । महत्तमम् । भक्त। अनुत्त० ३ । महाबलः-पुरिमतालनपराधिपतिः । विपा• | महलए-महति । आव० ५५७ । मार्यरक्षितपिता । ५५ । भगवत्त्यामुक्तो महाबलातिदेशः । अन्त० ४।। उत्त० ८४ । बलधारण्योः पुत्रः । ज्ञाता० १२१ । रोहीटकनगरे राजा। | महल्लपयोयण-महत्प्रयोजन:-महत्तराकारः। आव०८४३। निरय० ३९ । महलपिड-पितव्यः । आव० १७३ । महब्भयं-महदूभयं-महतो भयमस्मादिति महदुभयम् । महल्लया-महता भण्डकेन । ओघ० १६९ । महत्प्रमाणंभग. १७१ । भाजनम् । ओघ० १६६ । महमरुय-महामरुत-अन्तकृद्दशानां सप्तमवर्गस्य सप्तम- महल्लि-महतो । बाव० २०० । मध्ययनम् । अन्त० २५ । महल्ली-महतो । आव० ४१६ । महय-महत-अपरिमितम् । आचा० १०. महत-दिव्य- महन्वाइ-महावादी । दश० ५३ । ' भावेन यद् व्यवस्थितम् । आचा० १६६ । महतु-स्फूति- महसिव-षष्ठबलदेववासुदेवयोः पिता । सम० १५२ । मान् । जीवा० २४५ । महसुक्क-महाशुक्र:-वासुदेवागमनकल्पः । आव० १६३ । महयण-महाजन:-विशिष्टपरिषत् । दश० १४ । महसेण मुकुटबद्धराजा । भग० ६१८ । मल्लीसहप्रवाजमहयरग-महत्तरक:-अन्तःपुरकार्यचिन्तकः । ज्ञाता० ३७। कोऽटमकुमारः । ज्ञाता० १५२, २०७ । बलवर्गशाहमहया-अन्त कृद्दशानां सप्तमवर्गस्य पञ्चमाध्ययनम् । अन्त• स्रोकः । अन्त० २ । चन्द्रप्रभजिनपिता। सम० १५० । २५ । महया-अतिशयेन महान् । जीवा० २०५। महासेनः-सुप्रतिष्ठनगरनृपतिः । विपा० ५२ । महासेनः (८३५ ) Page #89 -------------------------------------------------------------------------- ________________ महसेणवणुजाण ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ महाकाल चन्द्रप्रभापता । आव०१६१ । महाकप्पसुयं-महाग्रन्थं महार्थम् । नंदी० २०४ । महसेणवणुजाण-महसेनवनोद्यान-क्षेत्रम्, अनन्तरनिर्गम- | महाकप्पसूया- । नि० चू० तृ० ६७ । सामायिकक्षेत्रम् । आव० २७६ । महाकम्मतर-विधायमानानलापेक्षयाऽतिशयेन महान्ति महांधकार-महान्वकारं-महातमोरूपम् । भग० २७०। कर्माणि-ज्ञानावरवणादोनि बन्धमाश्रित्य यस्यासो महामहा-अष्टमं नक्षत्रम् । ठाणा० ७७ । मघा:-महामेघाः। कर्मतरः । भग० २२९ । जीवा० ३८७ । मघा-मण्डिकपुत्रजन्मनक्षत्रम् । आव० | महाकल्प-श्रुतधरविशेषः । आव० ५३१ । २५५ । महानु-प्रधानः प्रभृतो वा । आव० ५९६ । महाकहापडिवन-महाकथाप्रतिपन्नः-महाकथाप्रबन्धः । बृहत् । उत्त० ३६६ । महत्-प्रभूतम् । जीवा० १२८।। भग० ३२५ । महत-भवनपति व्यन्तरेभ्योऽतिप्रभूतम् । ओघ० २५८ । महाकाए-महोरगेन्द्रः । ठाणा० ८५ । महाकायः-उत्तरमहत्-प्रशस्तमास्यन्तिकं वा । ठाणा० १७१ । महान्- निकाये सप्तमो ब्यन्तरेन्द्रः । भग० १५८ । अविचिन्त्यशक्त्युपेतः । नंदी० २३ । महानू-कषायोप- | महाकाओ-पंचिदिओ । नि० चू० १० ७२ ब । महासर्गपरिषहेन्द्रियादिशत्रुगणजयादतिशायी । नंदी० २३ ।। कायः-मूषकादिः । आव० ७४१ । महत पूर्वम् । दश० चू० ४० अ । बाहुल्ले । दश० | महाकादम्बा:-गन्धर्वभेदविशेषः । प्रज्ञा० ७० । चू० ११।। महाकाय-महाकायः-महोरगः । जीवा० १७२ । महामहाओहस्सरा-महोघस्वरा-बलीन्द्रस्य घण्टा । ज० प्र० | काय:-महोरगेन्द्रः । श्रीवा. १७४ । महाकाय:-सञ्जातः ४०७ । प्रीणितश्च । दश० २१७ । महाकदिय-महाकन्दितः-व्यन्तरनिकायानामुपरिवर्तिव्यन्त- महाकाया-महोरगभेदविशेषः । प्रशा० ७० । रजातिविशेषः । प्रशा० ९८ । महाक्रन्दितः-वाणमन्तर. | महाकाल-मौतपरिगृहीताऽहत्प्रतिमा । भाव० ८११ । विशेषः । प्रज्ञा. १५ देवविमानविशेषः। सम०३५। श्मसानविशेषः । अन्त. महाकच्छ-विजयविशेषः । ज० प्र० ३४६ । महाकच्छ:- ११ । महाकाल:-पञ्चदशसु परमाधामिकेषु अष्टमः । ऋषभप्रभोः शिष्यः। आव. १४३ । श्रीऋषभस्वामिनो उत्त० ६१४ । महाकाल:-अष्टमपरमाथामिक: । आव. महापाम तः । ज० प्र० २५२ । ६५० । महाकाल:-केयूपाभिधपातालकलशे देवविशेषः । महाकच्छकूड-महाकच्छकूट-पद्मकूटवक्षस्कारे तृतीय कूट. जीवा० ३०६ । अवन्त्यां महाकालश्मशानः । व्य०प्र० नाम । ज०० ३४६ । १४६ आ । महाकाल:-लोकीकः परिग्रहितं चैत्यम् । महाकच्छा । ठाणा० ८० । अति. आव० ६७० । निरयावल्यां प्रथमवर्ग तृतीयमध्ययनम् । कायमहोरगेन्द्रस्य तृतीयानमहिषी । ठाणा० २०४ । अति. निरय० ३ । महाकाल:-अष्टमपरमाधार्मिकः । सूत्र. कायस्य तृतीयानमहिषी । भग० ५०५ । धर्मकथायाः १२४ । अष्टाशितीमहाग्रह एकोनषष्ठीतममहाग्रहः । ठाणा० पञ्चमवर्गस्य सप्तविंशतितममध्ययनम् । ज्ञाता० २५२ । ७६ । पिशाचेन्द्रः । ठाणा०८५। वायुकुमारस्य द्वितीयो महाकण्ह-निरयावल्या प्रथमवर्गे षष्ठममध्ययनम् । निरय० लोगपाल: । ठाणा० १९८ । त्रिपलियोपमस्थितिको देवः । ठाणा० २२६ । चकवतः सत्तमनिधिः । ठाणा० ४४८ । महाकण्डा-महाकृष्णा-अन्तकृशानामघमवर्गस्य षष्ठम महाकाल:-उत्तरनिकाये प्रथमो ब्यन्तरेन्द्रः। भग० १५७ । मध्ययनम् । अन्त०२५ । मह कृष्णा-सर्वतोभद्रप्रतिमा. महाकाल:-पिशाचेन्द्रः । जीवा० १७४ । महाकाल:कारिका । अन्त० २९ । तमतमापृथिव्यां द्वितीयो महानिरकः । प्रज्ञा० ८३ । महाकप्पसयसहस्सा-। भग० ६७४ महाकल्पशतसहस्रम् ।। महाकाल:-अष्टशीतो सप्तपञ्चाशत्तमो महाग्रहः । ज० प्र० भग ६७४। ५३५ । (८३६) Page #90 -------------------------------------------------------------------------- ________________ महाकाल ] महाकाल - पिशाच भेदविशेषः । प्रज्ञा० ७० । महाकालप्पभ- कालवालस्योत्पातपर्वतः । ठाणा ० ४८२ । महादिधर्मकथायाः षष्उपवर्गे अग्रमहिषी । ज्ञाता० २५२ । महाकालि - महाकालनिधिः । ज० प्र० २५८ । महाकाली अन्तकृद्दशानां अष्टमवर्गस्य तृतीयमध्ययनम् । अन्त० २५ । आर्याविशेषः । अन्त० २८ । महा कहा - नदी विशेषः । ठाणा० ४७७ । महा कुमुद - देवविमान विशेषः । सम० ३३ । महाकुम्भीय महाकुम्भी - महत्यूखा | प्रश्न० १४ । महाकुष्ठ-द्वितीयं क्षुद्रकुष्ठम् । प्रश्न- १६१ । एकादशक्षुद्रकुष्टौ द्वितीयः । आचा० २३५ । - अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४ [ महानंदियावत्त मपरमधार्मिकः । आव० ६५० | महाघोषः - पञ्चदशमपरमधार्मिकः । उत्त० ६१४ | महाघोषः - उत्तरनिकाये दशम इन्द्रः । जीवा० १७१ । महाघोषः - स्तनितकुमारेन्द्रः । ठाणा०८५ | महाघोषः - अतीतोत्सर्पिण्यां सप्तम कुलकरः । ठाणा० ३६८ | जम्बूद्वीपे भरतक्षेत्रेऽतीतायामुत्सपिण्यां सप्तम कुलकरः । सम० १५० । जम्बूद्वीपे ऐरवतवर्षे - आगमण्यामुत्सपियां द्वादशमस्तोर्थंकरः । समः १५४ । महाघोषः - उत्तरनिकाये दशम इन्द्रः । भग० १५७ । महाघोरं - धर्मघोषगाथापति नगरम् । विपा० ९५ । महाघोषः - पञ्चदशमपरमधार्मिकः । सूत्र० १२४ । सम० २६ महाघोसा - महाघोषा - इशानेन्द्रस्य घण्टा | ज० प्र० ४०५ । महागंगा-सप्तगंगा । भग० ६७४ । महागरा - महाकराः - ज्ञानादिभावरस्नापेक्षया आचार्यः । महाचंद - जम्बेवरवते आगाम्यष्टम तीर्थं कृतः । सम० १५४ । दश० २४६ ॥ महाजण - महाजन: । दश० १०५ । | महाजणट्ठाण - सिंघाडगठाणं गीतो चक्कं वा आरामाउ वा गामंणीतो एतेषु महाजणट्ठाणेसु । नि० चु० द्वि० १३४ छ । महागिरि - महागिरिः- योगसंग्रहे निश्रितोपधानदृष्टान्ते धार्यस्थूलभद्रस्य ज्येष्ठः शिष्यः, उपाध्यायः । आव० ६६८ । नामाचार्य: । विशे० २७ । एलापत्यगोत्रवानु आचार्यः । नंदी० ४९ । एलपत्पगोत्रवानु । ( ? ) । महागिरी - महागिरिः- मिथिलायामाचार्यः । उत्त० १६३ । धण गुप्त गुरुवः । उत्त० १६५ । महागिर्याचार्य:- मिथि लानगर्यां लक्ष्मीगृहे आचार्य: । जाव० ३१६ | महाहिं - महपाहते बहुत्ते वा, महंतं निहं महागिहं, बहुसु वा उच्चारएसु महागिहं । नि० चू० प्र० २६५ महाजणणाओ - महाजनज्ञातः - महानिनादः । आव ०६३८ । महाजस - महद्यशः - ख्यातिर्येषां ते महायशाः । सूर्य ● २८६ | ठाणां० ४३० । जम्बूद्वीपे ऐरवतवर्षे आगमिण्यामुरस पिण्यां चतुर्थ: तीर्थंकरः । सम० १५४ | महाजाइगुम्मा -महाजातिगुल्माः । न० प्र० ६८ । महाजाई - गुल्मविशेषः । प्रज्ञा० ३२ । महाजाण - महद्यानम् - महच्च तद्यानं च महद्यानं - सम्यग् दर्शनादित्रयं यस्य स महायानो - मोक्षः । महायान:महच्च तद्याने च महायानं मोक्षः । श्राचा० १७२ । महाजातिगुम्म - गुल्मविशेषः । जीवा० १४५ । महाजुद्ध - महायुद्ध - परस्परं मार्च माणकतया युद्धम् । जीवा० अ । महागुल्मिक - जातिभेदः । जीवा० १३६ । महागोव-भगवन्तैव षट्कायरक्षणार्थं यतः प्रयत्नं चक्रस्तेन महागोवापोच्यन्ते । बाव० ३८३ । श्रमणस्य भगतो महावीरस्य गोशालक कृतोपमा, पोपो आरक्षकः स चेतरगोरक्षकेभ्योऽतिविशिष्टत्वान्महानिति महागोपः उपा० ४५ । । महाघोष - ओदीच्येन्द्रस्य लोकपालः । ठाणा• २०५ । महाघोस-देवविमानविशेषः । सम० १२ । छान्तककल्पे देवविज्ञानविशेषः । सम० १७ । महाघोषः - स्तनितकुमाराणामिद्रः । प्रज्ञा० ९४ । महाघोषः - नरके पश्चदश २८३ । महाजुद्धाई - महायुद्धानि-व्यवस्थाहीनाः महारणाः । ज० प्र० १२५ । महाजुम्मा - महान्ति च तानि युग्मानि च महायुग्मानि । भग० ९६४ । महाणंदियावत्त- महाशुक्रे देवविमानविशेषः । सम० ३२ । . (८३७ ) Page #91 -------------------------------------------------------------------------- ________________ महाण] माबार्यधोआनन्दसागरसूरिसङ्कलित: [ महानलिण घोषस्य लोकपालः । ठाणा० १९८ । | महातित्तगं-नि० चू० प्र० १९५ छ । महाण-महाजनो-गच्छः । वृ० दि. २४० था । महा- महातिमहालया-अतिमहान्तश्च ते बालयाश्च-आश्रयाः जनः-समस्तसङ्घः । ब्य० प्र० २३५ । महाजनः । मतिमहालया महान्तश्च तेऽतिमहालयाश्चेति महतिमहलयाः मर० । अथवा लय इत्येतस्य स्वापिकत्वात् महतिमहान्त महाणक्खत्त-मघानक्षत्रम् । सूर्य• १३० । इत्यर्थः विरुच्चारणं च महच्छब्दस्य मन्दरादीनां सर्वमहाणदी-महानदी-गुरुनिम्नगा । ठाणा० ३०६ । । गुरुस्वख्यापनार्थम्, अव्युत्पनो वाऽयमिति महदर्थे वर्तत महाणस-उवक्खडसाला । नि. चू० प्र० २७२ आ।। इति । ठाणा. १६६ । महाणससाला-माहनससाला-रसवतीगृहाणि । ज्ञाता० महातीरा-महानदीविशेषः । ठाणा० ४७७ । १५० । महाथंडिल-महांस्थाण्डिल्यम्-मृतोज्झनस्थानम् । आव० महाणसिण-महानसे नियुक्ता महानसिको । ज्ञाता | ६२६ । ११९ । महानसिनी । आव० २१५ । महादण्डक । प्रज्ञा० १३६, २७७, २८३ ॥ महाणिणाओ-महानिनाद इति महाजनजातः । आव० महादामड्डी-ऋषमाणिकाधिपती । ठाणा० ३०३ । ६३८ । महाविहा:-पिशाचभेदविशेषः । प्रज्ञा० ७० । महाणिणादो-महानिनादो-महाजनज्ञातः । वृ० तृ० १४७ महादोवो-पट्टराज्ञो । आव० ५५७ । श्रा । महादुम-महाद्रुमः-बलीन्द्रस्य पादत्राणीकाधिपतिः । ज. महाणुभाग-महानुभाग:-महाप्रभावः । भग० १२५ । प्र. ४०७ । मानतकल्पे देवविमानविशेषः । सम० ३५ ॥ महाणुभागा-महानुभाषा-सातिशयमा हास्म्या । उत्त० महादुमसेण-महानुमसेण:-अनुत्तरोपपातिकदशानो द्वितीय ३७०। वर्गस्य नवममध्ययनम् । अनुत्त० २ । महाणुभाव-महान्-प्रधानःप्रभूतो वाऽनुभावः-सामर्थ्यादि. महादेवा:-किंपुरुषभेदविशेषः । प्रज्ञा० ७० । लक्षणो यस्य स महानुभावः । माव. ५९६ । महानु- महाषण-निरयावल्यां पञ्चमवर्गे ववममध्ययनम् । निरय भावः-अचिन्त्यसामार्थ्यः । ज्ञाता० ७४ । महानुभाव:- ३९ । विशिष्टवैक्रियादिकरणाचिन्त्यसामर्थ्यः । भय० ८६। महाधम्मकही-श्रमणस्य भगवतो महावीरस्य गोशालकमहातपस्तोरप्रभव नाम्नि प्रश्रवणो। विशे० ९२७ (?)। कृतोपमा । उपा० ४५। महातपस्तीरप्रमा-मणिनागवास्तव्यनदविशेषः। ठाणा | महाधायई-महाधातकी-उत्तरकुरुषु पश्चिमाः नीलवगिरि | समीपे वृक्षविशेषः । जीवा० ३२८ । महातमःप्रमा-महातमसःप्रभा यस्यां सा, अतिकृष्णद्रिव्यो- महाधायतीरुक्खे-वृक्षविशेषः । ठाणा० ७६ । पलक्षिता पृथ्वी । अनु० ८९ । महाध्ययनानि-सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति महातव-महातपः । भय० १४२ । प्रशस्ततपाः । भग० प्रथमश्रुतस्कन्धाध्ययनेभ्यः - सकाशाद् ग्रन्थतो बृहन्ति १२ । महत्-प्रशस्तमाशंसादोषरहितस्वात्तपो यस्य स | महातपा । सूर्य० ५। महान्-कषायोपसर्गपरिषहेन्द्रियादि शत्रुगणयाविशयी महातवोतोर-महातपस्तीरम् । उत्त० १६७ । महान्-अविचिन्त्यशक्त्युपेतः । ( ? ) । महातवोतीरप्पभ-महातपस्तोरप्रभं नाम प्रश्नवणम् । महानई-महानदी-स्वपरिवारभूतचतुर्दशसहस्रनदीसम्पदुपे. भाव० ३१८ । तत्वेन स्वतन्त्रतया समुद्रगामित्वेन च प्रकृष्टा नदी । जं० महातबोवतीर-महांश्वासावातपश्चेति महातप: महातपस्यो. प्र. २६० । पतीरं तीरसमीपे महातपोपतीरम् । भग० १४२ । | महानलिण-सहस्रारकल्पे देवविमान विशेषः । सम० ३३ ॥ (८३८ ) Page #92 -------------------------------------------------------------------------- ________________ महानिजामए ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ महापाण %3D 3 D महानिज्जामए-श्रमणस्य भगवतो महावीरस्य गोशालक- यस्य कर्मणः क्षयकरणात महापर्यवसानः । व्य० वि० कृतोपमा । उपा० ४५ । १६५ अ । महानिनाद-शब्दितम् । ओघ० ४८ ।। | महापण्ण-महती-निरा वरणतया परिमाणा प्रज्ञा केवलमहानिनादकुलं- । ओघ० ४७ ।। ज्ञानात्मिका संवित् अस्येति महाप्रज्ञा। उत्त० २४१ । महानिमित्त-निमित्तशास्त्र विशेषः । ज्ञाता० २० । महापण्णवणा-जीवादीनां प्रदार्थानां प्रज्ञापनं प्रज्ञापना महानिसीह-यद्ग्रन्थार्थाभ्यां महत्तरं तन्महानिशीथम् । सैव बृहत्तरा महाप्रज्ञापना । नंदी० २०४ । नंदी २०६ । महापद्म-महाहृदविशेषः । प्रश्न. ९६ । भावितीर्थकरः । महानील-प्रसिद्ध वस्तुजातम् । प्रज्ञा० ६१ । महानीलः- | नंदी. ११४ । पद्म निषषह्रदे पद्मम् । ठाणा० ३२६ । मणिविशेषः । औप० ४६ । महापभ-ब्रह्मलोककल्पे देवविमानविशेषः । सम० १३ । महानीला-महानदीविशेषः । ठाणा० ४७७ । महाप्रभः क्षोदवरे दीपे पश्चिमा धिपतिर्देवः । जीवा० महानुभाग बैंक्रियादिकरणशक्तियुक्तत्वात् । ज्ञाता० ३४।। अचिन्त्यशक्तियुक्तस्वात् । ठाणा. २४७ । महापम्ह-महापक्ष्म नाम विजयः । जं० प्र० ३५७ । महापारिकतरा-महत्प्रतिरिक्तं - विजनमतिशयेन । महापरिज्ञा-आचाराङ्गस्य सप्तममध्ययनं, यव्यवच्छि भग० ६०५। नम् । आचा० २५९ । महापउम-नवनिधो पञ्चमः । ठाणा० ४४८ । बम्बू- महापरिण्णा महती प्रतिज्ञा-अन्तक्रिया लक्षणा सम्यग्विदीपे भरतक्षेत्रे आगमिण्यामुत्सपिण्यो प्रथमः तीर्थकरः। धयेति प्रतिपादनपरं महापरिज्ञा । ठाणा० ४४५ । महासम० १५३ । जम्बूद्वीपे भरतक्षेत्रे आगपिण्यामुत्सपिण्या। परिज्ञा-अष्टाविंशतिविषाचारप्रकल्पे सप्तमः । श्राव नवमश्चक्री। सम० १५४ । सतद्वारनगरे सन्मतिराज्ञो ६६० । पुत्रः । भग० ६८८ । महापद्मनिषिविशेषः । ज० प्र० महापरिना-महापरिज्ञा आकाशगामिवद्यास्थानम् । आव. २५८ । मदापद्मः-पुण्डरिकोनगयों नृपतिः । उत्त० | २६४ । ३२६ । ठाणा० ७३ । महापमः भविष्यदुत्सपिण्यां प्रथम- महापवेसणतर-अतिशयेन महत्प्रवेशनं-गत्यन्तरावरकतीर्थकरः, श्रेणिकराजजीव इति । ठाणा० ४३३ । । गतो जीवानां प्रवेशः । भग० ६०५। सहस्रारकल्पे देवविमानविशेषः । सम० ३३ । सुकाल- | महापव्वय-महापर्वतः-हिमवदादि । मोघ० १२९ । महापद्मायाः पुत्रः । निरय० २० । नवमश्चक्री । सम० | महापशु-पुरुषः । व्य० प्र० १५५ आ। १५२ । महापद्मः-नवमश्चक्रवर्ती। आव० १५६ । उत्त० महापसिणविजा-महाप्रश्भविद्या:-वाचंव प्रश्ने सत्युत्तरदा४४८ । महापद्मः-महाहिमवति ह्रदः । ठाणा० ७३ ।। यिन्यः । सम० १२४ । - पोण्डरिकिणीनगर्या राजा। ज्ञाता०२४३ । निरयावल्या | महापह-महापथ:-राजमार्गः । श्रीप०४, ५७ । आव. द्वितीयवर्गे द्वितीयमध्ययनम् । निरय० १६ । १३६ । महापथ:-राजपथः । जीवा० २५८ । महा. महापउमद्दह-महापद्मद्रहः-द्रहविशेषः । ज० प्र० ३०१।। पथ:-राजमार्गः । ज्ञाता. २५ | महापथ:-राजमार्गः। महापउमा-सुकालकुमारस्य देवी । निरय० २० । भग० १३७ । भग० २००, १३८ । महापथः-राज. महापगम-महाप्रगल्भ:-अतिस्फारः । प्रभ०२० । । मार्गः । प्रभ० ५८ । ठाणा० २६४ । महापच्चक्खाण-महत्प्रत्याख्यानम् । नंदी० २०६। महापाडिवय-महोत्सवानन्तरवृत्तित्वेनोत्सवानुवृत्या शेष. महापञ्जवसाण-महत्-प्रशस्तमात्यन्तिकं वा पर्यवसानं- प्रतिपद्धर्म विलक्षणतया महाप्रतिपदः । आणा० २१३ । पर्यन्तं समाधिमरणतोऽपुनर्भरणतो वा जीवीतस्य यस्य महापाण-महाप्राणः-महाप्राणनामब्रह्मलोकविमानम् । स तथा, अत्यन्तं शुभाशयत्वाविति । ठाणा. १७ । उत्त० ४४५ । महाप्राण-ध्यानविशेषः । आव० ६६७ । (३९) Page #93 -------------------------------------------------------------------------- ________________ महापाणावी] मोचार्यश्रीमानन्दसागरसूरिसकुलितः [ महामणुस्सत्तण ..... . . .1 । महापाणांवी-महाप्राणादिध्यानः । व्य०वि० १७६।। १७६ मा । सर्वकार्येष्वापृच्छनीयः । नि० पू०प्र० महापान-पीवतीति वा मितोतीति वेति द्वावपि शब्दावेता. १९५ था। पर्वताशुपाटनसामोपेतत्वान् महाबलः । पविरुद्धो तत्वत एकार्थावित्यर्थः । व्य. प्र. १७७ ज्ञाता० ३४ । महाबलग-महाबलः । बाव० ७११ । महापाली-सागरोपमप्रमाणा। उत्त० ४४५ । महाबाह-चों बलदेवः । सम १५४ । महापिउए-महापिता-पितुज्येष्ठभ्राता । विपा० ५७। महावीर्य-महाबीजम् । ओष० १७ । महापोठ-महापीठ:-वनसेंनधारिण्यो: पुत्रः।आव० ११७। महाबोहित्थ-महापोतम् । आव० ६०२ । महापुंख-लान्तककल्पे देवविमानविशेषः । सम० २२ । | महाभद्द-महाशुक्रकल्पे देवविमानविशेषः । सम० ३२ . महापुंड-लान्तककरूपे देवधिमानविशेषः । सम० २२ । महाभद्दा-तृतीया प्रतिमा । ठाणा० २९२ । अहोरात्रद्वयमहापुंडरीए-महापुण्डरीको द्रहः । जं० प्र० ३८० ।। माना महाभद्राप्रतिमा। ओष ३० । महाभद्दा प्रतिमा. जलरहविशेषः । प्रमा० ३३ ।। विशेषः । आव० २१५ । महाभद्रा-प्रतिमाविशेषः । महापुंडरीय ता०६७ ठाणा० ६५ । अहोरात्रप्रमाणा कायोत्सर्गरूपा। ठाणा महापुर-नगरं-बलराजधानी । विपा० १५ । वासुपूज्यस्य प्रथमपारणकस्थानम् । आव० १४६ ।। महाभयंकर-अतिभयकारी । ज्ञाता० ६३ । महापुरा-महापुरी-राजपूः । ज० प्र० ३५७ । ठाणा० महाभल्लो । नंदी० १५२ । महाभाए-महाभाग:-महानुभागः । सूत्र० ३८६ । महापुरिस-महापुरुषाः छत्रपत्यादयः । ज० प्र० १२५ । महाभिसेओ-महंततरो अभिसेको । नि०चू०प्र० २७५ । किंपुरिसेन्द्रः । ठाणा. ८५ । महापुरुषः-उत्तरनिकाये | महाभीपा-राक्षसभेदविशेषः । प्रज्ञा० ७० । षष्ठो व्यन्तरेन्द्रः । भग० १५८ । महापुरुषः-किंपुरुषेन्द्रः । | महाभीमे-किम्पुरिषस्य द्वितीय इन्द्रः । भग० ८५ । T० १७४ । महापुरुषः-जात्याधुत्तमः। प्रभ०१३३।। अष्टमः प्रतिवासुदेवः । सम० १५४ । महाभीमः-उत्तरमहापुरुषदत्ता-महाविद्या । आव० ४११ । निकाये चतुर्थो व्यन्तरेन्द्रः । भग• १५५ । महाभीम:महापुरुषा:-किपुरुषभेदविशेषः । प्रज्ञा. ७० । राक्षसेन्द्रः । जीवा० १७४ । महापोंडरीय-महापौण्डरीक:- रुक्मिण्यां ह्रदः । ठाणा० | महाभीमसेण-जम्बूद्वीपे भरतक्षेत्रे अतीतायामवसपिण्यां ७३ । सहस्रारकल्पे देबविमानविशेषः । सम० ३३। । सप्तमः कुलकरः । सम० १५० । ठाणा. ५१८ । महापोय-महापोतं महाबोहित्थम् । आव० ६०२ ।। महाभैरव-महाभैरवम् । आव० २२० । महाप्पा-महात्मा-उदात्तस्वभावः । ज० प्र० २१८ । महामोगा-महानदीविशेषः । ठाणा० ४७७ । महाबल-निष्क्रमणे भगवत्यागतं दाहरणम् । अन्त०११। महामंडलिए-महामण्डलिक:-अनेकदेशाधिपतिरपद्धिकः । गुणसमृद्धनगरे राजा । पिण्ड० ४७ । महाबलः-सम्यग्दृष्टौ जीवा० ४० । महामण्डलिक:-अनेकदेशाधिपतिः। प्रज्ञा० साकेतनरेशः । आव० ७०६ । षष्ठो बलदेवः । सम० १५४ । जम्बूद्वीपे ऐवतवर्षे पापमिण्यामुस्सपिण्यां त्रयो- | महामंति-महामन्त्री-मन्त्रिमण्डलप्रधानः । भग० ३१८ । विंशतितमतीर्थकरः । सम० १५४ । महाबलकुमार:- महामन्त्री:- मन्त्रिमण्डलप्रधानः । ज० प्र० १६० । भगवतिगतोऽतिदेशः । अन्त० २। महाबल:-शतबल. | महाम-मकारस्थालाक्षणिकत्वात्महानर्थः-प्रयोजन मुक्तिराजपुत्रः । भाव. ११६ । निरयावलयाः पञ्चमवर्गे | रूपमस्येति महार्यः । उत्त० ५२७ । निषढाध्ययने दृष्टान्तः । निरय० ३९ । भगवस्यामभिः | महामउमे । ज्ञाता०१६। हित दृष्टान्तः । शाता० १२९ । नि० चू० प्र. महामणुस्सत्तण-महामनुष्यत्वम् । भाव० ३९९ । ( ८४०) Page #94 -------------------------------------------------------------------------- ________________ महाण्डपवाटादि ] . अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [ महालिजा महामण्डपबाटादि- । सम० ५२ ।। भूता: प्रधानाः । ठाणा. २०५ ।। महामण्डलीक-महाराजा । आव० ८४० । महारम्भकृत् । आचा. ३६० । महामन्त्री-मन्त्रिमण्डलप्रधानः । भग० ४६४ । राज. | महाराजिक-लोकप्रसिद्धम् तृतीयाधर्मद्वारस्य चतुर्दशनाम । १२१ । प्रश्र० ५८ । महामह-इंदमहादि । नि० चू, प्र० १९७ आ। महाराय-लोकपालः । भग० ५२० । लोकपालः । निरय महामाउया-महामाता-पितुज्येष्ठभ्रातृजाया, भ्रातुज्येष्ठाः | २६ ।। सपत्नी वा । विपा० ५७ । महारायत्त-महाराजत्वं-लोकपालस्वम् । सम० ८६ । महामाठर-रथानिकाधिपतिः। ठाणा० ३०३ । महारायवास-महानु-रागो-लौल्यं यत्र स चासो वासश्च महामाणस-चतुरशिति महाकलशतसहस्रः । भग०६७४। महारागवास:-गृहवासः, यद्वा-महान-अराग:-अलौल्यं महामात्र-हस्तिव्यावृतः । ओप० ६२। यत्र स चासो वासश्चेति । जं० प्र० १४१ । महामात्रा-हस्त्यारोहा । विपा० ४६ । महाराया-महाराजः । आव० ११८ । महामाहण-मा हन्मि-न हन्मीत्यर्थः, बारमना वा हनन· | महाराष्ट्र:-अधोऽवनि । पिण्ड० १६७ । निवृतः, परं प्रति 'मा हन' इत्येवमाचष्टे यः स माहनः | महारिट्ठ-न्यायाधिपतिः । ठाणा० ४०६ । महान्माहनो महामाहनः । उपा० ४० । भमणस्य | महारिह-महम्-उत्सवं क्षणमहन्तीति महार्हाणि । राजा भगवतो महावीरस्य गोशालककथितोपमा । ०४५। ४८ । महामुणि-महामुनि:-प्रशस्यतपस्वी । उत्त० ३६६। महारुषख-महावृक्ष-मधुकादिकम् । जीवा० १३६ । महामेह-महानु मेघो-दशवर्षसहस्रावधि एकेन वर्षणेन | महारुधिरनिवडण-महारुधिरनिपतनम् । भग० १९५॥ भूमेर्भावुकत्वात् महामेषः । ज० प्र० १७३ । । महारुधिराणि-छत्रपत्त्यादिसत्करुधिराणि । ज० प्र. महामोकप्रतिमा । औप०३३ १२५ ।। महामोह-अङ्गनाभिष्वङ्गः-महामोहकारणत्वान्महामोहः । महारोरुए-महाशेरवः तमापृथिव्यां चतुर्थो महानिरयः। माचा० १२८ । | प्रज्ञा० ८३ । महायसा-महायशाः विख्यातसद्गुणः । दश. २४९ । महारोहिणि-महारोहिणी-विद्याविशेषः । आव० ६८६ । महायश:-बृहत्प्रख्यातिः । भग० ८६ । । | महाय-महार्थस्वं बृहदभिधेयता । सम० ६३ । महायुद्ध-महायुद्ध-व्यवस्थाविहीनमहारणः । भग०-१९८।। महार्थकर्मप्रवादपूर्व-पूर्वविशेषः । उत्त० ६३ । महारंभा-महारम्भा:-पञ्चेन्द्रियादिव्यपरोपणप्रधानकार्य- | महार्था-विभाषा वातिकाभिषेयाः । (?) । कारिणः कुटुम्बिनः । ठाणा० १२६ । महालओ-महानालयोऽस्येति महालयः सर्वत्रानिवारितमहारयण-महारत्नं वचम् । सम० १५७ । स्वात् । आव० ५६७ । महारयणविहाडगा-महारत्नं-वर्ष तस्य महाप्राणतया | महालय-महालयः-महाकायः । सूत्र० ३७४ । महालयःविघटका-अङ्गुष्ठतर्जनीभ्यां चूर्णका महारत्नविघटकाः, महारयः। उत्त० ४६१ । महाभये-वक्षःस्थलादिप्रमाणः । वज हि अधिकरण्यां धृत्वा अयोधनेनाऽऽस्फोट्यते न च | | आचा० ३८१ । मिद्यते तावेव भिनत्तीति, दुर्भेदं तदिति, अथवा महती | महालयसव्वतोभद्द-महालयसर्वतोभद्र तपोविशेषः। अन्त० या रचना सागरशकटव्यूहादिना प्रकारेण सिसङ्ग्रामयिः | ३० । षोर्महासन्यस्य रणरङ्गरसिकतया महाबलतया च विघट- | महालयाई-महालयाणि-अतिशयमहान्ति, महानु वा लयः यन्ति वियोजयन्ति ये ते महारचनाविघटकाः। सम०१५७ ।। कर्मश्लेषो येषु तानि । उत्त• ३६० । महारन:-लोकपालः । ठाणा० ४८३ । लोकपालस्यान. 'महालिज्जइ-महापिडहम् । जीवा० ३०६ । (अल्प० १०६) (८४१) Page #95 -------------------------------------------------------------------------- ________________ आचार्यश्री आनन्दसागरसू रिसङ्कलित: महालिया ] महालिया - विस्तीर्णा । सूत्र० ३२५ । महालोहिअक्खो-महिषानिकाधिपतिः । ठाणा० ३०२ | महावच्छ - महावत्सो विजयः । ज० प्र० ३५२ । महावच्छामहावज्जा - महावर्ज्या । बृ० प्र० ९३ अ । महावणा महावप्पे - महावप्रो विजयः । ज० प्र० महाबाऊ। ठाणा ० ३०३ । महावाय - महावातः- उद्दण्डवातः । ज्ञाता० १७१ । महावासतरा-अवकाशो-बहूनां विवक्षितद्रव्याणामवस्थान • योग्यं क्षैत्रं महानवकाशो येषु ते महावकाशाः अतिशयेन महावकाशा महावकाशतराः । भग० ६०५ । महाविजय-देवलोकः । आचा० ४२१ | महाविजया - खाद्यविशेषः । जीवा० २७८ । ज० प्र० महावेगा भूतभेदविशेषः । प्रज्ञा० ७० । महोरगभेदवि आव. ४४ । शेषः । प्रज्ञा० ७० । महावेज्ज - अष्टांगायुर्वेदरूपं वैद्यशास्त्रं चक्रे तच्च यथामनायां येनाधीतं स महावैद्यः । बृ० प्र० १६० अ । जोगी घणंतरी तेण विभंगणाणेण दट्टु रोगसंभवं वेज्जसत्यं कयं तं अधीयं जेण जहुत्तं सो महाविज्जो । नि० चू० द्वि० १३९ अ । महाशिलाकंटकं - कोणिकपक्षे अमरकृतो प्रथमो संग्रामः । व्य० द्वि० ४२६ अ महाशिलाकापल्य- जम्बूद्वीपप्रमाणो चतुर्थः पल्यः । अनु० २३७ । ठाणा० ८०। । ठाणा० ८० । ३५७ ॥ ११८ । महाविज्ञा - महावद्या : - केवलि चतुर्दश पूर्व विश्प्रभृतिः । आव० ५६८ | महाविद्या - महापुरुषदत्तादिरूपा । आव० ४११ । महाविदेह - महाविदेहनामवर्षं चतुर्थं वर्षम् । ज० प्र० ३१० | महाविदेहः - कर्मभूमिविशेषः । प्रज्ञा० ५५ । महाविदेह:- महाबलराजधानी वरजङ्गराजधानी च आव० ११५ । ज्ञाता० २२७ । जम्बुविदेहः । ज्ञाता० १२१ । वर्षक्षेत्रम् । ज्ञाता० ७६, १६६, २५३ । महाविदेहा- महान् - अतिशयेन विकृष्टो-गरीयान् देह:शरीरमाभोगः इति यावत् येषां ते महाविदेहाः, अथवा महानू - अतिशयेन विकृष्टः - गरीयान् देहः शरीरं-कलेवरं येषा ते महाविदेहाः । जं० प्र० ३१२ । महाविमानप्रविभक्तिः| नंदी० २०६ । महाविस - महाविषं - जम्बूद्वीपप्रमाणस्यापि देहस्य व्यापनसमर्थम् । भग० ६७२ । महत्-जम्बूद्वीपप्रमाणशरीर. स्यापि विषतयाऽऽभावनात् । ज्ञाता० १६२ | महाविषः । उत्त० २१३ । | महासक्ख विशेष्यते - महांश्र्वासी दुर्जयान्तररिपुतिरस्करणाद्वी रचेति महावीरः । भग० ७ । आवश्यके वर्णीतः । ज्ञाता० १२९ । बृ० प्र० २५७ आ । 'शूरवीर विक्रान्ती' कषायादि महाशत्रुसैन्यजयाद् महाविक्रान्तो महावीरः । विशे० ४-८ । ब्राह्मणचेटकप्रभोत्तरदाता । आव० ६६ । नि० चू० द्वि० १४५ अ । भगवान् । बृ० प्र० १६६ अ । श्रेणिकोदाहरणे श्रमणो भगवान् महावीयः । विशे० ६११ | महावीर :- कमंदारणसहिष्णुः । सूत्र० २५६ । श्रीमान् महाराजः । भग० १। द्वितीयोऽमुक्तरूपे दृष्टान्तः । ठणा- २६४ । । सम० ३१ । महावीरथुईमहाविहि- महावीथि: - सम्यग्दर्शनादिरूपः मोक्षमार्गः । महा विसा-महाविषा प्रधानविषयुक्ता । आव० ५६६ । 'महाविस्संद - महाविध्यन्दम् । आव० ४११ । महावीर-वीर 'सूर-वीर विक्रान्तावी तिवचनात् रिपुनिराकरणतो विक्रान्तः, स च चक्रवर्त्यादिरपि स्यादतो - महासंगाम- महासंग्रामः - चेटिककौणिकवत् घोरसङ्ग्रामः । जीवा० २८३ । महासङ्ग्राम:- सध्यवस्थचक्रादिव्यूहरचनोपोतमहारणः, महाशस्त्रनिपातनादयस्तु त्रयो महायुद्धा. दिकार्यभूताः । भग० १९८ । महासङ्ग्रामाः - चक्रादि व्यूहरचनोपेततया सव्यवस्था महारणाः । ज० प्र० १२६ । महासंयुग - महासंग्रामः । भग० २२५ | महासउणि महाशकुनिः - कृष्ण पितृवैरिणी विद्याधरयोषितः विकुवितगन्त्रीरूपा । प्रन० ७५ । महासक्ख - आशुगमनादश्वो- मनः अक्षाणि इन्द्रियाणि अश्वाक्षाणि महान्ति च तानि यस्यासी महाश्वाक्षः । जीवा० १०९ । महाश्वक्षः- स्फीत पना:- स्फूर्तिमच्चक्षुरा( ८४२ ) Page #96 -------------------------------------------------------------------------- ________________ महासक्खा] अल्पपरिचितसैद्धान्तिकशब्दकोषः भा० ४ [ महासेणकण्हा दीन्द्रियश्च । प्रज्ञा० ६०० । महासासण-महाशासन:-राजाधिपः । आव० ७१२ । महासवखा-महाश्वाक्षा:-आशुगमनादश्वो-मन: अक्षाणि- महाशासन:-महामण्डलिकः । आव० ७१८ । महाशा. इन्द्रियाणि स्वस्वविषयव्यापकत्वात अश्वश्च अक्षाणि चेत्य- सनः । उत्त० ३०२ । श्वाक्षाणि महान्त्यश्वक्षाणि येषां ते महाश्वाक्षाः । प्रज्ञा० | महासिला-सचेयणाऽसंदा महासिला । नि० चू० द्वि० ८८ । ८२ आ। महासग्ग-महास्वर्गः । भग० २२० । महासिलाकंटए-महाशिलव कण्टको जीवित भेदकत्वात महासड्डी-महाश्रद्धी-महतो चाऽसौ श्रद्धा च महाश्रद्धा महाशिलाकण्टकः । यत्र तृणशकलादिनाऽप्यभिहतस्यासा विद्यते भोगेषु तदुपायेषु वा यस्य स तथा । आचा० श्वहस्तादेमहाशिलाकण्ट के नेवाभ्याहतस्य वेदना जायते सङ्ग्रामः महाशिलाकण्टकः । भग० ३१६ । महासत्ता-सर्वत्र सदित्येवमनुगताकारावबोधहेतुभूता । महाशिलाकंटओ-महाशिलाकण्टक:-पनामविशेषः ठाणा० ३६१ । बाव० ६८४ । महासत्थ-महाशस्त्रं-नागबाणादि । ज० प्र० १२५। महासिव-महाशिवः-षष्ठपुरुषपुण्डरीकवासुदेवपिता। आव० महासत्थनिवडण-महाशस्त्रनिपतनं महायुद्धादिकार्यभूतम् ।। १६३ । भग० १९८ । महासिंहनिक्रीडितम् । औप० ३० । महासत्थनिपतण-महाशस्त्रनिपतनं-यनागबाणादीनां दि. -तपविशेषः । ज्ञाता० १२४ । .. व्यास्त्राणां प्रक्षेपणम् । जीवा० २८३ । महासोहसेण-महासिंहसेनः-अनुत्तरोपपातिकदशानां द्विती. महासत्थवाहे-श्रमणस्य भगवतो महावीरस्य गोशालक- यवर्गस्य द्वादशममध्ययनम् । अनुत्त० २ । कृतोपमा । उपा० ४५ । महासुक्क-महाशुक्र:-सप्तमदेवलोकः । भग० २२० । महासदियं-दुवक्सरियं दाणसंगहियं काउं महाजणमज्झे । सहस्रारकल्पे देवविमानविशेषः । सम० ३३ । महाशुक्र:बोल्लवेति महासद्दियं । नि० चू० तृ. २० । सुप्रभरसुदर्शनारनन्द३बलदेवत्रयागमनस्थानम् । आव. महासद्दिया- ।नि. चू० प्र० २४७ आ ।। १६३ टी० । साता० १६१ । महासन्नाह-बृहत्पुरुषाणामपि बहूनां य: सन्नाहः । जीवा महामुक्का-महाशुक्ला:-अतिशयोज्वलतया चन्द्रादित्या. २८३ । दयः । उत्त० १८७ । महाशुक्र: कलोपगः वैमानिकभेदमहासमरसंघाओ-महासमरसंघात:-महायुद्धसमूहः। आव० विशेषः । प्रज्ञा० ६६ । महाशुक्र: नारायणवासुदेवागमन विमानम् । आव० १६३ टी० । महासय-उपाशकदशायामष्टममध्ययनम् । उपा० १। राज- महासुविण महाफलत्वात् । भग० ५४३ । गृहे गायापतिः । उपा० ४८ । महासेए-महाश्वेत:-व्यन्तरेसु इन्द्रविशेषः । प्रज्ञा० ९८। महासागर-महासागरः-स्वयम्भूरमणः । आव० ५६७ ।। महासेण-जम्बूद्वीपे ऐश्वतवर्षे आगमिण्यामुत्सपिण्या तीर्ष. महासामाण-सहस्रारकल्पे देवविमानविशेषः। सम०३३ । करनाम । सम० १५४ । महासेन:-अनुत्तरोपपातिकमहाशुक्रकल्पे विमानम् । भग. ७०६ । दशायां द्वितीयवर्गस्य द्वितीयमध्ययनम् । अनुत्त० २ । महासाल-महाशाख:-पृष्टिचम्पानगर्या युवराजा। उत्त. कुभेन्द्रः । ठाणा० ८५ । ३२१ । महाशाल:-श्रीवीरशिष्यः केवलीजातश्च । उत्त. महासेणकण्ह-निरयावल्यां प्रथमवर्गे दशममध्ययनम् । ३२३ । निरय० ३। महासावय-षष्ठशतकस्य तृतीयोद्देशक:-महाश्रावकः । भग० | महासेणकण्हा-महासेनकृष्णा-अन्तकृद्द शानामष्टमवर्गस्य दशममध्ययनम् । षन्त० २५ । महासेनकृष्णा । अन्तः Page #97 -------------------------------------------------------------------------- ________________ महासेते ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [महियं ३२ । महिंदज्झया-महेन्द्रा-अति महान्तः समयभाषया ते च महासेते-नाट्याधिपतिः । ठाणा० ४०६ । ध्वजाश्चेति अथवा शकदेवेन्द्रध्वजा । ठाणा० २३२ । महासेन-द्वारामत्यां बलवर्ग मुख्यः । ज्ञाता० १००। मणिपेढिकोपरिध्वजा । ठाणा० २३० । महासोक्ख-महासौख्यः । भग० ८६ । महासौख्यः- महिंदुत्तरडिसगं-महाशुक्रकल्पे देवविमानविशेषः । सम. महत्मौख्यं यस्य प्रभूतसवेंदोदयवशा स महासौख्यः ।। २७ । जीवा० १०६ । महासौख्यः-महत्पौख्यं-प्रभूतसद्वद्योदय- महि-महारावास्क्षिप्ता सचिता पृथिवी । विशे० १०२९ । वशात् यस्य स महासौख्यः । जीवा० २१७ । सूर्य महिअ-महित:-पुष्पादिभिः पूजितः । आव० ५०७ । २५८ । महासौख्यः विशिष्टसुखयोगाद् । ज्ञाता० ३० । महिआ-महिका:-धूमिकारूपोऽप्कायः । ओघ० ३१ । प्रभूतसद्वेद्योदयवशाद् यः सः महासौख्यः । प्रज्ञा० ८८ । महिता-यथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणेन भाव. महत सौख्यं येषां ते महासौख्याः । सूर्य० २८६ ।। स्तवेनाचिताः । नंदी० १९२ । महत्-भवनपतिव्यन्तरेभ्योऽतिप्रभूतं तदपेक्षया तेषां महिओ-महितः इष्टो, तुष्टो, नन्दितो वा । आव० ७५९ । प्रशान्तस्वात् सौख्यं येषां ते महासौख्या: । सूर्य० २५८ 1 दृष्टतुष्टनन्दितो । नि० चू० तृ० ७८ अ । म्लानि महासोतामो-पादत्राणाधिपती । ठाणा० ३०२ । प्रापितः । बृ० तृ० ११४ अ ।। महास्कन्द- भूतभेदविशेषः । प्रज्ञा ७० । महिका-स्निग्धा घना। अनु० १२१ । प्रालेयं-स्नेहमहास्थण्डिल-शबपरिष्ठापनभूमिलक्षणम् । बृ० प्र० २३७ सूक्ष्मविशेषः । दश. २२६ । महिच्छ-महेच्छं-अविद्यमानद्रव्यविषये महाभिलाषम् । महाहरि-महाहरिः-हरिसेनपिता । आव० १६२ । प्रभ० १२४ । महाहरो-हरिसेन चक्रिणः पिता । सम० १५२ । महिच्छा-महेच्छा-अपरिमितवाञ्छा, परिग्रहस्यैकादशम. महाहिमवंत-महाहिमवानु-देमवतक्षेत्रस्योत्तरतः सीमाका- नाम । प्रभ• ६२ । महेच्छा-महाभिलाषः। प्रश्न० ६७ । सीवर्षधरपर्वतः । जीवा० १९४ । महाहिमवान् । आव० | महिट-महिष्ट-तर्कसंसृष्टम् । विपा० ८० । २९७ । महिडिए-महद्धिक: विमानपरिवारापेक्षया । भग० ८६ । महाहिमवत्-जम्बूद्वीपे दक्षिणस्यां पर्वतः। ठाणा० ६८, महिड्डिओ-राया । नि० चू० द्वि० १४३ आ । बृ० प्र. ७०, ७२ । १६५ अ । महिंद-माहेन्द्र:-पर्वतविशेषः शक्रो वा । ज० प्र० ७६। महिड्डीय-महद्धिक:-ग्रामस्य नगरस्य वा रक्षाकारी । म्य. माहेन्द्र:-सुपार्श्वजिनप्रथमभिक्षादाता । आव० १४७ ।। प्र० १९, अ। माहेन्द्रः-अष्टममुहूर्तनाम । सूर्य० १४६ । माहेन्द्रः-पर्वत- महित-महित:-अभिष्टुत:-द्रव्यस्तवेन पूजितश्च । अनु. विशेषः शक्रो वा । औप० ११ । लान्तककल्पे द्वादशम- | ३७ । मथितम् । आव. ८६ (?) । सागरोपमस्थितिकदेव विमानविशेषः । सम. २२ । । ठाणा० ४७६ । महिदकंत-महाशुक्रकल्पे देवविमानविशेषः । सम• २७ । महित्थ-गुच्छाविशेषः । प्रज्ञा० ३२ । महिवकुंभसमाण-महेन्द्रकुम्भसमानः-महाकलशप्रमाणः । महिमा-महिमा देवकृता । बाव० २४१ । महिमाजीवा० २०५ । यात्रा । आव० ५३७ । भगवत्प्रतिमायाः पुष्पारोपणादिमहिंदकुंभसमाणा:-महाकलशप्रमाणा यदा पहीन्द्रो राजा | पूजात्मकः । बृ० प्र. २७६ ब । तदर्थ तस्य सम्बन्धिनो वा कुम्भाः अभिषेककलशा | महिमाकाल-महिमकालः । आव० ६६५ । तत्समानाः । ज० प्र० ५० । महिमाण-माहात्म्यम् । मर० । महिंदज्झय-लान्तककल्पे देवविमानविशेषः । सम• २२। महियं-देवविमानविशेषः । सम० ४१ । पोरसम् । आवं. (८४४) Page #98 -------------------------------------------------------------------------- ________________ महिया ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [महुरा ९५ । गोरसं । आव० ६२४ । तक्रम् । बृ० प्र०२८ | महीयांस-पूज्याः । नंदी० ६५ । अ। मोहितं-जर्जरितम् । ज्ञाता. ८६ । सेव्यतया महंडिमा ।निचू० द्वि० २३ अ । वाञ्छितः । उपा० ४० । मथितः माननिमंथनतः । महु-मधम् । आव० ४०२ । मधु-मद्यविशेषः । जं० प्र० भग० ३१९ । १००। मधु-शर्करापरपर्यायम् । ज० प्र० १०४ । मधुमहिया-महिका-धूमिका । दश० १५३ । महिका- मद्यविशेषः । प्रज्ञा० ३६४ । मधु-ब्रह्मदत्तस्य द्वितीयधूमिका । आचा० ३३३ । धूमिया-सायं कत्तियमग्ग- प्रासादः । उत्त० ३८५। मधु-अतिशातिशायिशर्करादि. सिरादिसु गम्भमासे भवति । नि० चू० तृ० ६६ आ।| मधुरद्रव्यम् । विशे० ३८४ । मधु-क्षौद्रम् । उपा० महिका-गर्भमासेषु गर्भ सूक्ष्मवर्षा । उत्त• ६६१ । ४६ । मधु-मद्यविशेषः । उत्त० ६५४ । धूमिका । ओघ० १४१ । महिका-धूमिका । ठाणा० | महुआसव-मध्वाधवः । औप० २८ । २८७ । जो सिसिरे तुसारो पडह सो। दश० चू०६८ | महुकेढव-मधकैटभः-पुरुषोत्तमवासुदेवशत्रुः । आव० १५६ । था। महिका-धूमिका । विशे० १०२६ । गर्भमासादिषु | महकोसय-मधुकोशक:-क्षोद्रोत्पत्तिस्थानम् । प्रश्न० ३८ ।। सायं प्रातर्वा धूमिकापाती महिका । आचा० ४० । महुघात-मधुधात:-मधुग्राहकः । प्रज्ञा० १३ । महिका-धूमिका। सूत्र. ३५८ । महिका-आपाण्डुरा । महुत्त-कालविशेषः । मग. ८८८ । भग० १९६ । महिका-गर्भमासेषु सूक्ष्मवर्षम् । जीवा० महुपुग्गल-मधुपुद्गलम् । आव० ८५७ । २५ । स्निग्धा-घना घनत्वादेव भूमो पतिता सार्द्रतृणादिद. | महुमहण-मघुमथनं-आक्रष्टुम् । आव० ४८ । शनद्वारेणोपलक्ष्यमाणा महिका । जीवा. २८३ । महिका- महुमुह-दुर्जनः । ६० द्वि० २५५ बा। गर्भमासेषु सूक्ष्मवर्षा । प्रशा० २८ । महुमेहणि-मधुमेहो-बस्तिरोगः स विद्यते यस्यासौ मधु.. महिला-मिथिला-बकम्पिकपणघरजन्मभूमिः । आव० मेही, मधुतुल्यप्रस्राववानित्यर्थः । आचा० २३६ । २२५ । मिथिला-द्रव्यव्युत्सर्गे विदेहजनपदे नगरी । महुर-मधुरं-मधुरस्वरेण गीयमानम् । जीवा० १९४ । आव० ७१९ । मधुरस्वर-कोकिलारुत्वत् । ज. प्र. ४० । मधुरंमहिलाथूम-महिलास्तूभ-कूपादितटम् । विशे० ८५३ ।। भवणमनोहरम्, अष्टमो सूत्रगुणः । आव० ३७६ । मधुरंमहिलास्तूपं-कूपतटम् । आव० २७५ । सूत्रार्थोभयः श्राव्यम्, पद्यलक्षणविशेषः । दश० ८८ । महिलाभाव-महिलाभवम् । आव० २१३ । . महर:-चिलातदेशवासीम्लेच्छविशेषः । प्रश्न १४ । महिवइपहा-महीपतिपथा-राजमार्गः, महोपतिप्रभा ।। मधुरं-क्षीरमध्वादि । दश० १८० । मयुरा । आव० १७३। ज्ञाता०३ । महीपतिपथ:-राजमार्गः । राज. ३ । मधर-कर्ण सुखकरणम् । ज्ञाता० २११ । मधुरः-श्रवण. महिषानीक-पञ्चमोऽनीकभेदः । जीवा० २१७ । सुखकरः । ज्ञाता० २३२ । षष्ठ दूतप्रेषणस्थानम् । महिस-महिष:-द्विखुरचतुष्पदः । जीवा० ३८ । महिस:- ज्ञाता० २०८ । मधुर:-ह्लादनवृंहणकृत । ठाणा० २६ । सौरमेयः । जीवा० २७२ । महुरग-मधुरम् । पाव० ६२० । महिसपोहो- छगणपोहः-गोमयम् । पिण्ड० ८३ ।। महरतण-तृणविशेषः । प्रज्ञा० ३३ । महिसमड-महिसमृतः-मृतमहिषदेहः । जोवा० १०६ । | महुररस-मधुररसः-साधारणवादरवनस्पतिकायविशेषः । महिसा-द्विखुरविशेषः । प्रज्ञा. ४६ । प्रशा० ३४ । महिसिंदुरुक्स-खजूरीवृक्षः । आव० १९४ । महुरसर-मधुरस्वरं मधुमतकोकिलारुतवत् । अनु० १३२। महिसी-कृताभिषेका देवी महिषी । राज. १४ ।। महुरस्सरा-मधुरस्वरा-द्वीपकुमाराणां घण्टा । ज० प्र. महिस्सर-भूतेन्द्रः । गणा० ८५ । ४०७ । नदीविशेष: । ठाणा. ४७७ । महरा-मथुरा-जीत राजधानी । उत्त० १२० । मथुरा Page #99 -------------------------------------------------------------------------- ________________ महुरोलण] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [महेसि चिरप्रतिष्ठितापुरी, इन्द्रदत्तपुरोहितवास्तव्यानयरी । उत्त० महेंदज्झया-महेन्द्रध्वजः । जीवा० २२९ । १२५ । मथुरा-जितशत्रुराजधानी । उत्त० १४८ । महेइ-मथ्नाति-धर्षयति । भग० ५२० । महति । आव. मथुरा-यत्राक्रियावादीनिन्हव उत्पन्नः । उत्त० १७३,१७९।। १६७ । शङ्खयुवराजराजधानी । उत० ३५४ । मथुरा-नगरी- | महेन्द्रसिंह-कुवलमालागतराजपुत्रः । ठाणा० ५१६ । विशेषः । दश० ३६ । मथुरा-जिनदासवास्तव्यानगरी। महेयक्षा-महोरगविशेषः । प्रज्ञा० ७० । आव० १९८ । मथुरा । आव० ३० । मथुरा-पर्वतगज- महेलागुण-महेलागुणः - प्रियंवदत्वभर्तृचित्तानुवर्तकस्वप्रनगरी । आव० ३४४ । मथुरा-चक्षुरिन्द्रियोदाहरणे | भृतिः । जीवा० २७४ । जितमा राजधानी । आव० ३९८ । मथुरा-परलोक- महेसक्ख-महेशाख्यः इति महानु ईश:-ईश्वरः इस्याख्या नमस्कारफल दृष्टान्ते पुरी । आव० ४५४ । असत्याकारे | यस्य महेशाख्यः ईशं-ऐश्वर्यमात्मन: ख्याति-अन्तर्भूतण्यनिर्व्याघाते नगरी । आव. ६२२ । तितिक्षोदाहरणे थतया ख्यापयति-प्रथयति महांश्वासावीशाख्यश्च । जीवा० जितशत्रुराजधानी । आव० ७०२ । नि• चू० प्र० | १०६ । महान् ईश-ईश्वर इत्याख्या-शब्दप्रथा यस्य लोके ३५२ आ । मथुरा-श्रमणीप्रभृतीना मानुष्योपसर्गे नगरम् ।। स महेशाख्यः, अथवा ईशानमीशो, 'भावे धन' प्रत्ययः, व्य० प्र० १९६ अ। श्रमण्युपसर्गकृतोधिकनिवारिकः ऐश्वर्यमित्यर्थः, "ईश ऐश्वर्य' इति वचनात् तत्र ईशं क्षपकस्थानम् । ६० तृ० २४० अ। चन्द्रप्रभगायापतिः | ऐश्वर्यमात्मनः ख्याति-अन्तर्भूतण्यर्थतया ख्यापयति प्रकावास्तव्या नगरी । ज्ञाता० २५३ । तिविहं सुत्तअस्थअभि- शयति तथा परिवारादिको वर्तते इति ईशाख्य: हाणमहुरं । दश० चू० ३५ अ । मथुरा-योगसंग्रहे | - महांश्वासावीशाख्यश्च महेशाख्याः । प्रज्ञा० ६०० । भावापरसु दृढधर्मत्वदृष्टान्ते नगरी, यमुनराजधानी। माद. महेसक्खा-महेश:-महेश्वर इत्याख्या-अभिधानं यस्या असो ६६७ । देवनिमितस्तुभस्थानम् । ध्य० प्र० १६७ । महेशाख्यः महेशाभिधा । भग०८६ । महान् ईश:-ईश्वर: मधरा-शरसेनजनपदे आर्य क्षेत्रम् । प्रज्ञा० ५५ । मथुरा- इत्याख्या येषां ते महेशाख्याः । सूर्य० २८६ । इतिकृष्णपुरी । आव० १६२ । मथुरा-त्रिपृष्ठवासुदेवनिदा- | महानु ईश-ईश्वर इत्पाख्या-प्रसिद्धिर्येषां ते महेशाख्याः, नभूमिः । आव० १६३ टो० । अथवा ईशानमीशो भावे 'पञ्' प्रत्ययः ऐश्वर्यमित्यर्थ:महरोलण- . नि० चू०प्र० ३२३ मा ।। 'ईश ऐश्वर्य' इति वचनात् तमोशं-ऐश्वर्यमात्मानं-ख्यान्ति महला-पादे गंडं । नि० चू० प्र० १३७ आ । अन्तर्भूतण्यर्थतया ख्यापयन्ति-प्रथयन्ति इति ईशाख्या महवयण-वनस्पतिविशेषः । भग० ८०२। महान्तश्च ते ईशाख्यश्च महेशाख्याः । प्रज्ञा० १८ । महस-नगरीविशेषः । नि० चू• प्र० २४१ । महेसरा-महेश्वर:-जिनदासः । आव० ३९६ । महेश्वर:-- मसिगिणिलहा-वृक्षविशेषः । भग० ८०४ । विद्याचक्रवर्ती । आव० ६८५ । महेश्वर:-रुद्रापरनामा । महसिगी-साधारणबादरवनस्पतिकायविशेषः। प्रजा० ३४।। आव० ६८५, ६८६ । महेश्वर:-श्राद्धकुलोत्पन्नस्य सत्यमहसिस्थ-येन प्रदेशेनालक्तकामिन्याः पाल्यते तावन्मात्रं | किनाम । दश० १०७ । महेश्वरः-व्यन्त राणामिन्द्र. यो लिम्पति कर्दमः स मधुसिस्थः । मोष० २६ । विशेषः । प्रज्ञा० ८९ । मधुसिक्थं-औपपातिक्यां दृष्टान्तः । उत्त० ४२१ । मद- महेसरवत्ते-महेश्वरदत्तः-जितशत्रुराजपुरोहितः । विपा० मम् । भग० ३९९ । मधुसिक्थः-तलयोर्यः कर्दमो लगति ।। ६८ । बृ• तृ. १६३ अ । | महेसरीए-विन्ध्यपिरिपादमूले नगरम् । भग० ६५२ । महसित्थगी-तोलातगमेत्तो । नि० चू.द्वि. ८० म। महेसि-महान्-बृहनु शेषस्वर्गाधपेक्षया मोक्षस्तमिच्छतिमसित्थजलं-मधुसिस्थकजलं-यद् बलत्तकमार्गावगाहि- अभिलषति महदेषी महर्षि वा । उत्त० ३६६ । महर्षिः*मस्योपरि वहति । बोध० ३२ । । महषी वा महांश्चासो ऋषिश्रेति महर्षिः-महान्तं एषितुं (४६) Page #100 -------------------------------------------------------------------------- ________________ महेसो] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [माउपय शीलं यस्येति महैषी । दश० ११६ ।। माइट्ठाणिय-मातृस्थानिकः-मायिकः । दश० ५९ । महेसी-महषिः-महैसी, महः-एकान्तोत्सवरूपत्वान्मोमस्त- माइमिस्सिगा-मातृप्रभृतिका । पाव० ७०३ । मिच्छतीत्येवं शील: महैषी । उत्त० २५५ । महैषी- | माइय-मयूरित:-सजातपुष्पविशेषः । भग० ३७ । मयू. मोक्षषी । दश० २४६ । महर्षिः-महांश्चासो सर्वज्ञत्व- रितः । औप० ७ । मायिनो-वञ्चकः । ज्ञाता० १६।। तीर्थप्रवर्तनाद्यतिशयवस्वाद् ऋषीश्च मुनिरिति तीर्थकरः ।। रूक्षादिवालयुक्तत्त्वात् पक्ष्मलम् । ज्ञाता० २३७ । प्रभ० २ । माइया-मयूरिता । ज्ञाता• ५ । हस्तपासिका । प्रश्न महो-महः-एकान्तोत्सर्वरूपत्त्वान्मोक्षः । उत्त० २२५ । महोदरो-जो बहुं भुज्जति सो । नि० चू• प्र. १४ माइल्ल-मायावान् । ठाणा० ५१४ । माया-परवञ्चनो. , था। पायचिन्ता तद्वान् । उत्त० २४५ । मायालु:-मायावान् । महोयर-महोदर: महबठरः । उत्त० २७३ । ओघ० १५०, १८ । मायावी । ओघ०१५१ । महोरग-उर.परिसर्पभेदः । सम० १३५ । जीवा० माइवाहय-मातृवाहक:-विकलेन्द्रियजीवविशेषः । अनु०. ३९ । महोरग:-उरःपरिसर्पविशेषः । प्रभ० ८। १४।। महोरगकण्ठ-महोरगकण्ठप्रमाणो रलविशेषः । जीवा० माइवाहा-द्विन्द्रियविशेषः । प्रज्ञा० ४।। मातृवाह:- २३४ । कोद्रवाकारतया ये कोद्रवा इति प्रसिद्धा । जीवा० ३१ । महोरगच्छाय-महोरपच्छाया-छायागतिविशेषः । प्रशा० | माइसपत्ति-मातृसपत्नी । आव० ३६६ ।। ३२७ । माई-मायो-अनन्तानुबन्धिकषायोदयवान् । प्रज्ञा० ३३९ । महोरगा-महोरगाः- उर:परिसर्पभेदविशेषः । प्रज्ञा० ४६ । | मायी-उत्कटरागद्वेषः । प्रज्ञा०३०४ । माया-कौटिल्यम् । पाणव्यन्त रभेदविशेषः । प्रज्ञा० ६९ । दश० २५४ । माया-अनन्तानुबन्धिकषायः। भग० ४४ ॥ महोसही-महौषधिः-राजहंसीप्रमुखः । जं० प्र० ४११।। अभीक्षणं मायाप्रतिसेवी। व्य० प्र० २५४ । महावगरण-महोपकरणं-द्रव्यनिचयम् । आचा० १२३ । | माईठाण-मायास्थानम् । सम० ३९ । मांस-थलम् । अनु० १४१ । मांसं-अशुचिविशेषः । माउ-माता । आव० ३७२ । प्रज्ञा..। माउओय-मातुरोज:-जनन्याऽऽतवं, शोणितम् । भग० मांसकच्छप-कच्छपभेदः । सम० १३५ । ८७ । मांसखलं-यत्र सङ्खडिनिमित्तं मांसं छित्वा छित्वा शोव्यते | माउगंतं-वस्त्रस्पाद्यन्तभागो मूलदशारूपी वस्त्रं यतो शुष्क वा पुजीकृतमास्ते ते तत्तथा । आचा० ३३४।। ध्यूयते तदादिभूतत्वाग्मातृका अन्तः-दशान्तः । १० वि० मांसचोडादि अनु० ३५ ।। २३५अ । मांसलं-गुरुधर्मकत्वात् । जीवा० ३३१, ३७० अकठिनः । माउगा-मातृका-कुष्णवासुदेवनिदानकारणम् । पाव० ज. प्र. ४६ । मांसल:-बहलः । जीवा. ३५१ । १६३ टी० । मांसानुसारि-मांसान्तधातुव्यापकम् । ठाणा० ३७५ ।। माउगाओ-मातर:-प्रवचनमातरोऽष्टी, प्रवचनमूलम् । मा० माअनि-मादनि-निरयावल्यां पञ्चमवर्गे द्वितीयमध्ययनम् । ४८३ । निरय० ३४ । माउगापय-मातृकापदं-उत्तरभेदापेक्षया व्यशीतिविषम् । माइगंग-मातृकाङ्ग-आर्तवविकारबहुलम् । भग० ८८ । नंदी. २३ । माइस-हस्तपाशितम् । ०प्र० २०५ । माउग्गाम-मातृगामः । ६० प्र० १८४ आ । माइग्गाम-स्त्रीवर्गः । वृ• प्र० ३१४ बा । माउपय-मातृकापदं, तद्यथा-उपन्ने इ वेत्यादि इह प्रवचने माइट्ठाण-मातृस्थान-माया । दश० १९ । दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, (८४७) Page #101 -------------------------------------------------------------------------- ________________ माउयंगा] आचार्यश्रोमानन्दसागरसूरिसङ्कलित: [ माउंबिअ RIT तथा उपन्ने इ वा विगमे इ वा धुवे इ वात्ति । ठाणा | मागंदियदारा- । नि० चू० तृ. ६४ म। २२३ । -महावीरविभोः शिष्यः । भग० ७३९ । माउयंगा-मात्रङ्गानि-आर्तवपरिणतिप्रायाणीत्यर्थः । ठाणा० मार्गवी-जातायां नवममध्ययनम् । आव० ७५३ । सम० १७० । माउयकाय-मातृकापदानि उप्पणेति वेत्त्यादीनि तत्समूहः | मागध-तीर्थविशेषः । ज्ञाता. १२८ । द्रव्यतीर्थः । आव० मातृकाकायः । आव० ७६७ । . ४९८ । माउयपय-मातृकापद:-'उप्पण्णे इ वा विगमेइ वा धुवे इ मागधगणिका-नानाविधकपटकरणदक्षा गणिका । सूत्रों वा' इति ऐषां मातृकवत्सकलवाङ्मयमूलता । अकारा. १०५ । अक्षरात्मिका । उत्त० १४१.प्रवचने-द्रष्टिवादे समस्त- मागह-मगधजनपदजातत्वान्मागधः । भग० ११४ । नयवादबोजभूतं मातृकापदम् । दश० ७ । मातृकापदं- मागध:-क्षत्रियवैश्याम्या जातः । आचा० । मगध. मातृकाक्षरादि मातृकाभूतं वा पदम् । दश० ८७ । देशः । ज्ञाता. ११६ । मागध:-भट्टः । ज्ञाता०४। मातृकापदं-'उत्पन्ने इ वा विगमे इ वा धुवे इ वा, इत्येष | मागध.-मङ्गलपाठकः । अनु० ४६ । जम्बूद्वीपे तृतीयं मातृकावत्सकलवाङ्गमयमूलतया अवस्थितानामान्यन्तर- तीर्थम् । ठाणा० १२२ । मागधः-भट्टः । बोप० ५। विवक्षितं अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरो. मागधः-बन्दीभूतः । जीवा० २८० । मगधेष भवं उकारादिः । ठाणा० ६ । माग-मगधदेशव्यपहतम् । ठाणा० ४३५ । माउया-मातृका-प्रवचनपुरुषस्योत्पादव्ययध्रौव्यलक्षणा पद मागहओ-मागधिकः-मागषसत्कः । ओघ० २१५ । त्रयी । ठाणा ० ४८१ । वस्त्रादिब्यूसिभापः । वृ० द्वि० मागहतित्थकुमार-मागधतीर्थकुमारः मागधनीर्थस्याधि. २३५ अ । सख्यो मातरो वा । ज्ञाता० १५८ । पतिः कुमारो मागधतीर्थकुमारः, तनामकः देवः । जं. माउयाणुयोग-दविषद्रव्यानुयोगे द्वितीयः। मातृका-प्रव. प्र. २०३ । चनपुरुषस्योत्पादव्ययध्रौव्ययलक्षणा पदत्रयी तस्य अनुयोग मागहपत्थए-प्रमाणेन मगधदेशव्यवहतः प्रस्थोः मापधठाणा० ४८१ । प्रस्थः । माता० ११६ । माउर-चक्षुरिन्द्रियनष्टः । भक्तः । मागहपेच्छा-मायधप्रेक्षा । औप० ११ । माउल-मातुल:-मातृसहोदरः । दश० २१५ । मागहिआ-मागधिका-छन्दोविशेषः । ज०प्र० १३८ । भाउलिंग-मातुलिङ्गम् । प्रशा० ३६४ । मातुलिङ्ग-बह. | मागहिय-कलाविशेषः । ज्ञाता० ३८ । बीजकम् । प्रज्ञा० ३२ । मातुलिङ्ग-बोजपूरकम् । मागहिया-मायधिका । उत्त० १३७ । दश० १८५ । वनस्पतिविशेषः । भग० ८०३ । मातु- माग्गम ग्गि-पृष्ठतःपृष्ठतः । आव. ३८८ । लिङ्गः-बोजपूरकः । अनु० १९२ । | माघभद्रा-वापी नाम । ज.प्र. ३७० । माउलिगपाणगं-पाणकविशेषः । आचा. ३४७ । | माधवति-कृष्णराः तृतीयं नाम । ठाणा० ४३२ । माउलिंगी- गुच्छाविशेषः । प्रज्ञ० ३२ । | माघवती-माधवती-कृष्णरात्रिः । भग० २७१ । माउलुंग-मातुलुङ्गः । प्रज्ञा० ३२८ । माञ्जिष्ट-रागविशेषः । ज० प्र० १८८ । माउसिया-मातृस्वसा-जनिनीभगिनी । विपा० ५८। माडंब-मडम्ब जलदुर्गम् । उत्त० ३४३ । सर्वतश्छिन्नमाउसियाउत्तो-मातृष्वस्रयः । जाव. १९८ । जनाश्रयविशेषरूपं मडम्बम् । अनु० २३ । माओऊयं-मातृरजः । तं । माडंबिअ-माडम्बिक:-पूर्वोक्तमडम्बाधिपः । . प्र. माकदी-चंपायां सत्थवाहः । ज्ञाता० १५६ । १२२ । माडम्बिकः-चित्रमण्डपाधिपः । राज० १२१ । भागंदियदारए । शाता० २२१ । मडम्बं-जलदुर्ग तस्मिनु भवो माडम्बिकः तद्भोक्ता । (८४८) Page #102 -------------------------------------------------------------------------- ________________ [ माणवगण उत्त० ३४३ । मार्डबिआ माडम्बिकः - मडम्बाधिपतिः । जीवा० २८० । माबिइया - माडम्बिक:- छिन्नमडम्बाधिपतिः । बृ० द्वि १२१ अ । प्रस्थकादि: । आचा० ४१३ । मानं-सेतिकादि तद्विषयम् । ठाणा० ४४९ । मानं-जलद्रोणप्रमाणता । ज्ञाता० ११ । एतत् । ब्र० प्र० १३३ अ । वंदण - अब्भुद्वाणपव्वइओ जो रागदेसे कीरइओ वा । दश० चू० ८८ आ । मानः । राज० १३३ । माडंबित - माडम्बिक:- छिन्नमडम्बाधिपः । ठाणा० ४६३ । प्रज्ञा० ३२७ । माणक - माध्यविशेषः । ज० प्र० २४४ | माणकर - माणकर:- गच्छार्थकरोऽहमिति माद्यति । ठाणा ० २४१ । 1 माटुंबिय - माडम्बिकः- प्रत्यन्तराजा । प्रश्न० १६ | माड म्बिक:- छिन्नमडम्बाधिपः । भग० ३१८, ४६३ । माडम्बिकः संनिवेशविशेषनायकः । भग० ११५. ४६३ | माणजुत्तो - जलपरियाए दोणीए जलस्स दोणं छहुँतो चित्रमण्डपाधिपः । राज० १२१ । माजुतो । नि० ० द्वि० ८५ आ । द्रोणं पाणियस्स पडिच्छति । नि० चू० तृ० ६१ अ । भाणण-माननं - अभ्युत्थानासनदानाञ्जखिप्रग्रहादिरूपम् । आचा० २६ । माडंबी - माडम्बिक :- प्रत्यन्ताधिपः - छिनमडम्बनायकः 1 बृ० प्र० २५५ आ । माडबिओ-जो छिण्णमंडवं भुञ्जति सो माडबिओ । नि० माबिआ ] अल्पपरिचित सैद्धान्तिक शब्दकोषः भा० ४ चू० प्र० २७० अ । माढभाग - रजतमय उत्सेधः । ज० प्र० ४६ । माढर-रथानितापतो । ठाणा० ३०३ । माढरि-साधारणवाद र वनस्पतिकायविशेषः । प्रज्ञा० ३४ । माढी - सप्ताह विशेषः । ज० प्र० २०६ । तनुत्राणविशेषः । प्रभ० ४७ । माण - मानं कुडवादि। आव० ८२३ । मानक्रिया- मानाय यत्करणम्, क्रियायाः नवमो भेदः । आव ० ६४८ । मानंजलद्रोणप्रमाणता । औप० १३ । मानान्मानावमान पणिमप्रतिमानलक्षणम् । आव ० १२८ । मानं - जल. द्रोणप्रमाणता । प्रभ० ७४ । मानं प्रमाणम् । सूर्य० १७१ | मान: बन्दनाभ्युत्वानामनिमित्तः । दश० १८७। मानं - जलद्रोणप्रमाणता । ज० प्र० २५३ । मानं-जलद्रोणप्रमाणता । ठाणा० ४६१ । मानं स्वलक्षण अनन्ता नुबन्ध्यादिविशेषः । आचा० १६४ । भग० १४३ । मृषाभाषाया द्वितीयो भेदः । ठाणा० ४८९ । मानम् । पिण्ड० १२१ । विभागनिष्पन्ने प्रथमो भेदः । अनु० १५१ । मान:- गर्वपरिणामः । जीवा० १५ । ज्ञाता० २७ | ठाणा० ३३९ । मान:- जात्यादिगुणवान हमेवेत्येवं मननं - अवगमनं मन्यते वाऽनेनेति मानः । ठाणा ० १९३ । मान:- महमितिप्रत्यय हेतुः । उत० २६१ । मान:- जाति: कूलरूपबलादिसमुत्यो गर्वः । आचा० १७० | मानं- ( अल्प ० १०७ ) माणनिसूरण-हसारात्यहङ्कारविनाशकः । उत्त० ४४८ । माणनिस्सिआ-माननिसृता - मृषाभाषाभेदः । मानाष्माताः दश० २०९ । माननिःसृता यत्पूर्वमनुभूतमध्ये वयं मामोत्कर्षख्यापनायानुभूतमस्माभिस्तदानीमंश्वर्यमित्यादि वदतो भाषा । प्रज्ञा० २५६ । मार्णापडो - माणट्टिनी जं एसतित्ति सो मार्णपिंडो, अभिमाणतो पिडाहणं करेतित्ति माणपिंडो । नि० पू० द्वि० १०० मा | माणब्भंस- मानभ्रंशम् । ज्ञाता० ११२ । प्राणमह - मिथोलायां चंस्यः । भय० ४२५ । माणमाणे - मानयतु तदनुभावमनुभवतु । ४६२ । प्राणयति मानयति श्रुतोपदेशं प्रति चोदनादिभिः शिष्यानु दश० २६४ । माणवए-माणवर्ग:- षट्चत्वारिंशतमो महाग्रहः । ठाणा० ७६ | माणवकः । दश० ६३ | माणवकः । सूर्य ० २६७ | अष्टाशीतो षट्चत्वारिंशत्तमो महाग्रहः । जं० प्र० ५३५ । माणवक - चंत्यस्तम्भः । सम० ६४ । सौधर्मसभाय: स्तम्भः । ज्ञाता० १५ । माणवग- माणवक:- चैत्यस्तम्भः । ज० प्र० ३२७ । चक्रवर्तेऽष्टमो निधिः । ठाणा० ४४८ । मानवगण - प्रमणस्य भगवतो महावीरस्य अष्टम गणः । ( ८४९ ) Page #103 -------------------------------------------------------------------------- ________________ [ मातृगाम माणिभद्र-द्रव्यपूतिनिरूपणे समिल्लापुरे यक्षः । पिण्ड ० ८३ । अनिसृष्टद्वार विवरणे गृहस्थ विशेषः । पिण्ड० ११३ । यक्षभेदविशेषः । प्रज्ञा० ७० । माणिम माणजोगो-माणणोओ । दश० चू० १५७ आ । मान्यः । दश० २७५ । माणो-माणिका-षट्पञ्चाशदधिकशतद्वयपलप्रमाणा । अनु० १५२ | मानी - जात्यादिमदोपेतः । सूर्य० २६६ । माणुस्माणियं एगस्स वलमाणं अत्रेण अणुमोयत इति माणम्माणियं । नि० चू० द्वि० ७१ अ । माणुस्माणियद्वाणाणि मानोरमानस्थानानि-मानं प्रस्थकादिः उन्मान - नाराचादि, यदि वा मानोन्मानमित्यश्वादीनां वेगादिपरीक्षा तत्स्थानि तद्वर्णनस्थानानि वा । आचा० ४१३ । माणुस - मनसि शेते मानुषः, मनोरपत्यमिति वा । उत्त० १८१ । मानुषः । नाव० २७३ । माणा - माना-मानानुगता । आव० ५४८ माणि - माणिभद्रभिधानदेवा वासान्माणिभद्रकूटम् । ठःणा० माणुसखेत्त - मानुषक्षेत्रं - समयक्षेत्रम् । प्रज्ञा० ४२९ ४५४ । माणिओ - मानिकः । ओोघ० १८ । माणुसगाइ। ज्ञाता० ८१ । माणुसरंधणाणि - मानुषरम्धनानि खुल्ल्यादीनि । आचा ४११ । माणिकी - ( देशी०) कोयव: । ( ? ) । माणिङ्खामि - मानयिष्ये । उत० ८४९ । माणिभद्द - माणिभद्र:- वर्द्धमानपुरस्य विजयवर्द्धमानोद्याने यक्षः । विपा० ८८ | माणिभद्रः वैश्रमणस्य पुत्रस्थानीयो देवः । भग० २०० । माणिभद्रः- उत्तरनिकाये व्यन्तरेन्द्रः । भग० १५८ । भग० ६८० । निरयावल्यां तृतीय वर्गे षष्ठमध्ययनम् । निरय० २१ । सुधर्मसभायां माणिभद्रसिंहासने देवः । निरय० ३६ । मणिपतिनगर्यां याचा पतिः । मिरय० ३६ | माणिभद्रः- यक्षेन्द्रः । जोवा १७४ । नि० ० वि० २२ अ । माणिभद्रं-औतर | मातंजणापरत्ये दिग्विभागे चेत्यः । सूर्य० २ । माणिभद्रःयक्षविशेष | आव० २२५ । मिथिलानगर्यां चत्यविशेषः । 1 माणवगनिही ] आचार्य श्री आनन्दसागरसूरि सङ्कलित : ठाणा० ४५१ । मानवगनिही-म - माणवकनिधिः । आव० ११४ । माणवगा - माणवकनामान: चैत्यस्तम्भः । ज० प्र० माणस - गान्धर्वानिकाधिपतिः । भग० ६७४ । ४०६ । माणसा-मानोदयादहङ्कारात्मिका उत्सेकादिपरिणति मनिसज्ञा । प्रज्ञा० ६२२ । मानोदयादहङ्काराश्मिकोस्सेक - क्रिया, मानसः संज्ञानयेति मानसंज्ञा । भग० ३१४ | मानोदयादहङ्कारात्मिकोरसेकक्रियंव सञ्ज्ञायतेऽनयेति मानसञ्ज्ञा । भग० ३१४ । १६३ । ठाणा० माणसिय- मानसिकः । आव ७७८ । मनसा निर्वृतो मानसः स एव मनः कुतो मानसिकः । आव० ५७१ । मानसिक चिन्तितम् । ठाणा. ४६६ । माणसीसहस्सं - मानसी सहस्रम् । जीवा० २३३ । कूटनाम । ज० प्र० ३४१ । माणिभद्दत - महापद्मसेनापतिः । ठाणा० ४५९ । ज. प्र. ६, ५४० । माणि मद्दकूड - मणिभद्रनाम्नो देवस्य निवासभूतं कूटं मणिभद्रकूटम् । ज० प्र० ७७ । मणिभटकूट - बेताढ्य • मागुत्तर- मानुषोत्तर:- पुष्करवरस्य द्वीपस्य बहुमध्यदेशभागे पर्वतः । जीवा० ३३३, ३४३ । मानुषोत्तरः । आव० १९२ । मण्डलाकारपर्वतः । ठाणा० १६६ । मानुषेम्यो- मानुषक्षेत्राद्वोत्तरः परतो वर्ती मानुषोत्तरः । ठाणा० १६६ । ईशान कल्पे देवविमानविशेषः । सम० २ । माणुस्स - मानुष्यकं - मनुष्यसम्बन्धिं मदारिकशरीरम् । उत्त० १८४ । मानुष्यम् । आव० ३४१ । माणेमाणी मानयन्ती स्पर्शनद्वारेण । ज्ञाता० ३३ । । ठाणा० ८० । मातङ्गविद्या - यदुपदेशादतीतादि कथयन्ती डोण्ड्यः । ठाणा० ४५ । । मात पिस्सिया मातृमिभा । भाव० ८२३ । मातापितृसमान-अम्मा पिइसमाणो उपचारं विना साधुषु एकान्तेनैव वत्सलः । ठाणा० २४३ । मातिघर - मातृग्रहम् । आव० ८६३ । मातुगाम । नि० पू० प्र० २४७ ब ( ८५० ) Page #104 -------------------------------------------------------------------------- ________________ मातुलिंग ] मातुलिंग बोजपूरम् । आव० ३६५ । मातुलुंग - बीजपूरकम् । अनुत्त० ६ । मातृवाहकाः- काष्ठशकलानि समोभयाग्रतया सम्बन्धिः उत्त० ६९५ । अल्पपरिचित सैद्धान्तिक शब्दकोषः भा० ४ मातृस्थानं मायागारवम् । दश० २२६ । कपटम् । पिण्ड ० १४४ । अनु० १४० | आव० ८३८ । मातुस्थानतः। उपा० ११ । मात्रः - कास्यभाजनाद्युपकरणमात्राया आधार विशेषः । अनु० १५६ । [ माया मामए - मामक:- ममेदमहमस्य स्वामीत्येवं परिग्रहाग्रही । सूत्र० ६९ । मामक:- ना मम समणा घरमरंतु । ओघ० १५६ । नि० ० प्र० २९२ अ । मामा-मामकं - यत्राहं गृहपतिः मा कश्चिद् गृहमागच्छेत् एतादृशं गृहम् । दश० १६६ । य एवं वक्ति-मा मम समणा घरमरंतु । ओघ ० ९३ । मामणा ममीकारार्थे ( देशीवचनम् ) । आव० १२= । मामाओ - प्राहारादिसु चैव सब्वेसु ममतं करेति मामाओ | विविधदेसगुणेहि पडिबद्धो मामाओ । नि० चू० द्वि० ६२ आ । मामाक - ईर्ष्यालुः । तृ० प्र० २४६ अ । मामिया - मामिका - मातुलभार्या । विपा० ५८ । मायं कटु मायां कृत्वा मायां पुरस्कृत्य माययोत्येथं: : मात्रकम् - | आचा० ३४५ । मात्रा तुल्यवाची । नि० चू० तृ० १०८ आ । मात्रापुत्रीय सङ्ग्रामे परानीकसुभटेन जेत्रा सूत्र ८०। मात्सिकमल्ल-मल्लविशेषः । व्य० द्वि० ३५७ अ । माथुर को उदायिनुपमारकः । आव० ५२६ । माथुरखभार - आक्रोश सहः । मर० । माथुरी - मथुरापुरिसङ्घटितमत इयं वाचना माथुरी । नंदी० ५१ । स्कन्दिलाचार्यसङ्घटिता । (१) । स्कन्दिलाचायं प्रभृतिसङ्घटितवाचना । (?) मथुरापुर्यां पुनर योग: प्रवत्तित इति वाचना माथुरी । नंदी० ५१ । मादिमिस्सगा - मातृमिश्रका | आव० ६७६ । मान-धान्यमानं - सेतिकाकुडवादि । ज० प्र० २२७ । मानं - जलद्रोणमानता । भग० ११६ । मानकर - कथमहमनयिथतः कथयिस्यामीति मानकरः । ठाणा० २४१ । मानक्रिया-यजात्यादिमदमत्तस्य परेषां हीलनादिकरणम् । ठाणा. ३१६ । ठाणा० ४६६ । मानमूरण- मानमर्दनः । ज० प्र० ४२१ । मानवत्तिए - मानप्रत्यय:- जात्यादिमदहेतुकः । सम० २५ । मानसं - एकस्मिन् वस्तुनि चित्तस्यैकाग्रता । बृ० प्र० मायने - यावदु द्रव्योपयोगिता मात्रा तो जानातीति तज्ज्ञः । २५६ अ । मानससर: - दिव्यसशेवर विशेषः । प्रज्ञा० १५९ । मानुष- मनुजः । नंदी० १६१ । मानुषोत्तर- लब्धिमतामेकोत्पातस्थानम् । माव० ४७ ॥ मांप मानम् । नंदी० ६२ । माम-भ्रातः । प३० ३५-४६ | ठाणा० १३७ ॥ मायंग मातङ्गः - हस्तौ । जीवा १२२ । मायंगी - मातङ्गी - योगसंग्रहे शिक्षादृष्टान्ते श्रेणिकदौहित्री अभयपत्नी विद्याधरपुत्री | आव० ६७३ | मायंजण - तृतीयो वक्षस्कायः । ठाणा० ३२६ । मातञ्जनोवक्षस्कारादिः । ज० प्र० ३५२ । मायंदी - माकन्दी - षष्ठाङ्गे नवमं ज्ञातम् । उत्त० ६१४ । ज्ञातामं कथायाः प्रथम श्रुतस्कन्धे नवममध्ययनम्, माकन्दीनाम वणिक् तत्पुत्रो माकन्दीशब्देनेह गृहीतः । ज्ञाता० ९ । माय गुसत्वेन मायाप्रघानोऽतिचारः । ठाणा० ४१९ । मातं - अन्तःप्राप्तावस्थिति तद्द्रव्यम् । अन्तरवस्थितम् । उत्त० ५१३ । माया- परपचनाध्यवसायः । आचा० १७० । माया - दशविधमृषायां तृतीया मृषाभाषा । बाचा० १३२ । माया - मीयते वाऽनयेति माया । ठाणा ०११३ | माया - सर्वत्र स्ववीयं निगूहनम् । आव० ४३ । माया-बखनबुद्धिः । सूर्य ० ३९९ | मात्रा - आहारमात्रा । भग० १२२ । मात्राआलम्बनसमूहांशः । भग० २९४ । माता-व्युत्पत्तिभूमिः । प्रश्न० १७ । मर्यादा मात्राशब्दस्य मर्यादावाचित्वेनापि ( ८५१ ) Page #105 -------------------------------------------------------------------------- ________________ मायाकारः] आचार्यश्रोआनन्दसागरसूरिसङ्कलितः [ मारणंतियहियासणा रुडत्वात् । उत्त० २६६ । परिमाणार्थोऽयं मात्राशब्दः । मायामोसि-मायामृषा-तृतीयकषायद्वितीयाभवयोः संयोगः। उत्त० २६६ । ज्ञाता० ७१। परवञ्चनबुद्धिः । ज्ञाता | औप० ७६ । २३८ । पवश्वनाभिप्रायः । व्य. द्वि०२१ अ। मात्र. | मायावत्तिए-मायाप्रत्ययो मायानिबन्धनः । सम० २५ । शब्दः आकारभावव्यतिरिक्तप्रतिबिम्बादिधर्मान्तरप्रतिषेधः | मायावत्तिया-माया प्रत्ययकी-विशतिक्रियामध्ये तृतीया । वाचकः, वास्तव्यपरिणामप्रतिषेधवाचकः । आव० ३३८ । आव० ६१२ । माया प्रत्यया-माया-अनार्जव कोधा. स्वप व्यामोहोत्पादक शाठ्यम् । उत्त० २६१ । प्रता- | दिरपि स च प्रत्यय:-कारणं यस्याः सा, सम्यग्दृष्टेस्तृ. रणबुद्धिः । प्रश्न० ५८ । माया । पिण्ड० १२१ ।। तीया क्रिया । प्रज्ञा० ३३४ । माया-शाठ्यप्रत्ययोमायाक्रिया, क्रियाया एकादशमो भेदः । आव० ६४८ । । निमित्तं यस्याः कर्मबन्धक्रियाया-व्यापारस्य वा सा निकृतिः । आव० ७८९ । मायानुगता । आव० ५४८ । तथा । ठाणा० ४२ । मायानिर्वत्तितं यत्कर्म मिथ्यात्वादिकं तदपि माया । मायासन्ना-मायासना-मायावेदनीयेनाशुभसङ्क्लेशादन. प्रज्ञा० ५५८ । अनार्जवम् । प्रज्ञा० ३३५ । निकृति- तसम्भाषणादिकिया। प्रज्ञा० २२२ । मायासज्ञा-मा. रूपा । जीवा. १५ । मायाविषयं गोपनीयं, प्रच्छन्न- | योदयेनाशुभसङ्कलेशादनृतसम्भाषणादिक्रियव सज्ञायते. मकायं कृत्वा नो आलोचयेत् मायाम् । ठाणा० १३७ । ऽनयेति मायामना । भग, ३१४ । परवञ्चनबुद्धिः । ज्ञाता. ७९ । मात्रा-संयमयात्राथं मायासल्लं-मायाशल्यम् । ओघ. २२७ । मायापरिमिताहारग्रहणम् । नंदी. २१० । मात्रा-परिमाणम्। निकृति: शुल्यते-बाध्यते अनेनेति शल्यं सैव शल्यं माया• उत्त० २८१ । अष्टम पापस्थानकम् । ज्ञाता० ७५। शल्यम् । ठाणा. १४९ । मायाशल्य-माया-निकृतिः मायाकार:- । ठाणा० ४९० । दश० २०९ । संव शल्यं मायाशल्यम् । सम० ६ । मायाक्रिया-यच्छठतया मनोवाक्कायप्रवर्तनम् । ठाणा० | मायासूनवोयादि: । पिण्ड० १०८ । मायी-मायीत्युपलक्षणत्वात् कषायवान् । भग० १९३। मायागारव-मायागारवं मातृस्थानम् । दश० २२६ । । मायेन्द्रजालिक: । विशे० ४१० । मायागोलक: । उत्त० १६३ । मार-मार:-प्रायुडककर्मक्षयलक्षणः । आचा० ३८ । चतुमायानियडीपसंग-मायव निकृतिर्मायानिकृतिस्तस्याः र्थन के तृतीय अपक्रान्तो नरकेन्द्रः । ठाणा, ३६५ । प्रसङ्गः । आव० २६४ ।। मार:-मदनः मरणं वा । प्रश्र० ६७ । नाट्यविशेषः । मायानिस्सिया-मायानिःसृता, यत्परवञ्चनाधभिप्रायेण | ज० प्र० ४१४ । मार: मणिलक्षणविशेषः । जीवा. सत्यमसत्यं वा भाषते । प्रज्ञा० २५६ । १८९ । मार-संसारम् । आचा. १६६ । मायामोस-मायामषा-वेषान्तरकरणतो लोकविप्रतारणम. मारणतिअसमग्घाए-मारणान्तिकसमदघात:-अन्तमहर्तसप्तदशम पापस्थानकम् । ज्ञाता० ७५ । वेशान्तरभा शेषायककर्माश्रयः । शरीरनामकर्माश्रयः। सम० १२ षान्तरकरणेन यत्परवञ्चनं तत् मायामृषा । भग० ८० । मारणंतिय-मारणान्तिको-मारणमेव योऽन्तस्तत्र भवा । मायामृषावादः । औप० ७९ । मायामोष:-तृतीय. ठाणा० ५७ । मारणमेवान्तो-निजनिजायवः पर्यन्तो कषाद्वितीयाश्च वचोः संयोगः । भग.५० । मायामृषा- मरणान्तः तस्मिन भवः मारणान्तिकः । उत्त० २४२ । मायालक्षणकषायानुगतत्वात्मृषारूपत्वाच । अधर्मद्वारस्य मारणतिया-मारणं-प्राणत्यागलक्षणं सर्वायुषकक्षयलक्षचतुर्थ नामः । प्रभ० २६ । माया च निष्कृतिसृषा च- णं च, तमेवान्तस्तत्रमवा मारणान्तिकी । आव० ८३९ । मृषावादो मायया वा सह मृषा मायामृषा, प्राकृत्त्वान्मा- मारणंतियहियासणा-मारणान्तिकाभिसहना-कल्याणमियामोसं, वेषान्तरकारणेन लोकप्रतारणम् । ठाणा० २७ ।। प्रबुद्धया मारणान्तिकोपसर्गसहनम् । सप्तविंशतितमोऽन. मायामृषावादः । दश. १८८ । गारगुणः । अन्त्यगुणः । आव० ६६० । ( ८५२) Page #106 -------------------------------------------------------------------------- ________________ मारण ] मारण- प्राणवियोजनं असिशक्तिकुन्तादिभिः । आव ० ५५८ । अव्यक्तत्वापादनम् । आचा० ३६ । मारणसमुग्धाए मारणे-भवो मारणः स चासो समुद्घा तश्च मारणसमुद्घातः । जीवा० १७ । मारणा-मरणहेतुः । विपा० ४२ | मारणा-प्रतीता, प्राणवधस्य सप्तमः पर्यायः । प्रश्न० ५ । अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ मालणीयं । ज्ञात० ३८ । मालणीया परिवारणीयानि । ज० प्र० ४३ । जीवा० १९६३५६ । मालती - जातिः । ज० प्र० ४५ । कुसुमम् । ४७३ । मालनीयं - परिवारणीयम् । ज्ञाता० ४२ । मालयं - माल्यम् । आव० १५१ । मालयघर मालकगृहं द्वितीय भूमिकाद्युपरिवर्तिगृहं । जं० प्र० १०६ । मालवंत - माल्यवद्वक्षस्कारनिभोत्पलादि योगान्माल्यवद्देवस्वामिकत्वाच माल्यवदहृदः । ज० प्र० ३२० । माल्यंपुष्पं नित्यमस्यास्तीति माल्यवानु देवः । जं० प्र० ३३६ ॥ सीतानयां प्रथमवक्षस्कारपर्वतः । ठाणा० ३२६ । माल्य वनाम वृत्तवंताढ्यपर्वतः । ज० प्र० २८० । मालवंतदह - उत्तरकुरी पञ्चमहृदः । ठाणा ३२६ । मालव-मालवा म्लेच्छविशेषाः शरीरापहारिणः । व्य० द्वि० १४ अ । मालवक:- स्तेनः । आव० ८१६ | मालव:चिलादेश निवासी म्लेच्छविशेषः । प्रभ० १४ । म्लेच्छ'विशेषः । प्रज्ञा० ५५ । मालवग - जनपदविशेषः । भग० ६८० | पर्वतविशेषः । नि० चू० प्र० १७३ अ । माला - समूहः । ज्ञाता० १३३ । अनेकसुरकुसुमप्रथिता । आव० १६४ | माला:-श्रेणयः । ज० प्र० १०४ । अरहट्टस्य माला | ओघ० १९ । मालाकारा श्रेणिविशेषः । ज० प्र० १९३ । मालिअं - मालितं धारितम्, परिहितम् । ज० प्र० १५७ ॥ मालिण- मुकुली - अहिमेदविशेषः । प्रज्ञा० ४६ । मालिणीय मालनीयं- परिवारणीयम् । जीवा० १६६ । मालिय-मालिकम् । जीवा० २६९ । माली - सुविधिनाथस्य चैत्यवृक्षः । सम० १५२ । वनस्पतिविशेषः । राज० ७६ । वनस्पतिविशेषः । ज० प्र० ४५ ॥ मालुआ- एका स्थिकफलवृक्षविशेषः । ज० प्र० ४६ ॥ मालुगा - मालुका विनयविषये अम्बर्षिब्रह्मणभार्या श्राविका । आव० ७०८ । त्रीन्द्रियजीवभेदः । उत्त० ६९५ । मालुज्जेणि-दृष्टान्तसूचकं वचनम् । ओघ १६ । मालय - वनस्पतिविशेषः । भग० ८०३ । मालुकः - वृक्ष( ८५३ ) मारा-शूना । ज्ञाता० २०२ । माराए- मारणाय । आचा० १२७ । मारामारी - डामरम् । आव० ७११ । मारामुक्के मारा - शूनी तस्या मुक्तो वा स मारामुक्तो माराद्वा-मरणान्मारक पुरुषाद्वा मुक्तो - विच्छुटितः । ज्ञाता० २०२ । मारि झटिति वर्षविषया प्रतीतिः । नंदी० १९ । मारि:जनमरकः । सम० ६२ । मारि:- वर्षे प्रतीतिः । (?) मारि:- मरकः । ज० प्र० ६६ । मारिः । आव० ४०१ । मारोह - मारी - युगपद्रोग विशेषादिना बहूनां कालधमं प्रासिः । ज० प्र० १२५ । मार्ग- पृष्टः । दश० २३५ । छेदनं मार्गातिक्रमणम् । ठाणा० ३४६ । मार्गतः- | नंदी० । ६० । विशे० ५३९ ( ? ) । मार्गण निपुण बुद्धधान्वेषणम् । पिण्ड० २९ । मार्जार - बिडालः । उत्त० ६२६ । बिडालः । प्रज्ञा० २५४ | वायुः । ठाणा ० ४५७ । मार्जारपादिका - हरितभेदः । आचा० ५७ । मार्जिता-शिखरिणी । आचा० ३३६ । | माल - उपरितलव्यवस्थितः । ओघ० ५२ । कायोत्सर्गे पञ्चमदोषः । आव ०७६८ । माल:- गृहोपरि क्रियमाणः । भग० २७४ | आचा० ३६२ । उपरितलम् | ओघ ० ५२ | मालो मालक:- उपरितनभागः । ज्ञाता० १५७ । द्वितीयभूमिका | बृ० द्वि० १३ आ । श्वापदादिरक्षार्थे मश्वविशेषः । ज्ञाता० ६३ । मालको गृहस्योपरितनभागः । ठाणा० १२४ । मालक- गृहोपरितनभागः । बृ० द्वि० १६८ आ । मालंकार - हरितराजः । ठाणा० ३०२ । मालणा - माल्यते - व्याप्यते इति मालणा । ओघ० ६२ । [ मालुय Page #107 -------------------------------------------------------------------------- ________________ मालुया ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [माहण विशेषः । प्रज्ञा० ३१ । मालुक:-एकास्थिकफलवृक्षवि-मासरासिवण्णाभ-मांस राशिवर्णाभः । जीवा० ३७० । शेषः । राज. ८०। माससिंगा-माषफलिका । प्रज्ञा० २६६ । । मालुया-मालुका-वल्ली। सूत्र० ८५ । मालुका-एका- | मासा-पुरिवर्ताजनपदे आर्यक्षेत्रम् । प्रज्ञा० ५५ । माषाः। स्थिकफला । जीवा. २०१। श्रीन्द्रियजन्तुविशेषः । पिण्ड० १६८ । समयविशेषः । ठाणा० ८६ । जीवा० ३२ । वल्लीविशेषः । प्रज्ञा० ३३ । मासावलो-वल्लीविशेषः। प्रज्ञा० ३२ । मालुयाकच्छ-मालुकानाम एकास्थिकवृक्षविशेषः तस्य मासिआ-प्रथमभिक्षुप्रतिमा । सम० २१ । यत्कक्ष तत्तथा । भग० ६८५ । मालुकाकच्छ:-एका. मासिए-तपविशेषः । आव० ३२७ । स्थिफलवृक्षः । ज्ञाता०७८ । मासिएणभत्तेणं-मासिकेन भक्तेन-मासोपवासः । जं० मालुयामडंवर-मालुकामण्डपक:-वृक्षविशेषयुक्तो मण्ड. प्र. २८.। . पकः । जीवा. २०१ । मासिय-प्रथमाभिक्षुप्रतिमा । ज्ञाता० ७२ । मालोहड-मालात्-मञ्चादेरपहृतं-साध्वर्थमानीतं यद्भक्ता- माहण-मा वधीरिति प्रवृत्तिर्येषां ते माहना:-उत्तरगुण. दि तन्मालापहतम् । त्रयोदशम उद्मदोषः । पिण्ड० ३५। मूलगुणवन्त: संयतः इत्यर्थः । ठाणा० ३१२ । माहन:माल्यवत-रम्यग्वर्षे पर्वतः । ठाणा०६८। ब्राह्मणः । ठाणा० ३१२। माहन:-ब्राह्मणः । हाणा. माल्यवान-पर्वतविशेषः । प्रज्ञा० १५९ । ३४२ । माहन:-ब्रह्मणः । उत्त० ३०७ । मा हनेत्येवं माश्वग्गो-स्त्रोजनः । बृ० तृ. १११ अ। योऽम्यं प्रति वकि स्वयं हनननिवृत्तः सन्नसो माहनः, माषतुष-घोसंतस्स वि जस्स गंथो न हायति स दुमेहो। ब्रह्म वा ब्रह्मचर्य कुशलानुष्ठानं वाऽस्यास्तीति ब्राह्मणः । नि० चू० द्वि० ३६ मा । अपूर्वधराणामप्रमादवती | भग० २२६ । मा प्राणिनो जहि-व्यापादयेत्येवं प्रवृत्तिः शुक्लध्यानोत्पत्तिः । आव० ६०३ । अल्पश्रुतत्वे दृष्टान्तः । उपदेशो यस्य माहनः सब्रह्मचारी वा ब्राह्मणः । सूत्रों उत्त० ६८० । २९८ । मा हन इत्येवमादिशति स्वयं स्थूलप्राणातिपातामाषतुषादि-श्रमणविशेषः । भग० ८९५ । दिनिवृत्तत्वाधः स माहनः, अथवा ब्राह्मणो-ब्रह्मचर्यस्य मास-माष:-पञ्चरक्तिकामानः । उत्त० २९७ । औषधि- देशतः सद्भावाद् ब्राह्मणो-देशविरतः । भग० ८६ । साधुः विशेषः । प्रज्ञा० ३३ । धान्यविशेषः । भग०८०२ । आचा० २९४ । मुनिः । आचा० १६३ । ब्राह्मणः । माष:-चिलातदेशनिवासीम्लेच्छविशेषः । प्रज्ञा० १४ । बाव० १८८। माहन:-श्रावकः । भग० १४१ । मा हनं . अन्यानि नामानि समयावलिकादीनि असतीति मासः । इत्याचष्टे यः परं पति स्वयं हनननिवृत्तः सन्तिति स मानानि वा द्रव्यक्षेत्रान्यसतीतिमासः मानासनात् मासः । माहनो-मूलगुणधरः । ठाणा० १०८। माहनं-मा हन-मा नि० पू० तृ. १४० अ । पर्वगवनस्पतिविशेषः । प्रशा. विनाशय इत्येवंपकपणाकारिणः । ठाणा० ५२१ । ३३कालमानविशेषः । भग० ८८८ माषः । प्रज्ञा. ब्राह्मण:-संयतासंयतः । सूत्र. १२० । ब्राह्मणः.२५७ । माषो-दशा,गुजामानः सुवर्णादिमयः । निरय. ब्राह्मणविशेषः । सूत्र. ३४ । मा वधोइत्येवं रूपं २४ । माषा । भग २९० । धान्यविशेषः । दश. मनोवाळ्यिा च यस्यासो माहनः । उत्त० ४४२ । माहन:-ब्राह्मणः । उत्त• ४१८ । मा हणत्ति प्रवृत्ति मासकप-मासकल्पम् । बाव० ६३० । यस्यासी माहनः-नवब्रह्मचर्यगुप्तिगुप्तो ब्रह्मवर्य धारणाढा मासम्ग-मासान: । आव० १७३ ।। ब्राह्मणः । सूत्र० २६३ । ब्राह्मणः । ठाणा० ५.८ । मासपन्नी-मासपनी:-वनस्पतिविशेषः । मन. ८०४।। भगवाद । बाचा० २६९ । मा वोरिति प्रवृत्तिर्यस्य मासपाणि-साधारणवादरवनस्पतिविशेषः। प्रमा० ३४ ।। स माहणः। सूत्र० ५८ । ब्राह्मणः-बार्हस्पत्यमतानुसारी मांस-जत्व गिहपती भणति । दश० चू० ७६ मा। ' परिव्राजकादिर्वा श्रमणोपासकः । सूत्र० १४ । गहणो (८५४) Page #108 -------------------------------------------------------------------------- ________________ माहण कुंडागाम ] ब्राह्मण:- द्विजातिः । सूत्र० ३६३ । माहणो-माहनः स ब्रह्मचर्योपेतः । सूत्र० ४२५ । ब्रह्मण: - ब्रह्मचर्य्याद्यनुष्ठान निरतः । सूत्र० १४३ । माहन:- परमगीतार्थः श्रावकः । राज० १२५ । माहण कुंङग्गाम - सोमिल बम्भणग्गामं । नि० द्वि० २९ आ । ऋषभदत्त ब्राह्मणवास्तव्यं नगरम् । भग० ४५६ । ब्रह्मणकुण्डग्राम:-ऋषभदत्त ब्राह्मणवास्तव्यं नगरम् I आचा० १७८ । माहणवणीमत- पश्चमी वनीमगः । ठाणा० ३४१ । माहत्य माहात्म्यं महानुभावताम् । ज्ञाता० २११ । माहपता महतो अप्पा माहत्पता । प्रभाव: । नि० ० तृ० १ बा । माहल - चतुरिन्द्रियजीवभेदः । उत्त० ६९६ । माहिद- माहेन्द्र:- सप्तमो मुहूर्त्तनाम । ज० प्र० ४९१ । माहिद :- सप्तमतीर्थं कृत् प्रथमभिक्षादाता । सम० १५१ । माहेन्द्र:- भोगपुरे क्षत्रियः । आव० २२२ । माहेन्द्र:पुरुष सहवासुदेवागमस्थानम् । (?) । माहेन्द्र:- इन्द्रवि शेषः । आव० २२५ । द्वादशमसागरोपमस्थितिको देवः । सम० २२ | माहेन्द्र:- चतुर्थदेवलोक वास्तव्यदेवः । प्रज्ञा० ६९ । सप्तम मुहूर्तनाम । जं० प्र० ४९ । माहिवफल - माहेन्द्रफल - इन्द्रयवः । उत्त० १४२ । महिंदरे - अनन्तनाथ जिनस्य पूर्वभवनाम । सम० १५१ । माहिदवस - महेन्द्रावतंसकः - माहेन्द्रलोकस्य मध्येऽवतंसकः । जीवा० ३९१ । माहिल अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ | विशे० ६३४ ( ? ) । माहु यस्मादर्थे । नि० चू० प्र० ६२ मा | माहूरयं. । ओघ० १६० । माहेन्द्र - रोहिणीज्येष्ठा दिनक्षत्रसम्भवम् । अनु० २१६ ॥ माहेर माहेश्वरः- मायाश्राद्धः । आव० ३६६ । माहेश्वरः । आव० ३९९ । माहेस्सरी लिपिविशेषः । प्रशा० ५६ । माहेश्वरी - नगषीविशेषः । याव० २९५ । महत्या ईश्वर्या कारिवेति माहेश्वरी दक्षिणापथे पुरी । आव० १७४ । महोज्जं माधुर्य - मादंवम् । बृ० ० २५६ अ । महोज्जहोगा - माधुर्यहार्या- माईग्राह्या । वृ० तृ० २५६ - [ मिउमदव अ । मिज-मजा - अस्थिमध्यावयवविशेषः । प्रश्न० ८ । बोजम् । ठाणा० ५२१ । मिजा की कसमध्यवर्ती धातुः । भग० १३५ । कीकसमध्यवर्ती धातुविशेषः । औप० १०० । मध्यावयवः । भग० ८८ । मयूरपिच्छमध्यवत्तनी । ज० प्र० ३५ । मि-बीजम् । मिन्नं-फलम् । प्रज्ञा ० ३७ । मिठ- गजपरिवत्तुं कः । वृ० प्र० ३११ अ । मिडियागाम-मण्ठिकाग्रामम् । आव० २२६ । मि इति वाक्यालङ्कारे । विशे० ६८७ । मेराति । आव० ७८२ । मृदुमार्दवस्वम् । आव० ७८२ । माम् । उत• ३६५ । मिअंक - गुखाविशेषः । प्रज्ञा० ३२ । मिअ- अतिवचनविस्तररहितं । सङ्क्षिप्ताक्षरं मितम् । अनु० १३३ । : मिअगंध - मृगगन्ध: - जातिवाचकः शब्दः । जं० प्र० १२८ ॥ जं० प्र० ३१३ | मियलोमिय-ये मृगेभ्यो हस्वका मृगाकृतयो बृहत्पुच्छा जीवविशेषातलोमनिष्पन्नं मृगलोमिकम् । अनु ३५ । 1 मिआ - मिता-गृहस्रनुज्ञाता भूमिः । दश० १६८ । मिभावई - मृगावती - भावप्रतिक्रमणोदाहरणे आर्या-उदयनमाता । ०४८५ । मृगवती आर्योदयनमाता, यस्या आर्य चन्दनासकाशे केवलमुत्पन्नम् । आव० ४-५ । मिग- मृदङ्गो - मादल: । ठाना० ३९१ । मृदङ्गो-मद्दलः । भग० ४७६ । मिई- मृगी- मृगी रूपेणोपघातकारिणी विद्या । बाय० ३१८ । मिउ- मृदुः - कोमलम् । नंदी० ५२ । मृदुः - अकोपनः, कोमलाकापी वा । उत्त० ४९ । मृदुः-कोमलः । जीवा ० २०७ । मृदुः - मनोशम् परिणामसुखावहम् । जीवा २७८ । मृदुः - मनोशः । जीवा० २२६ । मिउम्ह तृतीय महाव्रते प्रथमा भावना | बाबा० ४२६ निउणियाणि - मृदुकानि । पनि० । मिउत्तं- मृदुत्वं कायनम्रता । भव० २६४ । मिउमदव-मृदु सम्मादेवं च मृदुमादेवं अधित्यमाद(८५५ ) Page #109 -------------------------------------------------------------------------- ________________ मिमद्दवसंपन्न ] वम् । ज्ञाता० ७७ । मिठमद्दव संपन्न - मृदुः यन्मादेव - अत्यर्थ महङ्कृतिजयस्तत्सं पशः - प्राप्तः । भग० ८१ । मृदुः द्रव्यतो भावतश्चावन मनशीलस्तस्य भावः कर्म वा मार्दवं यत्सदा मार्दवोपेतस्यैव भवति तेन सम्पन्न: - तदभ्यासात्सदा मृदुस्वभावो मृदुमार्दवसंपन्नः । उत्त० ५९१ । मिउमद्दवसंवण - मृदुमादेवसम्पन्नः - मृदुः - मनोज्ञं परिणाम सुखावहं यन्मादेव तेन सम्पन्नः, न कपटमार्दवोपेतः । जीवा० २७८ । मिए - मृग: - अश: । दश० २४७ । मिगंडक -- । नि० चू० प्र० २७६ आ । मिग- मृग: - अरण्यप्राणी । उत्त० ३४९ । मृग:- बाटव्यपशुविशेषः । प्रश्न० १३५ । मृग:- श्वापदः । सूत्र० १५० । मृग:- अज्ञः बालशैक्ष्यकादि । व्य० प्र० २५० अ । मिगको टुक - मृग कोष्ठकं नगरं यत्र जितशत्रुराजा । आव ० ३६१ आचार्यश्री आनन्दसागरसू रिसङ्कलित: . ४६२ । मिगदेवी - मृगादेवी - वलश्रीमाता, राशी । उत्त० ४५० । : मिगपरिसा - अधिसत्ता अगीतत्था । नि० चू० द्वि० १६ अ । अधीतिनः परमगीतार्थाः । बृ० द्वि० १०२ । । मृगपबंद | नि० चू० तृ० ३८ मा । मिगलुद्धगा। नि० ० द्वि० ४३ मा भिगवण - सावस्या मुद्यानम् । राज० ११४ । मिगवालुंकी - मृगवालु रौंगी लोके प्रसिद्धा । प्रशा० ३६४ ॥ मिगवितीए - मृगंः- हरिणं वृत्तिः - जीविका यस्य स मृगवृत्तिकः । भग० ९३ ॥ मिगचरिय- मृगाणां चर्या इतश्चेतश्चाल्लवनात्मकं चरणं मिच्छकोट प्र ४६७ । मिगा- अज्ञाः । व्य० प्र० २५० । मिगावई - मृगावती - प्रजापतिपत्नी । आव ० १७४ । मृगावती - त्रिपृष्ठवासुदेवमाता । आव० १६२ | मृगावति:भावप्रतिक्रमणोदाहरणे तदुपयुक्तो व्यक्तिविशेषः । आव० ४८५ । क्षामणे ज्ञातम् । भक्त० । मिगावती - उदायनमाता । भग० ५५६ । मृगावतीशतानीक राजपत्नी । आचा० ६३ । । नि० पू० द्वि० १८ आ मिच्छगद्दभ म्लेच्छयर्दभः । ओष० ८४ | मृगचर्या । उत्त० ४६२ । मिगचरिया - मितचारिता-परिमितभक्षणात्मिका । उत्तः मिच्छस्वं मिथ्यात्वं विपर्यासः । प्रभ० ६२ । मिथ्यात्वं तस्वार्थाश्रद्धानरूपम् । आव० ८११ | मिथ्यात्वमोहatriyoसाचिव्यविशेषादात्मपरिणामो मिथ्यात्वम् । आव० ५६४ । मिध्यात्वं क्रियादिनामसम्यग्रूपता, मियादर्शनाना भागादिजनितो विपर्यासो दुष्टत्वमशोभनत्वं इति भावः । ठाणा० १५३ । मिथ्यात्वं-तत्वार्थाभद्धानम् । उत्त० २६१ । तत्त्वार्थाभिद्धानरूपं मिथ्यात्वम् । विशे० ८७४ । मिच्छत किरिया - मिथ्यात्वक्रिया - सर्वाः - प्रकृति विशस्युक्तरशतसंङ्ख्यास्तीर्थं कराहावकशरीरतदङ्गोपाङ्गत्रिकरहिता यया बध्नानि सा । सूत्र० ३०४ । मिथ्यात्व क्रिया-' असुन्दराध्यवसायात्मिका क्रिया । जीवा० १४३ मिच्छतवेयणिल - जिन प्रणीततश्वाश्रद्धानात्मकेन मिथ्यास्वरूपेण वेद्यते तन्मिथ्यास्ववेदनीयम् । प्रशा० ४६८ मगव्वं - मृगव्यं - मृगया । उत्त० ४३८, ४३९ । ब्राहेडगो । नि० चू० द्वि० १३६ आ । मृगया व्यसनं अनेकेषां मृगा दिजन्तूनां वधं करोति तत् । बृ० प्र० १५७ अ । ॐ मिगसिंग- मृगशृङ्ग- समासतो द्रव्यशस्त्रम् | आचा० ३३ । । मिच्छताभिणिवेस-मिथ्यात्वाभिनिवेषः । उत्त० १५७ । मिसिर - मृगशिर:- अचल जन्मनक्षत्रम् । आव ० २५५ । मिध्यात्वाभिनिवेश:- बोधनविपर्यासः । ठाणा० २८५ । मृगशिरः । सूर्य० १३० । मृगशिरः - संस्थानम् । जं० मिच्छविट्ठी मिथ्या विपरीता दृष्टिर्यस्याऽसो मिथ्यादृष्टिः, ( ८५६ ) [ मिच्छदिट्ठो मिसाई - मीयते - सोल्यते स्वीक्रियते । आचा० ४३० । मिच्छं पडिवल नाणा-तं गुरूहि कयं मेरं अभिक्कमतित्ति, सूयाए जहा जइ वयंडहरया न होता । दश० चू० १३२ अ । मिच्छ - वैपरीत्यम् । ठाणा० ४७३ । मिध्याभावं - विनयभ्रंशमित्यर्थः । ठाणा० ३६६ । मिथ्यात्वं म्लेच्छ्यं वा अनार्यस्वम् । भग० ६७५ । मिथ्यात्वम् । दश २४४ । Page #110 -------------------------------------------------------------------------- ________________ मिच्छदिदिया ] अल्पपरिचितसेवान्तिकसम्बकोषः, मा० ४ [मित्तदोसवत्तिए उदितमिथ्यात्वमोहनीयः । सम० २८ । मिथ्या दृष्टिः । मिच्छादुक्का-मिथ्यानुष्कृतम् । दश० १०४ । . पिण्ड । ६९ । मिच्छापच्छाकड-मिध्येतिकृत्वा पश्चास्कृतं-न्यायवादिमि. मिच्छदिष्ट्रिया-मिथ्याष्टका:-मिथ्या-विपर्ययासवती जि. यंत्तत् मिथ्यापश्चास्कृतम्, अधर्मद्वारस्य द्वादशमं नाम । नाभिहितार्थमाश्रिद्धानवती दृष्टि:-दर्शन-श्रवानं येषां ते प्रश्न० २६ । मिथ्याष्टिका:-मिथ्यात्वमोहनीयकम्मोदयादरुचित जनव-मिच्छापावतग-मिथ्याप्रवचन-शक्यादितीषिकशासनमिचनाः। ठाणा, ३० । . ति । ठाणा. ४५१ । मिच्छा-मिथ्या । णा० ४६६ । मिथ्या-अनृत. | मिच्छामि-मिथ्या-विपर्यस्तोऽस्मि-भवानि मिथ्याकरोमि दश० १२६ । मिथ्याकार:-मिथ्याक्रिया। आव २५८ । | वा, मिथ्यामीति, म्लेच्छवदाचरामि वा म्लेच्छामिति मिरथ्या-विपरीतम् । बा. (?) । म्लेच्छा-पारसी कादयः। मिच्छामि । ठाणा० २१५। .. बृद्वि० १३४ । द्वितीया सामाचारी। भग ६२० । मिच्छावाद-मिथ्यावादः-नास्तिक्यम् । दश० १११ । शधासामाचार्या द्वितीया। ठाणार ५००। मिध्येति मिथ्यावाद:-नास्तित्वम् । ठाणा० २११।। प्रतिक्रमामि। बाव० ५७२ । मिच्छोवयार-मिथ्योपचार:-मातस्थानगर्भा । क्रियाविमिच्छाउकाड-मिथ्यादुकृतम् । आव० २६४। शेषः । श्राव० ५४८ । मिच्छाउक्कडपयक्खरत्या-मिथ्यादुष्कृतपदाक्षरार्थः । मिज-मरण-प्राणत्यागः । भग० १६ । आव० ७८२ । | मिणाल-मृणालं-पद्मनालम् । प्रभ० १६३ । मृणालमिच्छाकार-कपंचित् स्खलितस्य मिथ्या मदीयं दुष्कृतः । पमनालः । जीवा० १९८ । मृणाल-पद्मतन्तुः । वीवा. मिति भणनं मिथ्याकारः। ० प्र० २२२ अ । मिथ्याअसदेतद् यन्मयाऽचरितमित्येवं करणं मिथ्याकरः । अनु० मिणालिया-मृणालिका-बिशम् । जीवा० २७२ । मिणिमिणतं ।ओष. १७७ । मिच्छादसण-मिथ्या-विपरीतं दर्शनं मिथ्यावर्शनम् । मितः-पूरितः । अनु० २२४ । . . ठाणा० १४६ । मिथ्यादर्शनं-अतत्त्वे तस्वाभिनिवेशक. मितवोहो-मृगवीथी । ठाणा० ४६८ । । पम् । उत्त० ७०७ । मिथ्यादर्शन-अतत्त्वार्षश्रद्धानः | मित्त-मित्र:-मणिपदानगरनुपतिः । विपा० ९५ । मित्रंमिति । सम. ९ पश्चास्नेहवत् । ठाणा० २४५ । मित्र-स्नेहास्पदम् । मिच्छादसणवत्तिया-मिथ्यादर्शनप्रत्ययिकी, विंशतिक्रि ज० प्र० १२३ । मित्रं-सुहत् । भग० १६३ । मित्रंयामध्ये चतुर्थी। बाव. ६१२ । मिथ्यादर्शनं-मिथ्यात्वं सहवर्षितम् । उत्त० २६१ - मित्रं-सहपांशुक्रिडितादि । प्रत्ययो यस्याः सा तथा । ठाणा० ४२ । उत्त० १८८ । मित्र-सुदद । विपा० ५८ । मित्रमिएकादंसणसल्ल-मिथ्यादर्शनशल्यम् । ओष० २२७ ।। स्नेहविषयः । जीवा० २८१ । मित्र:-वणिग्ग्रामे राजा। बहादशमं पापस्थानकम् । ज्ञाता० ७५ । । विपा० ४५ । मित्रः-तृतीयमुहूर्तः । ज० प्र. ४६१ । मिच्छादण्ड-मिथ्येव-अनपराधिष्वेव दोषमारोप्य दण्डो मित्रः-तृतीयो मुहूर्तः । सूर्य० १४६ । मित्रः-नन्दपुरामिथ्यादण्डः । सूत्र० ३३० । धिपतिः । विपा. ७६ । मिच्छादिट्ठी-मिथ्यादृष्टिः-अन्यतीर्थकः । भग० १९१ । मित्तगा-बलव्यन्तरेन्द्रस्य प्रथमानमहिषी । ठाणा० २०४ । मिथ्याष्टिः- भूतनामे प्रथम गुणस्थानम् । आव० ६५० । मित्तजण-मित्रजनः सुहल्लोकः । सम० १२८ । यदा पुनरेकस्मिन्नपि वस्तुनि पर्याय वा एकान्ततो विप्र-मित्तवाम-जम्बूद्वीपे भरतवर्षेऽतीतायामुत्सपिण्यां प्रथमः तिपद्यते तदा मिथ्यावृष्टिरेव । प्रज्ञा० ३८८ । मिथ्या | कुलकरः । सम० १५० । ठाणा० ३९८ । दृष्टिः-विपर्यस्तदृष्टिः । जीवा० १८ । मित्तदोसवत्तिए-मित्रदोषप्रत्यय:-मातापित्रादिनामल्पेऽप्य1 अल्प० १०८) ( ८५७ ) Page #111 -------------------------------------------------------------------------- ________________ मित्तनंदो] आचार्यश्रोआनन्दसागरसूरिसङ्कलित: । मिया पराधे महादण्डनिर्वत्तनम् । सम० ६६ ।। मिथुन-युग्मम् । प्रश्नः ६६ । मित्रानंदी-मित्रनन्दिः-साकेतनगरनृपतिः । विपा०६५। मिथ्याष्टि:-बालः । भग० ६४ । आचा० २८१ । मित्तपगत-मित्रप्रकृत: जेमनादिप्रकरणः । बाव. ६५ । | मिथ्यालोचनम् ।दश. १११ । मित्तप्पभे-मित्रप्रभ:-संवेगोदाहरणे चम्पानरेशः । भाव०मिथ्योपदेशः-प्रमत्तवचनमयथार्थवचनोपदेशो विवादेष्यति । ७०९। संधानोपदेशश्च । तत्त्वा० ७-२० । मित्तवग्ग-मित्रवर्ग:-सूहतसमूहः। उत्त० ३८६ । मियंक-मृगावं-मृगचिन्हं विमानम् । सूर्य० २९२ । मित्तवती-मित्रवती-कायोत्सर्गदृष्टान्ते चम्पायां श्रेष्ठ | मिय-मृगः-हरिणशृगालादिकः । सूत्र० ३१९ । मितम् । पुत्रसुदर्शनपत्नी श्राविका । आव० ८०० । विशे० ४.५ । मृगः-आटग्यः । सम० ६२। मितंमित्तवावी-तृतीयोऽकीरियावादी । ठाणा० ४२५।। वर्णादिनियतपरिमाणम्, शप्तमसूत्रगुणः । आव० ३७६ । मित्तवाहण-जम्बूद्विपे आगामिन्यामवसपिण्यां प्रथमकुल. मितं-परिमिताक्षरम् । प्रश्न १२० । मितं-पदपदाक्षरः करः । ठाणा० ३९ । नापरिमितमित्यर्थः । ठाणा० ३९७ । मिरा-वर्णादिनिमित्तसमाण-मित्रसमान:-सोपचारवचनादिना प्रतीक्षतेः।। यतपरिमाणम् । अनु० २६२ ।। ठाणा० २४३ । मियउत्त-मृगपुर:-राजपुत्रविशेषः, दुःखविपाके प्रथममध्यमित्तसिरि-मित्रभीभावक:-निन्हवशायकः । विशे० ९.। यनम् । विपा० ३५ । मित्त सिरी-मित्रश्री:-आम्रशालवने श्रमणोपासिकाः । मियगंध-मृगमदगन्धः-भारतवर्षे मनुष्यभेदः। भग. २७६। उत्त. १५६ । मित्रश्री:-अम्बशालवने श्रमणोपासकः । मियग्गाम-मायामः-नगरविशेषः । विपा० ३५ ।। आव० ३१४ । मित्रभी:- आम्लकम्पायों निन्हवप्रतिबो मियचक्क-मृगा हरिणशृगालादयः आरण्यास्तेषां दर्शनधकश्रावकविशेषः । आव० ३१५ । रुतं ग्रामनगरप्रवेशादौ सति शुभाशुभ यत्र चिन्स्यते तत् मित्ता-मित्राणि-सहजातकातीनि । बृ.तृ. १३५ अ । मृगचक्रम् । सूत्र० ३१६ । मित्तिजमाण-मित्रियमाणः मित्रं ममायमस्स्वितीष्यमाणः। मियचारिया-मृगचारिका-उत्तराध्ययनेषु एकोनविंशतितउत्त० ३४६ । ममध्ययनम् । उत्त• ६ । मित्तिया-वत्सगोत्र भेदः । ठाणा० ३६० । मियल धुय-तापसविशेषः । भग० ५१९ । मित्ती-मंत्री-यत् मंत्रीनिमित्त प्रतिमिच्छन् वन्दते तत्, मियलुद्ध्या -तापविशेषः । निरय० २५ । कृतिकर्मणि प्रयोदेशम दोषः । आव० ५४४ । मियलोम-मृगरोमज-शशलोमजम् । ठाणा० ३३८ । मित्तीभावं-मित्रीभावं-पराहितचिन्तालक्षणम् । उत्त० मियलोमियं- ।नि० चू० प्र० १२६ अ । ५८४ । मियवणे-वीतभयनगरे उद्यानम् । भग• ६६८ । मित्रद्वेषदण्ड-मात्रादीनामल्पापराधेऽपि महादण्डनवर्तन- पियवालुंकी साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० लक्षणः । श्र. १४३ । मित्रवाचक-क्षमाश्रमणविशेषः । ध्य० प्र० १०० अ । मियवा कीफल-भगवालुवीफनम् । प्रज्ञा० ३६४ । मित्रा-रुधिरराजराज्ञी। प्रभ० ९० । मियवाहण-जम्बूद्वीपे भरत क्षेत्रे आगमिन्यामुत्सपिण्यां मिथिला-मिथिला-सूर्यवक्तव्यापुरी । सूर्य०१। मिथिला- प्रथमः कुलकरः । सम० १५३ । जनकराजधानी । प्रभ० ८६ । नगरीविशेषः । जं० प्र० मियसंकप्प-मृगेषु सङ्कलपो-वधाध्यवसाय: छेपनं वा ५४० । यस्यासी मृगसङ्कल्पः. व्याधः । भग० ६३ । मिथुजूहिया- गावीणं णिवेढणा परिभाविणा विणिज्झि. मिया मृगा विजयक्षत्रिय राजस्य देवी । विपा० ३५ । हिगा वधुवर परियारंति मिहुजूहिया । (२) ७१ अ। द्विखुरविशेषः । प्रज्ञा० ४५॥ (८५८) Page #112 -------------------------------------------------------------------------- ________________ मियावई अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [मिहिला ४८१ । मियावई-मृगावती-शिक्षायोगदृष्टान्ते हैहयकुलसंभूत वंशा- मिसिमिसित-दीप्यमानम् । ज० प्र० १६० । मिसिमि. लिकचेटकतृतीयापुत्री । आव०६७६ । त्रिपृष्ठवासुदेवस्य सायमान-चिकचिकायमानम् । प्रश्न ७६ । दीप्यन् । माता । सम० १५२ । . आब० १.१ । आचा० ४२३ । मियावती-मृगावती-तानीक राजपत्नी। आव० २२२।। मिसिमिसोमाण-क्रोधज्वलया ज्वलनु । विपा० ५३ । मृगवत-शतानीकराज्ञी । विपा० ६८ । उवालवे दिटुंतो।। पोधाग्निना देदीप्यमानः कोपत्रकर्ष प्रतिपादनार्थः । भग. नि० चू• तृ० १३४ आ । ३२२ । मिरिय-मरिचः । आचा, ३४८ । मिरियं । प्रज्ञा मिसिमिसेमाण-देदीप्यमान:-क्रोधज्वलनेन । भग० १६७ क्रोधाग्निना देदीप्यमानः । ज्ञाता० ६४ । मिरियण्ण-मरिचचूर्णम् । मज्ञा० ३६५ ।। मिस्स-विचिकित्सासमापनः । बृ० तृ. १८३ आ। मिलषखू दन्ममिडादी । नि० चू० द्वि० ७१ आ । मिस्तकाले-मिश्रकाल:-नारकभयानुगसंसारावस्थानकाल. म्लेच्छगृहम् । ओघ० १५७ । बर्बरशबरपुलिन्द्रादिः स्य तृतीयो भेदः, नारकाणां मध्यादेकादय उवृत्ताः यावम्लेच्छा प्रधानम् । आव० ३७७ । देकोऽपि शेषस्तावन्मिश्रकालः । भग ४७ । मिलाइ-ग्लायति-शुष्यति । आचा० ६६ । | मिस्स केसी-मिश्रके शो-उत्तररुवकवास्तव्या द्वितीया दिक्कुमिलाणं-पर्याणम् । औप० ७० । पर्याणम् । भग० मारीमहत्तरिका । ज० प्र० ३६१ । मिश्रकेशी-उत्तर. रुचकवास्तव्या दिक्कुमारी । आव० १२२ । मिलियखू-म्लेच्छा:-अव्यक्तभाषासमाचारः । प्रज्ञा० ५५ । | मिस्सजाए-आहारदोषः । भग० ४६६ । मिलितं-दृष्टम् । आव ० ८५६ । मिस्सवेयणिज्ज-यत्तु मिश्ररूपेण जिनप्रणीततत्त्वेषु न मिलिमिलिमिलत-चिकिचिकायमानः । प्रश्न ४८ । श्रद्धानं नापि निन्देत्येवंलक्षणेन वेद्यते तन्मिभवेदनीयम् । मिलिय-मिलितं-प्रनेकशास्त्रसम्बन्धिनि सूत्राण्येकत्रमोल- प्रज्ञा० ४६८ । यित्वा यत्र पठति तत् मिलितमसदृशधान्यमेलकवत् । मिहत्थु-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४ । अनु० १५ । मिलित:-मिलितवानु । आव० ५७८ । मिहिला-मिथिला-सामुच्छेदनिन्हवोत्पत्तिस्थानम् । आव. मिलेवखु-म्लेच्छ -अध्यक्तवाक् । उत्त० ३३६ । ३:२ । मिथिला नगरी यत्र पद्मरथो राजा । आव० मिल्हिअ-मुक्तः । चउ०। ३६१ | मिथिला-ब्रह्मदत्ताधिकारे नगरी। उत्त०३८०। मिधः-मिश्रस्कन्धः सूक्ष्म एवेषद् गदरपरिणामाभिमुखः । मिथिला-मल्लिजिनस्य प्रथमशरणकस्थानम् । बाव० मिधः । आव० ३५ । उपसर्गनां समुदायनिष्पन्नस्वात १४६ । मिथिला-मलिजन्मभूमिः । आव० १६० । संयत इति । अनु० ११३ । पदभेदः । आव० ३७६ । मिथिला-कोण्डिन्यशिष्यस्थानम् । आव० ३१६ । मिथिलामिश्रकव्यवहार-व्यवहारविशेषः । ठाणा. २६३ ।। चतुर्थनिह्नवस्थानम् । उत्त० १६३ । मिथिला-नमि. मिश्रस्कन्धः- ।विशे० ९२४ (?) । राजधानी । उत. २६६, २०३, ३०४, ३०९ । मिषान्तरम् । नंदी. १५७ । मिथिला-दत्तवासुदेवनिदान भूमिः । आव० १६३ टी० । मिसजाय-मिश्रजातं-आदित एव पहिसं यतमिश्रोपस्कृत- मिथिला-जनकराजधानी । आव २२१ । मिथिलारूपम् । दश. १७४ । जितशत्रराजधानी । जं० प्र०९मिथिला-विदेहजनमिसा-मृषा-विरोधिनीत्वाद्, भाषाविशेषः । प्रज्ञा० २४८। पदे आर्य क्षेत्रम् । प्रज्ञा० ५५ । मिथिला-नमिजन्मभूमिः । मिसिमिसंत-दीप्यमानम् । ज्ञाता० १९ । दीप्यमानम् । आव० १६० । महागिरीशिष्यस्थानम् । विशे० ९६०॥ राज०. ४८ । चिकचिकायमानम् । भग. ४७८ । मिथिला-चतुर्थ निह्नवोत्पतिस्थानम् । विशे• ६३४ । देदीप्यमानम् । औप० ६६ । उद्विरत् । त.। माणभद्रचत्यस्थानीयानगरी । मग० ४२५ । कुम्भक (८५९) Page #113 -------------------------------------------------------------------------- ________________ मिहुण] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ मुंडई राजस्य राजधानी । माता. १२४ । चोक्षापरिबाजी. मीसजायं-मिश्रजातम् । आचा० ३२९ । कास्थानम् । शाता. १४४ । | मीसह्याए-गृहसंयताऽर्थमुसस्कृततया मिमं जात-उत्पन्नं मिहुण-जुम्मतस्स भावो मेहुणं । मिह वा रहस्सं तम्मि | मिश्रजातम् । ठाणा० ४६० । उप्पण्णं मेहुणं । नि. चू० प्र. ७७ । मिथुन- मोससापरिणया-मिश्रकपरिणता:-प्रयोगविनसाम्या परि. दाम्पत्यम् । आचा० ३३१ । मिथुनं-स्त्रीपुंसयुग्मम् ।। णता: प्रयोगपरिणाममस्यजन्तो विस्रसया स्वभावान्तरमा. ठाणा० १०६ । मिथुनक-स्त्रीपुरुषयुग्मरूपम् । जीवा० | पादिता मुक्तकडेवरादिरूपाः, - अथवीदारिकादिवर्गणारूपा १८३ । विस्रसया निष्पादिताः सन्तो ये जीवप्रयोगेणे केन्द्रियादि. मिहणग-मिथुनकनर: । 'आव. ११० । शरीर प्रभृतिपरिणामान्तरमापादितास्ते मिश्रपरिणताः । मिहणाइ-स्त्रीपुरुषयुग्मं मिथुनकम् । राज. ६९ । भग० १२८ । मिहो-परस्परम् । भग• ५५२ ॥ मोसा प्रयोगविस्रसाम्यां परिणताः । ठाणा० १५२ । मिहोकहा-मिथःकथा-राहस्यिकोवार्ता । दश० २३५ ।। मुंगुंद-मुकुन्दो-मुरजविशेषो योऽतिलोनं प्रायो वायते । राहसियकहा । दश० चू० १२५ अ । भक्तादिविकया। ज. प्र० १०१। व्य० प्र० २४६ । मुंचहसे-मुच । पउ० ९४-६६ । मोणगा-वतिरोचनेन्द्रस्य प्रथमाऽयमहिषी। भग० ५०४ । मुंज-शरस्तम्बः । ८० दि० २०३ अ । सरस्स छल्ली। मीमांसा प्रमाणजिज्ञासा । नंदी० २५० । बाचा० नि० चू० प्र० १२१ अ । मुजः-शरपणि । ठाणा. २४९ । ३३९ । मीरा-दीर्घचुल्ली । सूत्र० १२५ । दीर्घचुल्ली । आव० मुंजकार-मुजाकारी । अनु० १४६ । ६५१ । मुंजतिण-काश्यपगोत्रविशेषः । ठाणा० ३९० । मोराकरण-कटारादेराच्छादनम् । वृ०प्र० ३०८ आ। मुंजपाउयारा । प्रज्ञा० ५६ । मोसंति ।(?) ८३ अ। मुंजमालिया- । नि० चू० प्र० २५३ आ । मोस-मिश्र-शब्दादिषु रागादिकरणम् । आव. ७६४ । | मुंजमेहला-मुरूजमेखला-मुञ्जमयः कटीदवरकः । ज्ञाता० मिश्रमरणम् । मरणस्य दशमो भेदः । उत्त. २३० ।। २१३ ।। मिश्रः-एकदेशानुगमनशल:-देशान्तरगतपुरुषंकलोचनोप- मुंजविप्पक शरस्तंबत्वग्भवं रजोहरणम् । ६० वि० घातवत् । आव० ४२ । औदारिकमिश्र औदारिक | २०३ अ । एवापरिपूर्णो मिश्र उच्यते । भग. ३३६ । मिश्र:- मुंजापिच्चेते-कुट्टितत्वक् तन्मयं मुजः-शरपर्णीति । क्षायोपशमिकः । व्य०प्र० ४७ अ । तृतीयं प्रायश्चित्तम् ।। ठाणा० ३३८ । ठणा. २००। मुंड-मुण्ड:-स्थाणुविशेषः, यस्मिन् महिषो वा यदीपरिषा मोसक-मिश्रक-मिश्रजातं-साध्वर्थ गृहस्थार्थ चादित | परिक्षिप्यते । अनुत० ५ । मुण्ड:-अच्छे दकः । भग। उपस्कृतम् । प्रभ० १५४ । ७०५ । मुण्डनं मुण्ड:-अपनयनम् । ठाणा० ३३५ । मोसग-मिश्रक:-उत्पन्न विगतोभयः, सत्यामृषाभाषाभेदः । मुंडपरसू-मुण्डपरशु:-मुण्ड (कुण्ठ) कुठारः । प्रश्न० ६० । दश० २ ६ । मिप्र:-आनापानपर्याप्त्याऽपर्याप्तः । आव० | मुंडभाव-मुण्ड भावः-दीक्षितत्वम् । भग० १०६ । ३३४ । -मुण्डमालहयं-उपर्यनाच्छादितशिखरादि. मीसजाए-मिश्रजातं-चतुर्थ उद्गमदोषः । मिश्रेण-कुटुम्ब भागरहित हम्यंम् । ज० प्र० १०६ । प्रणिधानसाधुप्रणिधानमीलनरूपेण भावेन जात यद् मुंडरूई-मुण्डरुचिः- मुण्ड एव मुण्डन एव केशापनय. भक्त दि तन्मिश्रजातम् । पिण्ड० ३४ । नारमनि शेषानुष्ठानपराङ्मुखतया रुचिर्यस्याऽसौ मुण्ड. ( ८६०) Page #114 -------------------------------------------------------------------------- ________________ मुंडसमण] अल्पपरिचितसैदान्तिकशब्दकोषः, भा० ४ [ मुक्ख रुचिः । उत्त० ४७८ । मुइत-उदितो-मउडपट्टबंधेन पयाहि वा अप्पणो वा अभिमुंडसमण-मुण्डश्रमणः । उत्त० १५।। सित्तो । नि० पू० प्र० २७० छ। मुंडसेणा-अराज्ञका सेना । बृ• तृ. ६४ अ । मुइय-मुदितं-सकलोपद्रवविरहितः । उत्त० ४४८ ।। मुंडापयितुं लोचकारापणे । व्य० दि० २१५ अ । मुउल-मुकुल-कोस्कम् । प्रभ० ८४ । मुडावलि-मुण्डाः-रथाणुविशेषा येषु महिषीवाटादो | मुलिणो-मुकुलं-फणाविरहयाग्य-शरीरावयवविशेषाकृपरिधाः परिक्षिप्यन्ते तेषां निरंतरण्यवस्थितानामावली- तिः सा विद्यते येषां ते मुकुखिनः । प्रज्ञा० ४७ । पङ्क्तिर्या सा । अनुत्त• ५ ।। | मुलिय-मुकुलित:-मुकुलाकारः । भग० ६६३ । मुंडावित्तए-मुण्डयितुं शिरोलोचनेन । ठाणा० ५७ । । मुकुंद-बलदेवः । नि० पू० प्र० २६९ ब । मुकुन्दोमुंडावियं-मुण्डापितं-लुस्चितम् । भग० १२२। मुरजवाद्यविशेषः । राज. ५० । उपरिसङ्कुचितोऽधो मुंडिण-यत्र शिखापि स्वसमयतस्छिद्यते ततः प्राग्वत् | विस्तीर्णो मृदङ्गविशेषः । जीवा० १.५ । मुण्डिस्वम् । उत्त० २५० । मुण्डितः । ज्ञाता० ५७ । | मुकुल-कोरकावस्थः । जं. प्र. ५२८ । कुडमलं-- मुण्डितः । बाव. ६१७ । कलिका वा । जीवा० १५२ ।। मुडियसिर-मुण्डितशिवः । बाव. २२२ । मुकुला-नासापुटद्वयस्यापि यथोक्तप्रमाणतया संवृत्ताकार-- मुंडिवग-मुण्डिकामक-ध्यानसंवरयोगविषये शिम्बावर्द्धन | तया च मुकुलाकाराः । जीवा० २७६ । नगरनरेशः । आव० ७२२ । | मुकुलितोक्ति:- ।उत्त० २४२ । मुंमुही मोचनं मुक् जरारामसी समानान्तशरीरगृहस्य | मुकुलिया-मुकुलिता गुल्मिता । जीवा० १३ । जीवस्य मुचं प्रतिमुख-आमिमुख्यं यस्यां सा मुमुखीति । | मुकुलिन:-अहिमेवः । समा १३५ । ठाणा० ५१९ । मुषक-मुक्तः । ज्ञाता० २०२ । मुक्त:-क्षिप्तः । ज्ञाता. मुंसुंढी- अनन्तकायभेदः । भग• ३०० । १८ । मुक्त:-करप्रेरितः । शाता० ४० । मुक्तः-बन्यमु-आवाम् । उत्त० ३८७ । आत्मनिर्देशार्थत्वाद्वयमिति । जन्मनि तेनैवोज्झितः । उत्त० ४२ । मुक्त:-क्षिप्तः उत्त० २९२ । ज्ञाता० ४ । मुत्कं-मुत्कलमप्रभपूर्वकं च यद् व्याकरणं. मुइंग मृदङ्गो-लघुमर्दलः । ज. प्र. १०१ । मृदङ्गो- अर्थ प्रतिपादनम् । विशे• २९८ । उर्वायतोऽधो विस्तीर्ण उपरि च तनुः आतोद्यविशेषः । मुक्कखलए- । नि० चू० प्र० १३६ मा । आव० ४१ । मत्कोटकः । आव० ४३५ । (देशीपदं) मुक्कदीहनीसास-मुक्तदीर्घ निःश्वासः । माव. ७०७ । मरकोटवाचकमम् । ध्य० प्र० १४० आ। मृदङ्गः- मुक्कधुरा-संजमधूग मुक्का जेण सो मुक्कधुरे । नि. मर्दल एव । प्रश्न. १५६ । कोटिका । विशे० ५३७ ।। चू० द्वि० ६२ आ । मुइंगपुक्खरे मृदङ्गो लोकप्रतीतो मर्दनस्तस्य पुष्करम् । मुक्कधुरासंपाडगसेवी-धूः-संयमधूः परिगृह्यते मुक्ता. ज० प्र० ३१ । परित्यक्ता धूर्य नेति समासः, सम्प्रकटं-प्रवचनोपघातनिरा. मुइंगमत्थए-मृदङ्गाना-मर्दलानां मस्तकानोव मस्तकानि | पक्षमेव मूलोत्तरगुणजालं सेवितु शोलमस्येति सम्प्रकट उपरिभागा:-पुटानीत्यर्थः मृदङ्गमस्तकानि । भग० ४६२ ।। सेवो, मुक्तधूश्वासो सम्प्रकटसेवी चेति विग्रहः । आव. मुइंगलिया-कीटिका । सं० । मुइंगा-कोटिका । ओघ १८४ । पिपीलिका । व्य० मुक्कवात-मुक्तवाग्-प्रयुक्तवचनः ? मुक्तवादी वा-सिद्ध द्वि० १० अ। वादी । प्रश्न. २८ । मुइओ- योनिशुद्धः-परिशुद्धोभयपक्षसंभूत इत्यर्थः, राज- मुक्किल्लय-मुक्तम् । प्रज्ञा० २७० । वशीयमातापितृकः । ६० तृ. २५५ प । मुक्ख-मोक्षः-कृत्सकर्मक्षयारस्वात्मन्यवस्थानम् । उत्त. (८६१ ) Page #115 -------------------------------------------------------------------------- ________________ matis आनन्दसागरसू रिसङ्कलित : मुखमङ्गलिका मुखरपिशाच - पिशाचभेद विशेष : " मुख्यः - यथार्थः । विशे० ७८४ । दश० १५९ । h मुक्खगइ - मोक्षगतिः - उत्तराध्ययनेषु अष्टविंशतितममध्यय मुकुंद-मुकुन्दः - वासुदेवो बलदेवो वा । बाचा० ३२८ । नम् । उत्त० ६ । भग० ४६३ । मुकुन्द:मुकुन्दः - वादित्रविशेषः । । जीवा० २८१ - प्रतिनियतदिवसभावी मुकुन्दो - वासुदेवो बलदेवो । बलदेव: 1 आचा० ३२= । उत्त० १४३ । मुकुन्दः -बलदेवः मुकुंदमहो मुकुन्दमहः - बलदेवस्य - उत्सवः । जीवा० २८१ । मुखगइ ] - P ५६२ | मोक्षं - दुःखापगमं मोक्षकारणं संयमानुष्ठानम् । छाचा० २३४ । मोक्षः- जीवकर्मवियोगसुखलक्षणः । मुखगमणबद्धत्रिषसन्नाह-मोक्षगमनबद्धचिह्नसन्नाहः, मोक्ष - मुक्तिस्तदगमनाय बद्धमिति घृत चिह्न - धर्मध्वजादि तदेव सन्नाहो दुर्वचनशरप्रसरनिवारकः क्षान्त्या दिर्वा येन सः । उत्त० ४६४ । सुक्ख पह- मोक्षपन्थाः तीर्थंकर । आव० ७८० । मुक्ख पदे सिय-मोक्षपथदेशितः - तीर्थंकरदेशितः । आव० ७८० । मुक्खभावविन्न - मोक्षे-मुक्तौ भावेन - अन्तःकरणेन प्रति पन:- आश्रितः मोक्षभावप्रतिपन्नः, मोक्ष एव मया साधितव्य इत्यभिप्रायवान् । उत्त० ५.८७ । मुक्त बाह्याभ्यन्तरग्रन्थिबन्धनात् । सम० ५ । मुक्तकग्रन्थः । आचा०५० । मुक्तदेस्य:मुक्तमुक्तोली | आचा० १७० । । सूत्र० २७३ । मुक्तव्याकरण। नि० चू० द्वि० २३ आ । मुक्तादाम - (मगधदेश प्रसिद्धं) कुम्भप्रमाणमुक्तामयम् । जीवा ० २१० । मुक्तामणिमय - मुक्ता: - मुक्ताफलानि मणयः - चन्द्रकान्तादि रत्नविशेषाः मुक्तरूपा वा मणयो रत्नानि मुक्तामणयः तद्विकारो मुक्तामणिमयः । सम० ७८ । मुक्तावलि - तपोविशेषः । ६५० प्र० ११३ आ । मुक्तावली - मुक्ताफलमयी | ज्ञाता० ४३ । मुक्तार्शल - मोक्तिकपर्वतः । अनु० २५४ । मुक्ताशैलमयं। नि० चू० द्वि० १ आ मुक्ति-निर्लोभिता । उत्त० ५६० । मुख-मुख वस्त्रिका | ओघ० १११ । गन्ध्या उपिरि यद्दोयते । अनु० १५१ । मुखशेतिका - मुखविधानाय पोतं - वस्त्रं मुखपोतं मुखपोतमेव ह व चतुरङ्गुलाधिकवितस्तिमात्रप्रमाणत्वात् मुखपोतिका - मुखवस्त्रिका | पिण्ड० १३ । मुच्चेज्जा । दश० २३१ । । प्रज्ञा ७० । मुस - मुसा खाड हिल्ला कृतिः । प्रश्न० ८ । मुंगुसपुंछ - भुजपरिसर्प विशेषः । उ० २१ । मुसा खाडहिल्ला | उपा० २४ । ७ मुग्ग-मुद्र - प्रसिद्धाः । भग० २६० । औषधिविशेषः । प्रज्ञा० ३३ । मुद्गः । दश १५३ । भग० ६०२ । मुग्गकली - अन्तकायभेदः । भग० ३०० । मुग्गपण्णी - साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ । सुग्गपन्नी वनस्पतिविशेषः । भग० ८०४ । मुग्गर- मुग्दर:- प्रायुघविशेषः । उत्त० ४६० । मुग्गरपाणी - मुग्द रपाणि: - राजगृहस्य बहिर्यक्षविशेषः, अर्जुनमालाकारस्य कुलदेवता । उत्त० ११२ । मुग्र्गासिंग मुद्र्गासिंग:- मुद्गफलिका । प्रज्ञा० २६६ । मुग्गसिल्ल - मुद्गशैलः । आव० १०० । सुग्गा - मुद्गाः । पिण्ड० १६८ । मुद्गाः - धान्यविशेषः । अनु० १९३ । मुग्गा छिवाडी - कोमलमुद्गफली । बृ• प्र० १६५ आ । मुग्धक अव्यक्त विज्ञानम् । निरय० ३० । मुच्चइ - मुच्यते - पुण्यापुण्यरूपेण कृच्छ्रेण कर्मणा । जीवा० ४५ । शेषकच्यते । प्रज्ञा० ६०६ : प्रतिसमयं विमुच्यमानो मुच्यते । भग० ३४ । मुच्चति मुच्यते भवोपग्राहिक मं चतुष्टयेन । उत्त ० ५७२ । मुच्यते भवोपग्राहिकर्मणा । आव० ७६१ । सुच्चिस्संति- मोक्षन्ति - कर्मराशेः परिनिर्वास्यन्ति-कर्मकृत• विकारविरहाच्छोती भविष्यन्ति । सम० ७ । मुच्चेज्जा - मुच्येत भवोपग्राहिक मंभिरपि । प्रज्ञा० ४०० ॥ ( ८६२ ) Page #116 -------------------------------------------------------------------------- ________________ मुच्छए) : अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ४ [ मुणि - मुच्छए-मुच्छंयेत्-गाध्यं विदध्यात, संपर्क कुर्याद्वा । सूत्र देशवास्तव्यम्लेच्छविशेषः । प्रश्न० १४। मौष्टिक:-मल्ल ४८ । एव, यो मुष्टिभिः प्रदरन्ति । ज्ञाता. ४० । मुच्छति-मूछति-तदोषानवलोकनेन मोहमचेतनत्वमिव | मुट्टियकहा- मुष्टिककथा-मल्लसम्बन्धिनी कथा । दश यान्ति संरक्षणानुबन्धवतो वा भवतीति । ठाणा०२६२ । । मुच्छा-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ ।। मुट्टिया-जूझणमल्ला । नि० चू० प्र० २७७ अ। . मूर्छा-संरक्षणानुबन्धः । भग० ५७३ । मू -अनु. | मुट्टियुद्ध-कलाविशेषः । ज्ञाता० ३८ । रागः । ओघ० १.१ । मूर्छा-मोहः- सदसद्विवेकनाशः । | मुट्टिवाए-मुष्टिवातः-अतिवेगतो वज्रग्रहणाय यो मुण्टेबन्धने ठाणा०६८। जायमानो वातः । भग० १७६ । मुच्छिए-मूच्छितः । विपा० ३८ । मूच्छित:-मोहवान् | मुट्ठी-मुष्टः-अङ्गुलिसग्निवेशविशेषात्मिका। उत्त० ४७८ ।. दोषानभिज्ञत्वात् । भग० २९२ । मूच्छितः-मूढः । पुत्थगपणगे तईयं । नि० चू० प्र० १८१ अ। बृ० वि०. विपा० ५३ । मूच्छितो गढमर्मप्रहारादिना । आचा. | २१६ आ। चतुरंगुलदीपों वृत्ताकृतिः. अथवा समचतु.. १५२ । मूच्छितः-संजातमूर्छ:-जाताहारसंरक्षणानुबन्धः रस्रचतुरंगुलो वा पुस्तकः । बृ० द्वि० २१६ मा । मुष्टितहोषविषये वा मूढः । भग ६५० ।। पुस्तक-यत् चतुरङ्गुलदीर्घ वा वृताकृति, चतुरङ्गुल. मुच्छिज्जंताणं-वीणाविषञ्जीवल्लकीनां मूर्छनम् । राज. दीर्घमेव चतरन वा । आव० ६५२ । चतुराङ गूल. ५२ । दीर्घः वृत्ताकृतिश्च पुस्तकः । ठाणा० २३३ । मुच्यते भवोपग्राहिकर्मभिः । ठाणा ० १८१। मुद्रीपोत्थगो-चउरंगुलदीहो चउरस्सो मट्टिपोस्थगो। नि. मुछ-मोहो । दश० ५० १५१ । चू० द्वि० ६१ अ । मुज्झई-मुह्यति संसारमोहेन वोच्यते । बाचा० २१५ । | मुडिबक आचार्यः । व्य० द्वि० १७० मा । मुझियव्वं-मोहितव्यं-प्राप्तविपाकपर्यायलोचनायां मूढेन | मुणइ-जानाति मुणति अवगच्छतीति । विशे० ३९० । भाव्यम् । प्रश्न. १५८ । मुणति जानाति । विशे० ५४ ।। मुज्झह- मुह्यत मोह-तद्दोषदर्शने मूढत्वं कुरुते । ज्ञाता | मुणति-मन्यते-जानाति । दश• ७४ । १४६ । मुणमुणायंत-जलपन् । उत्त० २१५ । मुञ्चत-उत्सृजति । विशे० २०६ । मुणाल-मृणाल-पद्मतन्तुः । राज. ३३ । मृणालं-पद्ममुष्टि-मुष्टिः । उत्त० ४६१ । मुष्टिः । आव० ८४५ ।। नालः । राज. ७८ । मृणालं-पद्मनालम् । जीवा मुष्टिः-पिण्डित अलिकः पाणिः । जं. प्र. १७४ । १२३ । मृणालं पद्मनालम् । जीवा० १२३ । मृणालंमुट्टिअ-मल्ला एव ये मुष्टिभिः प्रहरन्ति । ज० प्र० १२३ । पद्मनालम् । ज० प्र० २६१ । मृणालं-पद्मतन्तुः । जं. मुट्टिए-लघुतरो धनः । भग० ६९७ ।। मुट्टिओ-मौष्टिक:-मल्लविशेषः, यो मष्टिभिः प्रहरति । मुणालाओ-पद्मनालानि । जं० प्र० ४२ । जीवा० २८१ । मुणालिया- मृगालिका-पद्मनीकन्दोत्या । दश. १८५ ॥ मुहिक - मौष्टिक:-यो मुष्टिभिः प्रहरति मल्लः । प्रश्न० १४१।। मृणालिका-पद्मिनी मूलम् । प्रश्न० ८१ । मुट्ठपहार- । नि० चू० प्र० ३२ अ । मुणित-मणनु-लपन् । आव० ५६।। मुट्ठिय-मुष्टिका-मुष्टिः । जीवा. १२१ । मौष्टिक:-मल्लः | मुणि-मन्यते जगतस्त्रिकालावस्थामिति मुनिः-विशिष्ट. कसराजसम्बन्धो चाणुराभिधानो मल्लः । प्रश्न० ७४ । वित्समन्वितः । प्रज्ञा० ५ । मुनि:-मन्यते जगतस्त्रिका. मुष्टिक: मल्लः । विकथाभेदः । दश० ११४ । मुष्टिक:- लावस्थामिति । आव० ५०५ । मुनि:-साधुः मणति मुष्टिप्रमाणः पाषाणः । प्रश्न. २१ । मौष्टिक:-चिल.त. मनुते मन्यते वा जगतस्त्रिकालवस्थामिति मुनिः । विशे। ( ८६३) Page #117 -------------------------------------------------------------------------- ________________ मुणिइ ] आचार्यश्रीमानवसागरसूरिसङ्कलित: [ मुतालिवरावरभासभद्द ४८८ । परित्यक्तलोकव्यापारः मुनिः । आव. ४००। मुत्कल- अपवर्तनादिकरणयोग्यः । उत्त० ५८५ । सूर्य ० मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मनि: सर्वश ७१ । स्वात् । आव० ६० । मुनि:- वाचंयमः । भग० ४६० । | मुत्कलाप्य । नंदी १५८ । मुनि:-विपश्चित् साधुः । आव• ५६३ । मन्यते जगत- मुत-मुको-बाह्याभ्यन्तरग्रन्थिबन्धनेन मुक्तः महावीरः । त्रिकालावस्थामिति मुनिः-साधुः । आव० ५८६ । भग० ६ । भग० १११ । मुक्तो-मुक्त इव मुक्तः । मुणिइ । आव० २१४ ।। सूत्र० २६८ । मूत्रम् । ज्ञाता० ४६ । मुक्त:-कृतकृत्यः मुणि(पिसा)ऊ -पिशाचः । आव० ५२ (ओघ०) । निष्ठितार्थः । जीवा. २५६ । मुक्तं-यत्पूर्व भवेषु परिमुणिओ-मुनित:-पिशाचः । आव० २०६ । त्यक्तं तत् । प्रज्ञा० २७० । मुणिचंद-मुनिचन्द्रः-पापित्यः स्थविरः । आव० २०२। मुतम उड-मुक्तोच्छितबाहुद्वयरूपः । बृ० तृ। १६७ आ। मुनिचन्द्र:-चन्द्रावतंशकराज्ञः सुदर्शनायाश्च कनिष्ठपुत्रः । मुत्तसक्करा-पाषाणकः । नि० चू० प्र० ११७ अ । आव. ३६६ । मुनिचन्द्रः-चन्द्रावतंसकराजकुमारः । मुताजाल-मुक्ताजालं-मुक्ताफलमय दामसमूहम् । जीवा. उत्त० ३७५ । राजगृहे परिषहकर्ता । मर० । १८१ । मुक्ताजालः । जीवा० २६० । मुणिज्जह-जानीयाः । ओघ० २१ । मुत्ताधारपुडक-मुक्ताधारपूटक-शुक्ति संपुटम् । प्रभा मुणिणो-मुनयः मुनिवेषविडम्बिनः । आचा० ११३ ।। १५२ । मुणिय-मुणित-ज्ञानम् । प्रश्न० ३६ । मुणित:-ज्ञातः । मुत्तालत-मुक्तानामात्रयस्वान्मुक्तालयः । ठाणा० ४४० । आव० ५९।। मुतालय-मुक्तालयः-इषप्रारभारायाः सप्तम नाम । प्रशा. मुणियपुग्वसार-मुणितपूर्वसारः । आव० ५३६ । १०७ । ईषत्प्राग्माराया अष्टमनाम । सम० २२ । मुणिसुब्बए-जम्बूद्वीपे भरतक्षेत्रे आगमिन्यामुत्सपिण्यां | मुतालि-मुक्तावली-केवलमुक्ताफलमयो । भग० ४७७ । एकादशमतीर्थकरः । सम० १५३ । चम्पायां तीर्थकृत् । मुतावलिभद्द-मुक्तावलिभद्रः-मुक्तावलिद्वीपे पूर्वार्धाधिपति. जाता० २२२ । अहंन्तः । भग ७०७ । विशतितमो देवः । जीवा० ३६९ । जिनः, तस्मिनु गर्भगते सति माताऽतीव सुव्रता जातेति | मुत्तावलिमहाभद्द-मुक्तावलिमहाभद्र:-मुक्तावलिद्वीपेऽपरामुनिसुव्रतः । माव. ५०५ । धिपतिर्देवः । जीवा० ३६६ । मुणसुव्वयसामी- । नि० चू० तृ० ४४ अ । | मुत्तावलिमहावर-मुक्तावलिमहावर:-मुक्तावलिवरे समुद्रे मुणी-मुनि:-कालत्रयवेदी। सूत्र६१ । मुनिः-तपस्वी। परार्धापतिर्देवः । जीवा० ३६९ । उत्त० २२३ । मनुते जयतस्त्रिकालावस्थामिति मुनिः । मुत्तावलिवर-मुक्तावलिवर:-मुक्ताव लिवरे समुद्रे पूर्वार्धासूत्र. २९८ । मुणति-प्रतिजानीते सर्वविरतिमिति | धिपतिर्देवः । जीवा० ३६६ । मुक्तावलिवर:-मुक्तावलिमुनिः । उत्त० ३५७ । मुणिति-प्रतिजानीते सर्व सावध- समुद्र पूर्वार्धाधिपतिर्देवः । जीवा० ३६६ । विरतिमिति मुनिः। उत्त० ५५० । सावज्जेसु मोणं मुत्तावलिवरमह-मुक्तावलिवरमद्रः-मुक्तावलिवरे द्वीपे सेवतित्ति । दश. चू० ३३ था। ओष. १२ । पूर्वार्द्धाधिपतिर्देव । जीवा० ३६९ । मुणयन्व-मुणितव्यः-प्रतिज्ञातव्यः । उत्त० ५२७ । मुणि. | मुत्तावलिवरमहाभद्द-मुक्तावलिवरमहाभद्रः-मुक्तावलिवरे तव्य:-प्रतिज्ञातव्यः । उत्त० ४२७ ।। द्वोपेऽपगाधिपतिर्देवः । जीवा० ३६६ । । आचा० ६७ । मुत्तावलिवरावभास-मुक्तावलिवरावभास: द्वीपः समुद्रश्च। मुण्डमालहय-द्रुमगणविशेषः । जीवा० २६६ । । जीवा० २६८ । मुण्डामुण्डि । ज० प्र० १३६ । | मुत्तालिवरावभासभद्द-मुक्तावलिवरावभास भद्रः मुक्तामुतव-वनस्पातावशेषः । भग० ८०२ । व लवरे द्वीपे पूर्वार्धापतिर्देवः । जीवा० ३६९ । (८६४ ) मुण्ड Page #118 -------------------------------------------------------------------------- ________________ मुत्ताव.] ___ अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ मुद्धाभिसिल मुत्तावलिवरावभासमहाभद्द-मुक्तावलि० महाभद्रः-मु. ठाणा० ३८३ । क्तावलिवरावभासे द्वीपेऽपरार्धाधिपतिर्देवः । जीवा० मुदाहिए-उदाहृते । ज्ञाता० १३३ । ३६६ । मुदुग-ग्राहविशेषः । जोवा० ३६ । मुत्तावलिवरावभासमहावर- मुक्तावलि महावर:-मुक्ता- मुदगर-शस्त्रविशेषः । प्रज्ञा० ९० । वलिवरावभासे समदेऽपरा धिपतिर्देवः। जीवा. ३६९ । मुद्गरक-मगदन्तिकापुष्पम् । बृ० प्र० १६२ मा । मत्तावलिवरावभासवर-मक्तावलिवर:-मक्तावलिवरा- मुदगफलो-प्रसारौषधिविशेषः । आव० ८२८। वमासे समुद्रे पूर्वार्धाधिपतिर्देवः । जीवा० ३६६ । मुद्गा : । सूर्य २९३ । मुत्तावली-मुक्तावली मुक्ताफलमयी । जीवा० २५३ । मुद्दग-गुच्छाविशेषः । प्रशा० ३२ ।। मुक्तावली-द्वीप: समुद्रश्च । जीवा० ३६८। मुक्तावली- मुद्दा-मुद्रा। आव० ४२१ । मुद्रा-अङ्गुलीयकं नाम मद्रा। तपोविशेषः । अन्त० ३।। मुक्तावली-चतुःसमुद्रसार उपा० ५। पट्टकः । ६० द्वि० ८४ अ (?)। भूतो मुक्ताहारविशेषः । चक्षुरिन्द्रियान्तदृष्टान्ते धनसार्थ- मुद्दापट्टओ-दूतपुरुषः । वृ० द्वि० ०४ अ (१) । वाहदुहिता । आव० ३६६ | मुद्दाभिसित्तो-सेणावइ-अमञ्च-पुरोहियसेट्ठिसत्यवाहसहिओ मुत्तावलीवर-मुक्तावलीपरः-द्वीपः समुदः । जीवा० ३६८। रज्जं मुंजति । नि० चू० प्र० २७० अ । मुत्ताहलमुत्ताजालंतरोपियं- । आव० ४२३ । | मुराल-मोद्दालः-द्रुमगणविशेषः । ज० प्र० ६८ । मुत्ति-मूक्तिः । प्रज्ञा० १०७। मणिकारः । नंदी० १६५। मुद्दिाबंध-मुद्रिकाबन्धः-ग्रन्थिबन्धः । ओघ० १४५ । मोचनं मुक्ति:-अहितार्थकर्मविच्युतिः । आव० ७६० । । मुद्दिआसार-मृद्वीका-द्राक्षा-तत्सारनिष्पन्न आसवो मुत्तिमग्गे मुक्तिमार्ग:-अहितकर्मविच्युतेरूपायः । ज्ञाता | मृद्रीकासारः । ज. प्र. १०० ।। ५।। मुक्तिमार्ग-केवलज्ञानादिहितार्थप्राप्तिद्वारेणाहित- | मुद्दिय-मुद्रितं मृन्मयमुद्रादानेन । ज्ञाता० ११६ । अव. कर्मविच्युतिद्वारेण च मोक्षसाधकम् । पाव० ७६० । | लिप्य कृतमुदं । बृ० द्वि० १६८ मा । मुद्रितं-आच्छा. अहितविच्युतेरुपाय: । भग० ४७१ । दितम् । बाव. ४३२ । वल्ली विशेषः । प्रशा० ३२ । मुत्तिय-मौक्तिक-मुक्ताफलम् । प्रश्न. १६३ । मुद्दिया-मृद्वोका-द्राक्षा । ठाणा० २४१ । मृत्तिकादिमुद्रा. मुत्तिया-दीन्द्रियविशेषः । प्रशा० ४१ । वता । ठाणा० १२४ । मृद्रीका-द्राक्षा । उत्त० ६५४ । मुत्ती-मुक्ति:-निर्लोभता । जं० प्र. १५१ । मुच्यन्ते । मुद्रिका:-साक्षराङ्गुलीयकाः । ६० प्र० १६० । मृद्वीकासकलकर्मभिस्तस्यामिति मुक्तिः । ठाणा० ४४० ।। द्राक्षा । प्रज्ञा० ३६५ । जीवा० ३५१, २६५ । ईषत्प्राग्मारायाः सप्तमं नाम । सम० २२ । मुक्ति:- मुहियापाणग-पानकविशेषः । आचा० ३४७ । निर्लोभिता. सिद्धिर्वा । प्रभ० १३६ । मुक्तिः-ईषत्प्राग्भा- मुहियासारए-मृद्वीकासार:-मृद्वीका-द्राक्षा सत्सारनिष्पन्नः। रायाः सप्तमं नाम । प्रज्ञा० १०७ । मुक्ति:-निर्लोभिता । प्रज्ञा० २६५ (?) । प्रभ० १२ । मूत्ति:-शरीरम् । उत्त० ५१६ । मूत्तिः- मुद्धत-मूर्धान्तः-उपरितनोभागः । सूत्र० २८८ । शरीरम् । नि० चू० प्र० ३०८ मा । मुद्ध-मुग्धः । बृ० प्र० १५ अ । परं-प्रधानं । नि० चू. मुत्तोली-मुक्तोली-मोट्टा द्दा)अध उपरि च संकीर्णा मध्ये प्र० २०० अ। विषद्विशाला कोष्ठिका । अनु० १११ । मुक्तोली नाम मुद्धज-मूर्द्धजः-केशः । जीवा० २३४ । अध उपरि च संकीर्णा मध्मे त्विषद्विशाला कोष्ठिका । | मुद्धया-ग्राहविशेषः । प्रज्ञा० ४४ । ज० प्र० २३५ । मुखसूल-मूर्द्धशूल-मस्तकशूलम् । ज्ञाता. १८।। मुत्तोसहे-मूत्रविष्टे । तं० ।। | मुद्धा-मूर्धा । आब० १२५ । मुदग्ग-मुयग-बाह्याभ्यन्तरपुद्गलरचितशरीरो जीवः । मुद्धाभिसित्त-मूर्धाभिषिक्तः । सूर्य० १४७ । (अल्प० १.६) Page #119 -------------------------------------------------------------------------- ________________ आचार्य श्री आनन्दसागरसूरि सङ्कलितः मुद्रा - | नंदी० १५६ । सूर्य० २६७ । मुद्राविन्यास- एककं पुरतो बिन्दुद्वयसहितः । प्रज्ञा० २५७ ॥ मुयंगसंठिय- मृदङ्गसंस्थितः अवलिकाबाह्यस्य द्वादशमं मुनि सन्त: । आव० ७६० । संस्थापनम् । जीवा० १०४ । मुनिए - ज्ञाते तत्वे सति ज्ञात्वा वा तत्वम् मुनिक:तपस्वीति । ग्रहगृहीतः । भग० ६६८ । मुनिचन्द्रसूरि-अनुयोगद्वारटीकायां आचार्य विशेषः । अनु० मुयंत- मुश्चत् त्यजत् सामर्थ्यात् । उत्त ३३४ । मुयच्चा - मृताच्च मृतेव मृता संस्काराभावादक - शरीरं hi तथा प्रतिकम्मंशरीरा इत्यर्थः । यदि वा-अर्चातेजः स च क्रोधः स च कषायोपलक्षणार्थ:, ततश्चायमर्थ:- मृता- विनष्टा अर्चा- कषायरूपा येषां ते मृताचर्चा:, अकषायिणः इत्यर्थः । आचा० १८६ | मुयरुक्ख-वलयविशेषः । प्रज्ञा० ३३ । मुरंड - म्लेच्छविशेषः । प्रज्ञा० ५५ । राजा । व्य० प्र० २६२ आ मुद्रा ] २७१ । मुनि पर्षद् - यथोक्तानुष्ठानानुष्ठायिसाधुपर्षद् । राज० ४६ । मुनिसुव्रतः - विशालायां यस्य पादुके । नंदी० १६७ । मुनिसुव्रतस्वामी - भृगुकच्छे कोरोखाने समवसरक: । व्य० प्र० १७३ अ । मुसृषु :- मग्णेच्छुः । नंदी० १४७ । मुम्मु - गद्गद् द्भाषित्वेनाव्यक्तभाषी, मुकादपि मूको मुकामूकः । मुरग-त्रीन्द्रियजन्तुविशेषः । जीवा० ३२ । सम० २१६ । मुरण्डदेशराजा - मरुण्डयः । ज० प्र० १६१ । मुरय- मुरजो- महामद्दलः । भग० ४७६ | जीवा o | मुम्मुर - विरलाग्निकणं भस्म मुर्मुरः । दश० १५४ । मुर्मु :- अग्निकणमिश्रं भस्मः । ज्ञाता० २०४ । मुर्मुर:भस्ममिश्राग्निकणरूपः । उत्त० ६९४ । मुर्मुर:- फुम्फुकाग्नी भस्मामिश्रितोऽग्निकणरूपः । २६ । प्रविरलाग्निकणानुविद्धं भस्म मुर्मुरः । आचा० ४९ । मुर्मुरः- कुम्कुमकादी भस्ममिभिताग्निकणरूपः । प्रज्ञा० २६ । मुर्मुरः- फुम्फुकादी मसृणोऽग्निः । जीवा० १०७ । मुर्मुर:- भस्माग्निः । प्रश्न० १४ । मुमुंर: - आपिङ्गला | अविध्याताऽग्निकणा मुर्मुरः । पिंड० १५२ । अनि कणिया सहिता सोम्होत्थारो । नि० सू० प्र० ५२ आ। मुम्मुंर:- फुम्फुकादी मसृणाग्निरूपः । भग० ६६४ । ज्ञाता० २०१ । मुर्मुर:-मस्ममिश्राग्निकणरूपः । ठाणा० मुरिया मौर्या :- मयूरपोषकवंशोद्भवः । बृ० द्वि० ४३ आ । ३३६ । मुरुड - मुरुण्ड: - विद्यामन्त्रद्वारविवरणे प्रतिष्ठानपुरे राजा । पिण्ड० १४२ । मुरुण्ड: - वैनयिक्यां ग्रन्थिविषये पाटलीपुत्रे राजा । आव० ४२४ । मुरुण्ड: - राजा । पिण्ड० १४१ । मुरुण्ड: - चिलात देश निवासो म्लेच्छविशेषः । प्रभ० १४ | मुहंड:- ( ? ) २३८ । पाटलीपुराधिपः । गृ० तृ० १६० अ । मुरल- मुरलो-मानविशेषः । ज्ञाता० ११६ । मुरव वाद्यविशेषः । जीवा० २६६ । शिखरम् ठाणा० २३३ । मुरज:- भदलविशेषः । जीवा० १०५, २४५ । मुरवक्खोड - व्यग्रः । नि० चू प्र० ३४७ अ । मुखसंठित - मुरजसंस्थितः - मद्दलसंस्थितः आवलिकावाह्यस्य एकादशमं संस्थानम् । जीवा० १०४ । मुरवी सङ्कलकं-मुरजाकारमाभरणम् । भग० ४७७ । मुरवी - मृदङ्गाकारमाभरणम् । ज० प्र० २७५ । मुम्मुरभूया - । भग० १६६ । मुम्मुरमाई मुर्मुरादिकः - उल्मुकादिः । आव ० १३३ । मुम्मुही- दशदशांयां नवमी दशा । नि० चू० द्वि० २८ आ । मुग- मृदङ्गः - लोकप्रतीतो मद्दलः । जीवा० १८६ ॥ मृदङ्ग:- लंघुमद्दलः । जीवा० २६६ । मृदङ्गः । प्रज्ञा० ५४२ । मृदङ्गः-लघुमद्दल: । ज० प्र० ११२ । जीवा २४५ । मृदङ्गः । ज० प्र० १३७ । [ मुरुण्ड मुरज - मुरज:- महामईलः । ज० प्र० १९२ । मुरज:गलघण्टिका | औप० ८७ । मुरुंडराया- नृपतिविशेषः । नि० चू० द्वि० ७७ मा ! मुहंडोराया-नृपतिविशेषः । नि० चू. द्वि० १०२ अ । मृदङ्गः- मद्दकः । मुरुण्ड राजा । नंदी० १६२ । ( ८६६ ) Page #120 -------------------------------------------------------------------------- ________________ मुरुण्डपृथिवी ] मुरुण्डपृथिवो-शर्करापृथिवी । ( ? ) । मुल्ल भंड-मुल्यभाण्डम् । उत्त० २१० । अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४ मुशल- शस्त्रम् । भग० २१३ । मुषष्टिः- शस्त्रविशेषः । जीवा० १६३ । वनस्पतिका मुहणन्तकं मुखान्तकं - मुखवस्त्रिका । प्रजा० १५६ । यिकभेदः । जीवा० २७ । । सूर्य० १३० । मुह फुल्ल संठितेमुहबंध - अश्वबन्धनविशेषः । ज्ञाता० २३० । मुहभंडग - मुखभाण्डकं - मुखाभरणम् । ज० प्र० २६५ । मुहमंगलिय- मुखमङ्गलिकः - चाटुकारिणः । ज० प्र० १४२ । मुहभंडग - मुखभाण्डक - मुखाभरणम् । भग० ४८० 1 मुहमंडव मुखे अग्रद्वारे आयतनस्य मण्डपः मुखमण्डवः । ठाणा० २३२ । मुखे अग्रद्वारे आयतनस्य मण्डप : मुखमण्डपः । ठाणा० २३० । मुखमण्डपः । जीवा० २२७ । मुहमक्कडिया - मुखमर्कटिका । आव० २०६, ४३०, ६७७० मुहमाख - मुखस्य परामर्षः - प्रमार्जनम् । ओघ १९० । मुहरि - मुखरि:- नानाविधासम्बद्धाभिधायी । औप० ६२ । मुखारि:- मुधारि:- मुखे नारिमावहति मुखमेव वा इहपरलोकापकारितयाऽस्रिस्य सः । मुधैव वा कार्यं विनैव वारयो यस्यासौं । (?) । मुखमेव अशि:- शत्रुरनर्थं कारि स्वाद यस्य सः मुखारिः । प्रश्न० ३६ । मुखेन - प्रभूतभाषणादिमुखदोषेण भाषमाणं और वैरिणं आहवतिकरोतीति मोखरिकः । बृ० तृ० २४८ अ । मुहवण्ण-मुखवर्णो - मुखच्छाया । उत्त० २८७ । मुहा - मुधा - प्रत्युपकारानपेक्षतया दीयमानम् । प्रश्न० ६८ । मुहाजीवी-मुधाजीवी- सर्वथा अनिदानजीवी । दश० १८१ । मुष्टिक - लोकप्रतीतं युद्धम् । अनु० १७७ | मुसंढि - मुषण्ढि :- शस्त्रविशेषः । जीवा ० १६० । मुसण्ठि:प्रहरणविशेषः । प्रज्ञा० ८६ । मुशुण्ढिः - प्रहरणविशेषः । प्रश्न० ८ । मुसंढी - धान्यविशेषः । भग० ८०४ । मुसग - | ज्ञाaro १३७ । मुसल - मुशलं चतुर्हस्तम् । अनु० १५४ । मुशलं प्रसि द्धम् । प्रश्न ८ । षण्णवतिरङ्गुलं मुसलं वोढस्कन्धकाष्ठम् । ज० प्र० ε४ । संख्याविशेषः । सम० ९८ । मुसलि मुसली - घट्टना । ओघ० १०९ । कालमानविशेषः । भग० २७५ । मुसा - मूषा-स्वर्णादितापनभाजनम् । भग० ५४१ । मुसावाए- द्वितीयं पापस्थानकम् । ज्ञाता० ७५ । मुसावाय सतोऽपलापोऽसतश्च प्ररूपणं मृषावादः । प्रज्ञा० [ मुहुत्त मुहणंतए - मुहणंतक:- रजोहरणमुख वस्त्रिका | ओघ० ११७/ मुहणंतग-मुखानंतकं - मुखवस्त्रिका | आव० ७८१ । मुखानन्तकं- मुखवस्त्रिका | ओघ० २०८, २१४ । ४३८ । मुसावायवत्तिए - मृषावादः - आत्मपरो भर्यार्थं मलीकवचनं तदेव प्रत्यय:- कारणं यस्य दण्डस्य स मृषावादप्रत्ययः । सम० २५ । मुसुंदि - मुशुण्ढि :- प्रहरणविशेषः । जीवा० ११७ । मुशुण्डि : प्रभ० २१ । मुशुण्ढि :- शस्त्रविशेषः । जं० प्र० ७६ । साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ | कन्दविशेषः । उत्त० ६६१ । भग० २३१ । मुस्सा- मूलविशेष: । जीवा० १३६ । मुह-मुख:- समुद्र प्रवेशः । जं० प्र० २९४ । मुखं- अग्रभागः । सूर्यं • ७१ । मुखं- आस्यम् । प्रश्न० ८ । मुखं कारणम् । सूत्र० २८३ । मुखं - द्वादशाङ्गुलप्रमाणम् । अनु० १५६ । मुखं - समुद्रप्रवेशः । जं० प्र० ३४९ | मुखं - आभिमुख्यम् । ठाणा० ५२० । मुखं-प्रधानम् । उत्त० ५२४ । मुखं उपाय: । उत्त० ५२४ । मुहकाणुआ-लज्जा । नि० चू० द्वि० ६९ अ । मुहात गं - मुखानन्तकम् । आव ०७२३ । महादाइ - मुधादाता-अनिदानदाता । दश० १८१ । मुहालद्ध-मुषालब्धं - कोण्टला दिव्यतिरेकेण प्राप्तम् । दश०. १८१ । जं कोंटलमेंटलादीणि मोत्तूणसितरहा लद्धं तं । दश० चू० ८३ आ । मुहिया - मुधिका - मुधा । दश० ५७ । मुहुत्ततरं-मुहूर्त्तान्तरम् । आव० ३५३ ॥ मुहुत्त - अन्तर्मुहूर्तम् । बृ० द्वि० ७४ आ । सप्तसप्ततिसङ्ख्या लवाः । जीवा० ३४४ । मुहूर्त:-लव अन्तर्मुहूर्त - ( ८६७ ) Page #121 -------------------------------------------------------------------------- ________________ मुहुत्तग्ग] आचार्यश्रोआनन्दसागरसूरिसङ्कलित: [ मूल सप्तसप्ततिरूपः । ज्ञाता० १०४ । मुहुर्तः-सप्तसप्ततिः बृ० प्र० १३५ । लवप्रमाणः-कालविशेषः । आव० ५८३ । मुहूर्त-मुहू | मूय-मूक-मन्मनभाषी । आचा० २३३ । मूक-यद् तेन गच्छामि कृत्यसमाप्ती । ठाणा० १४३ । सप्तसप्त- __ आलापकाननुचारयनु वन्दते, कृतिकर्मणि त्रिंशत्तमो दोषः। तिलवप्रमाणः । ठाणा० ८६ । महत्तं:-लवसप्तसप्तति- आव० ५४४ । प्रमाणः । भग० २११ । ज्ञाता० ३८ । मुहूर्त-ब्या- | -कीटिका । आव. ३७२ । ख्यानतो विशेषप्रतिप्रत्तिरंतर्मुहूर्तमित्यर्थः । व्य० द्वि० | पक:-मेदपाटप्रसिद्धतणविशेषः । प्रश्न० १२० । २४५ मा । लवानी सप्तसप्तत्या मुहूर्तः। ज० प्र० ६० । | मूरग-विवाद्यकः । व्य० द्वि० ३८४ मा । मुहूर्त:-अभिषेकोक्तनक्षत्रसमानदेवतः । ज० प्र० २७४ । मूरयति-चूर्णयति । प्रश्न. ७४ । मुहत्तग्ग-मुहु ग्रं-मुहूर्तपरिमाणम् । सूर्य० १०१।। मच्छितः-गृद्धः-काङ्क्षावानु । आव० ५८७ । मुहुत्तमद्धं-अनन्तर्मुहूर्तम् । सूत्र० ३४४ । मुहूर्तार्धशब्दे- | मूति-जरा । विशे० ७७६ । नाऽन्तर्मुहूर्तमेव मन्तव्यम् । विशे० १६८ । मत्ति-आकारः । जीवा० २७३ । मुहूर्तान्त-भिन्न मुहूर्तम् । आव. ३१ । मल-समीपः । उत्त० ६२६ । मूलगुणप्रत्याख्यानम् । का-महाविदेहे नगरी । आव. १६७ । आव० ४७६ । मूलं-सट्टामूलादि । दश० ११८ । मूलंमूइंगा-पीपिलिया। नि० चू० प्र०.५७ आ । मूल कर्म-अक्षतयोनिक्षतयोनिकरणरूपं । विवाहविषयम् । मूइअंगाई-मुइंगादय:-पिपीलिकाकुन्थ्वादयः । पिण्ड | गर्भाधानपरिसाटरूपम् । पिण्ड० १४२ । मूलक:-शाक विशेषः । ठाणा० ४०६ । ठाणा० १६ (?) । मूल:भूइआ-मूकीकृतं-निःशब्दीकृतम् । ज्ञाता० २३७ । आश्रये अपरनाम । ज०प्र० ४१९ (१) । मूलं-कारणम् । मूओ-अरतो दुर्लभवोधिः । मर० । आव० ३२५ । मूलं-निबन्धनम् । प्रभ०.४२ । कारमूज्छनं-मुकुन्द हुडुक्काविचिक्कीकडवानां मूर्च्छनम् । राज. णम् । प्रभ० १३२ । कारणम् । उत्त०२८० । महा व्रतारोपणम् । भग० ९२० । निरवशेषपर्यायोच्छेदमाधाय मूच्छिए-मूच्छितो-मूढो-गतविवेकचैतन्यः । ज्ञाता० ८४।। भूयो महावतारोपणं तत् । व्य. प्र. १४ आ। मुट्रिअ-चिलातदेशवासीम्लेच्छविशेषः । प्रश्न.० १४।। संसारः । आचा० ६६ । प्रधानम् । आचा० ६६ । मूडा । ध्य. द्वि० ३७ अ । घातिकर्मचतुष्टयम् । मोहनीयं मिथ्यात्वम् । आचा. मूढ-माष्टिकामूढः-अविनिश्चितः । ज्ञाता० २२७ । मूढः- १६० । जीवा० १८७ । जटा । ठाणा० ५२१ । हिताहितप्राप्तिपरिहाररहितः । आचा० १४१ । मूढ:- सकाशम् । ओघ०२० । जटा । प्रश्न० ९२। अर्षः अविभागस्थः । आव० २८५ । मूढः-स्वरूपात चलितः । प्रसपि स्वावयवः । उत्त० २३ । कन्दस्याघो वत्ति । दश० १०२ । तत्त्वश्रद्धानं प्रति मूढः । भग० ३१२ । प्रश्न० १५२ । राशि:-नीवीः । उत्त० २७८ । कृता. दोषानभिज्ञः । ठाणा० १६५ । अल्याचोषधिमूलम् । प्रभ० १०६ । मूल-कारणम् । मूढक-शरासनम् । भग० ५४७ । आचा ६९ । मूलं-असंयमः कर्म वा । आचा० १६० । मूढा-अविभागस्थाः । विशे० ९२७ । मूढ़ा-स्वभावाच- मोहनीयं-तभेदो वा कामस्तस्य स्थान-शब्दादिको वि. लिताः । प्रज्ञा० ६१। षयगुणः । आचा० ९९ । प्रायश्चितविशेषः । ठाणा० मुढाणिय-मूढं-नियतदिग्गमनाप्रत्ययं 'अणिय'ति अगं | २०० । मूलं-उशीरादि । आचा० ३० । मून-निकदम् । तुण्डं अनीक वा-पर्वतकं जनसैन्यं यस्य स तथा। प्रभ० भग० २१७ । मूलं-कारणं-कषायाः । आचा. ९९ । ११५ । मूलं-प्राणादिपातादो पुनर्वतारोपणम् । आव० ७६४ । मूत-मुद्गादि । व्य० द्वि० ३३६ अ । मूत:-पुटबन्वः । समीपम् । उत० ३०२ । आसन्नम् । जं. प्र. ४५९ । (८६८) Page #122 -------------------------------------------------------------------------- ________________ मूलए] अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ४ [मलपढमाणुओग मूलनक्षत्रम् । सूर्य. १३० । सचित्तं-तरुशरीरम् ।। वि० १६६ अ। आद्यगुणः प्रधानगुण इत्यर्थः । नि. आव. ८२८ । समीपम् । औप० । मुलं-विदारिका- | चू० प्र० २८ । रूपम् । दश० १७६ । सव्वछेदो । नि० चू० प्र० मूलगुणघाइण-मूलगुणान् घातयितुं शीलं येषां ते मूल. १३ मा । समीपम् । ज्ञाता० २५ । गुणघातिन:-अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानवरणा: मूलए-मूलक:-कन्दविशेषः । उत्त० ६९१ । मूलक:- द्वादशानां कषायाणामुदयः । आव० ७८ । अनन्तकायविशेषः । भग० ३०० । मूलगुणनिमितः-पुरुषप्रायोग्याणि द्रव्याणि । आव० २७७। मूलओ-आदितः सर्वथैवेत्यर्थः । ठाणा० ५०२ । | मूलगुणविषय-आषाकर्मादि । आव० ३१५ । मूलक-अनन्तकायिकम् । प्रज्ञा० २५६ । वनस्पतिकाय- मूलगोत्ता-मूलभूतानि-आदिभूतानि गोत्राणि मूलगोत्राणि विशेषः । जीवा० २७ । मूलक-मूलकर्ममूलकादिप्रयोगतो | ठाणा० ३६० । गर्भपातनादि । प्रश्र० ३८ । | मूलग्गाम-यत्र ग्रामे साधवः स्थिताः स मूल ग्रामः । वृ०. मूलकम्म-यद्नुष्ठानादर्भशातनादेमूलमवाप्यते तद्विधानादेः द्वि० ७६ अ । वाप्तो मूलपिण्डः । आचा० ३५१ । मूलकम नाम पुरुष- मूलचेतिय-आनन्दपुरे चत्यम् । नि० चू० प्र० ३५५ प । द्वेषिण्याः सत्या पुरुषद्वेषोणीकरणमपुरुषद्वेषिण्याः सस्या | मूलचेलं ।बृ० प्र० ९२ अ । द्वेषिणीकरणम् । व्य० प्र० १६३ मा । मूलकम-वशी- मूलछिज्ज-मूलं-अष्टमप्रायश्चित्तेन छिद्यते-विदार्यते यद्दोकरणम् । पिण्ड० १२१ । पजातं तन्मूलच्छेचं अशेषचारित्रच्छेदकारि । आव० ७८ । मूलकरण-सामायिकादीनि प्रतिक्रमणावसानानि । विशुद्ध- | मूलच्छेद्य-सर्वनाशरूपम् । () । कर्तव्यतायां मूलकरणम् । आव० ७७६ । यदवयववि- मुलजात आचा०३४६ । भागविरहितमौदारिकादिशरीराणां प्रथममभिनिवर्तनम् मूलदत्ता-अन्तकृद्दशानां पञ्चमवर्गस्य दशममध्ययनम् । तत् मूलकरणम् । उत्त० १९७ । अन्त० १५ । मूलग-मूलक-शाकविशेषः । ज० प्र० १२४ । वनस्पति. मूलदलिय-मूलदलिक-मूलदलं-आदिभूतद्रव्यम् । प्रभा विशेषः । भग० ८०२ । वनस्पतिविशेषः । भग० ८०४ । १३४ । हरितविशेषः । प्रज्ञा० ३३ । मूलक:-सपत्रजालकम् । मूलदेव कलाशिक्षायामुदाहरणगतः । दश० १०९ । दश० १८५ । चोरः । नि० चू० तृ. १२० अ । मूलदेवः चौरिका. मूलगत्तिया-मूलवत्तिका-मूलकन्दचक्कलिः । दश०.८५ ।। रकः । व्य. द्वि० ३३ आ । मूलदेवः । उत्त० २१८ । मूलगपत्त-पत्तविसेसं । नि० चू० द्वि० ६० अ। मूलदेव:-औत्पत्तिकीबुद्धिष्टान्ते मार्गविषये पान्थविशेषः । मूलगबीय-मूलकबीज-शाफविशेषबीजम् । भग० २७४ । आव० ४२० । पुण्डरीकसार्थगामी। नंदी० १५४ । मूलगम-मूलगमः-मूलदोषभेदः । ओघ० १२४ । । मूलदेव:- उजयिन्यां राजा । दश० ५७ । मूलगुण-मूलगुणः-मूलभूतो गुणः-उत्तरगुणाधार:-सम्यक्त्व- मूलनय मूलभूतो नयः । अनु० २६४ । महाव्रताणुव्रतरूपः । आव० ७८ । मूलगुणत्वं-रात्रि- मूलपलंब-यल्लोकस्योपभोगमायाति तदेतन्मूलपलम्वम् । भोजनव्रतस्साऽप्यभावे सर्ववताभावादत्यन्तोपकारित्वाद् । ब० प्र० ५४३ आ । विशे० ५४६ । मूलगुणः-प्राणातिपातनिवृत्त्यादिः । मूलपढमाणुओग मूलं-धर्म प्रणयनात्तीर्थकरास्तेषां प्रथमःदश० १६१ । प्राणातिपातविरमणादयः । भग० ८६४ । सम्यक्त्वावाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमामुलो-जीवः तस्य गुण: । बु० तृ० ६७ अ । ६० प्र० । नुयोगः । नंदी. २४२ । मूलप्रथमानुयोग:-स चैकस्तो. १४३ अ । मूलगुणः-चारित्रकल्पवृक्षस्य मूलकल्पाः र्थकराणां प्रथमसम्यक्त्वावाप्तिपूर्वभवादिगोचरो यः स गुणः-प्राणातिपातविरमणादिः । भग २९६ । नि० चू, मूलप्रथमानुयोगः । ठाणा० २०० । मूलं तावतीर्थकारा. ( ८६९) Page #123 -------------------------------------------------------------------------- ________________ मूलपत्ती ] आचार्यश्री आनन्दसागरसूरिसङ्कलितः स्तेषां प्रथमसम्यक्त्वावाप्तिलक्षणपूर्व भवा दिगोचरोऽनुयोगो मूलिग - औषधिविशेषः । प्रज्ञा० ३३ । मूलप्रथमानुयोगः । सम० १३१ । मूलपत्ती- मूलपत्री । आव० ३५७ । मूलपओगकरण - मूलप्रयोगकरणं जीवप्रयोगकरणस्य प्रथमो भेदः । आव० ४५८ । मूल फल मूलफलम् । सूत्र० २९३ । ठाणा० ११८ । मूसए - मूषकः । आव ० २१७ । मूलफलम् । भग० ३२६ । मूलबीय मूलबीज :- आर्द्र कादिः । सूत्र० ३५० । मूल बीज:-जात्यादि । आचा० ३४९ । मूलमेव बीजं येषां ते मूल बीज:- उत्पलकन्दादिः । ठाणा० १५७ | दश० १३६ । मूलबीज: - कदल्यादि । आचा० ५७ । मूलभूत-द्वारभूतम् । आव० ८३९ । अङ्ग विष्ट - अङ्गभूतं वा । नंदी० २०३ । मूलभोयण - आहारदोष: । भग० ४६७ । मूलं पुनर्नवा - दीनां तस्य भोजनं तदेवं वा भोजनं भुज्यत इति भोजनमिति कृत्वा । ठाणा० ४६० । ज्ञाता० ४६ । मूलमंत-मूलानि प्रभृतानि दुरावगाढानि सन्तियेषामिति मुलवन्तः । जं प्र० २९ । मूलयपत्तसरिया - मूलं - आद्यं यत्पणं निःसारं परिपक्व - प्रायं तत्तुल्या यदि वा मूलकपत्रतुल्याः शाकपत्र प्रायाः । ओघ० ६४ । जीवा० १८७ । मूलवस्तु-द्वारभूतं वस्तु | आव० ८३६ । मूलसोरि-मूलश्री:- शाम्बकुमारभार्या । अन्त० १८ । अन्तकृद्दशायां पञ्चमवर्गस्य नवममध्ययनम् । अन्त० १५ । मूला-धनवाहश्रेष्ठपस्नी । आव० २२२ । मूलं यत् कन्दस्याधस्तात् भूमेरन्तः प्रसरति । प्रज्ञाः ३१ । कन्दादधस्तर्यग्निर्गतजटा समूहावयवरूपा । ज० प्र० २८४ । मूलाविय - मूलकबीजम् । ठाणा० ४०६ : मूलाबीया मूलक:- शाकविशेषः तस्य बीजं मूलबोजकम् । ठाणा० ४०६ । मूलारिह- मूला है - पुनर्दतोपस्थानम् । औप० ४२ । मूल - महाव्रतारोपणार्हं प्रायश्चितम् । भग० ६२० । मूलाहारा - तापसविशेषः । निस्य ५ । मूलियं मूले भवं मौलिक- मौलधनम् । उत्त० २८१ । मूलुक्खय पडिवक्ख मूलतो हतः शत्रुः । चउ० । मूषिकार - कलादिश्रेष्ठिविशेषः । विपा० ८८ । मूस - मूषः - धान्यम् । प्रज्ञा० २६६ । मूलवंत-मूलवान् मूलं प्रभूतं दूरावगाढं च अस्त्यस्येति । मृगावतिपुत्र मूसग - मूषकः- मूषक प्रधाना विद्या । भाव० ३१८ । मूसगमड - मूषकमृतः - मृतमूषकदेहः । जीवा० १०६ । मूसा-भुजपरिसर्प विशेषः । प्रज्ञा० ४६ । मूषा-स्वर्णादितापन भाजन विशेषः । ज्ञाता० १६० । मूसियारदारए - मूषिकारदारक इति पितृव्यपदेशेन । ज्ञाता० १८४ । [ मुद्विकासार मृग-सत्वभेदोपलक्षितः, तनुत्व भीरुत्वादिना । ठाणा० १०६ । अगीतार्थ: क्षुल्लकादिः । व्य० प्र० २०० अ । मृगदंश- शुनकः । प्रज्ञा० २५४ । मृगमद - कस्तूरी | नंदी० १७२ । मृगया - मृगव्या । । उत० ४३८ । मृगापति नाम शतानीकपट्टदेवी । विशे० ४९६ | आर्यादनया प्राप्तोपालम्भा । व्य० प्र० ११७ अ । मृगापुत्र - पूर्वकृताशुभकर्मोदयवान् । आचा० ३८ | दुःखविपाके दृष्टान्तः । सूत्र० १५६ । । नि० चू० द्वि० ४५ आ । मृगीपद-गुज्झंगं । नि० ० प्र० २११ अ । मृणाल - शीतस्पर्शपरिणता । प्रज्ञा० १० । मृतकभक्त - पितृपिण्डः । आचा० ३२८ | मृतसूतकें- मृतेऽनंतरं दश दिवसानु यावत् । व्य० प्र० ७ आ । मृदङ्ग - आतोद्यविशेषः । प्रज्ञा० ८७ । वाद्यविशेषः । नंदी० ८८ । मृदु-सन्नतिलक्षणः | ठाण० २६ । प्रज्ञा० ४७३ । कोमल मनोज्ञं च । (?) । मृदुक - मधुरस्वरम् | ठाणा० ३६६ । मृद्वी- सललिता । आव ० ५६६ । मृद्विका - अविनाशिद्रव्यम् । आचा० १३० । मृद्विकासार - खर्जूरसारः द्राक्षासार: निष्पन्न आसववि ( ८७० ) Page #124 -------------------------------------------------------------------------- ________________ मृषा क्रिया अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ __ [ मेय शेषः । जीवा. २६५ । मित्यर्थः । भग० १२७ । मृषाक्रिया-आत्मज्ञात्याद्यर्थं यदलीकभाषणम् । ठाणा | मेघनाद-कालगते जागरणनिमित्तमध्ययनम् । व्य० द्वि० २५८ आ । पत्रशाकविशेषः । ज० प्र० २४४ । मृषावाक्-उन्नम्यमानः केनचित् दुर्विग्धेनाहोऽयं महाकुल- मेघमालिनी ऊर्ध्वलोकवास्तम्या दिक्कुमारी । आव. प्रसूत आकृतिमान् पटुप्रशः । आचा० २१६ । मृष्टा-अमृता पथ्या वा । आव० ५६५ । मृष्ट इव मृष्टा:- मेघवती-ऊर्ध्वलोकवास्तव्या दिक्कुमारी । आव० १२२ । सूकूमारशानया पाषाणप्रतिमेव शोधिता वा प्रमार्ज- | मेघस्सरा-मेघस्वरा-धरणेन्द्रस्य घण्टा। ज० प्र०४०७ । निकयेव । ठाणा० २३२ । मेघोघरसियं-मेघौधरसितं-शब्दविशेषः । आव० २९२ । मृष्टान्नार्थी-मृष्टान्नं अर्थते । ओघ• ४६ । मेचकमणि-मणिविशेषः । विशे० १५६, ७६३ । मेंढ-मनादनम् । बृ० तृ• ६६ आ । मेझ-मेध्यम् । व्य० द्वि० ४१८ आ। मेंढमुह-मेण्ढमुख:-अन्तरद्वीपविशेषः । जीवा. १४४ । मेढओ-मेष:-औत्पत्तिको दृष्टान्ते मुख्यः । आव० ४१६ । मेंण्ढमुखनामा अन्तरद्वीपः । प्रज्ञा० ५० । मेढक-मेढक:-मुण्डकः । प्रश्न ८ । मेंढमुहदेव-अन्तरद्वीपविशेषः । ठाणा० २२६ । | मेढी-सकलफलकाधारभूतकाष्ठरूपा यस्याः सा तथा । में ढिय-ढिका । आव० २२२ । ज्ञाता० १५७ । खलकमध्यवत्तिनी स्थूणा यस्यां नियः मेंढियगाम-शालकोष्टकस्यस्थानम् । भग० ६५५ । मिता गोपंक्तिर्धान्यं गाहयति तद्वद्यमालम्ब्य सकलमन्त्रित मेंढविसाण-मेण्ढविषाणं-मेषशृङ्गम् । ठाणा० २१९ । मण्डलं मन्त्रणीयानि धान्यमिव विवेचयति सा मेढी। मेंढविषाणा-मेषशृङसमानफूलावनस्पतिजातिः । ठाणा. ज्ञाता० ११ । खलकमध्यवत्तिनी स्थूणा । भग०७३९ । १८५ । मेढी-खलकस्तम्भः । ग० । मे-माम् । उत्त० ३६७ । मेढीपमाण । उत्त० ३२३ । मेअन्न-मीयत इति मेयं-ज्ञेयं जीवादिवस्तु तज्जानातीति- मेत-मेद:-चिलातदेशनिवासीम्लेच्छविशेषः । प्रश्न १४ ॥ मेयशः । उत्त० ४४३ । मेतज्ज-मेतार्य:-नवपूय॑नगारः । आव० ३६६ । मेई-मातङ्गी । आव० ३६७ । मेतार्य:-दुःखसम्बोध्ये दृष्टान्तः । आचा• ३५। मेए-श्वपच:-चाण्डाल: । दश० ३५ । मेत्त-मात्रा-द्वात्रिंशत्तमांशरूपा। भय० २९२ । बुध्यादिन मेएणं । अन्त०१३ । परिणामस्याभिनवस्वख्यापनपरः । औप० १०२। क्रिया मेखला-भूषणविधिविशेषः । जीवा० २६९ । मेखस्य याः दशमभेदः । आव. ६४८ । मात्रशब्द:-तात्पर्यात माला । अनु० १५० । र्थविश्रान्तेस्तुल्यवाची । व्य० प्र० ७२ आ। मेघंकरा-ऊर्ध्वलोकवास्तव्या दिवकुमारी । आव० १२२ । मेत्ता । नि० चू. द्वि० ११ । मेघ-मेघः । उपा० २६ । मेत्तायं-मात्रकम् । आव. ४०७ । मेघकुमार-श्रेणिकधारिण्योः पुत्रः महावीर भगवतः शिष्यः। मेदगधाउ-हरिद्वर्णाभो धातुः । दे० । ज्ञाता० (१) ११८ । मेघकुमारः । ज्ञाता० १५३ । | मेवा-गृहीतचापा दिवा रात्री जीवहिंसापरम्लेच्छविशेषः । मेघकुमायः ज्ञातायां प्रथमाध्ययनेऽभिहितः । ज्ञाता. १२६ । बृ० द्वि० ८२ आ । अन्त०.२, १० । मेद्ध-अंगादानं । नि० चू० द्वि० ३० था। मेघकुमारतवो-उपाशकदशाया यानन्दाध्ययने तपोवर्णने मेधा-शीघ्र ग्रन्थग्रहणम् । नि० चू० प्र० १७४ अ । दृष्टान्तः । उपा. १८। अपूर्वश्रुतग्रहणशक्तिः । सम० १२८ । मेघघणसंनिवास-घनमेषसहशं-सान्द्रजलदसमान कालक- मेय-मेदः । ज्ञाता० १७३ । मे-देहे धातुविशेषः । प्रम. (८७१) Page #125 -------------------------------------------------------------------------- ________________ मैयज्जे] आचार्ययोआनन्दसागरसूरिसङ्कलित: [ मेहमुह ८ । मेदः । प्रज्ञा० ८० । मयः । उत्त० ४७५ । मेरुप्पभ-हस्तिविशेषः । ज्ञाता० ६४ । मेयज्जे-मेदार्य:-एतद्गोत्रोल्पन्नव्यक्तिविशेषः। सूत्र. ४.६। | मेहप्रभः-किंपुरुषभेदः । प्रज्ञा० ७० । कोंचदयालुमुनिः । मर० । मेतार्य:-दशमगणधरः । मेरुमती-नदो । व्य० प्र० २८० आ। आव. २४० । मतार्यः । माव. ३६८ । मेव्यालवण-एकोरूकद्वीपे वृक्षविशेषः । जीवा० १४५ । मेयझऋषि- निचू० द्वि० ३६ । मेरू-सकलतिर्यग्लोकमध्यभागस्य मर्यादिकारित्वान्मेकः । मेया- ।नि० चू० दि. ४३ मा । सूर्य० ७८ । मिन्दरः । ठाणा० ६८ । मेरए-मेरक-मद्यविशेषः । प्रज्ञा० ३६४ । मेलक-समवायः । आचा० ३२८ । मेरओ-मेरक:-मद्यविशेषः । जीवा० २६५, ३५१। मेलणदोष-मीलनदोषः-संसर्गदोषः । आव० ५२१ । मेरग-मेरकं तालफलनिष्पन्नम् । विपा० ४९ । पसन्नो मेलणा-मिलना-संसर्गः । ६० द्वि० ५ अ । सुरापायोगेहिं दम्वेहिं कारह । दश० चू० ८८ आ । | मेलिमिदा-दकिराहिभेदविशेषः । प्रज्ञा० ४६ । मेरक-मद्यविशेषः । उपा० ४९ । मेरक:-मद्यविशेषः । | मेल्हे -त्यजसि । आव० ३५१ । ज० प्र० १०० । मेरक-प्रसन्नाख्या, सुराप्रायोग्य- मेस-मेष:-यथा मेषोऽल्पेऽम्भसि अनुद्वालयन्नेवाम्भः पिबति, द्रव्यनिष्पन्नमन्यं वा । दश० १८८ । एवं साधुनाऽपि भिक्षाप्रविष्टेन बीजाक्रमणादिष्वनाकुलेन मेरय-मेरक:-स्वयम्भूवासुदेवशत्रुः । आव० १५६ । भिक्षा ग्राह्या, साधोरुपमानम् । दश०१८ । “मैरेयं-सरकः । उत्त० ६५४ । | मेसर-लोमपक्षीविशेषः। प्रज्ञा० ४९ । लोमपक्षिविशेषः । मेरा । सम० १५२ । मुञ्जसरिका । प्रभ० १२८ । मर्यादा-चारित्ररूपा । आव. २६४ । | मेहंकरा-मेघरानाम्नी राजधानी ज० प्र० ३६६ । हरिषेणमाता । आव० १६१ । मर्यादा-सीमा। बाव० मेघङ्करा-प्रथमा दिक्कुमारीमहत्तरिका । ज० प्र० ३८८॥ .६२९ । सामाचारी। आव० ७४४ । मर्यादा-विभाग- | मेहंता-अणुभवंता । दश० चू० १३५ आ । रूपा । प. प. २१८ । मर्यादा । ओष० १२१ । । मेह-सुमतिनाथ जिनस्य पिता । सम० १५० । मेघःसमाचारी । नि• चू० १० ७३ अ । मर्यादा । ठाणा० अन्तकृद्दशानां षष्ठमवर्गस्य चतुर्दशममध्ययनम् । अन्त. ३३१ । मर्यादा । ठाणा० ४१६ । १८ । मेघ:-राजगृहे कुमारः । अन्त० २३ । मेष:मेरामेहावी-मर्यादामेधावी-चरणकरणप्रवणमतिमानु। बृ. सुमतिपिता । आव० १६१ । मेघा-मेघकुमारः माता'प्र० १२५ आ। पितृसम्बोधकः । अन्त० १० । मेघः-मेषकुमारः । मेरु-पर्वतः । बाचा० ४११ । मेरुदेव योगात् मेरुः । विपा० ६० । मेघः-कलम्बुकसन्निवेशषवास्तव्यः । आव. ज. प्र. ३७५ । ज्ञाता० ३१ । कैलासपर्वतो मेरुः । २०६ । निरयावल्यां द्वितीयवर्ग उदाहरणम् । निरय. 'नि. चू० द्वि० ९८ अ । २० । मेघानगारः । ज्ञाता० ७३ । स्थावच्चापुत्रे मेरुक-व्यग्रम् । आचा० ३५४ । दृष्टान्तः । ज्ञाता० १०१। श्रेणिकपुत्रः । ज्ञाता• ५६ । मेरुकान्त-महोरग भेदविशेषः । प्रज्ञा० ७० । आमलकल्पानगर्यां गाथापति । शाता० २५५ । मेलगिरतुंगसरिस मेरुगिरितुङ्गसहश:-मेरुगिरेस्तुङ्गानि- मेहकुमार-श्रेणिकपुत्रः । ज्ञाता० ३७ । उच्छितानि तैः सहमः कैलासर्वतो मेरु-उच्छित इत्यर्थः।। मेहणाओ-मेघनादः-विद्याधरविशेषः । आव० ३९३ । आव० ५६६ । मेहमालिनी-मेघमालिनी चतुर्थी दिक्कुमारीमहत्तरिका। मेरुताल-वृक्षविशेषः । ज. प. ६७ । जीवा० ३८८ । मेरुदेवीस्वामी-दशविरते रसयभागेन न स्पृष्टे दृष्टान्तः।। मेहमुह-मेघमुखः । ज० प्र० २३९ । मेघ मुख:-कुमारः। * विशे० ११०६ । आव० १५० । मेघमुखः-अन्तरद्वीपविशेषः । जीवा (८७२) Page #126 -------------------------------------------------------------------------- ________________ मेहमुहदीव] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ मेहुमसन्ना १४४ । मेघमुखनामान्तरद्वीपः । प्रज्ञा० ५।। अपूर्वश्रुतदृष्टग्रहणशक्तियुतः । प्रश्न० ११६ । मेघावी -अन्तरदीपविशेषः । ठाणा २२६ । मर्यादया धावतीत्येवशीलमिति निरुक्तिवशात् श्रुतमेहरह-शान्तिनाथजनस्य पूर्व भवनाम । सम० १५१ । ग्रहणशक्तिस्तद्वत् । ठाणा०३५३ । मेधावी-मर्यादावति। मेघरथ:-मध्यमिकनगर्याधिपतिः । विपा०६५ । ठाणा० ४१६ । मेधावी-विदितासारसंसारस्वभावः । मेहराति-मेघरात्रिः कालमेघरेखातुल्यत्वात् । भग० २७१ । आचा० ११५ । मेधावी-बुद्धिमान् । आचा० १४७ । कृष्णराद्वितीयं नाम । ठाणा. ४३२ । मेधावी-तत्त्वदर्शी। आचा० १६२ । मेधावी-अप्रमत्तमेहला-मेखला-कट्याभरणम् । प्रश्न० १५६ । मेखला- यतिः मर्यादाव्यवस्थितः श्रेण्यों नापर इति । आचा० रसना । ज्ञाता० १६५ । १७३ । मेधावी-न्यायावस्थितः । आव० ५१६ । मेहवई-मेघवती-द्वितीयादिक्कुमारीमहत्तरिका । ज० मेधावी-मर्यादाव्यवस्थितः, सश्रुतिको हेयोपादेयपरिहार. प्र० ३८८ । प्रवृत्तिज्ञः । आचा० २०६ । मेधावी-अवधारणमेहवन-मणिदत्तयक्षायतनस्थानोद्यानम् । निरय० ४० ।। शक्तिमान, मर्यादावर्ती वा । उत्त० ६५ । मेधावी :-मेघगायापतिपत्नी । ज्ञाता० २५१ । अवधारणशक्तिमान् । उत्त० १०४। मेवावी-साधुः । मेहस्सर-मेघस्वर:-मेघस्येवातिदीर्घः स्वरो यस्य सः । दश० १७८ । जीवा० २०७ । मे हिल-स्थविरविशेषः भ, मेहा-मेधा-पाठशक्तिः । विशे० ६३० । मेधा-अपूर्वापूर्व- मेहुण-मथुन-मिथुनस्य कर्म, द्वितीयमब्रह्मनाम । प्रश्न बृंहणोहात्मको ज्ञानविशेषः । व्य० प्र. १४४ आ । ६६ । मथुन:-मातुलपुत्रः । बृ० द्वि०६० आ। मिथुनंआमलकल्पानगर्यां मेघगाथापतिपूत्री । ज्ञाता० २५१ ।। स्त्रीपुंसयुग्मं तत्कर्म मैथुनम् । ठाणा० १०६ । चतुर्थ मेधा-पटुत्वम् । आव० ७८७ । मेधा-हेयोपादेया धीः ।। पापस्थानकम् । ज्ञाता० ७५ । मैथुनं-अब्रह्म । आचा. ज० प्र० १८२ । चर्मेन्द्रस्य पञ्चम्याऽयमहिषी । भग ५०३ । मेघा-इहावधारणस्वरूपा । विशे० ८५२ । मेहुणपच्चय-मथुनप्रत्ययं-मैथुननिमित्तम् । जोवा० ३८५। धर्मकथायाः प्रथमवर्ग पञ्चममध्ययन् । ज्ञाता० २४७ । | मेहुणपडिताते-मैथुनप्रतिज्ञया-मैथुनार्थमिति । ठाणा. मेधा-वस्तुरूपावधारणशक्तिः । उत्त० २८७ । मेधा- ३१५ । प्रथमं विशेषसामान्यार्थावग्रहमतिरिच्योत्तरः सर्वोऽपि विशेष- मेहुणवत्तिए-मैथुनस्य वृत्तिः-प्रवृत्तियस्मिन्न सो मथुनसामान्यार्थावग्रहः । नंदी० १७५ । मेधा-श्रुतग्रहण- वृत्तिको मैथुनं वा प्रत्ययो-हेतुर्यस्मिन्नसौ मैथुनप्रत्ययिकः । शक्तिः । ठाणा० ४१६ । मेघः-पयोदः । ठाणा०२७०। मेहावि-मेघावि-स्वामिपदसंज्ञादिप्रासार्थधारकम् । ज० मेहुणसंसग्ग-मथुनसंसर्गः-मैथुनसम्बन्धं योषिदालापादि । प० २३७ । मेधावि । उपा० ४६ । दश. १६८ । मेहावी-मेधावी-कुशलः । आचा० ३९ । मेधावी- मेहुणसण्णा-मैथुनसज्ञा-मैथुनाभिलाषः, वेदमोहोदयो मर्यादाव्यवस्थितः । आचा० ४६ । मेधावो-प्लविनोत्प्ल. जीवपरिणामः । आव० ५८० । वनयोरूपायज्ञः । सूत्र. २७३ । सकृतश्रुतदृष्टकर्मज्ञः । | मेहुणसन्ना-मैथुनसज्ञा-वेदोदयजनिता मैथुनाभिलाषः । भम० ६३१ । मेधावी- सर्वभावज्ञः । आचा० ३०५ ।। जीवा० १५ । मथुनसम्ज्ञा-पुंवेदोदयान्मथुनाय स्मालो. मेधावी-सकृच्छ्रतदृष्टकर्मज्ञः । अनु० १७७ । मेधावी- कनप्रसञ्चवदनसंस्तम्भितोरवेयनप्रभृतिलक्षणक्रिया मथुनअपूर्वविज्ञानग्रहणशक्तिकः । औप० ६५ । मेधावी- संज्ञा । प्रज्ञा० २२२ । पुवेदाधुदयान्मथुनाय स्त्राद्य. परस्पराव्याहतपूर्वीपरानुसन्धानदक्षः । जीवा० १२२ । ङ्गालोकनप्रसन्नवदनसंस्तम्भितोरवेपथुप्रभृतिलक्षणा क्रियेव मेधावी-सकृतश्रुत हष्टकर्मज्ञः। जं० प्र० ३८८ । मेधावी- सज्ञायतेऽनयेति मैथुनसज्ञा । भग० ३१४ । ( अल्प० ११०) (८७३) Page #127 -------------------------------------------------------------------------- ________________ मेहुणा ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ मोण मेहुणा-मैथुनिका-मथुनाजीवया । व्य० प्र० २०६अ। अन्त० १८ । मेहुणी-मैथुनिका-मातुलदुहिता । बृ० तृ० ७२ अ । मोगरावड-मत्स्यविशेषः । जीवा. ३६ । मेहे-मेहः सेचनम् । सूत्र० ११८ । मोगली-वल्ली विशेषः । प्रज्ञा० ३२ ।। मैत्री-क्षमाया ग्राहणं ग्रहणं हितचिंता वराभावश्च । तत्त्वा० मोग्गर-गुल्मविशेषः । प्रज्ञा० ३२ । मुद्गर:-अयोधनः । प्रश्न० २१ । मुद्गरः-शस्त्रविशेषः । जोवा० ११७ । मैथुनकम्मी-मथुनकर्म प्रारभन्ते । व्य० द्वि० १६३ आ।। मुद्गरः । आव० ६६१ । मगदंति पुप्फा । नि० चू० मैथुनमतिक्रमादिना द्वि० १४१ आ । भग० २३१।। मंथुनासेवना-अभिगमगमनम् । आव० ८२५ । मोग्गरगुम्म-मुद्गरगुल्मम् । ज. प्र. ६८ । मोंढ-म्लेच्छविशेषः । प्रज्ञा० ५५ । मोग्गलसेलसिहर-मोद्गलशैलशिखरं-पर्वतविशेषः । व्य० मोंढरि-वल्ली विशेषः । भग०८०४ । द्वि० ४३२ आ । मो-अवधारणार्थे । सूत्र० १५४ । स्मो-भवामो। भग० मोग्गलायण-मौद्गल्यायनं-अभिजिद्गोत्रम् । ज० प्र० ६६८ । अस्माकम् । उत्त० ३१० । मो-अयं निपातो | ५० । कुत्सगोत्रे भेदः । ठाणा० ३६० । वाक्यालंकारार्थः । दश० ७८ ।। मोग्गलायणसगोत्त-मोद्गलायनगोत्रं अभिचीनक्षत्रगोत्रम्। मोउद्देसए-तृतीयशतकस्य प्रथमोद्देशकः । भग० ५०६ ।। सूर्य० १५० । मोउयो- रागदोसविरहितो दोण्हवि मज्झे वट्टमाणो तुला | मोघ-शुभफलापेक्षया निष्फलो यो मोहः । सम० ११० । स मोउयो भण्णति । नि० चू० द्वि० १३६ अ । मोचक बाह्याभ्यन्तरग्रन्थिबन्धनात् । सम० ५। मोएज्जए-वरुणस्य पुत्रस्थानीयो देवः । भग० १९९।। मोचग-मोचयत्यन्यानिति मोचकः । जीवा० २५६ । मोएति-मोचयति । आव० ३५१ ।। मोचाकाण्ड-कदलीस्तम्भः । प्रभ० ८३ । मोक्कलं- । नि० चू० प्र० १९१ अ । मोच्चं-मोच्यम् । मर० । मोक्ख-बन्धस्य वियोगो मोक्षः । बद्धानि यानि कर्माणि, | मोच्छति-मोक्ष्यति-स्रक्ष्यति । भग. ३०६ । तेन कर्मणा सर्वाभावरूपतया यो विश्लेष एव मोक्षः । मोच्छिहिति-मोक्ष्यति-स्रक्ष्यति । ज० प्र० १६७ । आचा० २६१ । अष्टप्रकारकर्मबन्धवियोगो मोक्षः । । मोटित-भग्नः । ज्ञाता. १५९ । दश ३९ । मोक्ष:-कृत्स्नकर्मक्षयादात्मन: स्मात्मन्यवस्था. मोट्टिय-मोष्टिक:-मुष्टिप्रमाणः प्रोतचमरज्जुकः पाषाणनम् । ठाणा० ४४६ । मोक्षम् । ज्ञाता० ५५ । गोलकः । उपा० ४७ । मौष्टिक:-मुष्टिपमाणपाषाणः । मोक्लपहोयारग-मोक्षपथावतारकः, सम्यग्दर्शनादिषु प्रश्न० ४८ । प्राणिनां प्रवर्तकावित्यर्थः । सम० १११ । मोडण-नाशकम् । मर० ।। मोक्खमग्गगई-उत्तराध्ययनेषु अष्टाविंशतितममध्ययनम् । मोडणा-मोटना-गात्रभञ्जना । प्रश्न० ५६ । सम० ६४ । मोडिउण-आमोट्य । उत्त० १३६ । मोक्खलयं ।ओघ ९७ । । मोढेरकाहार-मोढे रकग्रामस्य समासन्नो देश:, परिभोग्यः । मोक्खविणओ-इहलोकानपेक्षस्य श्रद्धानज्ञानशिक्षादिषु सूत्र० ३४३ । कर्मक्षयाय प्रवर्तनं मोक्षविनयः । उत्त. १७ । मोण-मौनं वागनिरोधलक्षणम् । आव०७८० । संयमामोक्ख हिकार-मोक्खकारणं । नि० चू० ६ अ । नुष्ठानम् । आचा० २१२ । मोनः-संयमः, मुनेर्भावः मोक्खा । सूत्र० ३०७ ।। मुनित्वं तदप्यसावेव मोनं वा वाचः संयमनम् । आचा० मोगरपाणी- मुद्रपाणिः- यक्षविशेषः । अन्त० १९ । १४३ । मौनं-मुनेः इद सर्वज्ञोक्तं सम्यगमौनम् । आचा० मुद्गरपाणिः-अन्तकृद्दशानां षष्ठमवर्गस्य तृतीयमध्ययनम् ।' २०८ । (८७४) Page #128 -------------------------------------------------------------------------- ________________ मोणचर ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [ मोसाणुबंधि मोणचर-मौन-मौनव्रतं तेन चरति मौनचरकः । ठाणा० नीवदिति । ठाणा० २७६ । २९८ । मोरंगाई- ।नि• चू० द्वि० ४३ अ (?) । मोणपय-मौनपदं-मोनीन्द्रं पद्यते-गम्यते मोक्षो येन तत् मोरंगादि ।नि: चू०प्र० १३८ । पदं-संयमः । सूत्रः ६१ । मोरग-मयूरपिच्छनिष्पन्नम् । आचा. ३७२ ।। मोति-मुक्ति:-निष्परिग्रहत्वमलोभस्वमित्यर्थः । ठाणा० | मोरगगिरमिस्सा-मयूरपिच्छं । नि. चू० प्र० १७७ मोत्तिया-द्वीन्द्रियजीवविशेषः । जोवा० ३१ । मोरगोवा-मयूरग्रीवा । प्रज्ञा० ३६० । मोत्तणं-मुक्त्वा । विशे• ९३५ । य-मयूरपुत्रपादः । आव० ८२२ । मोदकप्रिय-कुमारविशेषः । नंदी० १६६ ।। मोरपोसग-मयूरपोषकः । आव० ४३३ । मोदती-गुलवाणी । नि० चू० तृ० ६४ अ । मोरय-मुरियादि सुरियत्ति मोरयो सगवंसो। नि० चू० मोमइया-ठाहेऊण बीयाणि पच्छा ताए ओहाडिज्जति । तृ० ४ अ । दश० चू० १११ अ। मोराग-मोराक-सन्तिवेषविशेषः । आव० १८६ । मोय-अन्र्भतरो गिरो । नि० चू० तृ० २३ अ । मोक:- मोरिए-मौर्यः-सप्तमगणधरपिता । आव० २५५ । मूत्रम् । बृ० तृ० २०३ अ । मूत्रितम् । नि० चू० द्वि० | मोरियपुत्त-ताम्रलिप्तिनगर्या गाथापति । भग० १६१ । १०० आ । मूत्रणम् । पिण्ड० १३१ । मोच:-प्रस्रवर्ण- मौर्यपुत्र:-सप्तमो गणधरः । आव० २४० । कायिका । सूत्र. ११८ । | मोरिवंशपसुओ-मौर्यवंशप्रसूत:-बलभद्राभिषः श्रमणोमोयइ-वनस्पतिविशेषः । भग० ८०३ । मोचको-वृक्ष- पासको राजविशेषः । आव० ३१५ । विशेषः । प्रज्ञा० ३१ । मोरी-मयूरी-तस्प्रधाना विद्या । आव० ३१६ । मोयए-मोचक:- परेषां कर्मबन्धनमोचकः। भग०७। मोलिकडे-अबद्धपरिधानकच्छ इत्यर्थः । सम० २०। मोयण-मोचनं नाम न अन्यथा मोक्षः, एतद् दत्त्वा मोलोण-जनपदविशेषः । भग. ६८० । मुच्यते इति वंदनक देयम् । कृतिकर्मणि षड्विंशतित- मोल्ल-मूल्यम् । आव० ११६ । मो दोषः । आव० ५४४ । मोस-मोष:-स्तेयः । उत्तः ६३३ । मृषा-सत्याया मोयपडिमा-मोका-परित्यागप्रधाना प्रतिमा मोकप्रतिमा। विपरीतरूपा क्रोधाश्रितादिभेदा मृषा । आव० १६ । ध्य. द्वि० ३४६ आ । मोक:-कायिको तदा उत्सर्ग. मृषावादम् । ठाणा० १३९ । मृर्ष-मृषावादम् । प्रश्न. ४ । प्रधाना प्रतिमा मोकप्रतिमा । व्य. द्वि० ३४९ अ । मोसलि-मोसलिः-ग्राम विशेषः । आव० २१६ । मोशलीमोकप्रतिमा-प्रस्रवणप्रतिमा ठाणा० ६५ । मोकप्रतिमा प्रत्युपेक्षणक्रियाविशेषः । ओघ० १०८ । तिर्यगूर्वमधो प्रश्रवणाभिग्रहः । औप० ३२ । मोयप्रतिमा-प्रश्रवण. वा घट्टना । उत्त० ५४१ । उड्ढमहो तिरियं वा प्रतिज्ञा । ठाणा० १६५ । कुड्डादिसु आमुसंतं पडिलेहेति मोसलो । नि० चू० प्र० मोयसमायार-'मोया' त्ति कायिका तत्समाचरणात्सभिक्षु. १८१ आ । स्तद्गन्धो भवति । आचा० ३६४ । मोसली-प्रत्युपेक्षमाणवस्त्रमोगेन तिर्यगूलमधो वा घट्टन. मोया-कायिका । आचा० ३६४ । मोचा-चमरस्य विकु- रूपा । ठाणा० ३६१ । वणाविषयकोद्देशके नगरी। भग० १५३ । मोका-मोका- मोसा-मृषा विराधिनीत्वात् भाषाविशेषः। प्रज्ञा० २४८ । नामनगरी, भगवतीसूत्रस्य तृतीयशतकस्य प्रथमोद्देशकः । मृषा-अर्थानभिधायिनी अवक्तव्येत्यर्थः । भग० ५०० । भग० १६६ । | मोसाणुबंधि-मृषा- असत्यं तदनुबध्नाति पिशुनाऽतिसं मोयावइत्ता-मोचयित्वा साधुना तैलार्थदासत्वप्राप्तिगि- ' सद्भूतादिभिर्वचन भेदैस्तत् मृषानुबन्धिः । ठाणा० १८९ । ८७५) Page #129 -------------------------------------------------------------------------- ________________ मोसुवएस] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ म्लेच्छा मोसुवएस-मृषोपदेश:-मिथ्योपदेशकरणम् । आव० ८२० ।। मोहबन्धन हेतुः । (?) । मोहनीयं-मिथ्यात्वमोहनीयम् । मोहंझाणे-क्रोधादिरागादिव्यक्तिहीनः सामान्यो मोहः तद् | भग० ६३५ । मोहणोयं-येनारमा मुह्यति तच्च ज्ञाना. ध्यानम् । आउ• । वरणीयं मोहनीयं वा । बृ० तृ० २३९ अ । मोह-अज्ञानं, कामो वा । प्रश्न० ८५ । अज्ञानलक्षणश्च मोहणीयं-सामान्येनेकप्रकृतिकर्ममोहनीय मोहश्च, विशेषेण मोहः । आव० ५६७ । मोहः-गृहकर्तव्यताजनितवै. चतुर्थी प्रकृतिः । आव० ६६१ । सामान्येनाष्टप्रकारं चित्यात्मकः हेयोपादेयविवेकाभावात्मको वा । उत्त. कर्म, विशेषतः चतुर्थी प्रकृतिः । सम० ५२ ।। १५१ । मोह:-अभिष्वङ्गः । उत्त० ४८५ । मोहः- मोहनि-मैथुन सेवा करोति । जीवा० २०१ । अज्ञानम् । उत्त० ६२३ । मोघं-निष्फलं यथा भवति | मोहनीयं-येनारमा मुह्यति तच्च ज्ञानावरणीयं मोहनीयं एवं सुव्यत्ययाद्वा मोघो-निष्फलः मोहः स्नेहः । उत्त० वा । व्य० प्र० १६५ । मा। ३६२ । मोहः अज्ञानं मिथ्यात्वमोहनीयं वा । बाचा० | मोहभावणा-मोहभावना । उत्त० ७०७ । ११३ । मोहः-अशानं मोहनीयभेदो वा । आ० १४१(?)। मोहमहभयपयट्टओ-मोहमहाभयप्रकर्षक:, प्रवर्द्धकः मोहो. मोहः- पदार्थेष्वयर्थावबोधः, श्रोतृमनोमूढता। सम० ११०/ मूढता महाभयं अतिभोतिः, तयो प्रकर्षक:-प्रवर्तको मोहो मोहनं वेदरूपमोहनीयोदयसम्पाद्यत्वाद् अस्या- प्रवर्द्धको वा यः स । प्रश्न० ५। ज्ञानरूपत्वाद् मोहः अब्रह्मणम् । प्रश्न. ६६ । मोहः- मोहर-मौखरं-मौखर्येण पूर्वसंस्तवपश्चात्संस्तवादिना बहुध्यामोहो वेदादयो वा। सूत्र० ३१६ । मोहः-मोहनं भाषितेन यलम्यते तत् । प्र० १५४ । शिष्योपमा, अब्रह्मणो नवम नामा। प्रश्न०६७। मोहः-ज्ञानावरण. मुखर एव मौखरो-मुखरतया चाटुकरणतो य आस्मानं दर्शनावरणमोहनीयात्मकः । उत्त० २१३ । मोहः- पुत्रतया अभ्युपगमयति स मौखर इति भावः। ठाणा० अज्ञानम् । दश० ११९ । मोहनं मोह:-वितथग्राहः । विशे० ११०६ । मोहरिए-मुखं-अतिभाषणातिशयेन वदतीति मुखरः स मोहकल-मोहकर्दमः । भक्त० । एव मौरिको-बहुभाषी, अथवा मुखेनारिमावहतोति मोहगुणा-मोहगुणा:-मोहयति जानानमपि जन्तुमाकुलयति निपातनात् मोखरिकः । ठाणा० ३७३ । मौखयंप्रवर्तयति चान्यथेहेति मोहः, तस्य गुणाः तदुपकारिणः धाष्टयं प्रायमसत्यासम्बद्धप्रलापित्वम् । आव० ८३० । शब्दादयः । उत्त० २२६ । मोहरिय-मौखयं धाष्टयं प्रायमसत्यासम्बद्धप्रलापित्वम् । मोहजाल-मिथ्यात्वादि । आव० ७८८ । उपा० १० । मुखर:-वाचाल:-असम्बद्ध प्रलापी। ज०प्र. मोहटाण-मोहस्थानानि-वारिमध्यावमग्नत्रसप्रमाणमार- २६४ । णादीनि त्रिंशत् । उत्त० ६१७ । मोहामोह-अङ्गनाभिष्वङ्गः । आचा० १२८ । मोहण-मैथुनसेवा । ज० प्र० ४५ । जीवा० २०० । मोहियाणि-मोहितानि-निधुवनानि । ज्ञाता. १६५ । मोहागह-मोहन गृहम् । जीवा० २६९ । मोहोद्भवः-कामोद्भवः । ओघ० ७१ । मोहणधर-मोहनगृह-सुरतगृहम् । ज० प्र० १०६ । मौज-काष्ठपादुकः । सूत्र. ११८ । सम्मोहोत्पादक गृह रतिगृह वा । ज्ञाता. १२६ ।। मौद्गलिः- बौद्धविशेषः । आचा. १३५ । मोहणघरगा-मोहनगृहक-मथुनसेवावासभवनानि तत्प्र. मौर्य-चन्द्रगुप्तवशः, पाटलीपुत्र राजा । विशे० ४१० । धानानि गृहकाणि । ज० प्र० ४५ । जीवा० मौर्यवंश-अशोकश्रीवंशः । विशे० ४०६ । २००। मौर्यवंशसंभूत -बलभद्रः । विशे० ९५३ । मोहणसील-मोहनशील:-निधुवनप्रियः । ज्ञाता० ६३ । । म्रक्षणं-नवनीतम् । जीवा० १६२ । मोहणि-मोहनीयं-त्रिशरस ख्याक मौहनीयस्थानं महा. म्लेच्छा-कर्मभूमिज भेदः । सप० १३५ । (८७६) Page #130 -------------------------------------------------------------------------- ________________ अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ यशोधर क्रमेण चरन्तीति यथालन्दिकः । विशे० १४ । यथालन्दिककल्प विशे०१०। य-च: वाच्याम्वरद्योतनार्यः । ज० प्र० २४३ । यकारो- | यथालघुस्वक-एकान्तलघुक-जधन्यं मध्य में वा। व्य. विकप्पदरिसणे । नि० चू० प्र० ६२ अ । य:- प्रति. द्वि० ३०७ आ। समयमनुभूयमानायुषोऽपरायुर्दलिकोदयात् पूर्वपूर्वायुर्दलि- यथाश्रुतार्थव्याख्या । विशे० १६६ । कविच्युतिलक्षणावस्था यस्मिस्तदाऽऽवीचि । (?)। यथासङ्ख्यदोषः । ठाणा० ४६६ 1 यक्षदिन-मालापहृतद्वारविवरणे जयन्तपुरे गृहपतिः । यथासंस्तृत-काष्ठं चासो शिलेवायतिविस्तराभ्यां शिला पिण्ड० १०८ । चेति काष्ठशिला यथासंस्तृतम् । (?) । यक्षा:-श्वानः । बृ० प्र० ७४ आ । यन्त्र-अधिकरणविशेषः । भग• १८२ । यक्षोत्तम-यक्षभेदविशेषः । प्रज्ञा० ७० । यन्त्रक तिलादिनिष्पीडनयन्त्रम् । शस्त्रविशेषः । भग.. यज्ञ-प्रतिदिवसं स्वस्वेष्टदेवत्तापूजा । जीवा. २८१ ।। २१३ । यज्ञायुधि-स एष यज्ञ एव दुरितवारणक्षमत्वादायुध- यन्त्ररूपकपाट-यन्त्रसंयुक्तकपाटम् । पिण्ड० १०६ । प्रहरणं यस्यासी यजमानः । विशे० ७७९ । यमक-विचित्रचित्रकूटपर्वती । ठाणा० ३२७ । यज्ञोपवीतं । आव० १५७ । यमदीय-सूत्रकृताङ्गस्य पञ्चदशमध्ययनम् । उत्त० ६१४ । यतना-जयणाइ-उपयुक्तस्य युगमात्रदृष्टित्वम् । आचा० यमनिका । ठाणा० ४०२। ३७२ (?)। यमलपदं-वर्गद्वयस्य सामयिकी परिभाषा । अनु० २०६। यतितव्यं-प्राप्तेषु तदवियोगार्थ यत्नः कार्यः । ठाणा० अष्टानामष्टानामङ्कस्थानानां सामयिकी संज्ञा । अनु. ४४१ । १०६ (?)। यत्कडिल-अयो-लोहं तन्मयम् । ओघ० ५० । यमा । ठाणा० २०२ । यदुः-यादवः । उत्त० ४९० । यमुनराजः । भग० ४६१ । यादृका-अभिनवप्रसूतागौ । व्य प्र० २२५ अ । यव-उबयिनीनगरे गर्दभपिता । वृ० प्र० १६१ । यदृच्छा-यथेच्छा । आव० ८१७ । सम० १११ । यवधान्य-धान्यविशेषः । ओघ० १६३ । ठाणा० २६८ । यवन-देशविशेषः । उत्त० ३३७ । यदृच्छावादिमत-मतविशेषः । भग० १०५ । यवनालक-कन्याचोलकः । विशे० ३५३ । कन्याचोलकः। यदृच्छावादी-मतविशेषः । भग० १०५ । आव० ४२ । यमति-बध्नति । व्य० प्र० १६० आ । यवनिका-वस्त्रम् । उत्त० ४२५ । यथाप्रवृत्तिकरण-इह गम्भीरभवोदधिमध्यविपरिवर्ती । यवमध्व-प्रकीर्णतपोविशेषः । उत्त० ६०१ । जन्तुरनाभोगनिवत्तितः गिरिसरिदुपलघोलनाकल्पः यथाप्रवृ- यवसः-आवसिका। बृ० प्र० २४७ आ। पौष्टिकाहार: । त्तिकरणः । ठाणा० ३१ । यथैव प्रवृत्त करणं-परिणाम- नदी. १४७ । विशेषः । आव० ७५ । यवोराजा-अनिलनरेन्द्रसुतः । बृ० प्र० १६० आ। यथार्थ-आहोश्चित् पलाशाभिधानवत् । आव० ५१ । । यशस्वन्त:-कि पुरुष भेदविशेषः । प्रज्ञा० ७० । यथालन्द-उत्कृष्टलन्दं पंचरात्ररूपमेकस्यां वीथ्यां चरण- यशोजीवित-कोत्तिजीवितं यथा महावीरस्येति । ठाणा० शीला यस्मात्ततोऽमी उत्कृष्टलन्दानतिक्रमः । ७. प्र०। ७ । २२६ अ । यशोधर-दुर्गाद्युपयाचिते पिष्टमयकुक्कुटबलिदाता । आचा० यथालन्दिक-पञ्चरात्रिद्विालक्षणस्योत्कृष्टस्य लन्दस्यानति- २७ । (८७७) Page #131 -------------------------------------------------------------------------- ________________ यशोधरा ] यशोधरा - स्तोकस्यापि प्रमादजनितवेदनीयादिकर्मणो बहुतीव्रफलखे स्त्रीः । दश० ११३ । आधाकर्मसम्भवे अन्तदृष्टान्ते आभीरी । पिण्ड० ६४ । यशोभद्रसूरि - प्राचार्य विशेषः । पिण्ड० ४४ | यशोमती - शुद्धाधाक में गवेषणायां श्राविका । पिण्ड० ७५ । यष्टा- याजकः । उत्त० ५२३ । यष्टया याइ - आई भाषायां अरि:-शत्रुः । ज्ञाता० ८६ । याकिनी - हरिभद्राचार्यस्य धर्ममाता महत्तरा । २८६ । आचार्यश्री आनन्दसागरसू रिसङ्कलित : युगन्धर - कूबरम् । ज० प्र० २११ । | सम० १२६ । युगमत्स्य- मत्स्यविशेषः । प्रश्न० ९ । दश ० याग-यज्ञः । उत्त० ३१४ । याज्ञवल्क्य स्मृति विशेषः । याव० १५८ । यातना - प्राणेभ्यो जीवस्थातिपातना । प्रश्न० ६ । यातुधान | आचा० २४३ | यात्रा महिमा । आव० ५३७ । यात्रा । ठाना० २५। यात्राभृतकः - यात्रा - देशान्तरगमनं तस्या सहाय इति भ्रियते यः स । ठाणा० २०३ । यादसां [ युग्मप्रदेशं प्रतरवृत्तं युक्ति - अन्यान्यभक्तिभिस्तथाविषद्रव्ययोजनम् । ठाणा० ४२१ । युग - पचाब्दिक: कालविशेषः । ठाणा० ७६ । सुषमदुषमादि: । भग० ६३९ । कालः । व्यव० प्र० ३१७ आ । | बृ० प्र० ८३ अ । प्रज्ञा० १२ । -- युग्मप्रदेशं घनवृत्तं द्वात्रिंशत्प्रदेशं द्वात्रिंशत्प्रदेशावगाढं च तच्चैवं पूर्वोक्तद्वादश प्रदेशात्मकस्य प्रतरवृत्तस्योपरि द्वादश, तत उपरिष्टादषश्चान्ये चत्वारश्वत्वारः परमाणव इति । प्रज्ञा० ११ । । आचा० २२० । यात पात्र यापय निर्वाहय । वृ० प्र० २८१ आ । यापयति- निर्वाहयति । व्य० प्र० १०७ आ । यायित्वस्य बोधपर्यायस्वात् । ठाणा० २४१ । यावंतिक मिश्रम् - | आचा० ४१ (१) । युग्मप्रदेशं घनायतं द्वादशपरमाण्वात्मकं द्वादशप्रदेशावगाढं च तत्र प्रागुक्तस्य षट् प्रदेशस्य प्रतायतस्योपरि तथैव नावन्तः परमाणवः स्थाप्यन्ते । प्रज्ञा० १२ । युग्मप्रदेशं प्रतरचतुरस्र - चतुष्परमाण्वात्मकं चतुष्प्रदेशावगाढं च तत्र तिर्यग् द्विप्रदेशे द्वे पङ्क्ता स्थाप्यन्ते । प्रज्ञा १२ । यावक लाक्षारसः । अन्तः ९ । यावज्जो विकव्रतमध्य विदेहतीर्थ करतीर्थेषु भवति इति युग्म प्रदेश - प्रतरज्यत्र - षट् परमाणुनिष्पन्नं षट् प्रदेशातेपूपस्थापनाभावाद् । ठाणा० ३२३ । यावत् परिमाणे, मर्यादायाम्, अवधारणे वा । ४५५ । वगाढं च तत्र तिर्यग् निरन्तरं त्रयः परमाणवः स्थाव्यन्ते तत आद्यस्याध उपर्यधो भावेनाणुद्वयं द्वितीयस्याध एकोऽणुः । प्रज्ञा० ११ । युग्मप्रदेशं प्रतरायतं षट् परमाण्वात्मकं षट् प्रदेशावगाढं च तत्र त्रिप्रदेशं पङ्क्तिद्वयं स्थाप्यते । प्रज्ञा० १२ । यावत्कथा-यावती यत्परिमाणा कथा - मनुष्योऽयं देवद तादिर्वाऽयमिति व्यपदेशलक्षणा । ठाणा० २३६ । यावत्कथिक - आजन्नभः वि । दश० २६ । यावत्कथितम्यावन्तिके यावपंगुणे उद्घाटयेत् । सूत्र० ६५ । यावयट्ठा यावदर्थ - अपरिसमाप्तम् । दश० १५२ । । ठाणा ३६४ । युग्मप्रदेशं श्रेण्यायतं द्विपरमाणु द्विप्रदेशावगाढं च तत्र | आचा० ४१० । तिथंग् निरन्तरं अणुद्वयं स्थाप्यते । प्रज्ञा० १२ । युग्मप्रदेशं प्रतरवृत्तं द्वादशपरमाण्वात्मक द्वादश प्रदेशावगाढं च तत्र निरन्तरं चत्वारः परमाणवश्चतुर्ध्वाकाश( ८७८ ) आव ० युग्मप्रदेशं घनचतुरस्रं - अष्टपरमाण्वात्मक मष्टप्रदेशावनाढं च तच्चैव चतुष्पदेशात्मकस्य पूर्वोक्तस्य प्रतरस्योपरि चत्वारोऽन्ये परमाणवः स्थाप्यन्ते । प्रज्ञा० १२ । युग्मप्रदेशं घनत्रयत्रं चतुष्परमाण्वात्मकं चतुःप्रदेशावगाढं च प्रतरज्यत्रस्यैव त्रिप्रदेशात्मकस्य सम्बन्धिन एकस्यारुपयें कोऽणुः स्थाप्यते ततो मिलिताश्चत्वारो भवन्ति । - Page #132 -------------------------------------------------------------------------- ________________ युग्यम् ] प्रदेशेषु रुवकाकारेण व्यवस्थाप्यन्ते ततस्तत् परिक्षेपेण शेषा अष्टौ । प्रज्ञा० १२ । अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४ युग्यम् - यानम् । दश० २१८ । युग्यकम् - गोल्लविषये जंपानं द्विहस्तप्रमाण चतुरस्र सवेदिकमुपशोभितम् । ठाणा० २४० । युज्यते - व्यापार्यते । प्रज्ञा० ३१७ । युतायां - पृथग्भूतायाम् । व्य० (?) । युधिष्ठिर:- पाण्डुराजज्येष्ठपुत्रः । प्रश्न० ८७ । यूका - त्रीन्द्रियजीव विशेषः । प्रज्ञा० २३ । षट्पदिका । आव० ५७४ । यूथिका- 'जू' इति प्रसिद्धा । जीवा० १६१ । यूपक-संज्ञाच्छेयावरणो य जुयओ सुक्कदिणतिनि । (सन्ध्याच्छेदावरणश्च यूपकः शुक्ले दिनांस्त्रीनु ) । अनु० १२१ । बेटकाख्यं जलमध्यवत्त तटम् । बृ० द्वि० ३४ अ । यूव-यूप:- मेरोरपरस्यां पातालकलशः । जीवा० ३०६ । योग- योजनं योगो-व्यापारः । विशे० २०६ । याग: रंगण - रङ्गणं- रागाद्युपरञ्जनम् । औप० ३५ । ठाणा ४६४ । रंजण-रञ्जनं - जीवस्वरूपोपरञ्जनकारि रागादिकं वस्तु । प्रश्न० १५७ । रंटणिया-रुण्टनकादि रुदितक्रिया । ज्ञाता० २०२ । रंडा - रण्डा - गतधवा स्त्री । ओघ० ७२ । रण्डा - विधवा स्त्री । आव० ६४० । रंति - कामक्रिडा । दे० I देवपूजा । ज्ञाता० ४१ । बीजाधानोदुभेदपोषणकरणम् । रंभा - बलेन्द्रस्याग्रमहिषी । भग० ५०३ । धर्मकथायां राज० १०९ । ठाणा० २५ । योनिरोध - एतदभिधानं शुक्लध्यानम् । भग० १८४ । योगराज - आघाकर्मसम्भवे अन्तर्दृष्टान्ते आभीरः । पिण्ड० ६४ । योगसंग्रहः| बृ० तृ० ९१ अ (?) । योगसङग्रहाः - यगा:- शुभमनोवाक्कायव्यापाराः सम्यग् गृह्यन्ते स्वीक्रियन्ते ते आलोचनानिरपलापादयो द्वात्रिं शत् । उत्त० ६१८ । योगड- बलीवर्दः । नि० चूतृ० ३७ आ । योत्कार:| विशे० ६०६ । योत्रिन्यन्ते - वहनाय सज्जीक्रियन्ते । ओघ० ७५ । योधनी - आधाकर्मसम्भवे अन्तरर्हृष्टान्ते वत्सराजस्य स्त्री । पिण्ड० ६४ । योधाः- शौर्यवद्धयो विशिष्टतयः । राज० १११ योनका - धात्रीविशेषः । ज्ञाता० ४१ । योवारि - धान्यविशेषः । बृ० द्वि० १९९ आ । यौवनका - युवावस्था । नंदी० १६१ । नंदी० १६८ । प्रज्ञा० ४७५ । [ रहयं र रंग मि-षष्ठवाशुदेव निदानकारणम् । आव० १६३ टी० । रंग-रङ्गः । आव ० ३४४, ३६० । मण्डपः । आव ० ७०३ । रङ्गः । उत्त० १९३ । रंग - नाट्यस्थानम् । बृ० द्वि० २५५ अ । रङ्गः- रक्तावयवच्छविविचित्ररूपः । दश० ८६ । रङ्गवत् रक्तम् । ठाणा० ४४६ । रंगजण - रङ्गजन:- नृत्यप्रेक्षकजनः । आव० ५२८ । रंगाणं। भग० ५२६ । द्वितीयवर्गे तृतीयमध्ययनम् । ज्ञाता० २५१ । र-य:- पूरणायें निपातः । आव० ५२७ । रः भयं निपात किलशब्दार्थः । दश० ७९ । रह- रतिः- आनन्दः । भग० ६१८ । धृतिः । उत्त० ३६८ । रतिः - विषयेषु मोहनीयादेयाच्चित्ताभि रतिः । भग० ८० ॥ रति - दयिताङ्गसङ्गजनिता प्रीतिः । उत्त० ४२८ । रइकरा - रतिकराः - नन्दीश्वराभिधानाष्टमद्वीप चक्रवालविदिन - चतुष्टय व्यवस्थिता झल्लरीसंस्थिताः पर्वतविशेषाः । प्रश्न ६६ । रइत्ताण - रजस्त्राणं पात्रवेष्टनकम् । बृ० द्वि० २३७ अ र इपसत्त - रतिप्रसक्तः - रमणप्रसक्तः । सूर्य ० २६४ । रइपिया - किन्नरेन्द्रस्याग्रमहिषी | भग० ५०४ । इमोहणिज्ज-यदुदयात् बाह्याभ्यन्तरेषु वस्तुषु प्रमोद + माधत्ते तत् रतिमोहनीयम् । प्रज्ञा० ४६६ । रइयं रचित- औद्दे शिक भेदरूपम् । भग० २३१ । रचितंऔद्देशिको भेदो-यन्मोदकचूर्णादि पुनर्मोदकतया कुरदध्यादिक वा यत्करम्बकादितया विरचितं तत् । औप १०१ । रचितः स्वयमेव रचनां प्राप्तः । जीवा० १६० ॥ ( ८७९ ) Page #133 -------------------------------------------------------------------------- ________________ रइयए] आचार्यश्रोआनन्दसागरसूरिसङ्कलित: [ रङ्गमध्यगतः रचितः-स्वस्वनामकर्मोदयनिर्वतितः । जीवा० २७१ । प्र. ४६१ । राक्षस:-व्यन्तरः । बृ० दि० २६४ आ। रतिदः-रम्यः । जीवा. २७१ । रचितः-स्वकर्मणा व्यन्तरभेदविशेषः । प्रज्ञा० ६६ । निष्पादितः । जीवा० २७२ । रचितं-ज्यस्तम् । ज्ञाता | | रक्खा-रक्षा जीवरक्षणस्वभावरुवात् । अहिंसायास्त्रयस्त्रि२५ । शत्तमं नाम । प्रभ० ६६ । रइयए । ज्ञाता० ४६ ।। रक्खिअज्ज-रक्षितार्यः । आव २९६ । रहयग-रचितक-कांश्यपात्रादि । व्य. प्र. १६४ अ रखिज्जा-रक्षितार्याः । उत्त० १७३ । रइया-रचिता-विरचिता रतिदा वा । जीवा० रक्खिए-रक्षोऽस्यास्तीति रक्षिकः, रक्षायां नियुक्तो राक्षिको रचितः स्वयमेव रचनां प्राप्तः । प्रज्ञा० ८६ । वा । व्य० प्र० १९० अ । रइल-रजोवद्, जलवृद्धिहानियां पङ्कबहुलम् । जीवा० रक्खियज्ज-पितृप्रावाजकः । नि० चू० द्वि० २९ आ। ३०३, ३७० । . नि• चू - द्वि० १०९ आ । रइल्लय-रचितम् । ओघ० १५६ । रक्खियस्सामिणो- । नि० चू• द्वि० १०९ आ। रहालय-रजोयुक्तम् । भग० २५४ । रक्खो -सप्तदशमतीर्थकृत्प्रथमाशिष्या । सम० १५२ । रवक्का-रतिवाक्या-रतिकर्तणि वाक्यानि यस्यां सा | रक्खोपगा । जीवा० २६० । रतिवाक्या चूडा । दश० २७० । रक्खोवगय-रक्षोपगतः-रक्षामुपगतः, सततं प्रयुक्त रक्षः । रई-पद्मप्रभोः प्रथमा शिष्या । सम० १५२ । रतिः- __ भग० १९४ । विषयरागः । प्रश्न. १३७ । रतिः-रमणं रतिः- रक्तं-गेयरागेण रक्तः-भावितः । अनु० १३२ । सयमविषया धूतिः । उत्त० ८२ । रक्तकणवीरं । जीवा० १९।। रउग्घाओ-रज उद्धात:-विश्रसा परिणामतः समन्ताद्रेणु. रक्तकम्बलम् ।जीवा० १६१ पतनम् । आव० ७३५ । रक्तचन्दन-चन्दनविशेषः । सम० १३८ । रउग्धाय-रजोद्धात:-दिशां रजस्वलत्वम् । भग० रक्तफ्टवेष-रक्तवस्त्रवेषः । नंदी० १५७ । १९६ । रक्तपट्टलिङ्ग-तव्वणिय: । आव० ६२८ । रउस्सला-रजस्वला-रजोयुक्ता । भग० ३०६ । रजस्वला- रक्तपाच-दीघंग्रोवो जलचरः । नि० चू० तृ० ५६ आ। रजोयुक्ता । जं प्र. १६७ ।। रक्तबन्धुजीव:- । जीवा० १९१ । रए-रजः-स्पृष्टावस्थो रेणुः । औप० ५६ । रजः-श्लक्ष्ण| रक्तरत्न-पद्मरागरक्तम् । अनु० २५४ । तरा रेणपुद्गलः । जावा. २४५ । रजः-श्लक्ष्णरेणु- रक्तवती-नदीविशेषः । ठाणा० ७५ । प्रपातह्रदविपुद्गलः । ज० प्र० ३८९ । रज:-कठिनं स्वेदामल. | शेषः । ठाणा० ७५ । रूपम् । पांशु वा । उत्त० १२३ । रक्ता-शिखरिणिवर्षधरे पञ्चम कूटम् । ठाणा० ७२ । रएइ-रञ्जयति । ज्ञाता० २०५ । नदीविशेषः । ठाणा• ७५ । प्रपातहृदविशेषः । ठाणा. रएउं-रङ्गयित्वा । ओघ १४३ । ७५ । रओ-पृथ्वीकाय आरण्यं वायूद्धृतमागतं रजः । आव० रक्तावती-वापीनाम । ज० प्र. ३७१ । ७३३ 1 . रक्ताशोक । जीवा० १६१ । रक्ख-रक्षः-वैश्रमणस्य पुषस्थानीयो देवः । भग० २००। रक्तोत्पलम् । जीवा० १६१। रक्खतिया-धनगोपपली । ज्ञाता० ११५ । रक्तोदा-शिखरिणिवर्षधरे अष्टमं कूटम् । ठाणा०७२। रक्खमूलिया- । निरय. २५ । रङ्गमध्यं । भग० ४८२ । रक्खस-राक्षस:-त्रिंशत्तम मुहूर्तः। सूर्य० १४६ । ज० रङ्गमध्य गतः । आव० १६८। (८८०) Page #134 -------------------------------------------------------------------------- ________________ रचियग] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० [रतिकरा रचियग-रचितक-मोदकचूर्णादिसाध्वाद्ययं प्राप्य पुनर्मो- रटकूड-राष्ट्रकूट:-मणुलोपजीवी राजनियोगिकः । विपा० दकादितया विरचितम् । प्रभ० १५४ । रजउग्घात-रजस्वलादि शोयामुसस्सु समन्ततोऽन्धकार रटुथेरा-राष्ट्र व्यवस्थाकारिणो बुद्धिमन्त आदेयाः प्रभ. इव दृश्यते तत्र पांशुवृष्टी रजउग्घातो । व्य० द्वि. विष्णवस्ते राष्ट्रस्थविराः । ठाणा० ५१६ । २४० रटुधम्म-राष्ट्रधर्मः-देशाचारः । ठाणा० ५१५ । रजकनोलिकोत्थ-द्रव्य क्रोधः। आव० ३६१। रवद्धण-राष्ट्रवर्धन:-अज्ञातोदाहरणे प्रद्योतात्मजपालकरजोहरण-निषद्याद्वयोपेत्तम् । ६० प्र० १५० आ । धर्म लघुपुत्रः । आव० ६९६ । ध्वजः । पिण्ड ४। रट्रिय-राष्ट्रिक:-राष्ट्रचिन्तानियुक्तकः । प्रश्न. ६६ । रज्ज-राज्यं-प्रभुता । ठाणा० ३४३ । राजादिपदार्थ- रडइ-रोदिति । आव० ४२० । रटति । आव० ४३२। समुदायः । भग० ६९१ । राष्ट्राधिपत्यरूपम् । उत्त० / रडिय-रटितं आरट्टीरूपम् । प्रभ० १६० ।। ४४१ । राज्यम् । ज्ञाता० १३१ । राणयभोत्ती रज्ज। रणपट्टगो- ।नि० चू० प्र० २४५ वा । नि० चू० प्र० ८३ अ । एकनुपाज्ञावत्ति मण्डलम् । रण-अरण्यम् । आव० ६७१।। बृ० तृ. ८० अ । यावत्सु देशेषु एक भूपतेराशा ताव- रण्णतणं-अरण्यतृणं । तृणपञ्चके पञ्चमो भेदः । आव. द्देशप्रमाण मेतेषु यत्र यस्य । बृ० तृ. ८० अ। ६५२ । रज्जआ-दोरकोत्ति । नि० चू० प्र. १२१ आ। रण्णिगो-आरण्यकः । आव० ४४७ । रज्जणता-मणसा पोतिगमणं रज्जणता। नि० चु० द्वि० रत-जीवस्वरूपोपरञ्जनाद्रज इव राज:-कर्म । ठाणा. ७१ आ। ३१९ । मैथुनम् । सम० १६ । रजः-पापम् । बतं रज्जवइ-स्वतन्त्रः । भग० ५४२ । रतिः। रय:-औत्सुक्यम् । प्रश्न० १५७ । ठाणा० ४०६ । रज्जसुक-राज्यप्राप्तव्यम् । ज्ञाता० १३१ । आरणो वा उधुओ आगो । नि० चू० तृ० ६६ मा । रज्जमुक्क:-राज्यशुल्का । आव० ३४४ । रतणप्पभा-भीमराक्षसेन्द्रस्य चतुर्थी अग्रमहिषी। ठाणा. रखह-रज्यत-रागं कुरुत । ज्ञाता० १४८ । २०४ । रजियवं-रक्तव्यं-रागकार्यः । प्रश्न. १५९ । रतणसंचया-जम्बुद्वीपप्रमाणा चतुर्थी राजधानी । ठाणा० रज्जु-दशनालिकानिष्पन्ना। अनु० १५४ । रज्जुः-रज्जु- | जु:-रज्जु- २३१ । गणितम् । सूत्र० २६९ । रज्जुः । माव० ५१५ । फल- रतणसंचय-मानुषोत्तरपर्वते अपरोत्तरस्यां रत्नसंचयकसङ्कातनदवरिका । ज्ञाता० १५७ ।। कूटम् । ठाणा० २२३ । रज्जुगणित-सङ्ख्यया भेदः । ठाणा० १६३ । रतणुच्चत-मानुषोत्तरपर्वते दक्षिणापरस्यां दिशि रस्नोरज्जुच्छाया-छायाया भेदः । सूर्य० ६५ । बयकूटम् । ठाणा. २२३ । रज्जुमतो-दोरो । नि० चू० प्र० १२१ मा । रतणुच्चता-जम्बूद्वीपप्रमाणा द्वितीया राजधानी । ठाणा. रज्जू-रज्ज्वा यत्सङ्ख्यानं तद्रज्जुरभिधीयते । ठाणा ! २३३ । ४९६ । रज्जुः । बाव० २७३ । रति-रतिः-रतं, निधुवनम् । अब्रह्मण एकोनविंशतितम रज्झइ-राध्यते । आव० २०६ । नाम । प्रभ० ६६ । चित्तरमणम् । ज्ञाता० १६२ । र?-राष्ट्र-ग्रामनगरादिसमुदायम् । उत्त० ४४२ । । रतिः-तदवस्थाऽऽसक्तिरूपा । जीवा० १२३ । र?उड-र?महत्तरो। नि० चू० प्र० २०९ अ । राष्ट्र. | रतिकरगपठवत-नन्दीश्वरद्वीपे पर्वतः। ठाणा० २३१ । कूट:-राष्ट्रमहत्तरः । बृ. द्वि० २१२ आ। रतिकरपर्वत-नन्दीश्वरद्वीपे पर्वतः । ज्ञाता० १२८ । रटिओ-राष्ट्रिकः । श्राव० २१६ । रतिकरा-रतिकरा:-रतिकरणादतिकराः । ठाणा. २३३ । (अन्प० १११) (८८१) Page #135 -------------------------------------------------------------------------- ________________ रतिकर्म । आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ रत्थामुह नन्दीश्वरद्वीपे विदिग्व्यवस्थिताः चत्वारश्चतुःस्थानकाभि रत्तकणवीर-रक्तकणवीरम् । आव० ६८१। हितस्वरूपाः पर्वताः । ठाणा० ४८० । रत्तकणवीरए-रत्तकणवीरः । प्रज्ञा० ३६१ । रतिकर्म-यदुदयेन सचित्ताचित्तेषु बाह्यद्रव्येषु जीवस्य रत्तगंड-रक्ती-रञ्जिती गण्डो यस्तानि रक्तगण्डानि । रतिरुत्पद्यते तत् । ठाणा० ४६६ । ज्ञाता० १५८ । रतिघर-रतिगृहं-क्रीडास्थानम् । आव० ५१ । रत्तचंदण-रक्तचन्दनम् । आव० ६८१ । रतिप्पभा-किन्नरेन्द्रस्य चतुर्थाऽग्रमहिषीः । ठाणा० २०४। रत्तच्छ-रक्ताक्षी-अशिवकारिण्या विशेषणम् । ओघ० रतिप्रिय-किन्नरभेदः । प्रज्ञा० ७. । १७ । रतियभोती-ठविय पाहुडियं भुजति णिक्खित्तमोती वा | रत्तणिक्खेत्त-रजनिक्षेत्रम् । सूर्य० ११, १२ । ठविय भोति घंटिक्करगपरलगादिसु जो य वट्टिय आणेउं रत्तपड-रक्तपट:-परिव्राजकः । ज्ञाता० १९३ । भुंजति सो रतिय मोती । नि० चू० द्वि० ६१ अ । रत्तपडवेस-रक्तपटवेषः । आव० ४२१ । नंदी. १५७ । रतिरुद्ध-अंजलि । नि० चू० द्वि० १२० मा । रत्तपडा-पुष्वपच्छसंथुतो । नि० चू० प्र० १४७ अ । रतिश्रेष्ठा-किन्नरभेदः । प्रज्ञा० ७० । सक्का । नि० चू० द्वि० ९८ अ । रतिसेणा-किन्नरेन्द्रस्य तृतीयाऽग्रमहिषीः । ठाणा. २०४।। रत्तपाओ-रक्तपादः-महापुरस्य रक्ताशोकोद्याने यक्षः । कन्नरस्याग्रमहिषीः। भग ५०४ । विपा० ६५ । रती-रति:-इह विषयगता गृह्यते, सा पुनर्ललना अव- | रत्तबंधुजीव-रक्तबन्धुजीवः । प्रज्ञा० ३६१ । ग्रहनादिका, तथाभतोऽप्यवजगहिषः स्त्रीभिरभिधीयते । रत्तबंधूजीवय-रक्तबन्धुजीवक-लोहितबन्धुकम् । अन्त. आचा० १०६ । रतिः-रतिहेतुत्वात् । अहिंसायाः सप्तमं | नाम । प्रश्न ६६ । ठाणा० ४०६ । रति:-कामरागः । रत्तरयण-रक्तरत्नं पद्मरागादि । भग. १६३ । प्रभ. प्रश्न० १३८ । रम्यते अस्यामिति रतिः-स्पर्शनादिसम्भोग- १३४ । रक्तरत्नम् । आव० ५२ । जनिता चित्तप्रल्हत्तिः । उत्त० २४३ । रत्तवई-रक्तवती महापुरे बलराजस्य कन्या । विपा. रत्तंसुअ-रक्तांशुक:-मशकदंशादिनिवारणार्थकमशकगृहाभि- ६५ । रक्तवती-महापुरे दत्तराज्ञी । विपा. १५ । धानवस्त्रविशेषः । जं० प्र० २८५ । रक्तावती-नदीविशेषः । जं० प्र० ३८१। रत्तंसुय-रक्तांशुकं-अतिरमणीयं रक्तं वस्त्रम् । जीवा० रत्तवईकूड-रक्तावत्यावर्तनकूटम् । जं० प्र० ३८१ । २१० । रक्तांशुकं-मशकगृहाभिधानो वस्त्रविशेषः । सूर्य रत्तवडोवासग-रक्तपटोपासकः । आव० ३०७ । २६३ । अतिरमणियं वस्त्रम् । ज० प्र० ५५ । रत्तसिला-रक्तशिला-अभिषेकशिला । जं० प्र० ३७२ । रत्त-रक्त:-संमर्दितः । ज० प्र० २१२ । अहोरात्राः । रत्ता-रक्ता-नदीविशेषः । ज० प्र० ३८१ । उत्त० ५३७ । गेयरागानुरक्तेन यत् गीयते तत् । ज. रत्तासोग- रक्ताशोक-महापुरनगरे उद्यानम् । विपा०६५। प्र० ४० । लोहितम् । भग० १० । रक्तं-तिरोहितम् । रक्ताशोकः । प्रज्ञा० ३६१ । सूर्य० २६४ । रक्तं-गेयरागानुरक्तेन यदीयते तत् । रत्ति-रात्रिः । उत्त० १३६ । जीवा० १९४ । रक्तः । भग० ५७७ । रक्त:-तिरो- रत्तिया-रक्तिका-गुञ्जा । जं० प्र० ३४ । हितः । सूर्य० २३४ । रक्तं-गेयरागेणानुरक्तः । ठाणा० रत्तुप्पल-रक्तोत्पलवद्रकः । ज्ञाता० ६४ । रक्तोत्पलम् । प्रशा० ३६१ । रत्तकंबलसिला-रक्तकम्बलशिला-अभिषेकशिलाया नाम । रत्था-रथ्या-राजमार्गः। ज० प्र. १८८ । रथ्या-वीथिः । ज० प्र० ३७२ । ओघ० ६९, १९८ । सेरिका । ६०५। रत्तकंबलसिलाओ · । ठाणा० ८० । रत्थामुह-रथ्यामुखं-रच्याप्रवेशः । आव० १३६ । (८८२) Page #136 -------------------------------------------------------------------------- ________________ रत्नकाण्ड ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [रय नकाण्ड-षोडशविधरत्नमयं षोडशसहस्रबाहल्यम् । समः | रमणओ-रमणकः । आव. ६३ । ८८ । रमणिज्ज-लान्तककल्पे विमानविशेषः । सम० १७ । रत्नचन्द्रः । ज०प्र० ५४५।। रमणीयो विजयः । ज० प्र० ३५२ । रत्नपुर- अनिसृष्टद्वारविवरणे माणिभद्रादीनां नगरम् । रमणिज्जा ।ठाणा.८० पिण्ड० १९३ । रमति-रमते-धुति कुवंति । आचा० ७८ । रमति-रति रत्नशेखर-रत्नपुरनगरे राजा । सूत्र० ४१३ । कुर्वति । ज्ञाता० २३२ । रत्नसारकुमार: । ज० प्र० ३२७ । | रमिजा-रमेत-वर्तेत । दश० २४५ । रत्नाकरा:-शद्धाधाकर्मवयं गवेषणायां सूरयः । पिण्ड | रम्म-रम्यो विजयः। ज० प्र. ३५२ । रम्यः । ज्ञाता. ७५ । ७८ । लान्तककल्पे विमानविशेषः । सम० १७ । रत्नाधिकम् । आव० २५९। रम्मग-लान्तककल्पे विमानविशेषः । सम० १७ । रम्यरत्नावलि-तपविशेषः। व्य० प्र०११३ आ। रत्नावलि: कूटं-रम्यक्षेत्राधिपदेवकूटम् । ज० प्र० ३८०। रम्यको . द्वीपः समुद्रोऽपि च । आभरणविशेषः । प्रज्ञा० ३०७ । विजयः । ज० प्र० ३५२। रथमुशल-चेटककोणकयोयुद्ध संग्रामः । व्य. द्वि० ४२६ | रम्मगकूड-रम्यक् कूट-रम्यक्षेत्राधिपकूटम् । जं. प्र. ३७७ । रथवीरपुर-शिवभूति म राजसेवकवास्तव्यं नगरम् । | रम्मगवासा-रम्यावर्षः, अकर्मभूमिविशेषः । प्रशा० ५०॥ विशे० १०२० । रम्मगा । ठाणा. ८.। रथसंगिल्ली-रथमाला । ज्ञाता• ५९ । रम्मयवास-रम्यक्वर्ष-महाहिवनिषधयोरन्तराले वर्षम् । स्थानीक-सप्तानीकेषु तृतीयम् । जीवा० २१७ । ठाणा० ६८। रथावर्तपर्वत-वजस्वामिनः पादयोपगमनस्थानम् । रम्मा । ठाणा० ५०. माचा० ४१९ । रम्यक-नीलवर्षधरपर्वते अष्टमं कूटम् । ठाणा०७२ । रुक्मि. रथ्या-आपणवोथिः । जीवा० २४६ । वर्षधरपर्वते तृतीयं कूटम् । ठाणा० ७२ । रघंतिया-रन्धयन्तिका-ओदनस्य पाचिका । ज्ञाता० रय-रजः-बध्यमानकं कर्म । आव० ४०६ । रजः-निसर्गः ११७ । निर्मलजीवानुरञ्जनाद् रजः-कर्म । आव० ४३८ । स्य:रन-अरण्यतृणम् । ठाणा० २३४ । राजा, राजनाद् वेगः चेष्टाऽनुभवः फलं वा। आव० ४३६ । रज:दीपनात शोभावत्वाद् आराध्यत्वाद् वा राजा । ठाणा. जीवस्वरूपोपरखनात्कर्म ज्ञानावरणादि । प्रश्न. ९८ । १९८ । अरण्यम् । प्रज्ञा० १११ । रज्यते अनेन स्वच्छस्फटिकवच्छुद्धस्वभावोऽप्यारमाऽन्यथारनिग-अरण्यक:-अरण्यवासी । प्रज्ञा० ११२ । त्वमापाद्यत इति रज:-कर्मबध्यमानकं बद्धं च । उत्त० रप्फुक ।बृ० प्र० २९५ बा। १८५ । वातोपाटितं व्योमवत्ति । भग० ६६५ । रजःरएफुक-दुष्टवणः । बृ० तृ० ७२ अ । वातोखातम् । प्रश्न. ५९ । रजः-रेणुः । जीवा० २७७ । रप्फुग-दुठुन्वणो । नि. चू० प्र० ११४ आ। रजः-बध्यमानं बदं ईर्यापथं वा कर्म । आव० ५०७ ॥ रफो-तीतो । नि० चू० प्र० ४३ । रजः-पृथिवीरजः । आव० ५७६ । वातोस्खातमाकाश. रमइ-रमते-रतिमाबध्नाति । जीवा० २०१। वति रजः । सम० ६१ । रत:-अनुद्वेगवानु । दश०७३ । रमए-रमते-अभिरतिमान् भवति । उत्त० ६१। रज:-आरण्यपांशुः। दश० १५२ । रजोहरणम् । बोध. रमण-भर्ता । ज्ञाता० १६५ । भर्ता, लावकादिखेड्डम् ।। १११। श्लक्षणतरा रेणुपुद्गला रजः । राज. १८ । भाव. ३४६ । कुकुटादिक्रीडात्मकम् । उत्त० १५१।' धूमागारो आपांडुरो । नि० चू० तृ. ७० अ । रजः (८८३) Page #137 -------------------------------------------------------------------------- ________________ रयउग्याए । आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ रयणामए कर्म । उत्त० ३३५ । रण:-सचित्तपृथिवीकायः । ओष० रयणपुर-रत्नपुर-धर्मनाथजन्मभूमिः । बाव० १६० । २१५ । रज:-बध्यमानं कर्म । नंदी० ४ । रतं- रत्नपुर-रत्नशेखरराजधानी । सूत्र. ४१३ । स्त्र्यादिभिः सह विषयानुभवनम् । उत्त० ४२६ । रयः- रयणप्पभा-रत्नाना प्रभा-दीप्तिर्यस्यां सा रत्नप्रभावेगः। उत्त०५०८ । आव. ६.२ रयः-संक्रमणोद्वत- प्रथमा पृथिवी । भय०६८ । रत्नानां प्रभा-ज्योत्स्ना नापवर्तनादियोग्यम् । व्य० प्र० २५५ । यस्यां सा रत्नप्रभा । अनु० ८१ । रत्नप्रभा-रत्नबाहुल्या रयउग्घाए-विसापरिणामतः समन्ताद्रेणुपतनं रज उद्। पृथिवी । जीवा. ८९ । रत्नानि प्रभा-स्वरूपं यस्याः घातो मण्यते । ठाणा० ४७६ । रख उद्घात:-रजस्व- सा रत्नप्रभा-रत्नबहुला, रत्नमयी। प्रशा० ४३ । लादिक । जीवा० २८३ । (१) १८५। भीमराक्षसेन्द्रस्य चतुर्थी अग्रमहिषी । भग० ५०४ । रयए-रजतकूटं, इदं चान्यत्र रुचकमिति प्रसिद्धम् । ज० | रत्नप्रभा-रत्ना प्रभाति-शोभते या सा। ठाणा० प्र० ३३७ । ५२५ । रयग-वस्थसोहयो । नि० चू० द्वि० ४३ आ। रयणमाला-रत्नमाला-रत्नशेखरराजस्याऽयमहिषीः। सूत्र रयगहर-रजकगृहम् । आव० ६६२ । रयगसेणी-रजकश्रेणिः । आव० ६९२ । रयणवई-रत्नवती-यक्षहरिलस्य तृतीया सुता-ब्रह्मदत्तरयणं-रत्नं-कतनादि । प्रज्ञा० ६७ । भग० १६३ ।। राज्ञो । उत्त० ३९९ । प्रश्न० ३८ । रत्नं-इन्द्रनीलादि । जीवा० १६४ । रत्नम् । रयणवडंसए । भग० २०३ । सूर्य० २६३ । रत्न-इन्द्रनीलादि, जलसमुद्भवं वा । आव० रयणवाणियओ-गिरिणगरे रत्नवणिक् । आव० ५२। २३० । रत्न:-रत्नमयः । आव० २३१ । रत्नम् । | रयणवासा-रत्नवर्षः-रत्नवर्षणम् । भग० १६६ । आव० ४०७ । वनवैडूर्यादि। प्रज्ञा० ४३ । कर्केत- रयणविचित्त-रत्नविचित्र-रत्नखचितम् । आव० ५०४, नादिरहनः । ज्ञाता० ३१ । रजतः । ज्ञाता० ३५ । ५०५ । जल जातं रत्नम् । ज. प्र. २४ । रमन्ते रज्यन्ते । रयणवुट्ठी-रत्तवृष्टिः । भग० १९६ । ग्राहका येभ्यः सल्लक्षणेभ्यस्तानि रत्नानि । ज०प्र० १४२ । रयणसंचया-रत्नसञ्चया-उत्तरपश्चिमरतिकरपर्वतस्योत्तररत्नम् । दश० १६३ । मानुषोत्तरपर्वते दक्षिणपूर्वस्यां | स्यामीशानदेवेन्द्रस्य वसुन्धराया अग्रमहिष्या राजधानी। दिशि रत्नकूटम् । ठाणा० २२३ । रत्न-मनुष्यजाता- जीवा० ३६५ । रत्नसञ्चया नगरी । ज०प्र० ३५२ । वुरकृष्टत्वात् रजनो वा रञ्जकः । भग० ४६८ । रत्नम् । रयणसंचयाओ ।ठाणा० ० । आव० ८२६ । रयणसिरी-रतनीनामगाथापतेर्भार्या । ज्ञाता. २५।। रयणकंड-रत्नकाण्ड-प्रथमं काण्ड-रत्नानां विशिष्टो भू- रपणा-रत्ना-उत्तरपश्चिमरतिकरपर्वतस्य पूर्वस्यामीशानभागः । जीवा० ८९ । देवेन्द्रस्य वसुनामिकाया अग्रमहिष्या राजधानी । जीवा० रयणकरंडए-रत्नकरण्डकः । जीवा० २३४ । ३६५ । ठाणा. २३१ । रचना-नामादिविन्यासलक्षणा । रयणकरंडग-रत्नकरण्डकः । ज० प्र० ४१० । आव० ४७२ । नि० चू० प्र० ३४ अ । रयणदीव-रत्नद्वीप:-आहारैषणाविवरणे वणिग्दृष्टान्ने द्वीपः। रयणाई-रत्नानि-तत्तजातिप्रधानवस्तूनि । ज० प्र० १६७। दश. १६ । रयणागर-रत्नाकरः । ज्ञाता. २२८ रत्नाकर:-रत्नानां रयणदेवता । नि० चू० तृ० ५आ। खनिः । भग० १९९ । रयणद्दीव-द्वीपविशेषः । ज्ञाता० १५७ । रयणाभ-रत्नानां-वैडूर्यादीनामाभानमाभास्वरूपतः प्रति रयणहीवदेवया-रत्नद्वीपे देवी । ज्ञाता० १५७ ।। भासनपस्यामिति रत्नाभा । उत्त० ६६७ । रयणपंजर-रत्नपञ्जर:-रत्नसमुदायः । ज० प्र० २९८ । रयणामए-रत्नमयः-अन्तर्बहिरपि रत्नखचितः । जं.प्र. (८८४) Page #138 -------------------------------------------------------------------------- ________________ रयणामय ] अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ [ रयणोरुजाल तरविभागका हलिकाख्यसौवर्णावयवद्वययुक्ता भवति, पुनमध्यदेशे स्थूलविशिष्टमप्यलङ्कृता च भवति, एवं यत्तपः पट्टादावुपदश्यं मानमिममाकारं धारयति तद् रत्नावलीत्युच्यते । अन्त० २५ । रयणावलीवरावभास - रत्नावलिवरावभासः - द्वीप विशेषः समुद्र विशेषश्च । जीवा० ३६८ । रयणाहिय- रत्नाधिकः - प्रव्रज्यापर्यायाधिकः श्रुताधिक समवया वा । सूत्र० २४४ । रमणि - रनि:- हस्तः । भग० ३०६ । रत्नि:- द्विवितस्तिप्रमाणा, हस्तः । जीवा० ४० । रयणिखेत्त रजन्या एव । सम० ८६ । रयणी-द्व े वितस्ती पत्नि:- हस्तः । अनु० १५८ । हस्तः ॥ ठाणा० ३६, २०४, २८६ । प्रज्ञा० ४८, ४२६ । भग० २७५ | ठाणा० ३६३ । चतुर्विंशत्यङ्गुलप्रमाणः । भग० २७५ । चमरेन्द्रस्य तृतीयाऽग्रमहिषोः । भग० ५०३, ५०५ । चतुर्विंशतिरङ्गुलानि रत्नि: । नामकोशादी " बद्धमुष्टिस्तो रतिः ।" ज० प्र० ९४ | धर्मकथायां प्रथमवर्गे तृतीयमध्ययनम् । ज्ञाता० २४७ | आमल कल्पाय गाथापतिः । ज्ञाता २५१ । रतनीगाथापतेर्दारिका । ज्ञाता० २५१ । बद्धमुष्टिको हस्तः रत्निः । ज० प्र० १६६ । रजनी- पिण्डदारुहरिद्रा । उत्त० १४२ । रलि:वितताङ्गुलिर्हस्तः । सम० १३ । रयणीयमाणमित्तं - रत्निप्रमाणमात्रं - यथा दण्डो हस्तप्रमाणो भवति तथा । ओघ० २१४ । रयणुच्चए - रत्नानां नानाविधानामुत्-प्राबल्येन चयः - उपचयो यत्र स रस्तोच्चयः । सूर्य० ७८ । रयणुच्चओ-रत्तोच्चय:- मेरुमहीधरः । बृ० द्वि० २६५ ॥ रयणच्चय- त्रयोदशमं स्वप्नम् । ज्ञाता० २० । रयणोच्चय- रत्नानां नानाविधानामुतु प्राबल्येन चयःउपचयो स रत्तोच्चयः, मेरुनाम । जं० प्र० ३७५ । रयणोच्चया - रत्नोच्चया- उत्तरपश्चिम रतिकरपर्वतस्य दक्षिणस्यामीज्ञानदेवेन्द्रस्य वस्तुपासाया अग्रमहिष्या बाज धानी । जीवा० ३६५ । रयणोरुजाल - रत्नोरुजालं - भूषणविधिविशेषः । जीवा २६६ । रत्नोहजाल - रत्नमयं जङ्घायाः प्रलम्बमानं ( ८८५ ) १६३ । रयणामय - रत्नमयम् । प्रज्ञा० ९५ । रयणालंकार - रत्नालङ्कारं मुकुटम् । ज० प्र० २१६ | रणावलिभद्द - रत्नावलिभद्र :- रत्नावलिद्वीपे पूर्वार्द्धाधिप• तिर्देवः । जीवा० ३६९ । रणावलिमहाभद्द - रत्नावलिमद्दाभद्र - रत्नावलिद्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६६ । रणावलिमहावर रत्नावलिमहावरः - रश्नावलिस मुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ । रयणावलिवर - रत्नावलियरः - द्वीप विशेषः, समुद्रविशेषश्च । जीवा० ३६८ | रत्नावलिवय:- रत्नावलिसमुद्रे पूर्वार्द्धा धिपतिर्देवः । जीवा० ३६६ । रत्नावलिवर:- रत्नावलि वरे समुद्रे पूर्वार्धाधिपतिर्देवः । जीवा० ३६६ | रयणावलिवर भद्द - रत्नावलिवरभद्र रत्नावलिवरे द्वीपे पूर्वादधिपतिर्देवः । जीव१० ३६६ । रयणावलिवर महामद्द - रत्नावलिवरमहा भद्रः - रत्नावलिवरे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ । रयणावलिवर महावर - रत्नावलिवरमहावर:- रत्नावलि - वरे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ । रयणावलिवरावभासभद्द - रत्नावलिवरावभासभद्रः - रत्नावलिवरावभासे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६६ । रयणावलिवरावभास महा भद्द - रत्नावलिवरावभासमहाभद्रः- रत्नावलिवरावभासे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६६ । रयणावलिवरावभासमहावर - रत्नावलिवराव मास महावर:- रत्नावलिवरावभासे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ । रयणावलिवरावभासवर - रत्नावलिवरावभासवरः - रत्ना वलवरावभासे समुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६६ । रयणावली - रयणेहि रयणावली । ति० चू० प्र० २५४ । आ । नि० ० प्र० ३०६ आ । रत्नावली - आभरण विशेषः । तपो विशेषः । अन्त० २५ । रत्नमयी । भग० ४७७ । रत्नावलिः - द्वीप विशेषः, समुद्रविशेषश्च । जीवा० ३६८ । रत्नावली-आभरणविशेषः, रत्नावलीव रत्नावली, यथा हि रत्नावली उभयत आदिसूक्ष्मस्थूलस्थूल Page #139 -------------------------------------------------------------------------- ________________ रयत ] आचार्यश्रोआनन्दसागरसूरिसङ्कलित: [रसमाणप्पमाणे सङ्कलकं सम्भाव्यते । जं० प्र० १०६ । रवइ-रवते-शब्दं करोति । जीवा० २४८ । रयत-रजतकाण्डं-द्वादशं, रजतानां विशिष्टो भूभागः । रविउ-द्रावितः-खण्डशो नीतः । विशे० ६२७ । जीवा० ८६ । रविगत-जत्थ सरो ट्रितो तं रविगतं । नि० चू० तु. रयतणी । ठाणा० ३९३ । ६६ अ । रयत्ताणं-रजस्त्राणम् । ओघ० १९६ । पजस्त्राणं-पात्र-रविगय-रविगतं यत्र रविस्तिष्ठति । विशे० १२९४ । वेष्टनचीवरम् । प्रश्न. १५६ । रजस्त्राणम् । आव० | रवित-रुतम् । ज्ञाता० १६० । ६२३ । रजस्त्राणं-आच्छादनविशेषः । ज्ञाता० १३ । रस-रस्यते-आस्वाद्यत इति रसः । प्रज्ञा० ४७३ । रजस्त्राणं-आच्छादनविशेषः । जं० प्र० २८५ ।। अत्यन्तासक्तिरूपः । उत्त० २९६ । रस्यते-अन्तरात्मरययकूड-रजतकूट-नन्दनवने पञ्चमं कूटनाम । जं० प्र० नाऽनुभूयत इति रसः । अनु० १३५ । रसं-रसग्राहक ३६७ । रसनेन्द्रियम् । रस्यते-आस्वाद्यतेऽनेन तिक्तादिरूपम् । त्ययवडिसए-रजतावतंसकः-अपरस्यामवतंसकः । जीवा | प्रज्ञा० ५६६ । श्रोतृणामाक्षेपकारी गुणविशेषः । वृ. ३६१ । प्र० १९२ आ । विपाक: । विशे० ५६५ । इक्षुरसः । रयरेणुविणासण-श्लक्ष्णतरा रेणुपुद्गला रजस्त एव स्थूला नि० चू, द्वि. १८७ अ। धातुपाणिएण तंबगादि रेणवः रजांसि च रेणवश्व रजो-रेणवस्तेषां विनाशनं आसित्तं सुवण्णादि भवति सो रसो भण्णति । नि० चू० रजोरेणुविनाशनम् । जीव० २४५ । द्वि० ८६ आ । रस: लक्षणम् । दश. चू• ४८ । रस:रयसंसट्ठहडा-रजःसंसृष्टाहता-पृथिवीरज: सम्बद्धा नीता शृङ्गारादिः । प्रश्न० ११७ । रसः-मधुरादिकः, भोयो प्राभृतिका । आव० ५७६ । वा । उत्त० ४०६ । तीमनकाञ्जिकादिः । ठाणा रयसुसंपउत्तं-शृङ्गमयो दारुमयो वंशमयो वाऽगुलिको ३८६ । विकृतिः । आचा० ३०६ । फाणिताद्रसः । शस्तेनाहतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुस रद् गेयं | दश०८४। रस:-निष्यन्द: सारा । दश० ११० । लयसुसंप्रयुक्तम् । जीवा० १६५ । रसकषाय-हरीतक्यादीनां रसः । आव० ३६० । रयहरणं-रजोहरणम् । आव० ३१९, ०६३ । रजोहरणं- रसगा-रसमनुगच्छन्तीति रसगा:-कटुतिक्तकषायादिग्सधर्मध्वजः । पिण्ड० १३ । ज्ञाता० ५३ । वेदिनः संशिनः इत्यर्थः । आचा० २३७ । रयहरणचाय-रजोहरणवर्जः, रजोहरणग्रहणम् । व्य० द्वि० | रसगारव-रसगौरवं रसेन गौरव-इष्टरसप्राप्त्यभिमाना. २७ मा। प्राप्तिप्रार्थनद्वारेणात्मनोऽशुभभावगौरवम् । आव० ५७६ । रयहरणपडिग्गहमत्ता-रजोहरणप्रतिग्रहमात्रा । आव० | रसघात: । उत्त० ५८०। ३५६ । रसट्ठाए-रसायं सरसमिदमहमास्वादयामीति धातुविशेषो रयहरणसीसगा- ।नि० चू० प्र० २४६ म ।। वा रसः, स चाशेषधातूपलक्षणं ततस्तदुपचयः स्यादित्येरयिप्पिया-धर्मकथायां पञ्चमवर्गेऽध्ययनम् । ज्ञाता०२५२। तदर्थम् । उत्त० ६६७ । रयुग्घात-महास्कन्धावारगमनसमुद्धता इव विश्रसापरि- | रस(सर)देवी-चतुर्थवर्ग नवममध्ययनम् । निरय० ३७ । णामतो समंता रेणुपतनं । नि० चू० तृ. ७० अ। रसना-जिव्हा । जीवा० २७३ । रयुग्घाय-रजउद्धातः-रजस्वला दिशः । अनु० १२१ । । रसनिज्जूढ-रसनियूढं-कदशनम् । दश० २३१ । रयोहरण-रजोहरणम् । प्रश्न० १५६ । रसनिज्जूहणया-घृतादिरसपरित्यागः । ठाणा० २३३ । रहलग-रल्लक:-कम्बलविशेषः । जं० प्र० १०७ । रसपरिच्चाओ-रसत्यागः । भग० ६२१ । रला-दधिजन्तुविशेषः । आव० ६२४ । रसमाणप्पमाणे-रसमानप्रमाण-सेतिकादेश्चतुर्भागाधिकमव । ज्ञाता. १५१ । भ्यन्तरशिखायुक्तं यद्रसमानं क्रियते तत् । अनु० १५२ । (८८६ ) Page #140 -------------------------------------------------------------------------- ________________ रसमान ] अल्पपरिचितसद्धान्तिकशब्दकोषः, भा० ४ [ रहवीरपुर रसमान-कर्षादि । ठाणा० १९८ । चतुःषष्टिकादि । ज. रथश्च । अनु० १५९ । रथ:-क्रीडारथः सङ्ग्रामरथश्च । प्र० २२७ । जीवा० १८९ । रथः-द्विप्रकारः यानरथसङ्ग्रामरथभेररसमुच्छिए-तत्पिशितास्वादस्तत्र मूच्छितो-गृद्धो रस- भिन्नः । जीवा० २८१ । रथ:-शकटः । ६० प्र०७४ मूच्छितः । उत्त० ४३८ । आ। भग० २३७ । रसमेह-रसजनको मेघो रसमेघः । ज० प्र० १७४।। रहकार नि० चू० प्र० १२० अ । रसया-रसाजाता रसजा:-तकारनालदधितीमनादिषु पायु- रहघणघणाइय-रथघणघणायितम् । जीवा० २४७ । कृम्याकृनयोऽति सूक्ष्मा जीवा: । दश० १४।। रहचरियं ।भग० ६८९। रसवती-शालनकादि । व्य० प्र० ८१ अ । रहछाया-रथच्छाया । प्रज्ञा० ३२७ । रसवाणिज्ज-रसवाणिज्यं-रसव्यापारः । आव० ८२६ । रहजोही । ज्ञाता. ३८ । रसहरणो-रसो ह्रियते-आदीयते यया सा रसहरणी- रहट्ठाण-रहःस्थान-गुह्यापवरकमन्त्रगृहादि । दश० १६६ । नाभिनालम् । भग० ८८ । रहण । ठाणा० ४६६ । रसा:-पृथगेव शृङ्गारादयो वा । उत्त० २९६ । रहणेमी-रथनेमिः । दश० ९६ । रसाञ्जनम् । दश० ११८ । रहनेउर-रथनूपुरं-विद्याधरनगरविशेषः । बाव० १४४ । रसातण-रस:-अमृतरसस्तस्यायन-प्राप्तिः रसायनम् । रहनेउरचक्कवालपामोवखा-रथनूपुरचक्रवाल प्रमुखा:ठाणा० ४२७ । विद्याधरनगरविशेषाः । ज० प्र० ७४ । रसायण-रस:-अमृतरसस्तस्यायन-प्राप्तिः रसायनम् । रहनेमिज्जं-उत्तराध्ययने द्वाविंशतितममध्ययनम् । सम. आयुर्वेदस्य सप्तमाङ्गम् । विपा. ७५ । रसालू-मज्जिका । प्रभ० १६३ । रसालूः-मज्जिका रहनेमियं-उत्तराध्ययनेषु द्वाविशतितममध्ययनम् । उत्त. भग० ३२६ । रसाल:-मजिका । सूर्य० २९३ । रसावण-मज्जावणो । नि० चू० प्र० १५४ आ । मद्या- रहनेमी-रथनेमिः-समुद्रविजयस्य द्वितीयः सुतः । उत्त० पणम् । वृ० द्वि०.१८६ अ । रसिए-रसिक:-स्निग्धमधुरः । ६० प्र० २१७ अ । रहपहकर-रथनिकरः । औप० ४ । रसणी-रसिनी-सौवीरिणो । ६० प्र० २७३ आ। ।ज्ञाता० २२४ । रसितं-रसिक-माधुर्याद्युपेतम् । ठाणा० ३७५ । रहमुसल-रथमुशलः सङ्ग्रामविशेषः । भग. ३१७ । रसिय-रसितं-शूकरादिशब्दितमिव करुणोत्पादकम् । प्रश्न रथमुशल:-यत्र रथो मुशलेन युक्तः परिधावन महाजन १६० । रसितं-रसयुक्तं दडिमाम्रादि । आव० ७२६ । क्षयं कृतवान असौ रथमुशलः सङ्ग्रामः । भग० ३२२ । रसुंठ ।भग ८०२ रथमुशलम् । आव० ८१२। रथमूशल:-सङ्ग्रामविशेषः। रसेसि-रससी पानार्थी । आचा० ३१४ । आव० ६८४ । स्थमुशलम् । निरया० १८ । रसोतीए ।नि. चू० प्र० १९७ आ। रहरेणू-रथगमनोत्खात-रथरेणुः । ठाणा० ४३५ । रथरसोदए-पुष्करवरसमुद्रादिषु रसोदकम् । प्रज्ञा० २८ ।। रेणु:-रथगमनोखात रेणुः । अनु० १६३ । रपगमनातू रस्सी-रश्मि:-प्रग्रहः । उत्त० ५०७ । रेणू रथरेणुः । ज० प्र० ६४ । रथगमनोरखात रेण रस्सीमंडल-रश्मिमंडल:-सूर्यः । आव. १९२। रथरेणुः । भग० २७५ । रह-कोडारथादयः । जं० प्र० ३० । रणरथः । जं.प्र. रहवोरपुर-रथवीरपुरं-बोटिकोत्पत्तिस्थानम् । आव. ३७ । विजनम् । ठाणा० ४६६ । रथः । प्रश्न ८। ३१२ । रथवीरपुर-यत्र बोटिकानां दृष्टिरुस्पन्ना तन्नग. रथः-रथाङ्गः चक्रम् । प्रन्ना० ६.० । यानरय : सङ्ग्राम- रम् । आव० ३२३ । स्थवीरपुर-यत्र बोटिकदृष्टिरुत्पन्ना (८८७) Page #141 -------------------------------------------------------------------------- ________________ रहसंगेली] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ राइल्लेऊण तत् कबंटविशेषः । उत्त० १७८ । रथवीरपुरम् । रहावत्-रथावतः-पर्वतविशेषः । आव० १७६, ३०४ । अष्टमनिह्नवोत्पत्तिस्थानम् । विशे० ६३४ । रहितं-अग्रपादाम्यामीक्षणं एकपक्षष्टिसंबन्धो वा । बृ. रहसंगेल्ली-रथसङ्गेलो-रथसमूहः । ज्ञाता० ५८ । भग० द्वि० १४ आ। ४७४। रथसंगल्लिः-रथसमुदायः । औप० ७२ । रथ- रहिय-रहितः-परित्यक्तः । उत्त० ४२८ । सङ्गेनी रथसमुदयः, (देश्योऽयं शब्दः) । ज० प्र० २६५ । राअ-राजा-चक्रवर्ती। भग० ७०० । भरताधिपः । रहसाअभक्खाण-रहा-एकान्तस्तेन हेतुना अभ्याख्यानं आव. १५६ । चक्रवर्ती-वसुदेव:-बलदेवः-महामण्डलिरहोऽभ्याख्यानम् । उपा० ७ । कश्च । अनु० २३ । रहसिर-रथशिरः-रथाप्रभागः, काकमुखः । ज० प्र० राईदिय-रात्रिन्दिवं-रात्रिदिवसप्रमाणम् । सूर्य० ६१ । २४६ । राइ-धर्मकथायां प्रथमवर्ग द्वितीयमध्ययनम् । ज्ञाता. रहसुत्तं-रहस्यसूत्र-निशोथादिकम् । ६० द्वि० १४५ अ। २४७ । राजा-महामण्डलिकः । ठाणा० ४६३ । रहस्याभ्याक्यानं-स्त्रीपुंसयोः परस्परस्मरेणान्यस्य वा राइए-रात्रिशब्दोऽप्यहोरात्रवाची । ज० प्र० १५० । रागसंयुक्तं हास्यक्रीडासंगादिभिः रहस्येनाभिशंसनम् । राइणा-राज्ञा । ओघ० १९८ । आव० ३६७ । तत्त्वा० ७-२५ । | राइणिओ-रानिकः-आचार्यः । आव० ६३८ । रालिक:रहस्स-ह्रस्वं-अल्पम् । ठाणा० ४३ । रहस्यं -एकान्तम् । आचार्यः, अन्यो वा यो जातिश्रुतपर्यायादिभिर्महान् । सूत्र० ११० । ह्रस्वस्वर-लघुशब्दम् । अनु. १३२ ।। आव• ६५४ । ठाणा० ३६६ । रहस्य-ऐदम्पर्यम् । भग० ११४ । राइणियपरिभासिय-रानिकपरिभाषी-यो रानिकस्य. रहस्य-एकान्तकृत्यत्वात् । अब्रह्मणस्त्रयोविंशतितमं नाम आचार्यस्य जातिश्रुतपर्यायादिभिर्महतोऽन्यस्य वा पराभव प्रश्न. ६६ । एकान्तयोग्यः । भग० ७३६ । ह्रस्व:- कारी । पञ्चममसमाधिस्थानम् । आव० ६५३ । ह्रस्ववर्णाश्रयो विवक्षया लघुर्वा वीणादिशब्दवत् । राइणिया-पुन्वदिक्यिा सब्भा उवदेसगा वा, जे वा अन्ने ठाणा० ४७१ । रहस्यः-अषडक्षीणः । राज. ११६। पूया । दश० चू० १२४ । आव० ७९३ । अपवादपदानि । बृ० तृ. २६५खा। अववातो । नि० राइण्ण-राजन्य:-भगवद्वयस्य वंशजः। भग० ११५ । चू० प्र० १०२ आ । रहस्य-गुप्तत्वम् । ज्ञाता० १९१। यस्तेनैव वयस्यतया व्यवस्थापितस्तद्वंशजश्व राजन्यः । रहस्य-एकान्तयोग्यम् । ज्ञाता० ११ । औप० १७ । रहस्सकड-रहःकृतं-प्रच्छन्नकृतम् । भग० ११७ । राइतओ-रागवान् । आव० २०६ । रहस्सगुज्झ-सति रहस्से वि गुज्झंगं मृगीपदमित्यर्थः | राइन्ना-आदिदेवेनव-वयस्यतया व्यवहताः । रहस्स अरुहं जं गुज्झ तं रहस्सगुज्झं । नि० चू० प्र० ४८१ । कुलार्यभेदविशेषः । प्रज्ञा० ५६ । राजन्या:२९२ आ । वयस्यतया व्यवस्थापिताः । ज० प्र० १४५ । राजन्या:रहस्सटाणं-गुज्झावरगा जत्थ वा राहस्सियं मंतेति । सखिस्थानीयाः । आचा० ३२७ । ये तु वयस्यतयाऽऽचदश० चू० ७६ । रितास्ते राजन्याः। ठाणा० ३५८ । राजन्या:-भगवद्वयस्यरहस्सब्भक्खाण-रहस्याम्याख्यानं एकान्तेऽम्याख्यानं अस- वंशजाः । राज. १२।। दध्यारोपणम् । आव० ८२० । राइभत्ते-रात्रिभक्त:-रात्रिभोजनम् । दश० ११६ । -रहस्यिकम् । आव० ३६७ । राइमई-राजीमती:-उग्रसेनपुत्री । दश० ९६ । रहस्सिया-रोहस्यिको । बृ० प्र. ५९ आ। | राइयं-रात्रिक-रजनिनिवृत्तम् । प्रतिक्रमणविशेषः । आव० रहाणीयं-रहेहिं बलदरिसणा रहाणीय । नि० चू० द्वि० ५६३ ।। राइल्लेऊण-रालालिप्तं-सन्धितं कृत्वा । आव. ४२५। (८८८) Page #142 -------------------------------------------------------------------------- ________________ राइस्सिउ ] राइस्सिउ - राजाश्रितः । नि० चू० द्वि० २५ अ । राई - राज्ञः - चक्रवर्त्यादिः । ठाणा० १७२ । धान्यविशेषः । नि० चू० द्वि० १२० अ । आमलकल्पायां गाथापतिः । ज्ञाता० २५० । रातीगाथापतेर्दारिका । ज्ञाता० २५० । राजानो - मण्डलिकाः । राज० १२१ । राजी । राज० ११२ । अल्पपरिचित सैद्धान्तिक शव्दकोषः, भा० ४ राईण- राजान:-क्षत्रियेभ्योऽन्ये । आचा० ३३४ । राईजिया - राजानः- तत्कल्पा ईश्वरादयो वा । सूत्र० ७१ । राई तिहो - यस्तु पश्चार्द्धभागः स रात्रितिथिः । सूर्य० १४६ । राई सिरो- रातीगाचापतेर्भार्या । ज्ञाता० २५० । राहतो -: - राजभ्यः । आव ० ३४४ । राउल - राजकुलम् । आव• ६६ । ओघ० १५२ । आव ० २९७ । राउलओ - राजकुलग: । आव० ८९ । राउलग - राजकीयः । ब्र० प्र० २७ मा । राउला - राजकीया । ओघ० १४० । राउलिय - राजकुलिकम् । उत्त० ११६ । राजकुलीनः । आव० ५५८ । राजकुलीयः- राजकुलसम्बन्धो । दश० ४५ । [ रातिविवग्ग रागझञ्झा - इष्टविषयावाप्ती रागझञ्झा। आचा० १७० । रागद्दोसतु लग्ग - रागद्वेषयोस्तुलाग्रमिव तदनभिभाव्यत्वेन रागद्वेषतुलाग्रम् । उत्त० ११५ । रागद्दोस भयाईयो - रागश्च प्रतिबन्धात्मको द्वेषश्च-अप्रीतिरूपो भयं च इहलोकभयादि रागद्वेषभयानि तान्यतीतोनिष्क्रान्तः रागद्वेषभयातीतो- रागादिरहितः । उत्त● ५२७ । रागभावितमूर्ति-अभिष्वङ्गलक्षण रागरक्तः । आव०५८५ ॥ रागरत- अभिष्वङ्गलक्षणो रागस्तेन रक्तः-तद्भावितमूर्तिः रागरवतः । आव ० ५८५ । राजगिह- राजगृह - जरासंघ राजधानी । प्रश्न० ७५ राजगृह - नगर विशेषः । भग० ५ । प्रसेनजनित राजधानी नंद० १५१ । भगवत्समवसरणस्थानम् । विशे० ६११० महावीरविहारभूमिः । बृ० प्र० १६६ अ । राजचम्पक वरचम्पकः । जं० प्र० १५३ | राजनियुक्त - राजाज्ञापालकः । नंदी० १५१ । राजपट्ट: । अनु० २१४ ● राजभाग - राजाभाव्यद्रव्यापह्नवः । प्रश्न० ५८ । राजमन्द:राजयक्ष्म- रोग विशेषः । ठाणा ० ४४७ । राजवर्णवान् - राजभटः । विपा० ६३ । । उत्त० १२० । । दश० १०६ ॥ राओ - सध्या विकालवियुता रात्रिर्वा । बृ० द्वि० ६२ आ । संज्झा । नि० पू० प्र० १६३ अ । राओलं| नि० चू० द्वि० १६९ आ । राजवेष्टिकल्प:ओवरथं राश्युपरतम् । उत्त० ४१४ । राग:-अभिराजहंसी-महौषधी विशेषः । जं० प्र० ४११ ष्वङ्गः उपरत:- निवृत्तो यस्मिस्तत् रागोपरतम् । उत्त० ४१४ । रात्रोपरात्रम् - अहर्निशम् । आचा० ३१३ | राक्षसराक्षसा:- राक्षसभेदविशेषः । प्रज्ञा ० १७० । राग-राग:-रञ्जकरसः । ठाणा० २१६ । रक्तता । जीवा० १७३ । रूपाद्याक्षेपजनितः प्रीतिविशेषः । आव० २७२ । राग:- रागानुभूतिरूपत्वादस्य अब्रह्मणो विशतितमं नाम । प्रश्न० ६६ । बाग:-पित्रादिषु स्नेहरागः । प्रश्न० १३७ । रागः-स्नेहरागः । प्रश्न० १३८ । राग:-रक्तता । प्रज्ञा० ६६ । रामः - अभिष्वङ्गलक्षणः । आव० ८४८ । रागःरूपादिगुणाकृष्टः चेतसः । विशे० ८४७ (?) । कम्मजणितो जीवभावो रागो । नि० चू० द्वि० ७ अ । अभिष्वङ्ग-रातिदिवग्ग-रात्रिन्दिवा - रात्रिदिवपरिमाणम् । सूर्य० १०० । राढा-अवज्ञा । व्य० द्वि० २७६ आ । विभूषा । दश० २०६ । राढामणी - काचमणिः । उत्त० ४७८ । राण-दानः । भग० ७७६ । लक्षण: । आव० ५९७ । ११ । (अल्प० ११२ ) राजा-राजा । आव० १७२ । राजावग्रहः - अवग्रहस्य द्वितीयो भेदः । आचा० १३४ । भरताधिपावग्रहः । आव० १५६ । राजि भृगुः । ओघ० १३७ । राडो - राटिः- कलहः । भग० ८० राटी- कलहः । उत्त० ( ८८९ ) Page #143 -------------------------------------------------------------------------- ________________ रातिणि ] रातिणि-अपरिभाषी रानिकपरिभाषी - आचार्यादिपूज्य पुरुषपराभवकारी, पञ्चममसमाधिस्थानम् । सम० ३७ । रातिणिय-रश्नः - ज्ञानादिभिव्यवहरतीति रानिक:- बृहस्पर्यायो ज्येष्ठो वा । ठाणा० ३०१ । राती राजि:- रेखा । ठाणा० २३५ ॥ ईशानेन्द्रस्य द्विती याप्रमहिषी । ठाणा० २०४ । राजि:-पद्धतिः । प्रभ० ८३ संज्ञा । नि० चू० प्र० २६५ ओ । रात्री- रज्जत इति रात्री, स च रामस्वभाव्या उभयोरपि विद्यते । नि० चू० तृ० १४० अ । रात्रीभोजनम् - तृतीयः शबलः । प्रभ० १४४ । | आचा० ३३१ । रात्रौ - राद्धान्तोपन्यासःराम सिया - | आचा० ४७ । । व्य० प्र० २२४ म । 1 राम - रामः - नवमबलदेवः । आव० १५९ । रामः - वसु देवभ्येष्टसुतः । उत्त० ४८९ । रामः - तापसीपुत्रः परशुरामः । बाव० ३६२ । ज्ञाता० २५३ । रामः- । नंदी० २१५ । रामकहा- अन्तकृद्दशानामष्टमवर्ग स्थाष्टममध्ययनम् अन्त० २५, ३० । प्रथमवर्गेऽष्टममध्ययनम् । निरय० ३ । राम केसीणं - रामकेशवाभ्याम् । पउ० २६ । राम केसी हि - रामकेशवाभ्याम् । पउ० १० २४ । रामगुत्त - रामगुप्तः - राजर्षिः, योऽशनादिकं भुञ्जान एव सिद्धि प्राप्तः । सूत्र० ९५ । रामदेव - अयोध्याधिपतिदशरथ राजपुत्रः पद्मापरनाम । प्रश्न० ८७ । रामपुत्त - अनुत्तरोपपातिकदशानां तृतीयवर्गस्य पञ्चममध्ययनम् । अनुत्त० २ । रामरविखया-धर्मकथायां दशमवर्गेऽध्ययनम् । ज्ञाता० २५३ । ईशान देवेन्द्रस्य चतुर्थाऽप्रमहिषी । भग० ५०५ । रामरविख्यात - जम्बुद्वीपप्रमाणा राजधानी । ठाणा० २३१। रामरक्षिता- ईशान देवेन्द्रस्य चतुर्थ्याऽग्रमहिषी । जीवा० आचार्यश्री आनन्दसागरसूरिसङ्कलित : ३६५ । रामा-धर्मकथायां दशमवर्गेऽध्ययनम् । ज्ञाता० २५३ । ईशान देवेन्द्रस्य तृतीयाऽग्रमहिषी । जीवा० ३६५ | भग० ५०५ । सुविधिनाथ माता । सम० १५९ आव० [ रायगिहं.. १६० । जम्बुद्वीपप्रमाणा राजधानी । ठाणा० २३१ । रामादि| नंदी० २१८ । रायंसी - राजांसो - राजयक्ष्मा सोऽस्यातीति राजांसी, क्षयी । आचा० २३३ । राय-राग:-विषयाभिष्वङ्गः । दश० ८६ । रायकरं डग - राजकरण्डकः - अमूल्य रत्नादिभाजनस्वास्सारतम इति । ठाणा० २७२ । 1 रायकरण - न्यायालयम् । नि० चू० तृ० १०१ अ । रायकहा- राज्ञः - नृपस्य कथा राजकथा । ठाना० २०६ । दाज्ञः सम्बन्धी कथा राजकथा। आव० ५८१ । राज्ञ:- अमुकशोभन इत्यादिका । दश० ११४ । रायकेर - राजकीयः । ओघ० ६७ । रायगिर। व्य० द्वि० १६६ म । रायगिहं- राजगृहं - जितशत्रुनगरम्। आचा० ७५ । राजगृहं श्रेणिकराजधानी । सूत्र० ४०७ । आव० ६५, १६६ । राजगृहं भगवत्यां द्वितीयशतके पञ्चमोद्देश केऽघ हृदप्रश्ने नगरम् । भग० १४१ । राजगृहं विकुर्वणाऽधिकारे नगरम् । भग० १९३ । राजगृहं श्रेणिकराजधानी । अनुत्त० ७, ८, १५, २३ । भग० ३७९, ५०२ । राजगृहं - नगर विशेषः । अन्त० २३ । राजगृह-मगधजनपदे आर्यक्षेत्रविशेषः । प्रज्ञा० ५५ 1 राजगृहं- नगर विशेषः । भग० १०६ । राजगृहं स्कन्दकचरित्रे नगरम् । भग० ११२, १२६ । राजगृहं नगरम् । भग० १३९ । राजगृहूं - ईशानेन्द्रस्य वैक्रियरूपकरणतेजोलेश्यासाध्यपदर्शने नगरम् । भग० १६० । राजगृहंअसुरकुमाराणां गतिशक्तिप्ररूपणायां नगरम् । भग० १६६ । राजगृहं चमरोसात क्रियानिरूपणे नगरम् । भग० १५१ । राजगृहं योनिसङ्ग्रह वक्तव्यतायां नगरम् । भग० ३०३ । राजगृहं आयुष्कादिनिरूपणे नगरम् । भग० ३०४ । राजगृहं परमतनिरासे नगरम् । भग० ३२३ । राजगृहं - इन्द्राणां लोकपालनिरूपणे नगरम् । भग० १९४ । राजगृहं - असुरकुमाराणां देववक्तव्यतायां नगरम् । भग० २०० राजगृहं दिक्षु वातप्रतिपादने नगरम् | भग० २११ । राजगृह - संसारिणः शाश्वतादि • स्वरूपनिरूपणे नगरम् । भग० ३०२, ७३१, ७३६, ( ८९० ) Page #144 -------------------------------------------------------------------------- ________________ [ रायपुर राजगृहाख्यं यत्र श्रेणिकराजा । निरय० १ । श्रेणिकराजधानी । उपा० ४८ । श्रेणिकराजधानी । ज्ञाताο ११ | द्रौपद्याः स्वयंवरे सप्तमद्रुतप्रेश्यस्थानम् । ज्ञाता २०८ | ज्ञान० २५३ । घनसार्थवाहवास्तव्यं नारम् । ज्ञाता० २३५ । यत्र चतुष्पुत्रको धन्नो श्रेष्ठिः । व्य द्वि० ३६ आ । यत्र श्रेणिकराजा । व्य० प्र० १९ अ । सुलसा वास्तव्यं नगरम् । व्य० प्र० १८ आ । राजगृहंअपरनाम क्षितिप्रतिष्ठितं चणकपुरं वृषभपुरं कुशाग्रपुरं च । आव ० ६७० | नगरीविशेषः । नि० ० तृ० १५ अ । श्रेणिकराजनगरी । बृ० प्र० ३१ अ । वीरसमवसरणस्थानम् । बृ० प्र० ४६ आ । रोहिणिधन्य सार्थवाहनगरी । ज्ञाता० ११५ । राजगृहः - अपरंनाम काम्पिल्यपुरनगरम् । विशे० ९६० । रायग्गल - अष्टाशीतो महाग्रहे षडशीतितमः | ठाणा० रायणा - राज्ञा । आव० ३४३ । उत्त० १४८, ३०२ । रायणिओ - रनिक:- रत्नाधिकः । बृ० प्र० १०० अं । रत्नाधिकः - पर्यायज्येष्ठः । ओघ० १५० । रायणित- रत्नानि भावतो ज्ञानादीनि तंव्यवहरति इति रानिकः पर्यायज्येष्ठ इत्यर्थः । ठाणा० २४२ । रानिक:-. रत्नाधिकोऽनुभाषकः । व्य० द्वि० १७१ अ । रावण्ण - राजन्य:- वयस्यः । आव ० १२८ । राजन्य:वयस्यः । बृ० द्वि० १५२ अ । रायदारिए - राजामात्य महत्तमादिभवनेषु मच्छद्भिर्यद् परिभुज्यते तद् राजद्वारिकम् । वृ० प्र० १०४ अ । रायदारिय-रायकुलं पविसंतो जं परिहति तं रायशरियं । नि० चू० द्वि० १६२ अ रायदुट्ट - राजद्विष्टं राजा द्विष्ट इति । आव० ६२६ । रायधम्म- राजधर्मो निग्रहानुग्रहादिः । जं० प्र० १६७ ॥ राजधर्म :- दुष्टे तर निग्रहपरिपालनादिः । दश० २२ । रायन - राजन्य: - तत्रैव वयस्यः । ठाणा ११४ । रायपसेणी - राजप्रश्नीयम् । भग० १९६ । रार्यापंड - राजपिण्डः- राजसम्बन्धी पिण्डः । भग० २३१ । रायपडेइ- साधुनामकलप्यम् । भग० ४६७ । रायपुर-राजपुर - अरजिनस्य प्रथमपारणकस्थानम् । आव ० १४६ । राजपुरं - परलोक फलविषये दामनक दृष्टान्ते ( ८९१ ) रामहिं ] ७५० । राजगृहं - नगरविशेषः । विपा० ५६ राजगृहं श्रेणिक राजधानी । दश० १०२ । राजगृहं । दश० १० । राजगृहं - जयराजधानी । आ० ( ? ) । धन्यसार्थवाहवास्तव्या नगरी । ज्ञाता० ७६ । गौतमस्वामिवक्तव्यतायां नगरम् ज्ञाता० १७०, १७१ । यत्र गुणशील चत्यम् । श्रेणिकराजधानी । ज्ञाता० १७८ । नंदमणिकारवास्तव्यनगरम् । ज्ञाता० १७८ । राजगृहं-संवरोदाहरणे नगरम् । आव० ७१३ । राजगृहं- अप्रमादविषये जरासन्घराजधानी । आव० ७२१ । राजगृहं-साधुजुगुप्साविषये नगरम् । आव० ८१६ । राजगृहं परलोकफलविषये नगरम् । आव० ६६३ । राजगृहं - नगरम् । उत्त० ८९, १०४ । राजगृहं - क्षितिप्रतिष्ठितस्य चतुथं नाम । उत्त० १०५ | राजगृहं-अर्जुनमालाकरवास्तभ्यं नगरम् । उत्त० ११२ । राजगृहम् । उत्त० १५८ । राजगृहम्अर्थसिद्धदृष्टान्ते नगरम् । आव० ४१३ । राजगृहं- पारि मिकी बुद्धिविषये नगर विशेष: । आव० ४२८ । राजगृहं द्रव्यभ्युत्सर्योदाहरणे नगरम् । आद० ४८७ । राजगृहं - शुद्ध विषये वस्त्रद्दष्टान्ते नगरम् । श्रेणिकराजधानी । आव० ५६२ । राजगृहं संवेगोदाहरणे नगरम् । आव ० ७०६ । राजगृहं - नगर विशेषः, श्रेणिकराजधानी | आव० ९५ । राजगृहं - मुनिसुव्रतस्वामिनः प्रथमपारणकस्थानम् । आव० १४६ । राजगृहं -नारायणपुरम् । आव० १६२ । राजगृहं - मुनिसुव्रतस्वामिजन्मभूमिः । आव ० १६० । राजगृह - पुरुषसिंहवासुदेव निदानभूमि: । आव० १६३ । विश्वनन्दोवास्तव्यं नगरम् । आव० १७२ । राजगृहं-नय रम् । आव ० १९९, २११, २१२ । राजगृहं - नगरविशेषः । बाव० ३१४ । राजगृहं यत्र मौर्यवंशप्रसूतबलभद्रराजस्य नगरी । आव० ३१५ । उत्त० १६२ । राजगृहं - नगरम् । आव० ३५२, ३६७ । धनसार्थवाहवास्तव्यं स्थानम् । आव० ३७० | रायगृहं समवसरणस्थानम् । ज्ञात० ११३ । राजगृहं । उत्त० २५८, ३७६, ३८० । राज गृहं - भावोपायोदाहरणे नगरम् । दश० ४१ । राजगृहं• मायापिण्डदृष्टान्ते नगरम् । पिण्ड० १३३, १३७ । राजगृहं - नगरम् । महावीरसमवसरणस्थानम् । भग० १३४ । राजगृहं - क्षत्रीयनगरम् । प्रज्ञा० ५५ । नगरं अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४ Page #145 -------------------------------------------------------------------------- ________________ रायपेसिया ] आचायोआनन्दसागरसूरिसङ्कलितः [रायाणि नगरम् । आव० ८६३ । लोमपक्षिविशेषः । जीवा० ४१ । लोमपक्षिविशेषः । रायपेसिया-राजप्रेष्याः-दण्डपाशिकप्रभृतयः । आचा० प्रज्ञा० ४९ । उत्त० ६६६ । रायहाणिरूव-राजधानीरूपम् । भग० १६३ । रायमच्च-राजाऽमात्यः-मन्त्री । दश. १९१ । -राजधानी-राजाधिष्ठानं, राज्ञः पीठिकास्थारायमास-राजमाष:-चपलकः । दश. १९३ । राज- नम् । आचा० २८५ । राजा धीयते-विधीयते अभि. माषा:-सामान्यतश्चपलः, श्वेतचलिक बा। पिण्ड. षिच्यते यस्यां सा गजधानी, जनपदानां मध्ये प्रधान१६८ । पंडरचवलगो। नि० चू० प्र० १४४ आ। नगरी । ठाणा० ४७९ । राजधानी-यत्र राजा अभिरायरुक्ख-राजवृक्षः-एकोरुकद्वीपे वृक्षविशेषः । जीवा० षिच्यते । ठाणा० ३१४ । राजधानी। सूत्र ३०६। यस्यां राजाऽभिषिच्यते राजधानी। ठाणा०६६ । रायलज्खणसंजुए-राजेव राजा तस्य लक्षणानि चक्रस्व. राजधानी-यत्र राजा स्वयं वसति । भग. ३६ । स्तिकाकुशादीनि त्यागशौचशौर्यादीनि वा तैः संयुतो- राजधानी-राजाधिष्ठान नगरम् । जीवा० ४० राजधानी युक्तो राजलक्षणसंयुतः । उत्त० ४८६ । यत्र स्वयं राजा वसति सा । जीवा० २७६ । राज. रायललिए-नवमबलदेवस्य पूर्वभवनाम । सम० १५३ । घानी-राजाधिष्ठान नगरम् । प्रज्ञा० ४८। जस्थ राया राजललित:-रामबलदेवपूर्वभवः । आव० १६३ टी०। वसइ सा रायहाणि । नि० चू० द्वि०७० आ। रायारायललिओ-राजललितः-वासुदेवपूर्वभवः । आव० ३५८१ धिडिया रायहाणी । नि० चू० प्र० २२९ । राजा. रायवंसट्टिया-राजवशे स्थिता-राज्ञो मातुलभागिनेयादयः। ऽनया धीयत इति राजधानी, राज्ञः पीठिकास्थानम् । आचा० ३३४ । उत्त. ६०५ । रायवत्ती-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। राया-राजा-चक्रवत्तिबलदेववासुदेवप्रभृतिः। सूत्र० ५६ । रायबरसासण-राजवरशासनं-आज्ञा । ज्ञात. १३३ । राजा-चक्रवादिः । सूत्र. ८७ । राजा-माण्डलिकः । रायवर-राजवर:-आबद्धमुकुटराजः । जं० प्र० २००।। औप० ५८ । भग. ३१८ । राजा-मण्डलिकः । औप. रायवाल ।भग. ८०४ । १४ । राजा चक्रवर्ती । जीवा० १२६ । राजारायविट्ठो-राजवेष्टिः-नृपतिहठप्रवत्तितकृत्यम् । उत्त चक्रवर्ती बलदेववासुदेवो महामाण्डलिको बा । जीवा. ५५३ । २८० । राजा-अष्टाशिती महाग्रहे पञ्चाशीतितमः । ज. रायवुग्गह-राज्ञां सङ्ग्राम उपलक्षणत्वात् सेनापतिग्रामभो- प्र. ५३५ । राजा-पृथिवीपतिः । प्रज्ञा० ३३० । गिकमहत्तरपुरुषस्त्रीमल्लयुद्धान्यस्वाध्यायिकम् । ठाणा० राजा-उभययोनिशुद्धः-मातृपितृपक्षपडिशुद्धः । १० प्र० ४७७ । १६६ आ । राजा । आव० २४३ । मडबिनो । नि. रायसंमत-रायबल्लभो । नि० चू० प्र० १६ अ । चू० प्र० २७० आ । राजा-चक्रवतिमण्डलिकादिः । रायसंमय-राजसंमतः मन्त्र्यादिः । दश० १०३ । आव० २३८ । राजा-बद्धमुकुटः । आव० ५१६ । रायसंसारिया-राजान्तरस्थापना । बृ० तृ० १५५ आ।। राजा । आव० ४२६ । रायसत्थाणि-सस्थमादियाणि । नि० चू० प्र० २७७ अ। रायाएण-राशा । आव० ३४३ । रायसभा-राजसभा । आव. ३२० । रायाणो-वितिउरायराया समं पव्वाइया । नि• चू.द्वि. रायसुयसेटुिमच्चासत्थवाहसुया-राजसुतश्रेष्ठ्यमात्यसा- ४९ आ । चर्तिवासुदेवाः । ठाणा० १२६ । र्थवाहसुता:-उत्तरकुरुसौधर्म महाविदेहाधिपतिमहाबलसुत- रायाणर-राज्ञा । बाव. ३६० । राज्ञा | आव० ३५. । स्य वयस्याः । आव० ११५ । रायाणि-राजानम् । आव० ६७६ । राज्ञा । आव.. रायहंस-राजहंस-मरालः । उत्त• ६६९ । पबहंस:- ८१६ । (८९२) Page #146 -------------------------------------------------------------------------- ________________ रायाणिए ] अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ [ रिउन्हाता रायाणिए - रत्नाधिक:- चिरदीक्षितादिः । दश० २३५ । राता - रायवन्तः शब्दान् कारयन्तः स्वज पिकाभ्यतु वाद गीतार्थः । ओघ १७ । रायाभिओग - राजाभियोगः । आव ० ८११। रायाभिसेय - राज्याभिषेक - राज्याभिषेक - राज्याभिषेकसामग्रोम् । ज्ञाता० ५१ । रायारविखयो- सिरोरक्षः । नि० चू० प्र० ११५ अ । रायाराम - राजाराम : - क्षत्रियपरिव्राजकविशेषः । औप० ६१ । रायाराया- राजराजः -क्षत्रियपरिव्राजकविशेषः । औप० ६१ । रायावगाराराया साहिए या हिट्ठिय-राजाधिष्ठितः - स्वयमध्यासितः १८९ । । ज्ञाता० २३६ । । ज्ञाता० ४६ । · ज्ञाता० रायाहिणकज्जा-राजाधीनां कार्यों यस्य स राजाधीन राह-राधः । उत्त० १६ । कार्याः । ज्ञाता० १८६ | यन्तः । जं० प्र० २६४ । रावेइ - घृत जलाभ्यामार्द्रयति । ज्ञाता० २०६ । राशि - सजातीयवस्तुसमुदायः । विशे० ३२८ । राशि:स्कन्धे का थिकनाम । वि० ४१६ । राशित्रयच्यापकः- वेदाशिकः । आव० ३११ । राष्ट्र - जनपदेकदेशः । भग० ६९१ राष्ट्रपाल - मायापिण्डोदाहरणे नाटकविशेषः । पिण्ड० १३८ । रासी- राशि:- त्रैराशिकपन्वराशिकादि । ठाणा० २६३ ॥ धान्यादेरुत्करस्तदविषयं सङ्ख्यानं राशिः स च प राशिव्यवहारः इति प्रसिद्धः, । ठाणा० ४६७ । बहुल्ले दश ० चू० ७४ । राशि:- स्कन्धे कार्थिकनाम । विशे० ४२६ । शहक्खनणा-राघक्षमणा - आर्याविशेषः । उत्त० ९९ । राहग - आराधकः । आ० उ० । राहस्सिए - राहस्थिकाः पुरुषेण भोगे स्त्रियाः स्तनिताचाः । बृ० द्वि० ५६ व रालउ - कंगुभेया । दश० ० ९२ । कङ्गुलपलालम् । राहु-भगवत्यां द्वादशशतके षष्ठ उद्देशकः । भग० ५५२ ॥ नि० चू० द्वि० ६१ अ । राहुकम्मं राहुकर्म रहुक्रिया । सूर्य० २८८ । राहुहत जस्थ रविससीण गहणं आसी तं राहुहतं ॥ नि० चु० तृ० ६६ अ । राहुहय-राहुहूतं यत्र सूर्यस्य वा ग्रहणम् । ६२ अ । राहू-अष्टाशीती महाग्रहे चतुश्चत्वारिंशत्तमः । ठाणा० ७९ ॥ भगवत्यां द्वादशशते षष्ठीद्देशकः । भग० ५८५ | राहुः ॥ जं० प्र० ५३५ । सूर्य० २८७ । रिखा रेखा । बृ० प्र० ८८ अ रायाहीण - राजाधीनः - राजवशवर्तिनः । ज्ञाता० १८९ । रायो - चमरेन्द्रस्य द्वितीयाऽग्रमहिषी । भग० ५०३, ५०५ । राल - रालक-तृणविशेषः । सूत्र० ३०९ । • रालग - बोषधिविशेषः । प्रज्ञा० ३३ । लक:- धान्य- | विशेषः । तृणपश्ञ्चके चतुर्थो भेदः । आव०६५२ । रालक:धान्यविशेषः । दश० १६३ । रालगः । आव० ८५५ । रालक:- कङ्गविशेषः । ठाणा० ४०६, २३४ । रालक:कङ्गविशेषः । भग० २७४, ८०२ । रालकः - कङ्ग विशेष एव स चायं विशेष: बृहच्छिराः कङ्कुरल्पशिरा रालक: । जं० प्र० १२४ । अल्पतरशिरा रालकः । नि० चू० प्र० १४४ आ । रालियं -रालिकं अतिशयेन स्कारप्रभूतवेला मिति यावत् । व्य० द्वि० ४८ आ । राव - प्रशिवप्रादुर्भावः । नंदी० ६२ । शवग-राजा । नि० ० द्वि० १०७ अ । रावण - सीतापहारी राक्षसः । प्रश्न० ८७ । नारायणवासुदेवशत्रुः । आव० १५६ । व्य ० प्र रिगणं प्रग्रतः किचिचलनं । वृ० तृ० ११ रिछो-अच्छल्लो | नि० चू० द्वि० १२६ म । रिछोली- पङ्क्तिः । विशे० ६२० । रिउगइ - ऋजुगतिः- गतिभेदः । भग० २८७ | रावण :- | रिउजड़ - ऋजुजड: - शिष्यभेदः । मग० ६१ । रिउन्हाताऋतुस्नाता । आव० ३४३ । ( ८९३ ) Page #147 -------------------------------------------------------------------------- ________________ रिउपडिसतु] आचार्यश्रीमानन्दसागरसूरिसङ्कलितः [रिम्भित रिउपडिसत्त-रितुप्रतिशत्रु:-प्रजापतेः पूर्वभवः । आव० ज्ञाता० २३० । १७४ । रिहवस भघाति-रिष्टवृषभधाती-कंसराजसस्करिष्टाभिधारिउवेद-ऋग्वेद:-चतुर्णा वेदानां प्रथमः । भग० ११२। नहप्तदुष्टमहावृषभमारक: । प्रश्न. ७४ । ऋग्वेदः । ज्ञाता० १०५ । ष्ठाख्यविमानप्रस्तटवासिनः । ज्ञाता० १५१ । रिए-रीयेत-अनुष्ठानविषयतया प्राप्नुयात् । उत्त० ५१५।। रिष्टा-जम्बूफलकलिका । जीवा० २६५ । अरिष्टा, रिक्क-मुधा । नि. चू० प्र० १८७ अ । विभक्तः । राजधानीनाम । जं० प्र० ३४७ । ठाणा० ८०। आव० १११ । रिद्वाभ-ब्रह्मलोककल्पे विमानविशेषः । सम० १४ । शिक्कासि त्यक्तवान् । आचा० ३०२ ।। रिष्टाभ-नवमं लोकान्तिकविमानम् । भग० २७१ । रिक्ख-ऋक्ष-नक्षत्रम् । बाव. १२०, १८२ ।। रिष्टामा-रिष्ठरत्नवर्णाभा या शास्त्रान्तरे जम्बूफलकलिस्क्खिा -वत्मनि-अनभिप्रेते तिरश्वीनं रेखाद्वयं पात्यते । केति प्रसिद्धा । ज. प्र. १०० । ओष० ७७ । रिण-ऋणम् । मर० ।। रिक्थं-द्रव्यम् । प्रभ० ५३ । रिणकंठ- ।नि० चू० प्र. १६१ अ । रिगसिका-वादित्रविशेषः । जीवा० २६६ । रित्त-रिक्तं-गुणविशेषः । जीवा० १९४ । रिगिसिगिआ-रिगिसिगिका-धय॑माणवादित्रविशेषः। जं. रित्तओ-रिक्तः । आव० ३५७ । प्र० १०१। रित्तय-रिक्तं-तुच्छम् । आव० ६४३ । रिङ्खो-भार्यादेशकरः अन्याः पुरुषविशेषः । पिण्ड० १३५। | रिद्ध-ऋद्धः-भवनः पौरजनश्चातीव वृधिमुपगतः । सूर्य रिङ्गित-यत्राक्षरेषु घोलनया संचरन् स्वरो रङ्गतीव तत् ।। १ । ऋद्ध-पुरभवनादिभिवृद्धम् । भक० ७ । घोलनाबहुलम् । अनु० १३२ । रिद्धि-ऋद्धिः-परिवारादिका । भग० १३२ । ऋद्धि:रिच्छ-ऋक्षः । जीवा० २८२ । ऋद्धिहेतुत्वेन । अहिंसाया विंशतितमं नाम । प्रभ० ९९ । रिद्ध-रिष्ठरलकाण्डं-षोडशं, रिष्टरत्नानां विशिष्टो भूभागः। ऋद्धिः-विभूतिः । आव० ५८५ ।। जीवा० ८९ । ठाणा० १९८. ४०६ । रिठ:-कालः | रिद्धी-ऋद्धि:-परिवारादिका । प्रभ० १२० । ऋद्धिःफलविशेषो रत्नविशेषो वा । औप.११। रिष्ठः- विमानपरिवारादिका । प्रज्ञा० ६०० । कंसराजसत्को मल्लः । प्रभ०७४ । रिष्ठ-लोकान्तिक. | रिपुमर्दन-आनन्दपुरस्य राजा । पिण्ड० ३१ । देवस्य जातिविशेषः । बाव० १३५ । रिष्ठरत्नः । | रिभित-यत्राक्षरेषु घोलनया संचस्तू स्वरो रङ्गतीव ज्ञाता. ३१ । ब्रह्मलोककल्पे विमानप्रस्तरः । शाता. घोलनाबहुलम् । ठाणा० ३९६ । स्वरघोलनावत्तम् । १५० । रिष्ठ:-द्रोणकाकः । उत्त० ६५२ । अष्टादश ज्ञाता. २५ । स्वरघोलनावद् मधुरः । ज्ञाता. १७९ । सागरोपमस्थितिकं देवविमानम् । सम० ३५ । रिट:- पविशतितमो नाट्यविधिः । जीवा० २४७ । रिविमानवासी नवमो लोकान्तिकदेवः । भग० २७१ । । रिभिय-चउविहे नट्ट बोओ भेगो । नि० चू० तृ. । प्रक:-फलविशेषः । उत्त० ६५२ । अ । रिभित:-स्वरघोलननाप्रकारवान् । ज्ञाता० २३२ । रिट्रपुर-रिष्टपुर-शीतलजिनस्य प्रथमपारणकस्थानम् । स्वरघोलनाप्रकारोपेतम् । ज्ञाता० २११। यत्र स्वरोऽक्षआव० १४६ । रेषु-बोलनास्वरविशेषेषु संचरनु रागेऽतीव प्रतिभासते स रिट्रपुरा-अरिष्ठपुरा-राजधानीनाम । जं० प्र० ३४७ ।। पदसञ्चारो रिभितम् । जीवा० १६५ । जं० प्र० ४० । रिट्ठपुरी । ठाणा० ८० । रिभितं स्वरघोलनावत् । प्रश्न० १५६ । रिखणं-अरिष्टरत्नम् । आव० ५०६ । रिम्भित-षड्विशतितमो नाट्यविशेषः । जं० प्र० ४१७ । रिट्रवण-रिष्ठा-मदिरा तद्वर्णो यस्य स रिष्ठावर्णः । मृदुपदसञ्चाररूपम् । जं० प्र० ४१७ । ( ८९४ ) Page #148 -------------------------------------------------------------------------- ________________ रिय अल्पपरिचितसंशान्तिकशब्दकोषः, भा० ४ [इल रिय-रीतं-रीतिः, स्वभावः । भग० २२ । रीतं-आचा- १५७ । सङ्गस्य द्वादशममध्ययनम् । उत्त. ६१६ । रुचिजमाण-श्लष्णखण्डीक्रियमाणः । पं. प्र. ३६ । रिश्यजिव्ह-तृतीयं महाकुष्ठम् । प्रभ. १६१ । रुंजग-रखाकः वृक्षविशेषः । दश. १७ । रिष्ठं । ठाणा० २१७ । | हंटण-रुदनं-रुदितप्रायः । ज्ञाता. २३५ । रिसओ-ऋषयः-मुनयः । उत्त. ४१३ । रंद-मन्दः-विस्तीर्णः। प्रभ. १६ । सम० ११५। औप. रिसम-वृषभस्तदद् यो वर्तते स ऋषमः । ठाणा० ३६३ । ६७ । नंदी. ४५ । रुद्र-विस्तीर्णम् । प्रभ० ०५ । रिसभा-मणिपिठिकानाम । ठाणा. २३० । निर्देशः । विस्तारः । जं० प्र० ४५६ । रिसह-ऋषभ:-मर्कटबन्धोपरिवेष्टनपदः । सूर्य. ४।०हंदा-दीहा । नि० चू. प्र. १२१ आ। विस्तीर्णा प्र०१५। ऋषभः-लोहादिमयपट्टबद्धकाष्ठसम्पुटः । भग० घंघलादिः । वृ० दि० २६० मा । रुन्दा-विस्तीर्णा ।१२ । वृषभः-अष्टाविंशतितममुहूर्तः। सूर्य० १४६ । उत्त० ४१२ । वृषभः-वृषभस्तद्वद् यो वर्तते सः । स्वरविशेषः । अनु. | दाइ-दीर्घा दृष्टिदिक्षु । भग० ६७६ । १२७ । ऋषभस्तदुपरिवेष्टनपट्टः । राज ५७ । ऋषभः- | रंवाए-यवसो वसतिविस्तीर्णा भवति । बोध० १२ ॥ वृषभस्तद्वत् यो वर्तते सः, सप्तस्वरे द्वितीयः । अनु० संपण-रोपणं-वपनम् । पिण्ड० ६३ । १२७ । रंभंत-सन्धानः-सश्चरिष्णूनां मार्ग स्खलयन् । प्रभा रिसहनाराय-ऋषभनाराचं-यत् कोलिका रहितं संहननं | ५१ । तत्, द्वितीयं संहननम् । जीवा० १५, ४२ । रंभण-रोषणम् प्रभा २४ । .. रिसिमासिय ऋषिभाषितं-उत्तराध्ययनादि । दश०४ । भह-कन्छ । पाव०६९ । रोइज्जति-दूविज्जति । नि० चू० प्र० १४६ ।। | रु-ति-पुहवी । दश० पू०५ । रीडया-रीतिका-पीतला । औप० १३. रुअग-रुचक-ग्रीवाभरणभेदः । जं.प्र. ७३ । रुचक:रोढा-यदृच्छिता । यहच्छा । बृ० द्वि० ५। । रुचिः । जं.प्र. १११ । रुचकः । ६० प्र० २०९। रोणा-खिना । भक्तः रुअगकूड-रुचक:-चक्रवालगिरिविशेषस्तदधिपतिकूटम् । रीतिति-दुइजति । नि० चू० प्र० ३३४ । जं० प्र० ३०८ । रुचककूट-नन्दनवने षष्ठं कूटनाम । रोयंत-रीयमाणं-निस्सरन्तमप्रशस्तेभ्योऽसंयमस्थानेभ्यः प्र. जं० प्र० ३६७ ।। शस्तेष्वपि गुणोत्कर्षादुपयु परिवर्तमानम्। आचा० २४७ । अगवर-त्रयोदशे रुचकवराख्ये द्वीपे कुण्डलाकृती रुचकः। रीयमाणः-संयमानुष्ठाने गच्छन् । बाचा० २४२ । ठाणा० १६६ । रीयमाणः-विहरन् । उत्त० ४६८ । रोयन्ते-गच्छन्ति, | अगिदे । सम०३३ । वर्तन्ते । दश० ७२ । रुइ-रुचि:-रुचिः-प्रतिभासः, -अभिलाषः, उत्त० ६६ । रोय-गीत-गमनम् । भग० ३८१, ७५४ । रुइयजोणी-रुदितं योनिः समानरूपतया जातिर्यस्य तद् रीयओ-रीयमाणः-सम्यगनुष्ठानवान् । आचा. २१७ ।। रुदितयोनिकम् । अनु० १३१ ।। कुवन् । भग० ७५४ । रुइयसह-रुदितशब्द-मानिनीकृतं रतिकलहादिकं । उत्त रीयते-विजहार । आचा० ३०१ । ४२५ । रीयमाण-रीयमाणः-संयमानुष्ठाने पराक्रममाणः सनु । रुइल-रुचिः-दीप्तिस्तां लाति-आददाति रुचिलं सद्दीप्तिमत् । आचा० २५१ । सूत्र. २७२ । आरणकल्पे विमानविशेषः । सम० ३८ । रुंचण-5ञ्चनम्-पिञ्जनम् । पिण्ड० १६१ । रुचिरं-संस्थानविशेषभावतो रमणीयम् । जीवा० २७३। रंचती-रुञ्चती-कसिं लोठिन्या लोठयती । पिण्ड० रुचिल:-स्निग्धतया देदीप्यमानच्छविमानम् । जीवा० (८९५) Page #149 -------------------------------------------------------------------------- ________________ कल ] १८७ । रुद्दलकंत इल्लकूड रुइलज्भय रुइलप्पभरुइल्लले स रुइल्लवण्णं इलसिंग लसि रुइलावत्त आचार्यश्री आनन्दसागरसूरिसङ्कलितः । सम० १५ । । सम १५ । | सम० १५ । रुक् पृथवी । नि० ० प्र० २२२ अ । रुक्क- वृषभादिशब्दकरणम् । अनु० २६ । रुक्ख-वृक्षः । आचा० ३८२ । वृक्षः - चूतादिः । आचा० ३० | वृक्ष:-तरुः | भग० २७८ | सङ्ख्यातजीवादिवृक्षविषयः । भगवत्याः अष्टमशतके तृतीय उद्देशकः । भग० ३२८ । वृक्षा: - रूक्षा वा सहकारादयः । ज० प्र० ६५ । वृक्ष:- चिविणिकादिः । दश० १५५ । वृक्षः- कदम्बादिः । दश० २२६ । वृक्ष:- चूतादिकः । जीवा० २६ । रुक्षः प्रसिद्धः । ठाणा० ३६७ । वृक्षः- सहकारादयः । ज्ञाता० ७८ वृक्षः । ज्ञाता० ३३, ६५ । पृथ्व्याकाशयोर्यथास्थितः रु - पृथिवीं खायतीति वा । दश० चू० ६ । रुक् - पृथ्वी त खातीति रुक्खो । नि० चू० प्र० २२२ । अ | रक्षा सम्बन्धः । बृ० ( ? ) ८ छ । [ रुट्ठ भूभागः । उत्त० १६ । वृक्षमूलम् । आचा० ३०७ । रुक्खा - वृक्षा:- प्रत्येकचा दर वनस्पतिकायिकः चूतादयः । । सम० १५ । कूटम् । ठाणा० ७२ । ८८ । दृष्टमधिकृत्य । सम० १५ । ११० । आधाकर्मण | सम० १५ || रुक्मिणी - भीष्मराजपुत्री । प्रश्न० कामकथायां वासुदेवपत्नी । दश० भोज्यतायां उग्रतेजःस्त्री । पिण्ड० ७१ । आच्छेद्यद्वारविवरणे जिनदासपत्नी । पिण्ड० १११ । । सम० १५ । । सम० १५ । । सम० १५ । रुक्मी - पर्वतविशेषः । ठाणा ० ७० । कुण्डिन्यधिपति भीष्म । सम० १५ । इल्लुत्तर वडसगं । सम० १५ । रुचि:- जिन रुई - रुचिः - चेतोऽभिप्रायः । सूत्र० २९० । प्रणोततत्त्वाभिलाषरूपा । प्रज्ञा० ५८ । रुचिः-प्रतिभामः । उत्त० ६६ | रुचिः - परमश्रद्धानुगतोऽभिप्रायः । राज० १३३ । प्रज्ञा० ३० । भग० ३०६ । रुविम-पर्वतविशेषः । ठाणा० ६८ । रुक्मिवर्षघरे द्वितीय राजपुत्रः । प्रश्न० ८८ | रुग्ग-रुग्णः - जीर्णतां गतः । ज्ञाता० १९३ । रुचक- बहुसमभूमिभागे रत्नप्रभाभागे मेरुमध्ये अष्टप्रदेशो रुचकः । ठाणा० १२७ । कुण्डलवरावभाससमुद्रानन्तरं द्वीप:, तदनन्तरं समुद्रोऽपि । प्रज्ञा० ३०७ । दश० ८५ । त्रयोदशमद्वीपः । ज्ञाता० १२७ । द्वीपविशेषः । सम० ३४ । निषधवर्षघरपर्वते नवमकूटम् । ठाणा ० ७२ । रुचकवर - रुचकसमुद्रानन्तरं द्वीपः तदनन्तरं समुद्रोऽपि । प्रज्ञा० ३०७ । द्वीपविशेषः । आव० ४७ । द्वीपविशेषः । अनु० ९० । रुचकवरावभास- रुचकवरसमुद्रानन्तरं द्वीप:, तदनन्तरं समुद्रोऽपि । प्रज्ञा० ३०७ । रुचकसंस्थित- यद्यपि ग्रामः स्वयं न समस्तथापि यदि रुचकवलयशैलवद्वृत्ताकार व्यवस्थित वृक्षैर्वेष्टितः । बृ० प्र० १८३ आ । रुचि - पिष्टवन्तः पिषन्ति पेक्यन्ति वा । आचा० ३४३ | रुचिय- रुचितं- पिष्टम् । बृ० प्र० २०८ आ । रचे - रुचेस्तु - करणेच्छार्थता | ठाणा० ३८१ । रुच्चतियरुच्चति - रोचते । आव० ८२२ । । ज्ञाता० ११७। रुक्खखेड - वृक्षक्रीडः । आव० १५१ । घरं कड । नि० चू० द्वि० ६९ आ । रुवख मह - वृक्ष महः - वृक्षसरक उत्सवः । जीवा० २८१ । afगह रुक्लोच्चिय गिहागारो रुक्खगिहं, रुक्खो वा रुज्झइ - रुह्यति - रुध्यते रोहति । आव० ७६४ । रुड्डु - रुष्ट :- उदितक्रोधः । ज्ञाता० ६४ । रुष्टम् - क्रोधाधमातं वन्दते क्रोधमातो वा । कृतिकर्मणि अष्टादशमदोषः । आव० ५४४ । रुष्ट:- शेषवान् । विपा० ५३ । रुष्ट:उदितक्रोधः । भग० ३२२ । ज्ञाता० १६०, १६२, २१७ । ( ८९६ ) ज्ञाता० १६ । आचा० ३२५ रुक्खमूल-वृक्षमूलं वृश्च्यत इति वृक्षस्तस्य मूलं - अधो Page #150 -------------------------------------------------------------------------- ________________ रुति ] ३६१ । रुडित - उपचारकः । व्य० द्वि० रुढ - रूढं स्फुटतबीजम् । दश० रुष्टणा-अवज्ञा अनादरः । पिण्ड० ७४ १५५ । अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ रुण्टनरुती - रुचिस्तु तदुदयसम्पाद्यं तत्वानां श्रद्धानम् । १५१ । | आचा० १२६ । ठाणा० उत्त-ठप्तः - कोपोदयाद् विमूढः । भग० ३२२ । रुतःक्रोधाद्विमूढः स्फुरितकोपलिङ्गः । जं० प्र० २०२ । रुविय- रुदितं - आराटीमोचनम् । प्रश्न० २० ॥ रुद्द - रुद्र - विस्तीर्णम् । ओघ० २१३ | प्रश्न ६३ । सम० १५२ । रुद्रः स्वयम्भूवासुदेवपिता । आव० १६३ । विद्याचक्रवर्ती, अपरनाम सत्यकिः । आव० ६५६ । रुद्र:- पश्चदशसु परमाधार्मिकेषु पञ्चमः । उत्त० ६१४ । रुद्दघरं, गअि महादेवायतमित्यर्थः । नि० चू० प्र० ११ आ । रौद्रं रौद्रध्यानम्, उत्सन्नवघादिलक्षणं ध्यानम् । आव० ५८२ | प्रथम मुहूर्त्तनाम । जं० प्र० ४९१ पञ्चमः परमधार्मिकः । शक्तिकुम्तादिषु नारकानु प्रोतयति स रौद्रस्वाद् रौद्रः । सम० २८ । रुद्रः - महादेवः । भग० १६४ । रुद्रः - नरके पञ्चमः परमधार्मिकः । आव ० ६५० । रौद्रो निस्तृशत्वात् । ज्ञाता० २३८ । रोदयत्यपरानिति रुद्र:- प्राणिवधादिपरिणत बारमेव । उत्त० ६०१ | हरः । अनु० २५ । रुद्द ए - रुद्रक:- आर्जवोदाहरणे ग्रन्थिच्छेदकः कौशिकार्यं लघुशिष्यः । आव० ७०४ । रुद्ध रुद्दपुर- रुद्रपुरम् । अव० ३५० । रुद्दमह - रुद्रमहः- रुद्रस्य प्रतिनियत दिवसभावी उत्सवः । जीवा० २८१ । आचा० ३२८ । ज्ञाता० ३९ । रुद्द सोमा रुद्रममा आर्य रक्षितमाता । उत्त० १६ । रुद्र सोमा - आर्य रक्षितमाता | आव० २९६ । । ज्ञाता० १४६ । रुद्धा - रुज्वादिभिः संयमिता:- चारकादिनिरुद्धाश्व । प्रश्न० ५६ । रुद्र - यस्य मायाशल्ये दृष्टान्तः । आव० १७६ । ठाणा० २५५ । रुद्रसोमा सोमदेवब्राह्मणस्य भार्या । विशे० १००३ । ( अल्प ० ११३ ) [ रुय रुधिर-अरिष्ठपुराधिपतिः । प्रभ० ६० । रुधिरः । प्रशा ८० । रुधिर बिंदु ठिए - रुधिरबिन्दुसंस्थितम् । सूर्य० १३० । रुधिरवरिस ठन्न - अश्रुविमोचनम् । प्रश्न० २० । रुदितं प्रलपितम् प्रश्न० ६२ । रुदितं - अश्रु विमोचनयुक्तं शब्दितम् । प्रश्न० १६० । । नि० चू० तृ० ७० अ रुप-रूपम् । आव० ५२६ । रुप्यः । प्रज्ञा० २७ । रूप्य - पृथिवीभेदः । आचा० २९ । रुपकूला - रूप्यकूलानदी, सूरीकूटम् । जं० प्र०३८० ॥ रुपगा-छेदनोपकरणं । नि० चू० प्र० ३२५ अ । रुष्पच्छए- रुप्यच्छवः- रूप्याच्छादनं छत्रम् । जीवा० २१४ । रुष्पच्छद - रजत मयाच्छादनं छत्रम् | जं० प्र० ५६ | रुप्पवालुगा रुयवालुका - नदी विशेषः । आव० १६५ । रुपागर - रूपयाकरः- यस्मिनिरन्तरं महामूषास्त्रयोदलं प्रक्षिप्य रूप्यमुत्पाटयते सः । जीवा० १२३ । रुप्पिणी रुक्मिणी-कृष्णवासुदेवदेवी मुख्या । अन्त० २ । रुक्मिणी- अन्तकृद्दशानां पञ्चमवर्ग स्याऽष्टममध्ययनम् । अन्त० १५ । रुक्मिणी । अन्त० १८ । कृष्णवासुदेवराज्ञी | ज्ञाता० १०० । रुप्पी-अष्टाशीतो महाग्रहे सप्तविंशतितमः । जं० प्र० ५३५ । ठाणा० ७६ । कुन्थुनाथजिनस्य पूर्वभवनाम । सम० १५१ । पञ्चमवर्षधरपर्वतः । ज० प्र० ३७६ ॥ रुक्मिकूटं पञ्चमवर्षधरपतिकूटम् । जं० प्र० ३५० कुणालाधिपती । ज्ञाता० १२४ । रुक्मो- कुणाल जनपदाधिपतिः श्रावस्तीवास्तभ्यः । ठाणा० ४०१ | कुणालाधिपती । ज्ञाता० १४० । रुपयेभास - अष्टाशीती महाग्रहे अष्टाविंशतितमः । जं० प्र० ५३५। ठाणा० ७६ । रुष्कए - रुष्कं ( रुम्फ ) का । रुभंतो- रुध्यमानः । आव० रुमक रुय - रुतं - रवः । ज्ञाता० २५ । दश० १४१ । रुतं - कर्पासपक्ष्म कर्पासविकारः । भव० १३४ | ( ८९७ ) रुम्फका । आव ० ७६४ । १७५ । | आचा० ३४३ । खणं रुतं - शब्दकरणम् । जीवा० २१० । रुतं Page #151 -------------------------------------------------------------------------- ________________ रुपए ] रुपए - रुचकः - रुकाभिघानस्त्रयोदश द्वीपान्तर्गत: प्रकाराकृती रुचकद्वीपविभागकारितया स्थितः । सम० ६२ । रुचकःमणिविशेषः । जीवा० २३ । रुचकः- रत्नविशेषः । प्रज्ञा० २७ । आचायो आनन्दसागरसूरिसङ्कलित: यता - भूतानन्दस्य पश्चमी अग्रमहिषी । भग० ५०४ । दयग- रुचकः । आचा० १३ । रुचकः - रुचिः । औप० १९ । रुचकः- कुण्डलाकृतीक : पर्वतः । ठाणा० १६७ । रुचकः- मणिविशेषः । ओप० ४६ । रुचकः-वर्णः । ओप० ५४ | रुचकः- रुचिः । जीवा० २७१ | रुचकःकुण्डलवरावभास समुद्रपरिक्षेपी द्वीपः । रुचकद्वीपपरिक्षेपी समुद्रश्च । जीवा० ३६६ । सूर्य० ७८ । रुचकः पृथिवीभेदः । माचा० २९ । रुचकः- मणिभेदः । उत्त० ६६९ । अष्टानामपि प्रदेशानां रुचकः इति समय: परिभाषा | विशे० १०७३ | रुचक - कान्तिः । प्रभ० ८१ । रुचकःकृष्णमणिविशेषः । गांव० १८६ । रूयगवर - रुचकसमुद्रपरिक्षेपों द्वीपः । रुचकवरद्वीपपरि क्षेपी समुद्रश्च । जीवा० ३६८ | रुचकः - रुचकवरे समुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६६ । रुचक:- जम्बूपात्रयोदशमरुचकवराभिधानद्वीपान्तर्वर्ती मण्डलाकार पर्वतः । प्रभ० ९६ । रुचकवर:- त्रयोदशमद्वीपवर्ती पर्वतविशेषः । प्रश्न० १३५ । १४८ । रुविज्जमाण- श्लक्ष्णखण्डीक्रियमाणः । जीवा० १९२ । ठहिर- रुधिरशब्दो रक्तार्थः । जं० प्र० २०६ ॥ रुहिर माविकण्ण - विक्षिप्तरुधिरः । अनु० १३७ । रुहिरवरिस - रुधिरवर्ष: । आद० ७३४ । रुयगवर भद्द - रुचकवर भद्रा - रुचकवरे द्वीपे पूर्वार्द्धाधिपति ठहिरोग्गलंत मुद्धाण- गलदुधिरमूर्धा । उत्त० ५० । देव: । जीवा० ३६८ । [ रूतथ्यभा वरावभासे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६८ । रुयगवरावभासबर- रुचकवरावभासवर:- रुचकवरावभासे समुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६८ । ortant - भूतानन्दस्य चतुर्थी अग्रमहिषो । भग० ५०४ । रुर्या गिंदेरुयजोणीत- रुदितं योनिः -जातिः समानरूपतया यस्य तद् रुदितयोनिकम् | ठाणा० ३९३ । । भग० ७१८ । ठागा० ४५२ । रुयप्पभा - भूतानन्दस्य षष्ठी अग्रमहिषी । भग० ५०४ । रुरु - रुरु:- मृगविशेषः । प्रभ० ७ । जं० प्र० ४३ । भग० ४७८ । रुरु. - चिलात देशनिवासी म्लेच्छः । प्रश्न● १४ । साधारणबादरवनस्पति कार्याविशेषः । प्रज्ञा० ३४ । रुरु: - द्विखुर विशेषः । प्रज्ञा० ४५ । माचा० ७३ । रुरुयज्भया - रुरुध्वजा । जीवा० २१५ । रुरू- रुरु. - द्विखुरश्चतुष्पदो मृगविशेषः । जीवा० ३८ | रुलित- वलति - भूमौ लुठति । प्रभ० ४६ । रुव सहगय-रूपसहगतं सजीवं भूषणसहितं वा । दश रायगवरावभासभद्द - रुचकवरावभासभद्रः- रुचकवरावभासे द्वं पे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६८ । रुयगवरावभास महाभद्द - रुचकवरावभासमहाभद्र:- रुचकवरावभासे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६८ । रायगवरावभास्रमहावर- रुचकवरावभासमहावर:- रुचक जं० प्र० ३१० । । जं० प्र० ३९१ | जं० प्र० ३९१ । जं० प्र० ३६१ + ठाणा० १६७ रूए - रूएइ - रूतं - कर्पास पक्ष्म । ज० प्र० ३६ । रूक्ष-स्नेहोपदर्शन रहितम् । व्य० प्र० ५६ आ । स्पर्शभेदः । प्रज्ञा० ४७३ | रायगवरमहा भद्द - रुचकवरमहाभद्र:- रुचकवरे द्वीपेऽपरार्द्धा- रूअगावई - धिपतिर्देवः । जीवा० ३६८ । रूअग- रूचकः- चक्रवालगिरिविशेषः । रूआ रूपगवर महावर- रुचकवर महावरः - रुचकवरे समुद्रेऽपरा रूआसिआदधिपतिर्देवः । जीवा० ३६८ । गवरावभास- रुचकवरावभासः - रुचकवरसमुपरिक्षेपी द्वीपः । रुचकवरावभासद्वीपपरिक्षेत्री समुद्रश्च । जीवा० ३६८ । रूढ - चिरप्ररूढम् । नंदी० ४६ । रूढा प्रादुर्भूता । दश० २१६ । रूतंसा। ठाणा० ३६१ । रूत-लोढितो बीजरहितः कर्पासः । बृ० द्वि० ११६ म । । ठाणा० ३६१ । रूतप्पभा ( ८९८ ) Page #152 -------------------------------------------------------------------------- ________________ रूता ] -ख्तारुद्रकंते रूपभ [ रूब रूययं सा - रुचकांशा - मध्यरुचकवास्तव्या दिक्कुमारी । आव० १२३ । रूपया - रुचका - मध्यरुचकवास्तव्या दिनकुमारी । भाव० १२३ । | ठाणा ३६१ | रूपक - रूप्यम् | नंदी० १५६ | आचा० १६७ । रूपकथा-रूपस्य प्रशंसनं द्वेषणं वा स्त्रीकथायास्तृतीयः भेद: । आव० ५८१ । रूयवडिसए - स्तादेव्या भवनम् । ज्ञाता० २५१ । रूया रुचकगाथापतेर्दारिका । ज्ञाता० २५२ । धर्मकथायो चतुर्थ वर्गे प्रथममध्ययने देवी । ज्ञाता० २५२ । भूतानन्दस्य प्रथमाग्रमहिषो । भग० ५०४ । ठाणा० १९८ । रूयाणंदा-रूतादेव्या - राजधानी । ज्ञाता० २५२ । रूयावती। ठाणा० १९८ । उत्त० ४३६ । रूपक दोष-स्वरूप भूतानामवयवानां व्यत्ययः । अनु० २६२ । रूवंधर - रूपं रजोहरणादिकं वेषं धारयती रूपधयः । रूपकार - आकारमात्रम् । विशे० ६१५ । रूपयक्षा: - यक्षभेदः । प्रज्ञा ७० । रूपवती रूपं आकारः । उत्त० ६२६ । । ठाणा० ३६१ । रूपशालिनः - किन्नर भेदविशेषः । प्रज्ञा० ७० । रूपसप्तकक- आचाराङ्ग द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् । ठाणा० ३८७ । रूपसहगत - सजीवं भूषणविकलं वा रूपं भूषणसहितं । रूपसहगतम् । ठाणा० २६१ । रूप्प - भेशकसुतः । ज्ञाता० २०९ । रूप्यकूला-नदीविशेषः ठाणा० ७४ । प्रपात हृदविशेषः । ठाणा० ७५ । रूव-रूपं - आकृतिः । उत्त० ४४२ । उत्त० ४५२, ४७३ । सुसंस्थानता । रूप्यत इति रूपं वर्णः संस्थानं वा । उत० ६ । रूप्यते - अवलोक्यत इति रूपं आकारश्चक्षुविषयः । ठाणा० २५। रूपं स्वभावः नेपथ्यादि । ठाणा० १०८ । रूपं - मूर्तिवर्णादिमत्वम् । ठाणा० ११६ । रूपकः- रूप्यम् । नंदी० १६५ । रूपापेक्षया सत्यं रूपसत्यम् ठाणाο ४८९ । रुदन्ति । पिण्ड० ११० । रुतम् । ओष ० १४० । रूपः तियं मनुष्य देव स्त्रीपण्डकादिलक्षणः मूर्तवस्तुः । विशे० १०५१ । रूपं । रूवं णाम जं कटुचित्तलेप्पकम्मे वा पुरिसरूवं कर्यं ब्रहवा जीववित्यमुक् पुरिससरीरं तं । नि० ० ० १ अ । रूपं - अनुतरसुररूपादनंतगुणम् । ज्ञाता० ६ । बलाविशेषः । द्वाशतिकला तृतीया । ज्ञाता० ३८ । सुविभत्तगोवंग अहीणपंचेंदियत्तणं । नि० ० प्र० २९० अ । उद्वत्तनस्नान रूयंसा - धर्मकथायां चतुर्थवर्गेऽध्ययनम् । ज्ञाता० २५२ । ठाणा० १९८ | भूतानन्दस्य द्वितीयानामहिषी । भय० ५०४ । ठाणा. १६७ । रूय- रूतं - कर्पासपदम । सूर्य० २६३ । रोगो । नि० पू० अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ । ठाणा० ३६१ । । ठाणा० १६७ । । ठाणा ० १६७ । रूद्वारो-रूद्वार:- अपवादः । व्य० द्वि० ३०३ भा । रूप- शरीरसौन्दर्यम् । ज्ञाता० २११ | आकारः । सम० १३६ । रूपकंता प्र० ७७ था । रूयर्कता - धर्म कथायां चतुर्थवर्गेऽध्ययनम् । ज्ञाता० २५२ । रूपग-रुतादेव्याः सिंहासनम् । ज्ञाता० २१२ । रूयगगाहावई - चम्पाया पायापती । ज्ञाता० २५२ ॥ रूयगसिरी- रूचकगाथापतेर्भार्या । शाता० २५२ । रूयगावती-धर्मकथायां चतुर्थ वर्गेऽध्ययनम् । शाता० २५२ । रूचकावती - मध्यरूचकवास्तव्या दिक्कुमारी । बाव० १२३ । रूपभा-धर्मकथायां चतुर्थवर्गेऽध्ययनम् । ज्ञाता० २५२ । पास्वेदकरणणहदन्तवालसंठावणादियं आभरणवत्याणि वा णाणादेसियाणि विविहाणि । नि० पू० तृ० ८ आ णिजीवं, भूषणवज्जियं वा । ६० चू० ६६ । रूपंभूषणरहितं जीववियुक्तं वा । बृद्वि० ४१ अ । रूप:तिर्यग् मनुष्यदेवस्त्रीपण्डकादिलक्षणः । विशे० १०५१ रूपं - मूर्तिः । व्य० प्र० १७१ अ । रूपं नाम-स्पर्शरूपादिसम्मूर्च्छनात्मिका मूर्तिः । प्रज्ञा० ८ । रूपं नामसंकटविकटादिरूपम् । बाचा० २४ । रूपं - सुविहित I 1 ( ८९९ ) Page #153 -------------------------------------------------------------------------- ________________ आचार्यश्री आनन्दसागरसू रिसङ्कलितः रुवओ ] प्रश्न० नेपथ्यं शरीरसुन्दरता वा । भग० १३६ । रूरं - अनवबद्धास्थीनि कोमलफनरूपम् । आचा० ३९१ । रूपं - निर्जीवं प्रतिपारूपम् । ठाणा० २९१ । रूपं मूर्तिवर्णा दिमत्त्वम् । ठाणा० १३३ । रूपं सुसंस्थानता । रत्त० २६७ । रूपं - आकारसौन्दर्यम् । उत्त० ४९५ । रूप्यंयदि ला सुवर्ण मणिवस्त्र चित्रः दिषु रूपनिर्माणम् । सम० ८४ । रूपं आकृतिः । प्रश्न० ३ । रूप- आकारः । अनुत्त० ४ । रूपं रूपकम् । जीवा० १८० । रूपंआकार विशेषः । प्रभ० ८५ रूपं आकृतिः । ११७ । रूपं - शरीर सुन्दरता, सुविहितसाधुनेपथ्यं च । प्रभ० १२५ । रूपं - सौन्दर्यवती आकृतिः । प्रज्ञा० ५५१ । रूपं मूर्ति । ठाणा० ३६ । नरयुग्मादि । सूर्य ० २६४ । रूपं - अङ्गप्रत्यङ्गावयवसन्निवेशविशेषः । सूर्य ० २९२ । रूपं - काष्ठकर्मादि । आव० १२८ । रूपअन्यूनाङ्गता । उत्त० १४५ । आव० ३४१ । रूपं - आकृति: । आव० ५६६ । रूपं रूपमद:- यद् रूपस्य मानम् । आव० ६४६ । रूप- लेप्यशिला सुवणं मणिवस्त्र चित्रादिषु रूपनिर्माणम् । जं० प्र० १३७ | रूप-स्वभावः । प्रज्ञा० ३५६, ३७१ । रूपं महाराष्ट्रिकादि । उत्त० ४२४ । रूपं - कटाक्षनिरीक्षणादि चित्रादिगतं वा । उत्त० ४२७ । रूपं पिशितादिपुष्टस्य शरीरशोभात्मकम् । उत्त० ४४० । रूपं रूपस्पर्शाद्याभया मूर्तिः । उत्त० ६७२ । रूपं निर्जीवं, प्रतिमारूपम्, भूषणविकलं वा रूपम् । दश० १४८ । रूपं - सदाकारसंस्थानम् । ज० प्र० २३६ । रूवओ-रूपकः- कः - भङ्गत्रयान्तर्गतः । आब० ५२७ । रूव सहगय - रूपसहगतः स्तन-नयन- जघनादि । विशे० १०५१ । रूपसह गतम् । प्रज्ञा० ४३८ । रूस हिय तदेवाभरणसहियं । नि० चू० प्र० ७७ अ । बहे उ । ज्ञाता० ६० । रूवा रूपं - राजहंसचक्रवाकसारसादीणि, गजमहिषमृगयूथादोणि वा, जलान्तर्गतं करिमकरादीणि वा । सूत्र० २७२ । रुवाणुवाए-अभिगृहीतदेशाद् बहिः प्रयोजनभावे शब्दमनुच्चारयत एवं परेषां समीपानयनार्थं स्वशरीररूपदर्शनं रूपानुपात: । आव० ८३५ । रूपानुपातः- रूपदर्शनम् । आव० ६३४ । रूत्रियं सुरूपम् । आव ०७१५ । रूवकम्म-रूपकर्म-पुतलिकादिकम् । विशे० १-७४ । रूवकहा- अन्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत्प्रशमादिवियलिंग-रोदनं चिह्नम् । मर० । सा रूपकहा । ठाना० २९ । रूपकथा - रू सम्बन्धेन रुवी - गुच्छाविशेषः । प्रज्ञा० ३२ । बाहिरभतरकरणवस्त्रीणां कथा | प्रश्न० १३९ । रूवखंधे - रूस्कन्धः - पृथिवीधारवादयो रूपादश्च । मत्र २.५ । रूपस्कन्धः - पृथिवी धात्वादिको रूपादिश्र्व प्रश्न० ३१ । जितो सा रूवी, मुडो सुविकल्लवासधारी कच्छ ण बघत, असंभवारी, अभज्जगो भिक्ख हिडइ । नि० चू० तृ० ३१ आ । 1 रूह - रुक्ष:- निःस्नेहः । ज्ञाता० १११ । रे-लघोगमन्त्रणं साक्षेपवचनः । उत्त० ३५८ । रेक्का-रेखा । आव० ४३२ । रेगा-रेको विविक्तः । व्य० द्वि० १५७ आ । ( ९०० ) रूवग- रूप्यक: । उत० २७६ । आव० ४१७ । रूवगदोस - रूपकदोषः- स्वरूपावयवव्यत्ययः, सूत्रदोषवि शेषः । आव० ३७४ । [ रेगा रूवजवखा-रूपयक्षा: - घर्म्मपातकाः । व्य० ० १६६ अ । रूपयक्षा: - रूपेण मूर्त्या यक्षा इव रूपयक्षाः मूर्तिमंतो धर्मिकनिष्ठा देवाः । व्य० प्र० १७१ अ । रूवतेण - रूपवन्तमुपलभ्य स त्वं रूपवानित्यादि भावनया रूपस्तेनः । प्रश्न० १२५ । रूपस्तेन :- राजपुत्रादितुल्यरूपः । दश० १६० । रूव परियारगा। ठाणा १०० । रूववती-धर्मकथायां पञ्चमवर्गेऽध्ययनम् । ज्ञाता० २५२ ॥ भूतेन्द्रस्य प्रथमाऽग्रमहिषी । भग० ५०४ । ठाणा० २०४ । रूवसंघाट-रूपसङ्घाट :- रूपयुग्मम् । जीवा० १८० । रुवसच - अतद्गुणस्य तथारूपधारणं रूपसत्यम्, यथा प्रपञ्चयतेः प्रव्रजितरूपधारणम् । दश० २०८ । रुवसच्चा-रूपसत्त्या पर्यासिकसत्याभाषायाः पञ्चमो भेदः । प्रज्ञा० २५६ । Page #154 -------------------------------------------------------------------------- ________________ रेचक ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ रोग रेचक-भ्रमरिका । ज० प्र० ४१८ । रेवतीणक्वत्त-रेवतीनक्षत्रम् । सूर्य० १३० । रेचितं-निध्पन्नम् । ज० प्र० ४१८ । रेवययं-रेवतक-उज्जयन्तम् । उत्त० ४६२ । रेणा-कल्पकवंशप्रसूतशकटालस्य सप्तमा पुत्री । आव० रेहंत-शोभमानम् । ज्ञाता० १८ । ६६३ । रेहा-रेखा:-पादपर्यन्त वतिनो सीमा । जं. प्र. ५१७ । रेणुगा-रेणुका-अनन्तव यंभायो । आव० ३९२ : रोअए-रोचयेत-विनिश्चयं कुर्यात् । दश० १७७ । रेणुगुंडिय-रेणुगुण्डित- रेणुधूरितम् । ओघ० ११० । | रोअणागिरि-रोचनागिरि:-रोहणागिरिः, हस्तिकूटनाम । रेणुय-रेणुः- भूवर्ती तु रेणुः । सम० ६१ ।। जं० प्र० ३६० । रेणुया-स धारणबादरवनस्पतिकायविशेषः । प्रज्ञा० १६ । | रोइअ-रोचयित्वा-प्रियं कृत्वा । दश० २६५ ।। भग० ८०४ । रोइआवसाणं-रोचितावसानं-गेयविशेषः । जं. प्र. रेणू-रेणुः-स्थूला रेणु पुद्गला: । जीवा० २४५ । रेणुः- | ४१२ । स्थूलत मर नः पुद्गलः । ज• प्र० ३८६ । रेणुः-रजः। रोइए-चिकोषितः । भग० १०१ । ओघ. २१५ । रेणु:-स्वपतः शरीरे लगति । ओष० रोइज्जंत-रोच्यमान-प्रशस्यमानं-दीयमानं वा । आचा० २१७ । रेणुः-वालुका । भगः ३०७ । जं० प्र० १६९ ।। ३६६ । धूलिः । ओष० २१३ । रजः त एव स्थूला रेणवः । रोइत-रोचितः-चिकर्षीतः । ठाणा० ३५६ । राज. १८ । भग० ६६५ । रोइयं-रोचितं-सम्यग्भावितम् । जीवा० १९४ । रेभित-कलस्वरेण गीतोद्गातृत्वम् । जं० प्र० ४१७ । रोइयावसाण-रोचितं-यथोचितलक्षणोपेततया भावित रेरिज्जमाण-हरिततया देदीप्यमानः । राज० १४५ ।। सत्यापितमवसानं यस्य तत् रोचितावसानम् । जोवा. रेरिज्यमाण:-देदीप्यमानः । भग० ३०० । २४७ । रोचितावसानं-रोचितं अवसानं यस्य तत् । रेलग-रेल्लक:-पूरः । आव० ५८१ । शनैः शनैः प्रक्षिप्यमाणस्वरं यस्य गेयस्यावसानं तत् । रेलण-प्लावनम् । पिण्ड० १२ । नं० प्र० ३९ । रेल्लुका । प्रज्ञा० ४६४ । रोएइ-रोचितं-अभिलाषातिरेकेणा सेवनाभिमुखतयेति । रेवई-बलदेवस्य राजी । निरय० ३९ । महाशतकगाथा- ठाणा. २४७ । श्रद्धते चिकोषंति वा । भग० १३३ । पतेर्भार्या । उपा० ४८ । सम० १५४ । रोएज्जा-रोचयेत्-चिकोर्षामीत्येवमध्यवस्येत् । प्रजा०३६६। रेवए-उद्य नविशेषः । ६० प्र० ३० अ । द्वारवत्या पर्वत- रोएत-रोचयति चिकीविषयोकगेत । ठाणा० १७६ . विशेषः । निरय० ३९ । रोएमाण-रोचयन-सात्मीभावेनानुभवन् । आव० ४ (१)। रेवतए-यत्र नन्दनवनोद्यानम् । अन्त० १८ । रोएमि-चिकीर्षामि । भग० १२१ । चिकीर्षामि । भग. रेवतग-रेवतक:-उज्जयन्तः । ज्ञाता० ६६, १००। ४६७ । रोचयामि-अभिलाषातिरेकेणासेवनाभिमुखतया। रेवतत-रेवतकः- द्वारवत्यां पर्वतविशेषः । अन्त० १। आव० ७६१ । रोचयाभि-करणरुचिविषयीकरोमि द्वारवत्यामुत्तरपश्चिमे पर्वतः । अन्त ०.१८ । चिकीर्षामीत्यर्थः । ज्ञाता० ४७ । रेवतय-रवतक-द्वारवत्या मुद्यानविशेषः । अन्त० १८ । रोग-रोग:-उद्योघाती जरशूल दिः । प्रभ० १६ । रोग:रेवताः-गान्धर्वभेदविशेषः । प्रज्ञा०७०। ज्वरादिः । प्रश्न० २५ । रोग:-व्याधिः । विपा० ४० । रेवति-पर ग्रामदूतीत्वदोषविवरणे सुन्दरदुहिता । पिण्ड. रोग काल महाव्याधिः । और०६६ । रोग:-शीघ्रतर१२७ । नक्षत्रविशेषः । ठाणा ७७ । घाती ज्वरादिः । प्रश्न. ११७ । रोग:-रुजा, सद्योरेवतिया-रेवतिका-ष्टिकुले कन्याविशेषः । उत्त.१०८।। घ.तिगदो वा । प्रश्न० १६२ । रोगः । आव० ५८५ । रेवती-मे गिढ़क ग्राम गाथापतिपत्नी। 'भग० ६८५ । रोगः-चिरकालिको रोगः । आव० ७५९ । रोगः अन्ता (९०१) Page #155 -------------------------------------------------------------------------- ________________ रोगमक्कडं] साचार्यश्रीआनन्दसागरसूरिसङ्कलित: रोल मङ्गः विनाशः । विशे० १३०७ । रोग:-कुष्ठादिकः ।। द्वितीयो भेदः । भग० ९२३ । रुद्रः-दिवसस्य प्रथमो आचा० ३३० । ज्वरादिः । उत्त० ४५४ । आचा० मुहूर्तः । सूर्य. १४६ । ३६३ । कालसहः कुष्ठादिः। ठाणा० ११९ । कुष्ठादिः। रोही-रुद्रः-शिवस्तेन रोद्रो-आर्द्रा देवता, कालिनोस्यपर भग० ४७१ । ठाणा० १५. । पीडाकारी । भग० | नाम । जं० प्र० ४६६ । ६९० । रोग:-कालसही व्याधिः । भग० १२२ । रोग:- रोधग-युद्धकालो । नि० चू० प्र० २६। । सद्योघाती शूलादिः । भग० ३०६ । रोगः-चिरस्थायी रोषणयोग्य-लाजायोग्यः । आचा. ३९१ । कुष्ठादिः । जं० प्र० १२५ । गलत् कुष्ठादि । उत्त० | रोपिओ-रोप्यकः । आव० ३५६ ।। ३४५ । रोग:-ज्वरातिसारकासश्वासादिः । षोडशम रोमंथंतो-रोमन्याय मानः । आव० १८८ । .परीषहः । आव० ६५७ । - रोम-रोम:-चिलातदेशनिवासीम्लेच्छविशेषः। प्रभ०१४ । रोगमक्कडं- ।नि० चू० प्र० ११५ अ। कक्षादिकेशाः । भग० ८८ । रोमः-म्लेच्छविशेषः । रोगविहि-रोगविधिः-वैद्यशास्त्रपुस्तकम् । बु. प्र. २९५ प्रज्ञा० ५५ । रोम-कक्षादिलोमम् । प्रश्न. १०७। . बा । रोगविधिः-चिकित्सा । बृ० प्र० २९५ आ । रोमक-रोमकदेशोद्भवः । म्लेच्छविशेषः । जं. प्र. २२० । रोगावत्था-रोगप्रकारा । नि० चू० तृ० १२ बा । मकूपः । आव० ११७ । रोगिणिया-रोग:-आलम्बनतया विद्यते यस्यां सा रोगिणी रोमग-रोमक:-चिलातदेशवासी म्लेच्छः । प्रश्न० १४ । सैव रोगिणिका, सनतकुमारस्येव । ठाणा. ४७४। रोमन्था । विशे०१ रोगणीता-रोगिणिका । ठाणा० ४७३ । रोमपक्खो-रोमपक्षिणः-राजहंसादयः । उत्त० ६६६ । रोगिया-सजातज्वरकुष्ठादिरोम:-आशुधातिरोगः । शाता. रोमपक्षा-रोमप्रधानपक्षः । उत्त० ६९९ । १७९ । रोमपक्षि-रोगप्रषानः पक्षो रोमपक्षस्तद्वान् । राजहंसारोचनागिरि-रोहणागिरिः ।० प्र० ३६५ । दयः । उत्त० ६९६ । रोभ-पशुविशेषः । उत्त०४६०। विखुरविशेषः । प्रज्ञा०४५ रोनराई-रोमाजि:-तनूरहपङ्क्तिः । जीवा० २७१। रोझ-झः-विशिष्टपुच्छः प्राणि विशेषः । बाचा.७३। रोमालोण-कमालवणं-लवलभेदः । दश. ११८। रोट-लोटः-घरट्रादिचूर्णः। पिण्ड १९ । चाउललोट्रो। रोय-रोगः । ज्ञाता० १११, ११३ । मोष० १३७ । लोट्टो । बोघ० १३४ । छोट्टो । नि० रोयइत्ता-रोचयित्वा-तदभिहितार्थानुष्ठानविषयं तदध्ययचू. प्र. ३८ ब । नादिविषयं वाऽभिलाषमात्मन उत्पाद्य । उत्त० ५७१। रोड- । नि० चू० प्र. १०२ । रोचयित्वा-अभिलाषमुत्पाद । उत्त० २७२ । .रोडति-मुठति । आव० ७०३ । बोल कुर्वन्ति । उत्त. रोयमाण-सशब्दमणि विमुञ्चत् । ज्ञाता० १५७ । १४६ । आव. ७०४ । तिरस्करोति । बाव० ३४३ । रोयायंक-रोगाश्वासावातश्च कृच्छ्रजीवितकारी पोयास्खलनां करोति । बाव. ३४४ । तङ्कः । ज्ञाता० १११ । रोलो-स्खलन् । नि० पू० वि० १.१ । रोरुए-रोरवः-तमतमापृषिष्यां तृतीयो महानिरयः । प्रज्ञा. रोह-रोदयतीति रौद्र-रिपुजनमहारण्यान्धकारादि, तदर्श ६३ । नाशुद्भवो विकृताध्यवसायरूपो रसोऽपि रौद्रः । अनु० रोस्त-रोरुक: । ठाण:०३६५। १३५ । रोदयति-अतिदारुपलमा अणि मोचयतीति | रोरुद्यते । बाचा. १.६ (?) । रौद्रम् । अनु. १३५ । रुद्रः पयामः परमाधार्मिकः । | रोरे । ठाणा० ३६५। सूत्र. १२४ । रोद्र-अतिकरायवसायः । द० चू० रोल-गोलकरणम् । षोष. १०३ । बोलम् । नि० पू० २४ । भीषणाकारतया रोद्रः । ज्ञाता. ९७। ध्यानस्य दि. १०१ । बोलम् । नि० चू०प० २१. म। ( ९०२) Page #156 -------------------------------------------------------------------------- ________________ रोलितेण । अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ रोहितांशा रोलितेण-विलोडयता । नि० चू० द्वि० ७६ अ ।। रोहिअदीव-द्वीपविशेषः । जं. प्र. ३०२ । रोलिति- लुठति । उत्त० १४८ । रोहिअपवायकुंड-रोहिताप्रपातकुण्डः । जं० प्र० ३०२। रोवइ-रोदिति-आरटति । पिण्ड. १२२ । रोहिआ-रोहिता-नदीविशेषः । ज० प्र० ३०२ । रोवम-रोपक:-वृक्षः । दश० १७. १६ । रोहिडय-रोहिडकं-उदयो मारणान्तिक इतिविषये नगरोवणिया-रोदिनी-बालकरुदनकारिव्यन्तरीविशेष: आब. रम् । आव० ७२३ । रोहिणि-नक्षत्रविशेषः । ठाणा० ७७ । सम० १५४ । रोविहिइ ( देशी० ) आद्रतां नेष्यति । नंदी० १८० । रोहिणी-मौर्यपुत्रजन्मनक्षत्रम् । बाव० २५५ । रोवे-रुदन्ति । पिण्ड• १११ । रोहिणिया-रोहिणिका-त्रीन्द्रियजन्तुविशेषः । जीवा० रोषण:-दीप्तः । आव. ७१६ । ३२ । प्रज्ञा० ४२ । रोहिणिका-रोहिणीपर्यन्तानि । रोस-रोष:-क्रोधस्यैवानुबन्धः । भग. ५७२ । सूर्य० ११४ । धनरक्षितभायाँ । ज्ञाता. ११५ । रोसा-रोषात शिवभूतेरिव या सा रोषा । ठाणा. ४७३ । रोहिणी-ज्ञाताधर्मकथायां सप्तममध्ययनम् । सम० ३६ ।। रोह-रोधः-गमनस्य व्याघातः । बोध० ४७ । रोहक:- नवमबलदेवस्य माता । सम० १५२ । ठाणा०२०४ । एतन्नामा मुनिपुङ्गवः । भग० ८०, ५०१ । ठाणा. २०४ । भग० ५०४ । शकेन्द्रस्याष्टमी रोहउत्त-रोहगुतः-श्रीगुप्तस्थविरशिष्योऽतिवादः । बाव० अाग्रमहिषी । भय० ५.५ । सोमस्य प्रथमाऽअमहिषी। ३१८ । भग० ५०५ । कटुद्रव्यमिवोपभुज्यमानमतिशयेनाप्रीतिरोहओ-रोहक:-भरतदारकः । नंदी. १४५ । आव. जनिका । जीवा० १२० । दक्षिणपश्चिमरतिकरुपर्वतस्यो तरस्यां सुदर्शनाराजधान्यधिष्ठात्री शक्रदेवेन्द्रस्य चतुर्थ्यरोहक-एतनामा मुनिपुंगवः । भग० ८० । अमहिषी । जीवा० ३६५ । राममाता । प्रश्न० ७३ । रोहग-रोधकः । ओघ० २१० । रोधनं रोधक:-परचक्रेण अरिष्ठपुराषिपतिरुधिरसुता वसुदेवपल्ली च । प्रश्न० ९०. नगरादिवेष्टनम् । ६० प्र० १०९ आ । देवदाली । प्रज्ञा• ३६५। ज० प्र० १५६ । जं० प्र० रोहगअसज्झा-रोधकासाध्या । आव• ६४ । १६६ । वापीनाम । जं० प्र० ३७० । नक्षत्रनाम। रोहगसञ्ज-रोधकसज्जः । आव० ६८४ । सूर्य० १३० । महाविद्यानाम । आव० १४४ । रामः रोहगुत्त-रोहगुप्तः-भीगुप्ताचार्यशिष्यः । उत्त० १६८ । बलदेवमाता । आव० १६२ । रोहिणी-जातायां सप्तमरोहगुप्तमन्त्रिः । आचा० १८७ । रोहगुप्तः-श्रीगुप्ता- मध्ययनम् । आव० ६५३ । रोहिणी-उदयो मारणान्तिक चायंशिष्यः । विशे० ९८१ । त्रिराशिप्ररूपकः । बृ. इति विषये जीर्णगणिका । ललितागोष्ठयाः पाचिका । प्र० १२४ आ । रोहगुप्तः-षडुलुकः । ठाणा० ४१३ । आव० ७२३ । वसुदेवस्य प्रथमा राज्ञी। उत्त० ४८९ । रोहणागिरि-रोचनागिरिः। ज• प्र. ३६५ । रोहिणी-षष्ठले सप्तमं ज्ञातम् । उत्त० ६१४ । रोहणिकः-लौकिकपरिनिर्वत्या दृष्टान्तः । व्य० प्र० त्वग्विशेषः । उत्त० ६५३ । धर्मकथाया पञ्चमवर्गेऽध्य- २०९ मा । यनम् । ज्ञाता० २५२ । धर्मकथायां नवमवर्गऽध्ययनम् । रोहति-रोहति-अतिशयेन प्ररूढं भवति । पिण्ड० ३२। ज्ञाता० २५३ । ज्ञातायां सप्तममध्ययनम् । श्रेष्ठिवधूः। रोहसज्जे । ज्ञाता. १४७ ।। ज्ञाता है। रोहसोस- " ।नि० चू० त०६२ । रोहिणीते । ठाणा० २३.. रोहस्स ।भग० ६७४ । रोहिणीप्रमृति-विद्यासाधनाभिधायिकानि शास्त्राणि । रोहिअंसकूड-रोहितांशादेवीकूटम् । जं० प्र० २९६ । सम० ४६ । रोहिअंसा ।० प्र० २६५। रोहितांशा-हिमवद्वर्षधरपर्वते सप्तमं कूटम् । ठाणा ( ९०३) Page #157 -------------------------------------------------------------------------- ________________ रोहिता ] ७१ । नदीविशेषः । ठाणा० ७५ । रोहिता - महाहिमवति चतुर्थं कूटम् । ठाणा० ७२ । रोहित् पातकुण्डरोहिदभिधानकुण्डरोहिनदो । ठाणा ( ? ) । रोहियंस- तृणविशेषः । प्रज्ञा० ३३ । भग० ८०२ । रोहियं सव्वाद्दह - रोहिद्० । ठाणा० ७५ । रोहिय - रोहित: चतुष्पदविशेषः । प्रश्न० ७ । रोहियपवादरोहिय मच्छ - मत्स्यविशेषः । प्रज्ञा० ४४ । जीवा० ३६ । रोहिया-रोहिता- रोहितजातीया । उत्त० ४०७ । रोहीडए - रोहटकं वैश्रमणदत्तराजधानी । विपा० ८२ । नगर विशेषः । महाबलस्य राजधानी । निरय: ४० । रौद्र - भल्लिगृहोपाख्यानाद्रौद्रः । आचा० १४६ । रौद्रंहिसाद्यतिक्रौर्यानुगतं रौद्रम् ठाणा० १६८ । रौप्यकूला - रुक्मिवर्षधरे षष्ठं कूटम् । ठाणा० ७२ । ल लंख - लङ्खः - महावंशाग्र खेलकः । प्रश्न० १४१ । ओप० ३ । लङ्ख:- यो महावंशाग्रमारुह्य नृत्यति । जीवा० २८१ । लङ्खः - महावंशाग्रखेलकः । राज० १। लङ्खः- वंशाग्रखे. लकः । जं० प्र० १४२ । लङ्खः यो महावंशाग्रमारोहति सः । अनु० ४६ । खग कुलं - लङ्खककुलम् । आव० ३५९ । लंखा - वंशवरत्तारोहगा । नि० चू० लेखिका - परिधानं । नि० चू० प्र० लंखिया लंगणी | ओघ० २०६ । । मोघ १७७ । लंगती - शनैः शनैः खञ्जति । उत्त० ५३ । संगलिय- लाङ्गालिकः- कार्पेटिकविशेषः । ज्ञाता० ५८ । -लंघण - लङ्घन- अतिक्रमणम् । जं० प्र० २३७ । जीवा० १२२ । लङ्घनं - गर्तादेरतिक्रमम् । नं० प्र० २६५, ५३० । लङ्घनं - उत्प्लुत्य गमनम् । उत्त० १३५ । आचा० १०६ । लंचा -लवा- उत्कोटा | प्रश्न० ५८ । लंछ- लञ्छ:- चोरविशेषः । विपा० ३९ । 'लंछण-लाइन- कर्णादिकल्पनाऽङ्कनादिभिः । प्रश्न० ३८ आचायभा आनन्दसागरसूरिसङ्कलितः - । ठाणा० ७३ । । ठाणा ः ७३ । । ठाणा० ७५ । द्वि० ४३ आ । १७६ आ । लञ्छनं - चिह्नविशेषः । अनु० २१२ । लं 'छलइ - लन्छयते - खण्ड्यते । दश० २२६ । लंछिते क्षते । नि० चू० द्वि० १२१ मा । अवलिप्य [ लभ कृताक्षरम् । बृ द्वि० १६८ आ । लंछिय लाञ्छितं रेखादिकृत लाञ्छनम् । भग० २७४ । लाञ्छितं रेखादिना । ज्ञाता० ११६, ११६ ॥ लंछिया- रेखादिभिः कृतलाञ्छना । ठाणा० १२४ । लछेऊण - लाञ्छयित्वा । आव० ४२१ । लंतगर्वाडसए - लन्तकदेवलोकस्य मध्येऽवतंसकः लम्तकावतंसकः । जीवा० ३६२ । लंतगा - लान्तकं - तृतीय वासुदेवागमनदेवलोकः । १६३ टी० । तय - महाशु देवविमानविशेषः । सम० २७ । लान्तकःकल्पोपगमानिकभेदविशेषः । प्रज्ञा० ६९ । लंद - अधिगं च पोरिसों लन्दम् । नि० चू० तृ० १८ आ । लंब - लम्बः - भवनपतिषु नवम इन्द्रः । जीवा० १७० । लंबण-लम्बनम् । दश० ३८ | मेण्ढम् । नि० चू० प्र० ११६ आ । लम्बननं - कवल: । ओघ० १०४ । पिण्ड० १७२ | आव० ७२६ । लम्बनकं हस्तः । ओष० १८७ । लंपणभिक्खा -लम्बनैः कवल भिक्षा | ओघ० १०४ । लंबणया- दवरकेन लम्ब्यन्ते-कीलिकादी क्रियन्ते । ओघ ० ९२ । लंबणा -लम्बना:- नङ्गराः । ज्ञाता० १५७ लंबिओ-कारिता । भाव० ४१६ । लंबियगा- लम्बितकाः- तरुशाखायां बाही बद्धाः । बीप० ८७ । लंबुत्तर- लम्बोसरं कायोत्सर्गे दोष विशेषः । आव ० ७६८ । लंवूरूग-लम्बूमकः - दाम्नामत्रिमभागे मण्डनविशेषः । जोवा ० १५१ । जं० प्र० २४ । लम्बूसग :- दाम्नामग्रिमभागे प्राङ्गणे लम्बमानो मण्डनविशेषो गोलकाकृतिः । जं० प्र० ५० । जीवा० २०६ । लम्बूसग: - दाम्नामग्रि मभागे गोलका कृतिमण्डन विशेषः । जोवा० ३६१ । आभरणविशेषरूपः । राज० ३९ । दाम्नामप्रिमभागे मण्डनविशेषः । राज० ६४ । लभ-लम्भ: | ओघ १०१। ( ९०४ ) आव ० Page #158 -------------------------------------------------------------------------- ________________ लंभणमच्छ अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [ लक्ष्यते लंभणमच्छ-मत्स्यविशेषः । प्रज्ञा० ४४ । लम्भनमत्स्य:- अन० १५७ । लक्षण-स्वस्तिकचक्रादि । ज्ञाता. ११। मत्स्यविशेषः । जीवा० ३६ । लक्षणं-स्वरूपम् । सम० १२१ । अन्त० १५.१८ लइय-लगित:-नियोजितः । ज्ञाता. १३३ । लक्खणकार-लक्षणकार:-लक्षणवित् । बृ० प्र० ५२ अ। लउए-लवक:-वृक्षविशेषः । प्रज्ञा० ३२ ।। लक्खणदोस-लक्ष्यतेऽनेनेति लक्षणं-दृष्टान्तस्तद्दोषः-साध्यलउड-लकुट-वककाष्ठम् । औप. ४. । जीवा० ११७। विकलत्वादिः । ठाणा० ४९३ । अव्याप्तिरतिव्याप्तिर्वा । लकुटः । ज्ञाता० ५९ । लकुटः । प्रभ० ८, ५८, २१ ।। ठाणा० ४९३ । मम० १२६ । ज० प्र० २६६ । लक्खणवंजण-लक्षण-पुरुषलक्षणं शास्त्रभिहितं, मानोन्मालउय-वृक्षविशेषः । भग० ८०३ । नादिकं वा व्यञ्जनं-मतिलकादि । ठाणा. ४६१ । लउल-लगुडः । विपा० ७१ । लकुटः । औप० ७१ । लक्खणवंजणगुणोववेआ-लक्षणानि-मानादीनि वज. लउलगं-लकुटाग्रम् । जीवा० १०६ । स्वस्तिकचक्रादीनि वा व्यञ्जनानि तिलकमषादीनि तेषां लउसिया-म्लेच्छविशेषः । भग० ४६० । लकुसिका गुणा:-महद्धिप्राप्त्यादयस्तैरुपेता: शकन्ध्वादिदर्शनादुपपेताधात्रीविशेषः । ज्ञाता० ३७ । युक्ता लक्षणव्यञ्जनगुणोपपेताः । सम. १५७ । लएइ-लाति । आव० ४१९, ४२२ । लक्खणसंवच्छरे-प्रमाणसंवत्सर एव लक्षणानां वक्ष्यमान. लएजह-आददीध्वम् । आव० ४२२ । स्वरूपाणां प्रधानतया लक्षणसंवत्सरः । ठाणा. ३४४ । लकुशदेशजा-लकुशिको । जं० प्र० १६१ । लक्षणेन यथावस्थितेनोपेतः संवत्सरो लक्षणसवत्सरः । लक्कदपिपलिय । भग० ८०२ । सूर्य. १५३ । लक्ख-छद्मम् । नि० चू० प्र० ८० अ, ३६ । लक्खणा-लक्ष्मणा-अन्तकृद्दशानां पञ्चमवर्गस्य चतुर्थ मध्यलक्खणं-लक्षणं-यवमत्स्यादिकम् । सूत्र० ३१८ । लक्षणं- यनम् । अन्त० १५ । लक्ष्मणा-कृष्णवासुदेवस्य राज्ञी। वस्तुस्वरूपम् । प्रभ० ३१ । लक्षणं-स्वस्तिकादि । अन्त० १८ । चन्द्रप्रभजिनस्य माता । सम० १५१ । जोवा. २७४ । लक्षणं-तदम्यव्यावृत्तिस्वरूपम् । प्रज्ञा आव० १६० । ११० । लक्षणं-शब्दप्रमाणस्त्रीपुरुषवास्त्वादिलक्षणम् । लक्खवाणिज्ज-लाक्षावाणिज्यं-लाक्षाव्यापारः । आव० प्रभ० १०९ । लक्ष्यते-तदन्यव्यपोहेनावधार्यते वस्त्वनेनेति ८२६ ।। लक्षणम् । ठाणा० ४९३ । लक्षण-लक्ष्यते तदन्यव्य- लक्खारस-लाक्षारसः-रक्तत्वेन प्रतोतः। प्रज्ञा० ३६२ । वच्छेदेन ज्ञायते येन तत् लक्षणं-असाधारणं स्वरूपम् । लक्खिजई-लक्ष्यतेऽनुभूयते । विशे० १७६ । सूर्य० २५६ । लक्ष्यतेऽनेनेतिलक्षणं पदार्थस्वरूपम् । आव, लक्षण-लक्ष्यतेऽनेनेतिलक्षण स्वरूपम् । विशे० ८६७ । २८१ । लक्षणं-लिङ्गम् । आचा. ६६ । लक्षणं- स्वस्तिकादि । विशे० ४० । लाग्छनद्यनेकविधलक्षणमानोन्मानादि । स्वरूपम्, नियमः । भग० ११४ ।। व्युत्पादकः । सम० ४९ । स्वरूपम् । सम. १२१ । लज्ञणं-सहज लक्ष्म । भग० ११९ । लक्षण-स्वस्ति- स्वरूपं-मानादि वचस्वस्तिकचक्रादि वा । सम० १५७ । कादि । जं० प्र० ११३ । सत्त्वादि । जं०प्र० २२९ लक्षणज्ञ-सलक्षण:-कविः । दश० ८७ । लक्ष्यतेऽनेनेति लक्षणं-दृष्टान्तः । ठाणा० ४६३ ।। लक्षणा-व्याख्याङ्ग पञ्चमम् । आचा० ५५ । सहजायं । नि० चू, तृ. ६१ अ । माणादियं लक्ष्मण-वासुदेवजेष्ठम्राता । प्रभ० ८७ । लक्खण, अहवा जं सरीरेण सह उप्पणं तं लक्खणं । नि० लक्ष्मी-शिखरिणी वर्षधरे षष्ठं कूटम् । ठाणा० ७२ । चू० द्वि० ८५ आ । लक्षणं-शुभाशुभसूचक पुरुषलक्षणादि । लक्ष्मी:-पोण्डरीकहरवासिनी । ठाणा० ७३ । लक्ष्मीउत्त० २४५ । रूपम् । उत्त० ५६१ । असाधारण आधाया परावर्तितद्वारे निलयश्रेष्ठोपुत्री । पिण्ड० १००। स्वरूपम् । उत्त० ५५६ । लक्षणं-शङ्खस्वस्तिकादि । लक्ष्यते-चिन्ह्यते, अबोटोऽयं प्रवेश इति कथ्यते । बोष० ( अल्प० ११४) ( ९०५) Page #159 -------------------------------------------------------------------------- ________________ लगंड आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ लट्ठ लच्छोगिह-लक्ष्मीगृह-मिथिलायां चैत्यविशेषः । उत्त. लगंड-दुःसस्थितं काष्ठम् । प्रश्न० १०७ । दुःसंस्थितंकाष्ठम् । ६० तृ० २०० अ । लगण्डं-वककाष्ठम् । | लजुणिलाए-लज्यते यस्याः सा लजनीया । ज्ञाता० १४३ । औप, ४० । लज्जुनास-असंप्राप्तकामभेदः लज्जानाश:-गुर्वादिसमक्षमपि लगंडसाई-बक्रकाष्ठशायो । आव० ६४८ । तद्गुणोत्कीर्तनम् । दश० १९४ । लगंडसाती-लगण्डशायी-भूम्यलग्नपृष्ठः । ठाणा० ३९७ । लजमाण-लज्जमानः-संयमानुष्ठानपरः । आचा० ३६ । लगणादोरट्टगं- ।नि० चू० प्र० ३५७ आ। लज्जमान:-लज्जां कुर्वाणः। आचा९४५ । लज्जमानःलगण्ड-किलदुःसंस्थित काष्ठं तद्वन्मस्तकपाणिकानां स्वागमोक्तानुष्ठानं कुर्वाणः, सावद्यानुष्ठानेन वा लज्जा भुविलगनेन पृष्ठस्य चालगनेनेत्यर्थः । ठाणा० २६६ । । कुर्वाणः । आचा. ४५ । लगेहितो-लगिष्यति । आव० ६८५ । लज्जा-लज्जा-व्रीडा सयमो वा प्रसिद्धा । भग० १३६ । लग्ग-लग्नः । आव० ३४३ । लज्जा-अपवादभोरुता संयमो वा। औप० ३२ शिरसोलग्गइ-भवति । आव० ७०२ । ऽधोऽवनमनं गात्रसंङ्कोचादिका । अनु० १३८ । लज्जालग्गाराई । ओघ० १३७ ।। संयमः । दश० १६९ । मनोवाक्कायसंयमः । राज. लग्गिया-लग्ना । आव० ५५५ । ११८ । लघु-प्रायस्तिर्यगूध्वंगमनहेतुः । ठाणा० २६ । स्पर्शभेदः। लजाते-दशविघदाने पञ्चमप्रकारः । ह्रियादानं यत्तल्लज्जाप्रज्ञा० ४७३ । दानम् । ठाणा० ४६६ । लघुपराक्रमः । भग० ७०० । लजायित-लज्जापितः-प्रापित लज्जः । प्रश्न० ६. । लघुभूत अनुपधित्वेन गौरवत्यागेन । ठाणा० ४६५ ।। लज्जावण-लज्जामापयति-प्रापयतीति लज्जापनः । प्रश्न लघुलाघवोपेत-शीघ्रतरः । जं० प्र० ५२६ । लघुशाटिका-गन्धकाषायिकी । ज० प्र० ४२० । लज्जासंजए-लज्जया सम्यग् यतते-कृत्यं प्रत्याहतो भवलघुस्सग-लघुस्वकः । उत्त० ३३० । तोति लज्जासंयतः । उत्त० ८६ । च्छिघर-मिथिलानगर्या लक्ष्मीगृहनामचत्यः । विशे० । लज्जासमा लज्जासमा लज्जा-संयमः तेन समा-सदृशी ६६० । तुल्या संयमाविरोधिनी । दश० १९६ । लच्छिमई-जयचक्रिणः स्त्रीरत्नम् । सम० १५२ । षष्ठ- लज्जिए-लज्जितः वीडितः । ज्ञाता० १४३ । ज्ञाता. वासुदेवस्य माता । सम. १५२ । लक्ष्मीवती-दक्षिण- २०२ । भग० ६८।। रुचकवास्तव्या पञ्चमी दिवकुमारी महत्तरिका । जं० प्र. | लज्जू-संयमवानु रज्जुरिव वा रज्जु:-अवक्रव्यवहारः । ३६१ । लक्ष्मीमती-षष्ठवासुदेवस्य माता पुरुषपुण्डरीक- भग. १२२ । रज्जुरिव रज्जुः-सरलत्वात् । प्रश्न माता । आव० १६२ । १५७ । लज्जा-संयमः । उत्त. २६९ । रज्जुरिवावक्रलच्छिमती-लक्ष्मीवती-दक्षिणरुचकवास्तव्या दिक्कुमारी ।। ध्यवहारात् । ज्ञाता० ७२ । आव० १२२ । लटहा-सलवणिमा। जीवा० २७५ । लच्छिहर-लक्ष्मीगृह-मिथिलायां चैत्यविशेषः । आव० लट्टाशाक-शाकविशेषः । कोसुभशालनकम् । बृ० प्र. २१४ आ। लच्छो-चतुर्थवर्गे षष्ठमध्ययनम् । निरय. ३७ । लटू-लष्टः-मनोज्ञः । ज्ञाता० १ । लष्टः-मनोजः । लच्छीकूड-लक्ष्मीकूट-पुण्डरीकद्रहसूरीकूटम् । जं० प्र० जावा० २२९ । लष्टः । आव० ४१५ । लष्टः-सौभाग्य वान् । प्रभ० ११६ । ( ९०६ ) Page #160 -------------------------------------------------------------------------- ________________ लट्ठग ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ । लद्धिवोरिए लग-लष्ठः ।(?)। लत्तगपह-लत्तकपथ:-अलक्तकस्थानं यावत् पदोः कर्दमो लट्टतर-लष्टतरः । आव० ३१८ । यत्राध्वनि । बृ• तृ. १६२ आ । यावन्मात्र लक्तकेन लट्ठदंत-अनुत्तरोपपातिकदशानां प्रथमवर्गस्य सप्तममध्य- पदो रज्जन्ते तावन्मात्रो यत्र पथि कर्दमः । बृ. ४० यनम् । अनुत्त० १ । अनुत्तरोपपातिकदशानां द्वितीय- १६२ । वर्गस्य तृतीयमध्ययनम् । अनुत्त. २ । लष्पदन्तः- लत्तिका-कशिका । आचा० ४१२ । अन्तरद्वीपविशेषः । जीवा० १४४ । लट्ठदन्तनामा | लत्तिया-कंसिका । ठाणा० ६३ । अन्तरद्वीपः । प्रज्ञा. ५. । त्तियासह-पाष्णिप्रहारशब्दः । ठाणा० ६३ । लदंतदीवे-अन्तरद्वीपविशेषः । ठाणा० २२६ । लद्ध-लब्ध:-प्राप्तः, उपनतः । दश. ६२ । लब्ध:लटुबाहू-शीतलनाथजनस्य पूर्वभवनाम ! सम० १५१ । । लब्धिविशेषाद् ग्रहणविषयतां गतम् । भग० २२४ । लटुि-यष्टि:-दण्ड: । और० ६९ । यष्टिः। ओघ० १७५।। लब्ध:-उपलब्धः । ज्ञाता० ११ । लब्धं प्राप्तं-जन्मान्तरे हा-यष्टिग्राहा-काष्ठिका । औप० ६९ । तदुपार्जनापेक्षया । भग० १५९ । ष्टिः आत्मप्रमाणा । ओघ० २१७ । लट्ठ लब्धः-उपलब्धोऽर्थ:-परमार्थरूपो येन स लब्धार्थों लट्ठा-यष्टिः-आत्मप्रमाणाः । ओघ० २१८ । द्वीपयष्टिः । ज्ञाततत्त्व इति । सूत्र. ४०८ । ज्ञाता० १०६ । भग० ३७७ । आयप्पमाणा । नि० चू० प्र० १२४ अ। लट्ठा-लब्धः-प्राप्तः पुष्करिणीशब्दान्वर्थतयाऽर्थों यया सा लडह-ललितम् । प्रश्न० ८३ । लडहशब्देन गन्याः लब्धार्था । सूत्र० २७० । आस्थानमास्था-प्रतिष्ठा सा पश्चाद्भागवत्ति (गृह्यते ) । उपा० २२ । लब्धा यया सा लब्धास्था । सूत्र. २७२ । लब्धार्थ लडहा-सलवणिमा । जीवा० २७१ । जं० प्र० १११ । अर्थश्रवणात् । भग० १३५ । स्वतः । भग. ५४२ । लड्डुक-मोदकः । ओघ० ४८ । लद्धलक्ख-लब्धलक्षः-अवसरशः । प्रश्न. ४६ । लब्धलड्डुग-मोदकः । आव० ३०७ । नि० चू० प्र० ११ आ। लक्षः-अमोघहस्तः । जं० प्र० २३२ । लड्डुगपिय-लड्डुकप्रियः-मोदकप्रियः । पिण्ड० ३३ ।। लद्धसद्ध-लब्धशब्द:-प्राप्तख्यातिः । प्रश्न. ७१ । लड्ड्रय-लड्डुक:-मोदकः । आव० ८१४ । लद्धा-लब्धानि सन्मानादिना । ठाणा० ४६६ । लब्धालण्ह-मसृणम् । जावा० १६० । प्रज्ञा० ८७ । श्लक्ष्णं- उपाजिता जन्मान्तरे । ठाणा० २४५ । भवान्तरे मसृणम् । सम० १३८ । उपाजिता । ज्ञाता० २४८ । ज्ञाता० १०७ । लब्धा लण्हा-श्लष्णा-मसृणा । ठाणा० २३२ । मसिणा । नि० उपार्जनतः । ज्ञाता० १३४ । चू० प्र० १२४ अ । मसृणा धुंटितपटवत् । जं.प्र. | | लद्धावलद्धी-लब्ध-लाभोऽग्लब्धिश्च - अलाभोऽपरिपूर्ण२० । लाभो वा लब्धापलब्धिः । भग० १०१ । लता-कम्बा । ठाणा० २१६ । लता:-चम्पकलतादयः, । लद्धि-लब्धयः-दानलाभभोगोपभोगवीर्यश्रोत्रचक्षुणिरसनयेषां स्कन्धप्रदेशे विवक्षितोर्ध्वगतकशाखाव्यतिरेकेणान्य- स्पर्शनाख्याः दश । आचा० ६८ । लब्धिः-तदावरणच्छाखान्तरं परिस्थूरं न निर्गच्छति ते लता विज्ञेयाः ।। कर्मक्षयोपशमलक्षणा । आव० ३७७ । । प्रज्ञा० ३० । पंक्तिः । नि० चू० द्वि० १२८ आ। लद्धिपुलाओ-लब्धिपुलाकः-यस्य देवेन्द्रद्धिसदृशा ऋद्धिः, लताप्रविभक्तिक-एकविंशतितमो नाट्यविशेषः । जं. य शृङ्गनादितकार्ये समुत्पन्ने चक्रवत्तिनमपि सबलवाहनं प्र० ४१७ । चूरयितु समर्थः । उत्त० २५६ । लतावलयं-नालिकेरकदल्यादि । उत्त० ६९२ । ब्धा-प्राप्ता । आव. ५०९ । लत्त-भलत्तोऽलक्तकः । ओघ० २९ । अलक्तः अलक्तकः, | लद्धिवोरिए-वीर्यान्तमायक्षपक्षयोपशमतो या वीर्यस्य अलक्तवानु मार्गः । ओष० २६ । | लब्धिः सैव तद्धतुत्वादीयं नब्धिवीर्यम् । भग० ९५ । ( ९०७) Page #161 -------------------------------------------------------------------------- ________________ लडिवीरियं] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ लयायुद्ध लद्धिवीरियं-जो पुण संसारी जीवो अपज्जत्तगो ठाणाति. सत्तिसंजुत्तो तस्स तं । नि० चू० प्र० १९ । । लयंत-गृह्णन् । आव०७२० । आददानः । उत्त० ३०४ । लद्धो-लब्धि:-शक्तिमात्रम् । आचा० ६७ । प्राप्तिः । लय लयः-लीनता. तिरोभावः । विशे० १०६२ । लत - भग० ८१३ । केवलज्ञानादिलब्धिनिमित्तत्वाल्लब्धिः । 'अशोकलतादिः । ज. प्र. १६८ । लता-कम्बा । जं. अहिंसायाः सप्तविंशतितम नाम। प्रश्न. १९| लब्धि:- प्र० २३५ । लयः-तन्त्रीस्वनविशेषः । दश० ८८। तत्तवावरणकर्मक्षयोपशमरूपा । प्रज्ञा० ३०१ । लयण-लयनं-गुहादिकमाश्रयः । सूत्र. ३०१ । लयनंलद्धीअक्खर-योऽक्षरस्योपलम्भो लाभःसा लम्भन लब्धिः- | शिलामयगृहम् । प्रभ० ५२ । लयनं-स्थान वसतिरूपम् । तल्लध्यक्षरमित्यर्थः। य: श्रतज्ञानोपयोगः यश्च तदावर- | दश० २३६ । लयनं-गृहम् । जं० प्र० ३२१ । लयनंणकर्मक्षयोपशमः एतौ द्वावपि लब्ध्यक्षरम् । विशे० | उत्कीर्णपर्वतगृह गिरिगुहा वा, कापटिकाद्यावासस्थानं २५७ । वा । अनु. १५९ । लधु-लब्ध्वा । उत्त० १८५ । आचा० १२६ । लयन - गुहा । उत्त० ४९३ । जीवा० २६६ । लद्धल्लिआ-लब्धपूर्वा । आव० १७३ । लयसम-शृङ्गदार्वाद्यन्यतरमयेनाङ्गलिकोशकेनाहतायास्त. लन्द-उदकाः करो यावता शुष्यति, तत मारभ्योत्कृष्टतः | त्र्याः स्वरप्रकारो लयस्तमनुसरतो गातुर्यद्गेयं तत् । पश्च रात्रिन्दिबानि यावत्कालोऽत्र समयपरिभाषया लन्द- ठाणा० ३९६ । तन्त्रीस्वरप्रकारो लयस्तमनुसरता स्वरेण मित्युच्यते । विशे० १४ । लन्दः-कालः । बृ० प्र० यद् गीयते तत् । अनु० १३२ । चउत्थं नट्ट । नि. २२६अ। चू० तृ० । । लपण-लपनं-बह्वसकृदालपनम् । दश० २१६ । लयसुसंप्रयुक्त-शृङ्गदारुदन्तादिमयो योऽङ्गुलिकोशकस्ते. लपनश्री-घृतशर्कराप्रचुरं पक्वान्नम् । पिण्ड० १३६ । । नाहतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरद् गेयम् । जं. लब्धप्रतिभ-परवाद्युत्तरदानसमर्थः । आचा० २ । प्र. ४.। लब्धि-ज्ञानदर्शनावरणीयक्षयोपशमरूपा यत्सन्निधानादात्मा | | लया-येषां स्कन्धप्रदेशे विवक्षितोवंशाखा व्यतिरेकेणाद्वव्येन्द्रियनिवृत्ति प्रति व्याप्रियते । आचा० १०४ । त्यत् शाखान्तरं तथाविधं परिस्थूरं न निर्गच्छति सा भावेन्द्रियभेदः । भग० ८७ । आत्मनो ज्ञानादिगुणानां लता । जीवा० २६ । लता-तिर्यशाखा । जीवा० तत्तत्कर्मक्षयादितो लाभः । भष० ३५० । श्रोत्रेन्द्रिया. १८२ । लता-पद्मादिका । जं० प्र० ४१७ । लतादिविषयस्तदावरणक्षयोपशमः । जीवा० १६ । वल्ली । कायोत्सर्ग दोषविशेषः। आव. ७९८ । लता लब्धिपर्याप्त । प्रशा० २६ ।। तिर्यवशाखाप्रसाराभावात् । जं० प्र० २५ । लता । लबध्यक्षरं-योऽक्षरोपलम्भस्तत् । आव. २४ । सम० १२६ । सूत्र. ३१२ । लता-अशोक लतादिः । लबध्यपयोप्तका:-येऽपर्याप्तका एवं सन्तो म्रियन्ते ते भग. ३०६ । लता-कम्बा । प्रश्न० ५७, १६४ । लब्ध्यपर्याप्तकाः । प्रज्ञा० २६ । येऽपर्याप्तका एव म्रियन्ते जं० १४७ । लता-तनुका । औप०९। लता-चम्पक. ते । जीवा० १०। लतादिः। जीवा० २६ । लता-अशोकलतादिः । ज्ञाता. लब्भा-कल्पते । आव० ५३० । उपलभ्येत । ओघ० ७८ । लता-कम्बा । ज्ञाता० ८६ । सहकारलतादिः । ज्ञाता० ३३ । ज्ञाता० ६५ । लमई-लभते-भवत्यामाव्यम् । बोध. १५५ । लयाजुद्ध एकोणषष्ठीका । ज्ञाता० ३८ । लभियाणवि-लब्ध्वाऽपि । उत्त० ४७७ । लयायद्ध-योघयो यथा लता वक्षमारोहन्ती आमलमाशिलम्बक । प्रज्ञा० ४७३ । । रस्त ववेष्टि तथा यत्र योधः प्रतियोध श(रो)रं गाढ लम्बनोत्र ईपिथप्रतिक्रपणाद्युत्तरकालम् । आव । निपीड्य भूमो पतति तत् लतायुद्धम् । जं० प्र० १३९ । ( ९०८) Page #162 -------------------------------------------------------------------------- ________________ ललइ ] ललइ - ललति-मन ईप्सितं यथाभवति तथा वर्त्तते । जीवा० २०१ । ललति मनईप्सितं यथाभवति तथा वर्त्तते । जं० प्र० ४६ । अल्पपरिचित संद्धान्तिक शब्दकोषः, भा० ४ ललाट- भालम् । आचा० ३५ । ललिअ - ललितम् । आव० १७२ । तलिन: मनोज्ञचेष्टा. कलितः । जं० प्र० १५ । ललित प्रसन्नता । जं० प्र० २५४ । ललितं - पाशकादिक्रीडा । संप्रास्कामस्य पश्चमो भेदः । दश० १६४ । ललिअमित्त - ललितमित्र:- दत्तवासुदेवपूर्व भवः । आव० १६३ । ललिइंदिय - ललितेन्द्रिय:- गर्भेश्वरः, राजपुत्रादिः । दश० २४९ । ललिइंदिया - आग भाउ ललियाणि जेसि ते, अन्वंतसुहितत्ति । दश० ० १३६ । ललिए - ललितः - सुदर्शन बलदेव पूर्वभवः । आव० १६३ । ललित - इट्ठ । नि० चू० प्र० १५८ आ । ललियंग - ललिताङ्गः - ईशानदेवलोके इन्द्रः । आव० ११५ । ललियंगअ - ललिताङ्गकः - ईशाने श्रीप्रभे विमाने ऋषभ देव पूर्वभवः । आव० १४६ । ललिय - ललितं - प्रसन्नता । औप० १३ । ललितं- सलीलगतिः । जं० प्र० ४१६ | ललितं श्रुतिसुखम् । जं० ५२८ । ललितं - प्रसन्नता । ज्ञाता० २५ । ललितईप्सितम् । १६८ । ललियघडा - जलबूदिता मुनयः । सं० । उलियमित्त - सप्तम वासुदेवस्य पूर्वभवनाम | सम० १५३ । ललिया - क्रीडाप्रघाना । ज्ञाता० २०५ । अन्त० १६ । अकुटिलत्वम् । व्य० प्र० २६० मा । ललिता - दुर्ललितगोष्ठी । भुजङ्गममुदाय: । अत १९ । ललिया गोडी - ललितागोष्ठी-उदयो मारणान्तिक इति विषये गणिका । आव० ७२३ । उलियास णिओ - इष्टासनभोजन परिवेषिकः द्विभागश्च घटाय बृ० द्वि० १९० आ । अविधिपुरः कर्मवारकः । अविधिना पुर: कर्मकारिणों वारयति तदा ललितासनिकः । बृ० प्र० २८५ अ । लल्ल - लल्ल:- अव्यक्तः । प्रश्न० ४१ । लल्लक्क - नरकावास विशेषः । भक्त० । सीतपडतं ण सहति । नि० चू० तृ० ३५० (?) । ललिव्याकरण-बल रञ्जनम् । दश० १८६ | लवंग तंबोलपत्तसहिया खायइ तं । नि० चू० द्वि० ६० अ । लवङ्ग - फल विशेषः । जीवा० १३६ । प्रश्न० १६२ लवंगरुवखलवंगविट्ठ- दाणफल अपना कहेति कहावेता जो पार्द उप्पादेति एयं । नि० चू० प्र० १४१ आ । लवंगुरुक्ख-वलयविशेषः । प्रज्ञा० ३३ । । भग० ८०३ । टव - एकोनपञ्चाशदुच्छ्वासप्रमाणः । ३४५ । सप्तप्राण.. निष्पन्न एकः स्तोकस्तैः सप्तभिः । अनु० १७९ । कर्म । सूत्र० ६६ । सप्त स्तोका यः स लवः । जं० प्र० ६० । अलापी:- उक्तवती । उत्त० १३७ । लपतीति लप:- वाचाल' घोषिताने कतक्र्कविचित्रदण्डकः । सूत्र● ३९३ । लवः - सप्तस्तोकाः । जीवा० ३४४ । लवःसप्तस्तोक ( सप्तप्रमाण ) रूपः । भग० २११ । लवःसप्तस्तोक प्रमाणः । भग० २७६ । सप्तस्तोकरूपः । ज्ञाता० १०४ । लवः - बिन्दुः | आव० २३६ ॥ वइय-लव कितं सञ्जातपल्लवलवमङ्कुरव दिस्यर्थः । भग० ३७ । पल्लवितः । ज्ञाता० ५ । पल्लवितः । ओप० ७ ॥ लवकितः - सञ्जातपल्लवलवः । जं० प्र० २५ । पल्लवितः । जीवा० १८२ । [ लवणसमुद्दत लवक्षणम् | आचा० १६५ / वङ्ग - औषधिविशेषः । आव० ८११ । लवङ्ग दलम्। जीवा० १६१ । लवण - सान्निपातिकरसोपेतत्वात् लवणम् । जीवा० ३०३ । जीवा० ३७० । ऊषभेदः । मृत्तिकाभेदः । आचा० ३४२ । प्रकृतिक्षा, तथाविधि शाकादि लवणोत्कटं वा अभ्यत् । दश० १५० । लवण पंचय-लवणपञ्चकं सैन्धव सौवर्चल बिड मसामुदल • क्षणम् । सूत्र० १५६ । लवणसमुद्द - प्रसङ्ख्यातद्वीपसद्रेषु प्रथमः समुद्रः । ज्ञाता०, १२१, १३२ । उवणसमुद्दत-लवणसमुद्रान्तः- लवणसमुद्रदिक् । जीवाο ( ९०९ ) Page #163 -------------------------------------------------------------------------- ________________ लवणसमुद्र ] आचार्यश्रोआनन्दसागरसूरिसङ्कलितः - [लहभूयगामी लवसप्तमः-अल्पतरदेवविशेषः । उत्त० ६७ । लवणसमुद्र-जम्बूद्वीपपरिक्षेपी समुद्रः । प्रज्ञा० ३०७ । लवा-शाल्यादिकवलिकालवनक्रिया प्रमिता: कालविभागाः। लवणरसास्वादनीरपूरितः समुद्रः । अनु. ६० । भग० ६५१ । उवणोदए-लवणोदक लवणसमुद्रे । प्रज्ञा० २८ । लवाति-सप्तस्तोकप्रमाणा लवाः । ठणा० ८६ । उवमात्रीकृत:-विदारितः । उत्त० ५०७ । लवलाव-कालोपलक्षण तेन क्षणे क्षणे सामाचार्य्यनुष्ठानं वय-लवक:-एकोरुकद्वीपे वृक्षविशेषः । जीवा० १४५ । कार्यम् । सम० ५८ । क्षणे क्षणे सामाचार्यनुष्ठानम् । लवल्लि-लवित्रोम् । महाप्र० । प्रश्न. १४६ । लवालवं-कालोपलक्षणं क्षणे क्षणे सामा. लवसत्तम-लवसप्तमः-पञ्चानुत्तरविमानवासीदेवः, सर्वोत्कृ. चार्यनुष्ठानं कार्य । योगसङग्रहे सप्तविंशतितमो योगः । टस्थितिवर्ती प्रधानः देवः । सूत्र. १५।।। आव०६६४ । वसत्तमा-लवसप्तमा-अनुत्तरसुरभवस्थितिः । प्रभ० | लवावसंकी-लव-कर्म तस्मादपङ्कितु अपसत्तुं शीलं १३५ । लवसप्तमा-अनुत्तरसुरभवस्थितिः। एकोनपञ्चा- यस्य स लवापशङ्की । लोकायतिकः शाक्यादिश्च । सूत्र शतउच्छ्वासानां लवो भवति, व्रीह्यादिस्तम्बलवनं वा | २१४ । लवस्तस्प्रमाणः कालोऽपि लवः, ततो लवैः सप्तमः- वेवि । भग० ८८८ । सातप्रमाणः सप्तसङ्ख्य विवक्षिताध्यवसायविशेषस्य मुक्ति- लसण-लशुनं-कन्दविशेषः । उत्त, ६९१ सम्पादकस्यापूर्यमाणर्या स्थितिबध्यते सा। प्रश्र० १३५ । लसि-रसिका । बृ० द्वि० २५४ अ । मान माः संपदादेराकृतिगणत्वात् क्विप् सप्तभिरपूर्यः | लसुण-लशुनं- कन्दविशेषः । आव० १०१ । माणर्मा परिच्छे ।: प्राप्यतया मोक्षगमनयोग्यानामायुष्कस्य लसुन-दुरभिगन्धपरिणता । प्रज्ञा० १० । येषां तानि सप्तमानि, लवः कालविशेषः सप्तमानि लहु-प्रायस्तिर्यगूर्वाधोगमनहेतुरकंतूलादिनिश्रितो लघुः । लवसप्तमानि । उप० मा० पृ०१६ । मानं माः परि. अनु० ११० । वायुः । उत्त० ४१० । च्छेदः सम्पदादेराकृतिगणत्वात् क्विा सप्त च ते माश्च | बहुअ-स्तोकता । आव० ४४१ । सप्तमाः, एकपदव्यभिचारेऽपि समासः, लवः कालविशेषः, हुई-लध्वी-क्षुल्लिका । जं० प्र० ४१ । लवानां सप्तमा: लवसप्तमाः, अविद्यमाना लवसप्तमाः हुईकओ-लघुकृतः-वियोपितः । श्राव. ७० । सप्तमोलवः सेत्स्यतां । उप० मा पृ० १७ । लवसप्तमा- | बहुओ-लघुकः । बृ० प्र० ४६ अ । सप्तलवाः कालविशेषा आयु प्रभनू स्यात् सप्तलवप्रमाणं | लहकरण-लहुकरण गमनादिका शीघ्रक्रियादक्षत्वमित्यर्थः । यद्यायुः प्राप्येत्यर्थः ततः सिद्धयेयुः परं त आयुस्ता- जाता ९२ । लघुकरणं-दक्षस्वम् । उपा० ४४ । वन्मात्र नहु-नव भवति ततस्ते लवसप्तमा देवा जाता लहुपरक्कमे-लघुपराक्रम:-ईशानेन्द्रस्य पादत्राणिकाधिलवे सप्तमे सिद्धिरविष्यत् यदि तावदायुर्भवेद्येषां ते पतिः । जं० प्र० ४०५ । ठाणा. ३०३ । लवसप्तमा नाम्नेकार्थे समासो बहुलमिति समासः | लहुन्भूओ-लघुभूतः-वायुः । उत्त० ५०५ । लवसप्तमा । व्य० द्वि० १३२ आ। लवा:-शालादि- लभूय-लघुभूत:- अल्पोपधितया गौरवश्यागाच्च, लघुभूतो कवलिकालवनक्रियाप्रमिता: कालविभागाः सप्त-सप्तसख्या वायुस्तद्वद् यः सततविहारः सः । औप. ३७ । मोक्षः मान-प्रमाण यस्य कामस्यासौ लवसप्तमस्तं लवसप्तम संयमो वा । आचा. १६४ । लघुभूतः-वायुः । दश० कालं यावदायुष्यप्रभवति सति ये शुभाध्यवसायवृत्तयः ११८ । लघुभूतः-संयमः । उत्त० ४१० । लघुः-वायु:. सन्तः सिद्धि न, गता अपि तु देवेषूपन्नास्ते लवसप्तमाः, स्तद्वद्भूतं-भवनमेषां लघुभूताः वायूपमाः । उत्त• ४१० । ते च सर्वार्थसिद्धाभिधानानुत्तरसुरविमाननिवासिनः । लहुभूयगामी-लघुभूतो-मोक्षः, संयमो वा, तं गंतु शीलभग० ६५१ । मस्येति लघुभूतगामी, लघुभूतं वा कामयितु शीलमस्येति ( ९१.) Page #164 -------------------------------------------------------------------------- ________________ लहुभूयविहारी अल्पपरिचितसद्धान्तिकशब्दकोषः, भा० ४ [ लाटदेश , लगुभूतकामी । आचा० १६४ । छगणादिना भूमिकायाः संमृष्टीकरणम् । भग० ५८२। भूतविहारी-अप्रतिबद्धविहारी । उत्त० यद्भूमेर्गोमयादिनोपलेपनम् । राज० ३६ । यद्भूमेश्छ. ४१० । गणादिनोपलेपनम । ओप० ५। यद्भूमेर्गोमयादिना लहुय-लघुक-सत्त्वसारवजितत्वेन तुच्छ शीघ्र वा । प्रश्न उपलेपनम् । जीवा० १६०, २२७ । प्रज्ञा० ८६ । १२० । लघुकः-त्रिशदिवसपरिमाणः । व्य० प्र० १८७ लाउए-तुम्बकत्रेपणभुवम् । ओघ० ६४ । लाउडिय-डंगरपेच्छणयं । नि० चू० प्र० ३५८ अ । लयतराग-लघुतरक:-पंचविशतिदिनमान: । व्य० प्र. लाउताल ।नि० चू० १०६ अ । १८७ । लाउपण्णी नि० चू० द्वि० ७७ आ। लहयत्तं ।ज्ञाता० ११४ । लाउय-अलाबुकम् । ओघ० १५९ । तुम्बिका । भय० लहुया-त्रीन्द्रियजीवविशेषः । प्रज्ञा० ४२ । सहुलियादी- । नि० चू० प्र.३ आ । लाउयवणे । भग० ३६ । लहुवित्तीपरिक्खेव-वत्तंनं वृत्ति:- द्वात्रिंशत्कवलपरिमाण- | लाउयवण्णाभ-आर्द्रतुम्बवर्णाभं-राहुविमानम् । सूर्य० लक्षणा तस्या: परिक्षेपः-संक्षेपो वृत्तिपरिक्षेपः लघुर्वृत्ति. २८७ । परिक्षेपोऽस्येति लगुवृत्तिपरिक्षेपः । आचा० २६४।। लाउलिया-डंगरा:-दस्यवः । बृ० द्वि० २७३ आ । लहुस-अल्पम् । नि० चू० प्र० १३३ था। लाउल्लोइय-लाइयं-छगणादिना भूमौ लेपनं उल्लोइयंलहुसग-लघुः-गुणगौरवरहितः स्वः-आत्मा विद्यते यस्य सटिकादिना कट्यादिषु धवचनम् । ज्ञाता० ३९ । स लघुस्वकः । प्रश्न. २७ । लाएइ-ददाति-अपयति । दश० १०४ । लहुसतरग-लघुस्वतरकः दशदिवसमानः । व्य० प्र० १८७ | लाएत्तु-लापयित्वा-लागयित्वा । बृ० द्वि० ४४ अ । लाक्षा-जतु, दारुमृत्तिके प्रसिद्ध इति । ठाणा० २७२ । लहुसयंसि-लघुः स्व-आत्मा स्वरूपं अस्य स लघुस्वक:- | लाक्षारसः । जीवा० १९१। अल्पस्वरूप: । ज्ञाता० ८६ । लाघव-द्रव्यतोऽल्पोपधिता भावतो गौरवत्रयत्यागः । लहुसोय-लघुस्वक:-पंचदशदिवसः । व्य० प्र० १८७ । औप० ३२ । अल्पोपधित्वम् । प्रश्न० १३७ । लाघवंलहुस्सग-स्तोकः । व्य० प्र० १८५ अ । लघुस्वभावः । अप्रतिबद्धता। आव०६४६ । लाघवं-द्रव्यतोऽल्पोपधिरवं भग० ४७० । तुच्छाशयत्वादिना लब्धः । उत्त० १०४।। भावतो गौरवत्यागः । क्रियासु दक्षत्वम् । भग० १३६ । लहुहत्थ-क्रियासु दक्षहस्तः । ज्ञाता० ७९ । लघुहस्त:- लाघवं-क्रियासु दक्षत्वम् । ज्ञाता. ७ । द्रध्यतोऽल्पो. दक्ष हस्त: । विपा० ७५। लधुहस्त:-हस्तलाघवः । प्रश्न पधित्वम् । ज्ञाता०६ । क्रियासु दक्षत्वम् । राज०११६ । लाघवपहार-लाधवप्रहार:-दक्षताप्रयुक्तघातः । प्रभ. लहू-लघुः-परिणामलघुः । जीवा० ३५५ । लाइअ-छगणादिना भूमेरुपलेपनम् । जं० प्र० ७६ । लाविय-लाघविक-अल्पोपधिकम् । भग ६७ । लाइउं-मानेतुम् । आव० ४३६ । लाङ्गलं प्रज्ञा० ४७३ । लाइओ-दत्तः । ओघ० १४२ । लाजा-शालिविह्यादेरग्निना यो लाजः क्रियते स इति । लाइताओ-लग्नः । आव० ३५४ । आचा० ३२३ । लाइम-लवनवती-लवनयोग्यः । दश० २१९ । लाञ्छनम्-अङ्कनम् । आव० १८८ । लाइमाः-लज्जायोग्याः रोपणयोग्या वा । आचा० ३६१ । | लाञ्छना-अपभ्राजना। आव० ५३७ । लाइयं-यभूमेश्छगणादिनोपलेपनम् । सम० १३८ । । लाटदेश-ईषल्लवणस्भावजल देशः । प्रज्ञा० २६ । ( ९११ ) Page #165 -------------------------------------------------------------------------- ________________ लाटा] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [लावण्ण लाटा-जनपदविशेषः । प्रज्ञा० ५५ । आव० ४३७, ६८५ । णाम वीहिया तिमिउं भट्टे लाटाचार्य-आचार्यविशेषः । नि. चू० प्र० १५३ आ। भुजिता तोण तंदुलेसु पेज्जाकज्जति तं । नि. चू० लाड नि० चू० तृ. ६७ आ । प्र० १०० आ । लाढ-सदनुष्ठानतया प्रधानः । उत्त८ ४१४ । जनपदवि लायातरणं-लाया-विहिया-तिमिउं भट्टेसु भुजिता ता. शेषः । भग० ६८० । जनपदविशेषः । आचा० ३७८।। ण तेंदुलेसु पेज्जा कज्जति तं । नि० चू० १०० आ। येन केनचित् प्रासूकाहारोपकरणादिगतेन विधिनाऽऽस्मानं लालप्पणपत्थणा-लालपनस्य-गहितलापस्य प्रार्थनेव यापयति-पालयतीति लाढः । सूत्र. १८६ । लाढ:- प्रार्थना लालपनप्रार्थना । तृतीयाधर्मद्वारस्य पञ्चविंशतितमं यापकः, लाढयति प्रासुकैषणीयाहारेण साधुगुणर्वाऽऽत्मानं | नाम । प्रश्न० ४३ । यापयतीति लाढः, प्रशसाभिधायि वा देशीपदम् । उत्त० लालप्पमाण-लालप्यमानः-भोगार्थमत्यर्थ लपन् वागदण्ड १०७ । साधु जम्हा उग्ग मुप्पादणेसणासुद्धेण आहारो- करोति । आचा० १२१ ।। बधिणा संजमभरवहणट्रयाए अप्पणो सरीरगं लाढेतीति । लाला-ललतोति लाला अट्यन्मखश्लेष्मसन्ततिः । आचा० लाढो । नि० चू० तृ० ३५ आ । १३८ । मुखाद् यो भावः । जीवा० ३६ । जीवा. लाहावज्जभूमी-लाढावज्रभूमि:-म्लेच्छभूमिः। शुद्धभूमिः। २०७ । लाला, मुखात् स्रावः । प्रना० ४७ । वट्टा। आव० २१२ । वत्तिः । नि० चू• तृ० २१ अ । वतिः । बृ० द्वि० लाढाविसय-लाढाविषयं-जनपदविशेषः । आव० २०६। १७७ अ। लाढाहि-यापय । उत्त. २७३ । लालाओ-वज्रमय्यः । ज० प्र० ५३ । लाढेति-स्थापयति, । वृ० द्वि० २५८ आ । लालाविस-लालाविष:-उर:परिसर्पविशेषः । जोवा० ३६ । लिप्पासण-लिप्यासनं-मषीभावानम् । राज. ९७ । । लालाविसा-लाला-मुखात् सावः तत्र विषं येषां ते लाबु-तुम्बकम् । अनु० १४२ । लालाविषाः । प्रज्ञा० ४६ । लाभंतर-लाभान्तरं-लाभविच्छेदः । उत्त० २१८ । लालियं-लालितं-अश्वकलाविशेषः । उत्त० २२३ । लाभंतराय-यदुदयवशाहानगुणेन प्रसिद्धादपि दातुर्गहे लालेमाणे-उपलालयनु-लोलया उपमुखानः। राज० ४३। विद्यमानपि देयमर्थजातं याञ्चाकुशलोऽपि गुणवानपि | लावक-लावकः-पक्षिविशेषः । प्रभ. ८ । सिखिधूमयाचको न लभते तल्लाभान्तरायः । प्रज्ञा० ४७५ । । वर्णलावकः । नि० चू० द्वि० ७१ ।' लाभ-अर्थावाप्तिः । उत्त० २९७ । लम्भनं लाभ: अपूर्वार्थ- | लावकादिखेड्ड-रमणम् । आव० ३४६ । प्राप्तिः । उत्त० २१७ । सामः । व्य० द्वि० ३४१ लावग-लावक:-पक्षिविशेषः । आचा. १६ । लावक:आ। पारापतः । आव ८१९ । लायक:-लोमपक्षिविशेषः । छाभत्थि-लाभार्थी-भोजनमात्रादि प्राप्त्यर्थी । जं० प्र० जीवा० ४१। २६७ । लाभार्थीः-सामान्येन लाभेप्सुः । ज्ञाता० ५८।। लावगा-लोमपक्षिविशेषः । प्रज्ञा ४६ । अल्पतरा । । जं. प्र. ५४५ । नि० चू० प्र० २७७ । । लामंति-रम्याणि । औप. ७० । । लावण-लवणसंस्कृतः। विपा० ४६ । लाम-रम्याणि । ज. प्र. २६५, ५३० । लावणिया-लावणिका लवणसमुद्रभवा । सूर्य० २८० । लायंत-आददानः । आव० ६६७ । लाता । आव० ।। लावण्ण -लावण्यं-स्पृहणीयता । प्रश्न० ८५ । लावण्यं४२५ । सौन्दर्यम् । आव० ५६६ । लावण्यं-आकारस्थ स्पृहलायप्पहार ज्ञाता. २३० । णीयता । जं० प्र० ११६ । लावण्यं-शरीराकृतिविशेषः । लाया-विहिया । नि. चू० प्र० १०० आ । राजा। भप० ६४३ । नयनमनसामाल्हादको गुणः । उत्त० ६२६ । ( ९१२) Page #166 -------------------------------------------------------------------------- ________________ लावन्नं । अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [ लिप्पत् लावलं-लावण्यं-आकारस्य स्पृहणीयता । औप० १३ । पुलाकस्य चतुर्थों भेदः । उत्त० २५६ ।' लावण्य-प्रतिशायी मनोभवविकारहेतुः परिणतिविशेषः। लिंगभिन्न-लिङ्गभिन्न-लिङ्गम्यत्ययः, सूत्रदोषविशेषः । प्रज्ञा० ५५। । लावण्यं-स्पृहणीयता। ज्ञाता० २११ । आव० ३७५ । लावण्य-स्पृहणीयत्वम् । ज्ञाता० १६५ । लिंगावधी- । ध्य० द्वि० ३३० अ । लावति-उपनिमन्त्रयेयु:-उपलोभयेयुः । सूत्र. ५६ । | लिंगो-लिगिन:-असंजता गिही लिंगी वा । लिंगमेषां लावलवियं-लोल्योपेतम् । आव० ५३७ । विद्यत इति लिगिन:-अन्य पाखण्डिनः इत्यर्थः । नि. लावलम्वता द्रुतत्वेन । नि० चू० द्वि० १५ अ । चू• द्वि० १३० अ । लावालुको ।भग. ८०३ लिछा-मुल्लोस्थानम् । ठाणा० ४१९ । लाविया-उपनिमन्त्रणा । सूत्र. ५९ । लिड-लिन्द्रं अर्शवलपुराणजलवत् । प्रभ. १६३ । ज्ञाता० लासक-लासको:-य रासकान् गायति, जयशब्दप्रयोक्ता वा भाण्डः । राज. २ । लिंद । जीवा० ३७० । लासकदेशज-लासिकिः । जं. प्र. १६६ । लिंपण-लिम्पन-छगणादिना भूमेः प्रथमतो लेपनम् । प्रभा लासग-लासक:-यो रासकान ददति तेषां प्रेक्षा । ज० १२७ । प्र० १२३ । लासक:-यो रासकानु गायति, जयशब्द- लिपति-छगणादिना पुनर्मसृणी कुर्वति । ज्ञाता. ११६ । प्रयोक्ता वा भाण्ड इति । जीवा० २८१ । प्रभ० लिब-लिम्बः-बालोरम्रस्योर्णायुक्ता कृतिः । ज्ञाता० १३ । १४१ । औप० ३ । अनु० ४६ । लिवो नि० चू० प्र० २२४ आ । लासगा-जयसद्दपयोत्तारो लासगा-भडा इत्यर्थः । नि. लिक्ख-गणना । उ. मा. पा. ४३७ । चू० प्र० २७७ । लिक्खह-रेखादीयते । उ०मा० गा० ४३७ । लासति-लास्ययति-लास्यरूपं नृत्यं करोति । जीवा० लिक्खा । भग० २७५ । २४७ । लिङ्ग-वर्षाकलादिरूमो वेषः । उत्त० ५०३ । लिङ्गःलासिया-लासिका-धात्रीविशेषः । ज्ञाता० ३७ । रजोहरणमुखपोतिकादिः । व्यव० ३। लाह-लाभमदः-लाभस्य मानम् । आव० ६४६ । लिङ्गतः-कषायलिङ्गान्तरं कुर्वन् । ठाणा० ३३७ । लाहनक-प्रहेणकम् । पिण्ड• १०३ । लिङ्गभिन्न-यत्र लिङ्गव्यत्ययः । अनु० २६२। लाहुक्कं-लाधवम् । बृ० तृ० २१॥ आ । लिच्च-कोमलानि नम्रशीलं च । जं० प्र० ५५ । लिंग-रजोहरणमुखवस्त्रिकारूपम् । व्य० प्र० १८४ अ । | लिच्छारिए-लिप्तम् । नि० ० तु. ७२ था । प्रव्रज्या । बृ० तृ० ७८ अ । लिङ्ग-साधुवेशः । भग० | लिच्छारियं-लिप्तम् । आव० ७४२ ६१ । लिङ्गयते साधुरनेनेति लिङ्ग-रजोहरणादिधरण- लित-नम्रशीलम् । नमनशीलम् । जीव० २१० । लक्षणम् । लिङ्गघते-गम्यतेऽनेनायं व्रतीति । आव० दिग्धम् । सम० १३६ । सर्वतो गोमयादिनैव लिप्तम् । ५२५ । रजोहरणम् । व्य० प्र० १६७ अ । ठाणा० भग. २७४ । लिप्त-उपदिग्बम् । प्रज्ञा० ८० । २३४ । लिप्त-नवम एषणादोषः । पिण्ड० १४७ । लिंगकसायकुसोट-कषायकुशीलविशेषः । भग० ८६० ।। लित्ताणं सर्वतः । ठाणा० १२४ । लिंगपुलाए-लिङ्गमाश्रित्य पुलाकस्तस्यासारताकारी-विरा-लिन्द्र गोवराक्ष(ख्य) रसविशेषकलितत्वात् । जीवा० ३०३। धको लिङ्गपुलाकः । भग० ८९० । लिपि-अष्टादशस्थानोका । ज० प्र० १३७ । लिंगपुलात-यथोक्तलिङ्गाधिकग्रहणात् निष्कारणेऽन्यलिङ्गः | लिप्तं । आचा० ३४५ । करणाद्वा लिङ्गपुलाकः । ठाणा० ३३७ । लिङ्गपुलाक:- लिप्पत् । ओघ० १३९ । ( अल्प०१२५) ( ९१३ ) Page #167 -------------------------------------------------------------------------- ________________ लिप्पासण] आचार्यश्रोआनन्दसागरसूरिसङ्कलित: [लयातंतुपुडग लिप्पासण-लिप्पासनं-मषीभाजनम् । जीवा० २३७ । लुक्खकच्छू-रूक्षकच्छु:-खर्जूविशेषः । उत्त० ३०१ । लिप्सा-लब्धुमिच्छा। आव० ८२५ । लुक्ख बंधणपरिणाम-रूक्षस्य सतो बन्धनपरिणामः-रूक्ष. लिम्ब-लिम्बं कोमलं नमनशीलं च । राज. ३७। बन्धनपरिणामः । प्रजा. २८८ । लिवी-लिपि:-पुस्तकादावक्षरविन्यासः । भग० ५ । लुक्खया-रूक्षता । भग० ३०६ । दोहि मिलिउ उप्पाइया अधवा दुमिडमाइ । नि० चू० लुटुंतो- लुठनु-गच्छन् । आव• ३५१ । प्र. २५२ अ । लुद्ध-लुब्धः । ओघ० १५० । लोध्र-गन्धद्रव्यम् । दश. लिसति-दर्शनीयत्वातिशयतः श्लिष्यति । जीवा. १९६ । २०६ । आचा० ३६३ । लिसिस्सामो-श्लेषयिष्यामः । सूत्र. ४१३ । लुदिटुंता- ।नि० चू० प्र० २०२ अ । लिसी-ऋषयः । बृ० द्वि० २८३ अ । लुद्धणंद-लुब्धनन्दः वणिग्विशेषः । लोभे उदाहरणम् । लिहइ-लेढि । विशे० ६३५ । आव• ३९७ । लुब्धनन्दः-लोभवशात् शूलायां भिन्नः । लोनता-तिरोभावः । विशे० १०६२ । आव० ३६७ । लोलट्टियसालभंजिया-लीलास्थितशाल भञ्जिका - लीलालुद्धणंदी-लोभे इमं उदाहरणम् । नि० चू० प्र० ३५२ स्थितपुत्रिका | जीवा० २०४, ३०६ । आ। लोला-ललिताङ्गनिवेशरूपा । जं० प्र० ५१ । ललिता- लुद्ध नंद-लुब्धनन्द:-पञ्चमाणुव्रते उदाहरणम् । आव० ङ्गनिवेशरूपा । जीवा० २०६ । ८२६ । लीलाकट्टय-लीलाकाष्ठम् । आव. २२४ । लुद्धय-लुब्धक:-व्याधः । प्रश्न. १३ । लीलाकम्बिका-लोलावेतः । लीलायष्टिः । नंदी० १४८। | लुप्ततेजा-अर्डीभूततेजाः । भग० ६५४ । लुंक । नि० चू० द्वि० १५७ आ । | लुप्पंत-लुप्यमान:-छिद्यमानः । उत्त० २६४ । टुंग-भेजकम् । भग० ८८ । लुप्पई-लुप्यत-कर्मणा क्लेशमनुभवति । आचा० ३०५ । - रुग्ने जीर्णतां गतः । ज्ञाता० ११५ । लुप्पति-लुप्यते-दारिद्रयादिभिर्बाध्यते । उत्त० १६२ । लुग्ग-लुग्नः जलसेचना करणतः । व्य० द्वि० ११५ अ। लुब्धक-वागुरिकः । सूत्र. ३२१ ।.. . लुचिसु-अलुञ्चिषुः । आचा० ३१२ । लुब्धकदृष्टान्तभावितः-श्रमणोपासक भेदः। भग० २२७ ॥ लटग-विलोलगा । नि० चू.द्वि० २१ अ । लुभ्यति-प्राणिनि स्निह्यति संश्लिष्यतीति वा । प्रभ० ७ । लुंपणा-लोपना-छेदनं प्राणानाम् । प्राणवधस्यकोनविंश- लुलिय-लुलितं-तीरभुवि लुठितम् । प्रश्न० ५० । त्तमः पर्यायः । प्रश्न० ६ । लुलिया-लुलिता-मदवशेन चूर्णिता, स्खलत्पदेत्यर्थः । लुपणा धणाणं-धनानां लोपनां-परद्रव्याणां अवच्छेदनं उपा० ५० । लुलिता-अतिकान्तप्राया । ज्ञाता० ९७ । अधर्मद्वारस्य षोडशमं नाम । प्रश्न० ४३ ।। लुस्सेल्लय-शाकम् । नि० चू० द्वि० ४० आ । लुक्क - उन्नः, स्थिरः । नि० चू० द्वि० ७३ ।। लूडित-लुण्डितः । आव० ३६५ । लुञ्चितः । पिण्ड० ७६ । लूणावेइ-लावयति । आव० २१२ । लुक्ख-रूक्ष-स्नेहजितम् । आव० ७२६ । रूक्ष:-काका-लूणेति । ज्ञाता. ११६ । दिशब्दवत् । ठाणा० ४७१ । रूक्ष-धूसरवर्णम् । बुभु-लता-कुष्ठभेदः । आचा० ७५ । अवरद्धिगा । ओघ० क्षावशेन रूक्षीभूतत्वम् । भग० १२५ । रुक्खो-वृक्षः। १३० । विसकुम्भो । नि० चू० प्र० ४८ अ । उत्त० १३८ । रूस:-पुद्गलद्रव्याणामेवाबन्धनिबन्धनं | लूया-लूता-कोलिकपुट म् । बृ० प्र०२७८ अ । लूता-कोलि. भस्माद्याधारो रूक्षः । अनु० ११० । रूक्षः स्नेहकार्या- | यकः । ओघ० १२६ । करणात् । ज्ञाता० १६५ । 'लूयातंतुपुडग-लूतातन्तृपुटकम् । उत्त० ३२५ । ( ९१४ ) Page #168 -------------------------------------------------------------------------- ________________ लूषयन् ] -लुषयन - शनैः प्रमाजंयत् । ३२९ । लूषयेत् दशेत् । व्य० द्वि० १३३ अ । लूस ए - लूषयति-मुष्णाति व्यंसकापादितमनिष्टमिति खूषकः । ठाणा० २६२ । लूषयति-मुष्णाति । ठाणा० २६२ । लूषयेत् स्वकं स्वत एव खण्डयेत् । दश० १७६ । लूसग - लूषक:- विकल्पभेदः । दश० ५७ । लूषकः - व्रतानां विध्वंसकः । आचा० २५३ । लूसण- लूषणं- हस्तादिना पनकादेः सम्माजनम् । औप० अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४ [ लेप्पार एतनामानो राजविशेषः । भग० ३१७ | क्षत्रियविशेष एव । सूत्र० २३६ । लिप्सूः वणिग्विशेषः । ठाणा• ५०८ । लेच्छुकी - राजविशेषः । ओप० ५८ । भग० ११५, ४६३ । लेच्छ किनः - राजविशेषाः । राज० १२१ । लेच्छारिय-खरष्टितः । व्य० द्वि० २४६ आ । खरण्टितम् । पिण्ड० ७४ । लिप्तम् । नि० चू० प्र० २२० ५३ । ६० २६७ । लूसिए - लूषित: ला लूसिमो - रुष्याम: - रोषं कर्तृमहमः । वृ० द्वि० २८७ अ । लूसेज्ज - विराधयेत् । आचा० ३४४ । लूसेमाणी-मुष्णन्ति । जीवा० ३६२ । लूहे- रुक्ष:- शरीरे मनसि च द्रव्यभाव स्नेहवजितत्वेन परुषः, लूषयति वा कम्मंमलमपनयतीति लूषः । ठाणा० १५१ । रूक्षः - संयमः । सूत्र० ८८ । रूक्षः । भग० ४६४ । रूक्ष:-अन्तप्राग्ताहारत्वेन रूक्षः । सूत्र० १६८ । रूक्ष:स्नेहपरित्यागात् । साघोरूपमानम् । दश० ८४ । आगन्तुकस्नेहादिरहितं रागरहितमपगताङ्गारम् । आचा० १४४ | स्वजनादिषु स्नेहविरहाद्रक्षः साधुः । दश० २६२ । रूक्षः- निःस्नेहम् । ठाणा० २९६ । तैलादिवजितम् । ठाणा० २६८ । रूक्ष:- निः स्नेहः । ज्ञाता० १११ । रूक्षआगन्तुकस्नेहादिरहितं द्रव्यतो भावतोऽपि रागरहितमपमताङ्गारम् । आचा० १४४ । रूक्षं- अप्रीणितम् । भग० १८६ । रूक्षं निःस्नेहम् । प्रश्न० १०६ । रूक्ष:-संय मानि:सङ्गात्मकः । आचा० २५८ । लूहदेसिए - रूक्ष्यदेश्यं रूक्षकल्पमन्तप्राप्तम् । आचा० ३१० । लेपगमहेलहवित्ती- रूक्षवृत्तिः - संयमवृत्तिः । दश० १८७ | लेपनं लूहि तिथे चिट्ठति । नि० चू० पृ० १७ आ । लहेति रूक्षयति । आव ० १२३ । लेडिया - लिण्डिका । आव० ४१७ । अनु० १२३ । लेच्छइ - लिप्सुकः वणिगादिः । सूत्र० २७८ । लेच्छकि: अ । 'लेझ - लेह्यं - मधुशिखरिणीप्रभृति । ज्ञाता० २३२ । लेट्छु -टुः । प्रभ० ५८ । लेष्टुः, विजातिरत्नम् । जं० प्र० २०२ । लेडुअ-लेष्टुकम् । आव ० २१८ । लेण-लयनं - आश्रयः सत्त्वानाम् । ठाणा० ४३० | लयनंगृहम् । ठाणा० ४५१ । लयनं पर्वतनिकुट्टितगृहम् । प्रश्न० ८ । लयनं - शैलगुहम् । प्रश्न० १२७ । लयनंगुहा । उत्त० ६४ । लयनं - उत्कीर्ण पर्वतगृहः । भग २३८ । लयनं - पर्वत निक्कुटितगृहम् । जं० प्र० १०७ । लयनम् । दे० । यस्स उवरिजं देवकुलं तं । नि० ० प्र ० १९२ आ । लयनं - गिरिपर्वपाषाणगृहः । ज्ञाता ८० । लेणसुहुम-लयनसूक्ष्मम् । ठाणा० ४३० । लेत्यारिय-लिप्तम् । ओघ० १४४ । लेप-नाभिप्रमाणे उदकसंस्पर्शे लेपः । ध्य० प्र० २५ आ । लेपकल्पिक - सूत्रोक्तप्रकारेण लेपं परिहरति- परिभोगयति स लेपकल्पिकः । बृ० प्र० ८२ मा । लेपकृतम् । बृ० प्र० २३८ । लेप्प - लेप्यं - मृत्तिकाविशेषः । प्रश्न० लेपादिश्लेषद्रव्यः । उत्त० ४६१ । लेकम्म - लेप्यकम् - लेप्यरूपकम् । अनु० १२ । लेप्यपुतलिकादि । अनु० १२ । लेख द्विer लिपिविषयभेदात् । सम० ५३ । लेखनी - लेखिनी- ययाऽक्षराणि लिख्यन्ते । जीवा० २३७ । लेप्पकार - लेप्यकार:- शिल्पभेदः । अनु० १४९ । लेपणट्ठाण - लेप्यस्थानम् । आव० ४९२ | लेप्पार- तुनाकविशेषः । प्रज्ञा० ५६ । ( ९१५ ) । नि० चू० प्र० ३४८ अ । । बृ० ९२ । । लेप्यं वज्र १६० Page #169 -------------------------------------------------------------------------- ________________ लेप्यकर्म ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ लेसा लेप्यकर्म-लेप्यरूपकम् । अनु० १३ । लेप्यकर्म-पुस्त- | भन्नति । नि० चू० द्वि० ७८ आ । कर्मम् । आचा० ४१४ । . | लेश्या अन्तःपरिणामरूपाया शुक्लादिका । ठाणा० ४२१। लेलु-लोष्ठः । सूत्र. २६८ । लोष्टः । दश० १५२ । । लेश्यापदं - ।प्रज्ञा० १३६। लेष्टुः-इट्टालखण्डः । दश० २२८ । लेष्टुः । पिण्ड • १०६ | लेश्योद्देशक: । प्रज्ञा ३३७ । लेलू-लेष्टुः । आव० ६५६ । पृथिवीशकलम् । आचा. | लेस-लेश्या-मास्वरता । नंदी० ४५ । लेश:- सश्लेषः । ३३७ । जीवा. २०७ । श्लेष:-श्लेषद्रव्यम् । प्रश्न. १५३ । लेव-लेप:-नालन्दाबाहिरिकायां गाथापतिः। सूत्र. ४०७ । लेसज्झयणं-उत्त साध्ययने चतु:त्रिशतममध्ययनम् । सम० लेपः-उदकमेव नाभिप्रमाणम् । ओघ० ३२ । लेप:- ६४ । नाभिप्रमाणजलम् । ओघ० ३२ । लेपकः पात्रकाणाम् । लेसणं-श्लेषणं-ऊर्वादीनां जानुप्रभृतिभिः सम्बन्धः । बोध० १३०। लेप:-नाभिप्रमाणमुदकम् । आव० ६५६। प्रज्ञा० ३२६ । लेपः- भोगपुरपाषाणादिनिष्पन्नः । पिण्ड० ६ । लेपः- लेसणता-आत्मसञ्चेतनीयोपसर्गे चतुर्थो भेदः । ठाणा० तक्रादिः । पिण्ड० ११७ । लेपः-शक्टाक्षादिनिष्पादितः २८०। पात्रगतः परिगृह्यते । उत्त० २६९ । उपचयः । उत्त० लेसणया-श्लेषणता-वङ्कगतेःतृतीयो भेदः। प्रज्ञा० ३२८ । २६६ । लेप:- नि० चू०प्र०७३ अ । लेप:- श्लेषणता-पादमाकृष्य स्थितो यावत्तत्र वा तत्र वातेन अवश्रावणादि । बृ० द्वि० २२० । लेपः-नाभिमान __ लग्नः, नृत्यं शिक्ष इति अतिनाभितं किञ्चिदङ्गं तत्रैव जलम् । बृ० तु. १६१ । लेप:-वत्थमालो । नि० चू० लग्नं वा. आत्मसंवेदनीया वातिकाः पैत्तिकाः श्लेमिका: तृ. १२६ आ। लेपः-सुक्कजंघद्धाओ आरुभेऊण उवरि | सानिपातिका वा । आव० ४०५ । जावणाभि वुड्डति एस लेवो भन्नति । नि० चू० वि० ७८ | लेसणाबंध-श्लेषणा-श्लयद्रव्येण द्रव्ययोः सम्बन्धनं तद्रूपो आ। यो बन्धः स । भग. ३६८ । लेवकडा-लेपकृता-अनायुक्ता । ओष. १८६ । । लेसा-लेश्या-अध्यवसायविशेषरूपा । आचा० ३१ । अध्यलेवण-लेपनः । आचा० ३६८ । लेपन:-मल: । व्य० वसायः । आचा० २५८ । अन्त:करणरूपा । चित्तप्र० १०४ अ । कुदाणलिंपणं । नि० चू० प्र० २३० विप्लती। आचा० ३३२ । लिश्यन्ते प्राणो कर्मणा आ। यया । ठाणा० ३।। लेश्याम् इति लेश्या, दीप्तिः लेवदाणं-लेपदान-पात्रकस्य कर्तव्यं लेपेन लेपनम् । मण्डलम् । सम.३० । कृष्णादिद्रव्यसाचियादात्मनः ओघ १३६ । शुभाशुभपरिणामः । जोवा० १५ । लेश्या:-अन्तःकरणलेवनिका । आचा० ३६१ । वृत्तयः तेजसी प्रभृतयो वा । आचा. २८२ । श्लेष. लेवमाया-लेपमर्यादा-अलेपं संलिह्य । श० १८२। यन्त्यात्मानमष्टविधेन कर्मणेति लेश्या:-कायाद्यन्यतमयोगलेवाड-लेपकृत् । आव० ८५७ ।। वतः कृष्णादिद्रव्यसम्बन्धादारमनः परिणामः । आव० लेवाडयं २० । लेश्या-अन्तःकरणवृत्तिः । सूत्र० १२० । लेश्यालेवालेव लेपालेपः । आव० ८५४ । देहवर्णः । औप० ५० । भग १३२ । तेजोलेश्यादिका । लेवि-सतणो पक्खी । नि० चू० द्वि० ५१। औप. १६ । लेश्या-कृष्णादिद्रव्यसाचिन्यजनित आदमलेववरि-लेपोपरि-परेण नाभेजलं यत् । बोष० ३२ ।। परिणामः । विपा० ५३ । लेश्या-देहवर्ण सुन्दरता । लेपोपरि-जङ्घार्य संघटो नाभिलेपः परतो लेपोपरीति ।। जीवा० १६२ । लेश्या-रश्मिसङ्घातः । ज.प्र. ४६४ । आव. ६५६ । लेश्या-अन्तःकरणवृत्तिः। प्रश्न ० १५७ । लेश्या-तेजः। बेवोवरि-णामीतो बारभेऊण उरि सम्बं लेवोवरि ' भग• ६५५ । ज• प्र० १०३ । सूर्य० ७७ । लेश्या । दश• चू० ५० । Page #170 -------------------------------------------------------------------------- ________________ लेसागई ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [लोओ उत्तराध्ययनेषु चतुस्त्रिंशत्तममध्ययनम् । उत्त०९। दश० २०५ । १८ । लेशयति-श्लेषयतीवात्मनि जननयतानीति लेश्या । लेस्साय प्रज्ञापनायां लेश्यापदस्य द्वितीपोद्देशकः । भग. अतीव चक्षुरोक्षेपिका स्निग्धदीप्तरूण छाया । उत्त० ४६ । ६५० । इत्थीमादि तदंगपरिभोगजझवसाओ लेसा । नि, लेह-लेखनं लेख:-अक्षरविन्यासस्तद्विषया कला-विज्ञानं सू० तु. १ अ । लेश्या-शुक्लादिद्रव्योपहितजोवपरिणति- लेखः। जं० प्र० १३७ । लेख:-लिपिविषयभेदात द्विधा । रूपा। जं० प्र० २७६ । लेश्या-आत्मपरिणामः । उपा. सम० ८३ । रेखास्थं परिपूर्णम् । व्य० द्वि० ४५३ आ। लेहचेड-लेखदारकः । आव० ३५४ । वेसागई-यत्तिर्यमनुष्याणां कृष्णादिलेश्याद्रव्याणि नीला-' लेहण-लम्पटः । उ० मा० २५४ । दिलेश्याद्रव्याणि सम्प्राप्य तद्रूपादितया परिणमन्ति सा लेहत्थ-रेवा-पादपर्यन्तत्तिनी सोमा तत्स्थम् । रेवालेश्यागतिः । विहायोगते रेकादशम भेदः । प्रज्ञा. ३२७ । स्थं ! सूर्य० १३३ ।। लेसाणुवातगती-लेश्याया अनुपात:-अनुसरणं तेन गतिः लेहसाला-लेखशाला-शिशुशिक्षणशाला । आव० ४२९ . लेश्यानुपातगतिः । विहायोगतेदशम भेदः । प्रज्ञा | लेहा-प्रथमाकला । ज्ञाता० ३८ । .. ३२७ । लेहाइया-द्वासप्ततिकलायां आदिमा । ज्ञाता० ३८ । बेसिओ-श्लेषित:-पिष्टः, भूम्यादिषु वा लगितः । आव० लेहायरिओ-लेखाचार्यः-उपाध्यायः । आव० १८२ । ५७३। लेखहारकः । आव. ७१०। लेसिज-लेषयेत्-संश्लेषं कुर्यात् । आचा० ३४४ । प्रयमय-लोकायतमतं-नास्तिकाभिप्रायः । दश लेसुद्देसओ । भग० ७६१।। १२५ । लेसेइ-श्लेषयति-आत्मनि श्लिष्टान करोति । भग० २३०। लोइय-असंजयमिच्छादिढिलोगो घेप्पति । नि० चू० प्र. लेसेति-लेशयति-मनाक् स्पृशति । प्रज्ञा० ५६२ । । ६३ अ । असारम् । नि० चू०प्र० २७३ आ| लोकिकालेसेह-श्लेषयथ । भग. ३८१ ।। असंविग्नलोकसम्बन्धिनी । प्रभ० १३६ । लेस्सा-लेश्या:-कृष्णदिभेदा अशुभाः शुभाश्च कषाययोग- | लोइया-लोकिका:-इतिहासादिकर्तारः । दश० १२७ । परिणामविशेषसमुत्थाः । आचा०६८ । लेश्या-लेशनात् लोउत्तर-लोकोतर:-जैनः । जं० प्र. ४९१ । संश्लेषणात् लेश्या । भग० ४६ । लेश्या-आत्मपरिणाम- लोए लोक:-पाखण्डिलोकः । दश० १०६। लोक:-जनः । विशेषः। भग.८९ । लेश्या-मनोवृत्तिः । भग० १२३ । दश० १०६ । लोक.-रामायणादिकम् । दश० ११४ । लेश्या किरणरूप' । ज्ञाता० १७०। लेण्या-प्रज्ञापनाया: लोक:-मनुष्यलोकः । दश० १९८ । लोकः-प्राणिसङ्घातः । सप्तदश पदम् । प्रज्ञा०६। लेश्या-देहवर्णसुन्दरता । दश० २२२ । लोक्यते-दृश्यते केवलालोकेनेति लोक:प्रज्ञा० ८८ । लेश्या-लिष्यते-श्लिष्यते आत्मा कर्मणा धर्मास्तिकायादिद्रव्याधारभूत आकाशविशेषः । ठाणा. सहानयेति लेश्या-कृष्णादिद्रव्यसाचिव्यादात्मनः परिणाम- १४ । लोकः-लौकिकशास्त्रम् । प्रथमः कुडङ्गः । विशेषः । प्रज्ञा० ३३० । जीवपरिणतिः। भग०६३१ । आव० ८५६ । लोकः-प्रदंतृतीयद्वीपसमुद्रपरिमाणः । लेण्या-योगपरिणामः ! प्रज्ञा० ६०७ । लेश्या-पौरु- दश० ६८। जोवलोकः । भग० ६७३ । लोक:-रूपरसषाच्छाया ।' सूर्य० ६६ । लेश्या-प्रकाश्यं वस्तु । सूर्य गन्धस्पर्शशब्दविषयाख्यः । आचा० ६४ । रूक्षः । माचा. १६ । लेश्या । सूर्य० ७३ । ३५५ । लोक:-पञ्चास्तिकायमयः। औप० ७९ । लोक:लेस्सापए-लेश्यापद-प्रज्ञापनायाः सप्तदशमं पदम् । भग० | जीवलोकः । ज्ञाता० ६१ । २०४ । लोओ-लोक:-क्षितिजलानलानिलबननरनरकनाकितिर्यगलेस्सापद-लेश्यापदं-प्रज्ञापनायाः सप्तदशमं पदम् । भग. ' रूपः । प्रभ० ३३ । लोक:-प्रवचनबाह्यो जनः । जंक ( ९१७ ) Page #171 -------------------------------------------------------------------------- ________________ लोकधर्म ] प्र० ४६१ । लोकधर्म - "आऊणं गम्गइ कुलं च सीलं च मणिअं होइ । अभिजाओत्ति अ भण्णइ सो वि जणो माणिओ होइ ।" वृ० प्र० २४० आ । लोक निष्कुटलोकपङ्क्ति:लोकपडिपूरणा - इस स्प्रागभा रस्यैकादशमनाम । सम० । प्रज्ञा० ५०३ । । उत्त० ५९१ । आचार्य आनन्दसागरसूरिसङ्कलितः २२ । लोकपाला - सोमादयः दिग्नियुक्तकाः । ठाणा० ११७ । आरक्षिकाऽयं चरस्थानीयाः । तत्त्वा० ४, ४ । लोकबि दुसार - लोके - जयति श्रुतलोके च अक्षरस्योपरिबिन्दुरिव सारं - सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतुत्वात् लोकबिन्दुसारम् । नंदी० २४१ । लोक मेलापक - लोकसङ्घट्टः । नंदी० १५१ । लोकविजओ-भावलोकस्य रागद्वेषलक्षणस्य विजयो नि. राकरणं यत्राभिधीयते स लोकविजयः । ठाणा० ४४४ । लोकसन्ना - शब्दाद्यर्थं गोचरा विशेषावबोधक्रियैव सञ्ज्ञायते अनयेति लोकसञ्ज्ञा - ज्ञानोपयोगः बन्ये पुनः लोकदृष्टिलॉक सज्ञेत्याहुः । भग० ३३४ । छोकसार- अज्ञानाद्य सारत्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमित्येवमथं लोकसारः । ठाणा० ४४४ लोक हे री। दश० २८३ । लोकाग्र - मुक्तिपदम् । उत्त० ५८९ । लोकान्तिकदेव - सारस्वता १ दिश्य वह्नय३रुण ४ गद्देतोय ५तु. पिता याबाब७मरुता८रिष्ठाः ६ । ठाणा० ६२ । लोकानुभाव। ठाणा० ११६ । लोकायतिक-नास्तिकवादी । प्रश्न० ३१ । लोकालोकः - लोके चतुर्द्दशरज्ज्वात्मके अलोको लोकालोकः । आचा० १७० । लोकोत्तरा: | आचा० १६७ । लोक्कइ लोक्यते-निश्रीयते । भग० २४९ । लोगंतितविमाणालोगं तिता-लोकान्ते-लोकाग्रलक्षणे सिद्धस्थाने भवा लोकान्तिकाः । ठाणा० ४६३ । लोगंतिय लोकस्य ब्रह्मलोकस्य अन्ते समीपे भवं लोका [ लोग न्तिकं, लोकान्तिको व देवः । भग० २७२ । लोगंतिया - लोकान्तिकाः । आचा० ४२२ | लोकस्य - ब्रह्मलोकस्यान्तः- समीपं कृष्णराजीलक्षणं क्षेत्रं निवासो येषां ते लोकान्ते वा औदयिक भावलोकावसाने भवा अनन्तरभवे मुक्तिगमनादिति लोकान्तिका:- सारस्वतादयो Sष्टधा । ठाणा० ११७ । ब्रह्मलोककल्पे रिष्ठविमानप्रस्तरे वासिनो देवाः । ज्ञाता० १५० । लोगंधकार - लोकान्धकारं । अन्धकारमेव । भग० २७० । लोगंधगारेति लोके अयमेवान्धकारो नान्योऽस्तीदृश इति लोकान्धकारः । ठाणा० २१७ । लोग-लोकयतीति लोक:- प्राणिगणः । चतुर्दशरज्ज्वात्मकः प्राणिगणो वा । आचा० २२ । लोक:- प्राणिसङ्घातः । बाचा० २३ । लोक:- अध्कायलोकः । आचा० ४४ । लोक:- अग्निकायलोकः । आचा ५१ । लोक:-लोक्यत इति लोक:- लोकालोकस्वरूपः । लोक्यत इति लोकः । लोक:- विशिष्टतिनरामररूपः । भग० ७ । लोक:एकेन्द्रियादिप्राणिगणः । विशिष्टतिर्यग्नरामररूपः । सम० ३ | लोकस्य लोक्यते इति लोकः । सम० ३ । लोक्यते दृश्यते केवल लोकेनेति लोक:- लोकालोकस्वरूपं वस्तु । सम० १५ । सशिमव्यलोकः । भग० ८। लोक्यते - केवलिना हृश्यत इति लोकः । अनु० २३६ । त्रयोदशमसागरोपमस्थितिकं देवविमानम् । सम० २५ । लोकं - पश्चास्तिकायात्मकम् । आव० ५०० । लोक:लोकात् लभ्यं भिक्षामात्रादिकम् । पिण्ड० ९३ । लोकशब्देन लोकान्तः । विशे० ३७७ । लोक्यत इति लोकचतुर्दशरज्वात्मकः । विशे० २१८ । लोक:- उत्कृष्टमतिः । राज० १०९ । प्राणिलोकः पश्चास्तिकायात्मको वा । ज० १०९ । लोकः - मनुष्यलोकः । दश० चू० ३० ॥ लोक:-तियंग्नरनारकनाकिलक्षणजीवलोकः । सम० ३ । लोक:- सव्शि भव्य लोकः । सम० ३ । लोक:- आत्मव्यतिरिक्तः धनपुत्रशरीरादिः । आचा० १७२ । लोक:षड्जीवनिकायात्मकं कषायलोको वा । आचा० १७३ । लोक:- शरीरपुत्र दुहितृस्नुषाज्ञात्यादि: । आचा० १२६५ लोक्यत इति लोकः । दश० ७० । लोक:- रामायणादिः । दश ० १११ । असंयतलोकः । आचा० २०७ । भगवत्याः ( ९१८ ) । ठाणा ० ४३२ । Page #172 -------------------------------------------------------------------------- ________________ लोकंत ] एकादशशतके दशम उद्देशकः । भग० ५११ | लोक:लोक्यतेऽननेति लोक:- ज्ञानम् । आव० ७८६ । लोक:लोकशास्त्र तस्कृतस्वात् तदध्येयत्वाच्चार्थशास्त्रादिः । ठाणा ० १७४ । भगवत्या द्वादशशतके सप्तम उद्देशकः । भग० ५५२ । लोकः - भव्य सत्त्वलोकः, प्राणिलोकः, देशनायोग्यो विशिष्टः, उत्कृष्टमतिर्भवतिभव्य सत्स्वलोकः पञ्चास्तिका. यात्मको वा । जीवा. २५५ । लोक:- जन्म । प्रभ० ८६ । लोक:- मनुष्यलोकः । आव० ५३८ । लोक:श्रेण्या गुणितं प्रतरम् । अनु० १७३ । लोक:- उत्पत्तिस्थानं देवगत्यादिपुण्यप्रकृत्युदयविषयतया लोक्यत इति । उत्त० १०२ । लोग कंत - देव विमान विशेषः । सम० २५ । लोग कूड - देवविमानविशेषः । सम्र० २५ । लोगग्गचूलिआइ- सम० २२ । अल्पपरिचितसद्धान्तिक शब्दकोषः, भा० ४ लोगट्टिई - लोकस्थिति:-लोकानुभावः । जीवा ३२६ । लोगती - लोकस्य - पंचास्तिकायात्मकस्य स्थितिः-स्वभावो लोकस्थितिः । ठाणा० ४७१ । लोगठितो -लोकस्थिति:- लोकव्यवस्था | ठाणा० १३२ ॥ लोगतमस। ठणा० २१७ । लोग मिस्स - लोकत मिश्र - अन्धकारम् । भग० २७० ॥ लोग दव्व-लोकस्यांशभूत द्रव्यं लोकद्रव्यम् । ठाणा० ३३३ । लोगनाह - लोकस्य -सब्ज्ञिभव्य लोकस्य नाथ :- प्रभुलकनाथः । भग० ८ । सम० ३ । लोकनाथः - संज्ञिभव्य लोकस्य योगक्षेमकारकः । भग० ७ | लोकस्य-भव्यलोकस्य नाथ :- योगक्षेमकृत् लोकनाथः । जोवा० २५५ । I लोगनिक्कुड - लोक निष्कुटम् । प्रज्ञा० २३१ । लोगनिक्खुड - लोकनिष्कुटः । प्रज्ञा० ७७ । लोग पईव - लोकस्य - देशनायोग्यस्य विशिष्टस्य प्रदीप:देशन शुभिर्यथाऽवस्थित वस्तुप्रकाशको लोकत्रदीपः । जीवा २५५ | लोकस्य - विशिष्टतियंग्नरामररूपस्यान्तरतिमिरनिकरनियाकरणेन प्रकृष्टपदार्थ प्रकाशकारित्वात्प्रदीप इव प्रदीपो लोकप्रदीपः । सम० ३ । भग० ८ । लोग जोअगर-लोक्यते इति लोक इति व्युत्पत्त्या लोकालोकस्वरूपस्य समस्त वस्तु स्तोमस्वभावस्या खण्ड मार्तण्डल [ लोगसण्णा मिव निखिल भावस्वभावावभासनसमर्थं केवला लोक्पूर्वकप्रवचनप्रभापटल प्रवर्त्तनेन प्रद्योत प्रकाशं करोतीत्येवंशीलो. लोकप्रद्योतकरः । भग० ८ । सम० ३ । लोग पज्जोयगर- जोकस्य - उत्कृष्टमतेभंग्यसत्त्वलोकस्य प्रयोतनं प्रद्योतः प्रद्योतकत्वं विशिष्टज्ञानशक्तिकरः । जीवा० २५५ । लोगप्पदीव-लोकप्रदीपः - विशिष्टतियंनरामराणामन्तरातमिरनिराकरणेन प्रकृष्टप्रकाशकारकः । भग० ७ । लोगप्पभ - देवविमानविशेषः । सम० २५ । लोगबज्झ - लोकबाह्य:- जनवर्जनीयः । प्रश्न० ६१ । लोग मज्भावसाणिअ-लोकमध्यावसानिकम् चतुर्थोऽभि नयविधिः । जं० प्र० ४१२ । लोग मज्भावसाणिय- चतुर्थोऽभिनयविधिः । जीवा ०२४७ ॥ लोग मत्थयत्थ-लोक मस्तकस्थः- त्रैलोक्योपरिवर्त्ती । दश● १५८ । लोगय-लोकं स्थानम् । सूत्र० ७४ लोगरूव - देवविमान विशेषः । सम० २५ । लोगलेस - देवविमानविशेषः । सम० २५ । लोगवण्ण- देवविमानविशेषः । सम० २५ । लोगवत्ती - लोकतप्तिः । आव० २६२ । लोगवाओ - लोकानां - पाखण्डिनां पौराणिकानां वा वादो लोकवादः - यथास्वमभिप्रायेणान्यथा वाऽम्युपगमः । सूत्र० ४६ लोगविजओ-लोकविजयः - आचारप्रकल्पे प्रथम स्कन्धस्य द्वितीयमध्ययनम् । प्रज्ञा० १४५ । लोकविजयःआचाराङ्गस्य द्वितीयमध्ययनम् । सम० ४४ । उत्त० ६१६ । लोग विजय - लोकविजयः - आचाराङ्गस्य प्रथमश्रुतस्कन्धे द्वितीय मध्ययनम् । आचा० ८३ । ठाणा० ४४४ । लोगवित्तं लोकवृत्त आहारभय मंथुनपरिग्रहोत्कटसंज्ञादमकम् । आचा० २०७ । लोकस्य - असंयतलोकस्य वित्तंद्रव्यम् । आचा० २०७ । लोगसण्णा - मतिज्ञाना द्याव रणक्षयोपशमाच्छन्दार्थगोचरा विशेषावबोधक्रियैव संज्ञायतेऽनयेति लोकसंज्ञा । ठाणा५०५ । लोकसंज्ञा - स्वच्छन्दघटितविकल्परूपा लौकिका( ९१९ ) Page #173 -------------------------------------------------------------------------- ________________ लोगसन्ना ] माचार्य श्री आनन्दसागरसूरिसङ्कलितः चरिता । आचा० १२ । लोगसन्ना - लोकसञ्ज्ञा-ओघ सञ्ज्ञाविशेषावबोधक्रिया । ज्ञानोपयोग इति । लोकस्य हेया प्रवृत्तिर्वा । प्रज्ञा० २२२ । लोकसंज्ञा-विषयपिपासा संज्ञिता धनायाग्रहग्ररूपा वा । आचा० १६६ । ठाणा० ४४४ । लोगसंग - देवविमान विशेषः । सम० २५ । लोग सिg - देवविमानविशेषः । सम० २५ । लोग हिए-लोकस्य - एकेन्द्रियादिप्राणिगणस्य हितः - आत्यन्ति तद्रक्षा प्रकर्ष प्ररूपणेनानुकूलवर्त्ती लोकहितः । सम० ३ | लोग हिओ - लोकस्य - प्राणिलोकस्य पञ्चास्तिकायात्मकस्य ar हितोपदेशेन सम्यक् प्ररूपणाया वा हितः लोकहितः । जीवा० २५५ । लोग हिय- देवविमान विशेषः । सम० २ । लोगा-लोको - जन्मनि । प्रश्न० ८६ । गागास छिद्द-लोकाकाशछिदः । प्रज्ञा० ७७ । होगाणुभाव - लोकानुभावः कोकमर्यादा । ठाणा० २५३ । छोगातिता- तिणा । दश० चू० ९३ आ । छोगावत्त- देवविमान विशेषः । सम० २५ । लोगुत्तम - लोकस्य - तियङनरनारकना कि लक्षणजीवलोकस्योतमः - चतुस्त्रिशन्दुद्धातिशयाद्यसाधारणगुणगणोपेततया सकसुरासुरखचरनरनिकरनमस्यतया च प्रधानो लोकोत्तमः । सम० ३ | लोकस्य - भव्य सत्वलोकस्य सकलकल्याणकनिबन्धनतया भव्यत्वभावेनोत्तमो लोकोत्तमः । जीवा० २५५ । लोकोत्तम: - भावलोकादेः प्रधानः । ५७० । आव ० आचा० १५८ । । नि० चू० प्र० १४७ अ । लोगसार- लोकस्य चतुर्द्दशरज्ज्वाक्ष्मकस्य सार:- परमार्थो लोचकम-कुचंमुण्डनादि । बृ० प्र० २९५ आ । लोकसारः । आचाराङ्गप्रथमश्रुतस्कन्धे पश्चममध्ययनम् । लोचना-गुरुपुरतः प्रकाशना । भग ७२७ । लोट- सिलापुत्तओ | दश० चू० ७९ । लोह - रोट्ट:- कुट्टिताः तद्नुलाः । बोध० १३४ । रोट्टःपिष्टः । दश० १८५ । नि० चू० १६६ अ । लोट्ट:कङ्कटुकः । आव० ६२२ । लोट्टिय कुमारकावस्थ: हस्ती । ज्ञाता० ६३ । लोट्टितम् । विशे' ६३३ । लोढ - शिलापुत्रकम् । दश० १७२ । यव्वयं । ओष १६६ । लोढणी - यन्त्रविशेषः । ओघ० १६६ । लोण - लवणम् । आव० ६२० । अध० १३० । पृथिवीभेदः । आचा० २९ । लवणं-साम्भरलवणम् । दश० ११८ । लवणं - सामुद्रादि । प्रशा० २७ । लोणभाव - लवणभावः- क्षारभाव: । बाव० ५२२ । लोणित- सलवणम् । आव० ६० । लोद्दणक-संच काश्रितजीवः । आचा० ४६ । बोद्ध- लोद्रः (द्धः ) - वृक्षविशेषः । प्रज्ञा० ३२ । भग०८०३ । लोधः - वृक्ष विशेषः । ज्ञाता० ६५ । लोद्धयदिट्ठतभाविया - लुब्धकदृष्टान्तभाविताः - श्रमणोपा सके द्वितीयो भेदः । ठाणा० ११० । लोडया। नि० चू० द्वि० ११ अ । लोभ -लोभे निश्रितं वणिक् प्रभृतीनामन्यथाक्रीत मेवे रथं क्रीतमत्यादि । दशविधमृषा भेदे चतुर्थः । ठाणा० ४५६ 1 लोभः - पिण्डदोषविशेषः । पिण्ड० १२१ । लोभः-गाद्धयंलक्षण: । जोवा० १५ । लोभः - मूच्र्छा | प्रश्न० ४२ । लोभ :- चित्तविमोहनम् । प्रश्न० ९३ । तृष्णापरिगृहपरिणामः । आचा० १७० । लोभनं - अभिकाङ्क्षणं... लुम्यते वाऽनेनेति लोभः । ठाणा ० १९३ । द्रश्याद्यभिकाङ्क्षा । उत० २६१ । गाद्वधं मभिकाङ्क्षा । उत्त० लोगुत्तर- लोकस्योत्तराः - साधवः, लोकस्य वोत्तरं - प्रधानं लोकोत्तरं - जिनशासनम् । अनु० २६ । लोकोत्तर:- लोक [ लोभ व्यवहारस्तेन स एव वा विनयो लोकोपचार विनयः । ठाणा ४०२ लोगोविजओ-लोकविजयः- आचारप्रकरूपस्य द्वितीयो भेदः । प्रधानः । दश० २३ । लोगुत्तरडसग - देवविमानविशेषः । सम० २५ | लोगोवयारविणओ-लोकोपचारविनयः- लोकपतिफल:, अर्थनिमित्तं विनयश्व । उत्त० १७ । लोकोपचारविनयःलोकप्रतिपत्तिफलः । दश० २४० । लोकानामुपचारो अव० ६६० । लोग्गजत्ता ( ९२० ) Page #174 -------------------------------------------------------------------------- ________________ लोभक्रिया अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ लोयनाभी २९७ । नवमपापस्थानकम् । ज्ञाता० ७५ । लोभ:- लोमहरिस-रोमहर्षः-रोमोद्धर्षः । जीवा० १०७ । लोमअभिष्वङ्गः । दश० १०७ । हर्ष:-लोमोद्धर्षः । प्रज्ञा० ८१। मयविकारः । ठाणा० लोभक्रिया-यल्लोभाभिभूतस्य सावद्यारम्भपरिग्रहेषु महत्सु ४६१ । प्रवर्तनम् । ठाणा० ३१६ । लोमहार-प्राणहारः। उत्त० ३१२ । लोम-रोमं हरतिलोमणिजा-लोभनीयाः-गृद्धिजनकाः । उत्त• २२७ ।। अपन यति प्राणिनां यः स । उत्त० ३१२ । लोभनन्दी । भक्त० । लोमावहार-लोमान्यवहरति यः स लोमावहारः । निःशूलोमनिस्सिय-लोभनिसृता-मृषाभाषाभेदः । दश० २०६।। कतया भयेन परप्राणान् विनाश्यैब मुष्णाति य: स: लोभवत्तिए-लोभप्रत्ययः । द्वादशं क्रियास्थानम् । सम० | लोमावहारः । प्रश्न० ४६ । २५ । लोनाहार-लोमाहार:-खल्वोघतो वर्षादिषु य: पुद्गललोभसन्ना-लोभोदयाल्लोभसमन्विता सचित्तेतंर द्रव्यप्रार्थनैव | प्रवेशः स मूत्राद् गम्यत इति । भग० २७ । लोमभिसज्ञायतेऽनयेति लोभसझा । भग० ३१४ ।। राहारः लोमाहारः । प्रज्ञा० ५८७ । लोभहत: । भक्त० । टोय. लोकः-बाह्य अभ्यन्तरश्च, तत्र बाह्यो धनहिरण्यलोभहेतोः वधाद्विरतः । आचा० १६४ । मातृपित्रादिः. आन्तरस्तु रागद्वेषादिस्तकार्य वा अष्टलोभातिरेग-लोभातिरेक:-लोभाभिप्रायः । ओघ० १९३ । प्रकारं कर्म । आचा० १४५ । असंयतलोकः । माचा० लोभिल्ल- लोभवान् । ओघ० ६८ । १४४ । इन्द्रियानुकूलं रसाधुपेतमुच्यते । आचा. लोमंथिय-मल्लः । नट: । आव० ४२६ । ३३६ । लोकः-गृहस्थलोकः । आचा० १४८ । लोक:लोम-आहारभेदभिन्नः । ठाणा० ६३ । लुनं लीयते भूतग्रामः । आचा० १६५ । लोक:-यथावस्थितजन्तु वा तेषु यूका इति लोमानि | उत्त० २५४ । लोकः, तदाधारं वा क्षेत्रम् । आचा. १५४ । ज्ञाता. लोमठिक-कोकन्तिकः । आरण्यजीवविशेषः । जीवा. ६० । लोक:-षड्जीवनिकायः । आचा० १५३ । लोक: पञ्चास्तिकायात्मक:-लोक्यते-प्रमीयत इति लोक इति लोमपक्खी-लोमात्मको पक्षो विद्यते यस्य सः लोमपक्षी। व्युत्पत्त्या लोकालोकरूपः । ठाणा. ३६ । .जीवा० ४।। लोमपक्षी-लोमात्मको पक्षी लोमपक्षी लोयइ-रोचते । ७० द्वि. २८३ अ । तद्वन्तः । प्रज्ञा० ४९ । लोमपक्षी-हंसादिः । ठागा. लोयग-लोवगं-निपामशनादि । बृ० द्वि० १७८ अ । २७३ । लोमपक्षी । सम. १३५।। लोयग्ग-लोकाग्रं लोकाने वर्तमानत्वात् । प्रज्ञा० १०७ । लोमपक्षः-लोमात्मकः पक्ष: लोमपक्षः । प्रज्ञा० ४६ । लोकाग्रं-ईषत्प्राग्भारख्यम् । आव० ७८६ । लोमसिया-चिटिका । आव० ४१७ । लोयग्गयूभिया-लोकाग्रस्तूपिका-लोकाग्रस्य स्तूपिकेव । लोसियाओ-त्रपुष्यः । नि० चू० द्वि० १५१ अ ।। ईषत्प्रारभाराया नवमं नाम । प्रज्ञा० १०७ । लोमसी-अपया । नि० चू० प्र० ३ अ । लोयग्गपइट्टाण । ज्ञाता० १.५॥ लोमहत्थ-लोमहस्तक:- मयूरपिच्छपुअनिकः । जं. प्र. लोयग्गपडिवाहिणी-लोकाग्रप्रतिवाहिनी लोकाग्रेण प्रत्यू. ८२ | लोमहस्तक-मयूरपुच्छपुञ्जनिकः । राज. ६६ । । ह्यत इति । ईषत् प्रारभाराया दशमं नाम । प्रज्ञा० लोमहत्यग-लोमहस्तकः-मयूरपिच्छपुञ्जनिकः । जीवा० १७।। २३४ । | लोयट्टिई-लोकस्थितिः लोकव्यवस्था । भग० १८६ । लोमहत्थचंगेरी-लोमहस्तचङ्गेरो-मयूरपिच्छपुअनिका चं- लोयणा-ौचना-सर्वकामविरक्तताविषये देवलासुतराज्ञी। ङ्गेरी । जीवा० २३४ । आव० ७१४ । लोमहत्थय-लोमहस्तकम् । जीवा० २५६ । 'लोयनामो-लोकस्य-तियंग्लोकस्य स्थालप्रख्यस्य नाभि{ अल्प० ११६) ( ९२१) Page #175 -------------------------------------------------------------------------- ________________ लोयफूड ] आचार्यश्रोआनन्दसागरसूरिसङ्कलितः [ लोहसन्ना रिव-स्थालमध्यगतसमुन्नवृत्तचन्द्रक इव लोकनाभिः । लोलिया-लौल्यम्-लोलुप्यम् । आव० ८३१ । स्र्य० ७८ । लोलुए-रत्नप्रभानरके नरकावासः । ठाणा० ३६५ । लोयफूड-लोकेन-लोकाकाशेन सकलस्वप्रदेशः स्पृष्टो लोक. | लोलुप्यमान-लालप्यमानम् । उत्त० ४०० । स्पृष्टः । भग० १५१ । लोलेति-लोलयति । आव० ६५१ । लोयमझ-लोकस्य-तिर्यग्लोकस्य समस्तस्यापि मध्ये लोष्ट ।ठाणा० ५०७ । वर्तते इति लोकमध्यः । सूर्य० ७८ । लोष्टक-मृतपिण्डः । नंदी० १५० । लोयमेत्त-लोकमात्र-लोकपरिमाणम् । भग० १५१ । लोष्टकप्रधान-वतंकवरः । भग० ७६७ । लोयसंजोग-लोकसयोग-लोकेनासंयतलोकेन संयोग:- लोह-लोभक्रिया-लोभाय यत्करणं,क्रियाया द्वादशमो भेदः। सम्बन्धः ममस्वकृतः । आचा. १४४ । आव० ६४८ । लब्धवस्तुविषयगृद्ध्यात्मकम् । उत्त. लोयाणी-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४।। ६६४ । भग ८०४ । लोयाणुभाव-लोकानुभावः-लोकप्रभावः । भप० १८६। लोहकंटिया-संडासओ । नि० चू० द्वि० १८ आ । लोयायय-लोकायत:-नास्तिकवादी । दश० ५१ । लोहकडाह-लोहकटाह-कवेल्ली । भग० २३८ । लोयावादो-लोक:-प्राणिगणस्तं वदितुं शीलमस्येति लोक- लोहकडाहि-लोहमयं बृहत्कडिल्लम् । अनु० १५६ । वादो । आचा• २२ । लोक:-चतुदंशरज्वात्मकः प्राणि. लोहकर्तृ । आचा. १७४ । गणो वा तत्रापतितुं शीलमस्येति लोकापाती । बाचा० लोहकारा- । नि० चू० द्वि० ४३ आ। २२। लोहकाराम्बरीषः-लोहकारकोष्टकः । जीवा० १२४ । लोल-रत्नप्रभानरके नरकावासः। ठाणा० ३६५ । लोल:- लोहग्गल-राजधानी यत्र जितशत्रू राजा । आव० २१० । व्रते चञ्चल: । प्रश्न० १२० । लोल:-चश्चलः । ठाणा. लोहार्गल:-नगरविशेषः, वनजङ्घराजधानी । आव० ३७३ । लोल:-यद् भूमौ करे वा प्रत्युपेक्षमाणवस्त्रस्य लोलनम् । उत्त०५४१: लोलः-अप्राप्तप्रार्थनपरः (भिक्षुः)। लोहग्गलणगरसामो-लोहार्गलनगरस्वामी वजजङ्घनामदश० २६८ । राजा । आव० ११६ । लोलइ-लोलयति-लोटते । पिण्ड० १२४ । लोहजंघ-द्वितीयः प्रतिवासुदेवः । सम० १५४ । लोहलोलग-लुलिगो। नि० द्वि० १४ आ। जङ्गः-प्रद्योतस्य लेखहारकः । प्रथमं रत्नम् । आव० लोलति-लुठति । आव० ३५८ । लोलयति-कलुषयति । बृ० ५५ अ । लोहदंड-लोहदण्डम् । आव० ६८३ । लोलया-लोलता । आव० ४२१ । लोहनिस्सिया-लोभनिसृता-यल्लोभाभिभूतः कूटतुलादि. लोलयासढे-लोलता-पिशितादिलाम्पटयं तद्योगाज्जन्तुरपि कृत्वा यथोक्तप्रमाणमिदं तुलादोति वदतो भाषा । प्रज्ञा. तन्मयत्वख्यापनार्थ लोलतेत्युक्तः शाठ्ययोगाच्छठः-विश्वस्तजनवञ्चकः । उत्त० २८० । | लोहप्पा-लोभात्मा-लोभस्वभावः । परिग्रहस्य त्रयोदशम लोला-भूमी लोलते हस्ते वा पुनः पुनर्लोलयति प्रत्युपेक्ष- नाम । प्रश्न. ९२ । यन् । ओघ० ११० । लोलयति प्रत्युपेक्षमाणः । ओघ० लोहबद्ध-लोहवर्धः. अयश्वमरज्जुकः । ज० प्र० २११। ११० । लोलत इति, चञ्चला (प्रत्युपेक्षणा) । ओघ० लोहसंकला-लोहसङ्कला । प्रश्न० ५६ । ११० । लोला:-लम्पटाः । उत्त० ५६. । लोहसंघाडय-लोहशृङ्गाटकम् । आव० ६७१ । लोलिक्कं-लौल्यं-अधर्मद्वारस्याष्टमं नाम । प्रश्न. ४३ । लोहसन्ना-लोभवेदनीयोदयतो लालसत्वेन सचित्तेत रद्रव्यलोलियं-लोठितम् । आव० १०२ । प्रार्थना लोभसज्ञा । प्रज्ञा० २२२ । ( ९२२) Page #176 -------------------------------------------------------------------------- ________________ लोहा अल्पपरिचित संद्धान्तिकशब्दकोषः, भा० ४ प्र० ५३४ । लोहा - लोभा- लोभानुगता । आव० ५४८ । लोहारओ-लेखहारकः - दूतः । आव ० ६७३ । लोहार कुट्टो - आसेवेसणं । नि० चू० द्वि० ६९ आ । लोहारघर - लोहकारगृहम् । आव० २२४ | लोहारबरिसा - लोहाकारस्याम्बरीषा-भ्राष्टा आकरणानीति लोहाकाराम्बरीषा । ठाणा० ४१९ । लोहार्य गोतम - अन्येनापि भक्तिकर्तव्ये दृष्टान्तः । व्य० द्वि० लोहियक्खकूड - लोहिताक्षकूट लोहितरत्नवर्णस्वात् गन्धमादनवक्षस्का पर्वते षष्ठः कूटः । ज० प्र० ३१३ । भग० ६७४ । लोहियवख - लोहिताक्षं - रत्न विशेषः । प्रज्ञा० ६१ । लोहिताक्षः पृथिवीभेदः । मणिभेदः । आचा० २१ । अष्टाशीतो महाग्रहे तृतीयः । ठाणा० ७८ । लोहिताक्षो मणिभेद: । प्रज्ञा० २७ । लोहिताक्षो-मणिभेदः । उत्त ६८६ । लोहिताक्षरत्नः । ज्ञाता० ३१ । ' १७२ आ । लोहि-कन्दविशेषः । उत्त० ६९१ । लोही मण्डनकादि- लोहियगंगा ३४ । लोहितंक - लोहिताङ्कः- त्यकः । सूर्य० २६४ । बोहितक्ख - चमरेन्द्रस्य महिषानीकस्याधिपतिदेव विशेषः । ठाणा० ३०२ । लोहिताक्षकाण्ड - चतुर्थ लोहिताक्षानां विशिष्टो भूभागः । जीवा० ८६ । लोहितक्खमणी-लोहितक्षमणिः - रत्न विशेषः । जीवा १६१ । लोहिताक्षमणिः - लोहिताक्षनामा रत्नविशेषः । प्रज्ञा० ३६१ । पवनका कविली । अनु० १५९ । लोहिअक्ख- पद्मरागः । जं० प्र०४८, २० । कोहि अक्खमणी- लोहिताक्षमणिर्नाम रत्नविशेषः । जं० प्र० ३४ । लोहिच्च-लोहित्य- लोहित्यायनम् । आर्द्रागोत्रम् | जं० लोहिया - गोत्र विशेष : - कौशिक गोत्रस्य एकशाखा | ठाणा प्र० ५०० । ३६० । लोहिच्चायण सगोत्त-लौहित्यायनसगोत्रम् ! सूर्य० १५० । लोही - वनस्पतिजीवविशेषः । माचा० ५७ । लोहीमण्डलोहिणी - साधारणवादरवनस्पतिकायविशेषः । प्रज्ञा० कादिपचनिका । भग० २३८ । लोही-अनन्तकायभेदः । भग० ३०० । भग० ८०४ । लोही-लोढो तिप्रसिद्धः । आव० ६५१ । | लोहोलो -कवल्ली । नि० चू० प्र० ३१७ अ । लोही संठितो- लोही संस्थितः - आवलिकाबाह्यस्य संस्थानम् । जीवा० १०४ । ज्ञाता० ६७ । लोहितपूय पाई - लोहितं रुधिरं पूयं - रुधिरमेव पक्वं ते द्वे अपि पक्तुं शीलं यस्या सा लोहितपूयपाचिनी कुम्भी विशेषः । सूत्र० १३३ । लोहितशालि - लोहिताक्ष - रत्नविशेषः । जीवा० २३ । लोहिक - लोहिताङ्कः- अष्टाशीती महाग्रहे तृतीयः । जं० । उत्त० ३१७ । लोहियपत्ता - चतुरिन्द्रियजन्तुविशेषः । जीवा ० ३२ । प्रज्ञा० ४२ । लोहियपाणि लोहितो रक्तो रक्ततया पाणि-हस्तो यस्य स तथा । ज्ञाता० २३८ । | वंक लौही - वनस्पतिकायिकभेदः । जीवा० २७ । ल्हसति हसना लोहितक्खरयणप डिसेओ-लोहिताक्षरश्न प्रतिषेकः। जीवा० ल्हसिय-म्लेच्छविशेषः । प्रज्ञा० ५५ । १३४ । ल्हण - लसुनकन्दः - वनस्पतिविशेषः । प्रज्ञा० ३७ । लोहितपाणी - लोहितो पाणी-अग्रिमी पादो लोहितपाणी । ल्हादि-ल्हादनं औणादिक 'इ' प्रत्ययः प्रत्हति । व्य० प्र० ६३ अ । चतुर्थं । नि० चू० प्र० १२१ अ । । व्य० द्वि० १० आ । ल्हासिव-ल्हासिकः - चिलातदेशनिवासी म्लेच्छ विशेषः । प्रश्न० १४ । ल्हासिया । भग० ४६० व वंक - वक्र:- असंयमः कुटिलः । आचा० ६४ । वङ्कं - वक्रम् | भग० ३०८ । वङ्कः- वक्रः, फलादो विपरीतः, ( ९२३ ) Page #177 -------------------------------------------------------------------------- ________________ वंकगती] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [वंजण कुटिलः । ठाणा० १८३ । वक्र:-असंयतः । व्य० प्र० | नार्थः प्रदीपेनेव घट इति व्यञ्जनं-तञ्चोपकरणेन्द्रियं शब्दा८ मा । वडू-वक्रम् । पाव० ६४२ । वङ्को-वः । दित्वपरिणतद्रव्यसङ्घातो वा । ठाणा० ५१ । ध्यञ्जनंज्ञाता० १५७ । वक्र: वचसा । उत्त० ६५६ । इन्द्रियशब्दादिद्रव्यसम्बन्धः । ठाणा० ११ । व्यञ्जनंवंकगती-वडा-वका सा चासो गतिश्च वङ्कगतिः (?) मषादि । ठाणा० ४२८ । व्यञ्जनं-अर्थशापकः, सम्बन्धः। वंकड-वक्रम् । उत्त० ५४८ । नंदी० १६८ । व्यञ्जनं-उपकरणेन्द्रियम् । नंदी. १६९ । बंकणया-वङ्कनता-वक्रीकरणं, वञ्चनता । ठाणा० ४२ । व्यञ्जन-भाष्यमाणाकारादिवर्णजातम् । नदी० २८८ । बंकति-वक्तव्यति बाघयतीत्यर्थः। व्य० द्वि० १२५ आ । व्यञ्जनं-मषतिलकादिः । अनु० १५७ । व्यञ्जनं-तिम्मणं । बंकसमायार-क्रियया वक्रसमाचारः। उत्त• ६१६ । ओष. १३३ । व्यञ्जनं-तक्रशाकादिकम् । पिण्ड० १७१। बक्रसमाचार:-असंयमानुष्ठायी । आचा० ६४ । व्यञ्जनं-मषतिलकादिः । ठाणा० ४६१ । व्यंजयतीति बंका-वका । प्रज्ञा. ३२६ । व्यंजणं तं च अक्खरं। नि० चू०प्र० ९आ । पच्छावंकानिकेया-वस्य-असंयमस्य आ-मर्यादया संयमावधि जायं । नि० चू० तृ. ६१ अ । अर्थाभिव्यञ्जकत्वादत्र भूतया निकेतभूता, बाश्रया, वङ्गो वा निकेतो येषां ते पदम् । वृ• तृ० १३० अ। मसादिकं वंजणं, अहवा वडानिकेता । आचा० १८४ । पच्छा समुप्पण्णं-वंजणं । नि० चू० द्वि० ८५ आ । वंकुड ।आव० ७२१ । परस्परं सम्बन्ध उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धः वंग-पुकम् । प्रभ० १५२ । व्यङ्ग-सलान्छनम् । एष तावद् व्यञ्जनमुच्यते । विशे० ११७ । शब्दादि. भग० ३०८ । देशविशेषः । भग० ६८० । वङ्गाः- परिणतव्यनिकुरम्बमपि व्यज्यमानत्वाद् व्यञ्जनम् । विशे० जनपदविशेषः । प्रज्ञा० ५५ । ११७ । ध्यञ्जनं-शब्दम् । विशे० ११५६ । व्यञ्जनंवंगुड-कापूर: । नि० चू० द्वि० १२४ अ । मषादि । आव ६६० । व्यन्जनं-प्रसस्ततिलकादि । वंगुरिते-उद्घाट्यताम् । बृ० दि० २५ आ । उत्त० ४८९ । व्यजन-तिलकमषकादि । सम. १५७। वंचण-वचनं वत्सस्यान्यमातरि योजनम् । प्रश्न० ३८ । व्यज्यतेऽनेनार्यः प्रदीपेनेव घट इति व्यजनं, तचोपकवञ्चनं-प्रतारणम् । ज्ञाता० ७९ । वञ्चनं-प्रतारणम् । रणेन्द्रियं शब्दादिपरिणतद्रव्यसङ्घातो वा । भग० ३४४ । ज्ञाता. २३ । वञ्चनं-प्रतारणम् । सूर्य० ३२९ ।। इन्द्रियेणाऽप्यर्थस्य व्यज्यमानत्वाद् व्यञ्जनम् । विशे. वंचणया-वञ्चनता-प्रतारणम् । औप. ८१ । ११३४ व्यजनं यज्यते-जाविहिक्रयतेऽर्थोऽनेनेति व्यंजनंवंचणा-वञ्चना। अधर्मद्वारस्यैकादशमं नाम । प्रश्न. २६ । शकः । अचा० २०२ । व्यजन-शब्दः । सूत्र ५ । वंचना-तनुमाया। उ. मा. गा० ४५६ । व्य सनं-तलकमष' कम् । सूत्र० ३१८ । व्यञ्जनंबंचेइ-वञ्चति-पल्युश्चति । आव० ६६२ । मषतिलकादि । जीवा० २७४ । व्यञ्जन-तक्रादि शालवंजण-व्यज्यतेऽर्थोऽनेनेति व्यञ्जनम् । विशे० ९१८ । नक का। प्रश्न १५३ । पन्जनं-द्रव्य । (?) । व्यजना:-शत्रुपद्गलसंघातः । विशे० १३६ । व्यञ्जनं- रजनं शब्दः । आव० ६.७ । व्यञ्जन-शब्दः । आव. मषतिलकादिकम्, पश्चाद् भवं व्यञ्जनम् । भग० ११९ ।।२८४ । व्यज्यतेऽनेनार्थ इति जनं तच्चपकरणेन्द्रियस्य ध्यञ्जन-मषीतिलकादि । जं० प्र०११३ । व्यञ्जन-अक्ष- शब्दारिपरिणलद्रव्याणां च यः परस्पर सम्बन्धः । प्रज्ञा रम् । भग०६ । व्यञ्जनं-तीमनादिपत्रशाक। पिण्ड. ३११ । पञ्जनं-त्रिविध प्रत्याख्यानचिन्तयां १७ । व्यञ्जनं-शालनबम् । स तक्रादि वा । भगक इका आव ८५ । व्यञ्जनं-पुद्गलः । आव. ३२६ । व्यञ्जनं-उपकरणेन्द्रियम् । नंदी. १६६ । ४३२ । व्यञ्जन-द्रव्यम् । आव० ४६३ । व्यञ्जनंव्यं ननं-उपस्थरोमम् । व्य० द्वि० ४५३ आ । व्यञ्जनं.- महादियजनफलोपदक शास्त्रम् । सम० ४६ । व्यञ्जनं मषतिलकादि । ज्ञाता० ११ । ध्यञ्जनं-व्यजतेऽने. शालनकं तकादि । सूय० २९३ । अजनं-तिलकमषादि । ( ९२४ ) चतांवघ Page #178 -------------------------------------------------------------------------- ________________ बंजणपरिआवन] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ वंदति प्रभ० ७४ । व्यञ्जनं-शब्दरूपम् । आव० २६५ । वंझा-अपत्यफलापेक्षया निष्फला । ज्ञाता० ७६ । वंजणपरिआवन्न-व्यंजनं-शब्दस्तस्य पर्यायः अन्यथा | वंट-भागः । वृ० त० १३७ आ । भवनं व्यञ्जनपर्यायः तमापन-प्राप्त व्यञ्जनपर्यायापनम् । वंठा-वण्ठा,-अकयविवाहा भीतिजीविणो य वंठा । ओष० उत्त. २०२। ८६। बंजणपरियावन्न-व्यञ्जनपर्यायापन्न-कथञ्चित् प्रागवस्था- | वंडुरापाल-मन्चुरा अश्वपाल: । आव० ९७ । परित्यागेनावस्थातरापत्तिरित्यर्थः। आव.४६२ । वंत-वान्तं-वमनम् । ज्ञाता० १४७ । वान्तं-उद्गीर्णम् । बंजणलद्धि-व्यञ्जनं-बक्षरं तस्य लब्धिः व्यञ्जनलब्धिः। उत्त३३९ । वान्त:-परित्यक्तः। भग० ५७६ । वंतंतथाविधकर्मक्षयोपमः । उत्त० ५८४ । संमुच्छिममनुष्योत्पत्तिस्थानम् । प्रज्ञा० ५०, ३७ । वंजणवग्गह-इन्द्रियलक्षणेन व्यत्रजनेन शब्दादिपरिणतद्रव्य-वंता-वान्स्वा-त्यवस्वा । आचा. १७२ । सम्बन्धस्वरूपस्य व्यञजनस्याऽवग्रहो व्याजनावग्रहः, अथवा वंती-णाम पडिया । नि० चू० प्र० १० अ । तेनैव व्यञ्जनेन शब्दादिपरिणतद्रव्यात्मकानां व्य जनाना- वंद-वृन्द-समूहः विस्तारवत्समूहः । जं० प्र० २०० । मवग्रहो व्य उजनावग्रहः । विशे० ११८ । | वंदइ-वन्पते-वाचा स्तौति । जं. प्र. ७१ । वन्दतेवंजणाक्खर-व्य जनाक्षरं-व्यज्यतेऽनेनार्थः प्रदीपेनेव घटा स्तुति करोति । जं. प्र. १५९ । वन्दते स्तोति । इति, अतस्तद् व्यजनं भण्यते, व्यञ्जनं च तदक्षरं च सूर्य० ६ । वन्दते कायेन । सूत्र. २७४ । वन्दतेव्यंजनाक्षरं,तच्चेह सर्वमेव भाष्यमाणमकारादिहकारान्तम्। | प्रसिद्धन चैत्यवन्दनविधिना । जोवा. २५६ । तस्या भाषायाः कालो यत्र तत् तत्कालं वेदितव्यं, वंदओ-वन्दितुम् । आव० ४८७ ।। भाष्यमाणः शब्दो व्यञ्जनाक्षरमिति हृदयम् । विशे० वंदण-वन्दन-अभिवादनम् । ज०म० ३९८ । वन्दनं२५६ । परिशुद्धं वन्दनम् । आव० ५१४ । वन्दनं-अभिवादनं वंजणुग्गह-व्यञ्जनावग्रहः-सम्बन्धावग्रहः । नंदी० १६८ । प्रशस्तकायवाङ्गमनःप्रवृत्तिः । आव० ७८७ । वन्दनंव्यजनावग्रहः-शब्दादिरूपतया परिणतद्रव्याणामव्यक्तरूप:. अभिवादनम् । आव० ८११ । वन्दनं-स्तुतिः । भप. परिच्छेदः । नंदो० १६८ । व्यञ्जनावग्रह:-अवग्रहे प्रथमो ११५ । वन्दनं शिरसा । आव०४०६ । ज्ञाता०४४ । भेदः । नंदी० १.१४ । वन्दनं-अभिवादनम् । राज० २७ । सिरं बारसावत्तं। वंजणोग्गह-व्यंजनावग्रहः- व्यंजनेन-उप णेनि येण शब्दा- नि. चू० प्र० २३७ आ। सिरप्पणामादि । दश. दित्वपरिणतद्रव्याणां व्यञ्जनानाम्वग्रहो ०५ : नावग्रहः ।। चू । १६३ । वन्दन:-माङ्गल्यः । ज्ञाता० १२ । वन्दनंठाणा० ५१ । व्यजनेन सम्बन्धेनावग्रहण सम्बध स्याम तुभ्यमित्यादिवाचाऽभिष्टवनम् । उत्त० ६६८ । शब्दादिरूपस्यार्थस्याव्यक्तरूप: परिच्छेदः व्यायदः।बंदणकलश-वन्दनकलश:-मङ्गलकलश:। जीवा.२२७॥ व्यज्यन्ते इति व्यञ्जनानि, व्यसनामामुपकरणे न्द्रय वनकलश:-माङ्गल्यघटः । ज. प्र. ७६ । सम्प्राप्तानामवग्रहः-अव्यक्तरूप: । वा प्रज्ञा० दशकलसहत्थगय- वन्दनकलशहस्तगतः - वन्दनकलसो हस्ते गत: प स । जोवा० २४८ । वंजियाआ-णामेहिं । नि० चू० प्र. २७६ ५। वंदणवत्तिया-बन्दन प्रत्ययं-अभिवादननिमित्तम् । आव. वंजुल-सप्तमभवनवासी चैत्यवृक्षम् । ० ८७ । ७८६ । वजुल:- दिर चञ्चुः । प्रश्न : ! ... लिसः । वणिज्जनन्दनीयं स्तुतिभिः। औप० ५ । बन्दनीयम् । दश०६४ । - सूर्य. २६७ । वंजुलग-लामपक्षिविशेषः । प्रज्ञा० ४६ लोमपक्षवि. वंदणी । भग० ५.०५ । शेषः । जीवा० ४१ । वदति-व-दते-स्तीति । राज. ४८ । वन्दते-वाचा ( ९२५) Page #179 -------------------------------------------------------------------------- ________________ वंदते ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: स्तौति । ज्ञाता०८। वंसकुडंगी-वंशकुडङ्गी । आव० ३८४ । वंदते अन्त० २२। वंसग-वशकायः । बु. प्र. ९२ अ । व्यंसक:-विकल्पवंदामि-वन्दे मस्तकेन । आव ७६३ । भेदः । दश० ५७ । वंदित्ता-वन्दित्वा-स्तुत्वा । ठाणा • १११ । | वंसत-व्यसक:-व्यंसयति-परं व्यामोहयति शकटतित्तरी. वदिमो-वन्धः । दश० २७४ । ग्राहकधूर्तवद् यः स । ठाणा. २६१ । व्यंसयतिवंदिय-वन्दितः-त्रिविषयोगेन सम्यकस्तुतः । आव० ५०७। परं व्यामोहयति शकटतितरीग्राहकधूर्तवद् यः स व्यंसकः। वन्दितः स्तुत्या । भग० ५८२ । वन्दिस्वा-वाग्मिः ठाणा० २५४ । स्तुत्वा-प्रशस्य । आचा० ३४१ । वंसदंड-वनस्पतिकायविशेषः । भग ८०२ । बंध-वन्ध्यः -पड्विशत्तममहाग्रहः । जं. प्र. ५५५।। वंसवाह-वनस्पतिकायविशेषः । भग० ८०२ । घंफेज-अभिलषेत् । सूत्र० १८३ ।। वंसविदल-शविदलम् । आव २०१ । वमिए-वल्मीकः । आव० ६१६ । वंससिहर-वंशशिखरम् । आव. ३६० । वनी-रप्फो । नि० चू. प्र. ४३ छ । वंसा-वशः महन्तः । जं. प्र. २३ । वंश:-प्रवाहः । वंश-प्रवाहः-आवलिका । जं. प्र. २५८ , जं० प्र० १६६ । वंशाच्छित्त्वराधारभूताः । मग वंशकरोलम्- ।बृ. ० ३७ अ ।। ३७६ । वंस-वंश:-महान् पृष्टवंशः । जीवा० १८० । वंशः वंसी-वशी-वंशजालो । ठाणा० १२२ । वंशकरीलगर्भ प्रतीतः । जोवा. २६६ । वंश:-प्रतरभेदः । प्रज्ञा भवं वस्त्रम् । बृ० द्वि० २०१ बा । २६६ । वंश:-वेणुः । प्रभ० १५६ । वंश:-कवेलुकम् । सोकलंका-वंशीकलङ्का-वंशजालीमयी । ज्ञात० २३६ । जं० प्र० २३ । आचा० ३७८ । पंश:-पुत्रपौत्रादि- वंशीकसना-वंशीजालीमयी वृत्तिः । विपा० ५५। परम्परा । ठाणा० ५२४ । वंश:-वेणुः । ज्ञाता० २३२ । वंसीकुडंग-वंशीकुडङ्गः । श्राव० २११ । वंशकुडङ्गवंश:-क्रमभाविपुरुषपर्वप्रवाहः। नंदी० ५० । वंश:-| वंशवनम् । आव० ७१७ । प्रवाहः । प्रज्ञा० ५। पर्वगविशेषः । प्रशा० ३३ । | वसीण-कुहणविशेषः । प्रज्ञा० ३३ । वनस्पतिविशेषः । भग० ८०२ । वंशः । ज० प्र० १०१। | वसीपत्ता-संयुक्तवंशोपत्रद्वयाकारत्वात् वंशीपत्रा । प्रना. वंशः-वेणुः यो मुखेन वाद्यते । दश० ४५ । वंश:- २२७ । प्रवाहः । ठाणा०७६ । वंश:-प्रवाहः । आव. ६१ । | वंसीपत्तिया-वंशीपत्रिका-वंश्या-वंशजाल्याः पत्रकमिव या बंश:-क्रमभाविपुरुषपर्वप्रवाहः । नंदी. ५० । वंश:- सा वंशीपत्रिका । ठाणा० १२२ । प्रवाहः-आलिका । ज० प्र० १६६ । दंडगाकरणं ।। वसोवासायं-वशीति-वंशगहनं, तदुपलक्षितं प्रासादं वंशीनि० चू. प्र. २३२ अ । वंश-हरिवंशादिकम् । प्रासादम् । उत्त० ३७६ । ज्ञाता० २११ । ज्ञाता० ३९ । वसीमुहा-वंशीमुखा । जीवा० ३१ । द्वीन्द्रियविशेषः । वंसकडिल्ल-वशसमुदायः । ठाणा० ३३१ । प्रज्ञा० ४१ । वंसकप्परी- ।नि० चू० प्र० २२० अ। वसीमल-वंशीमूलं-अलन्दकादि । बृ० द्वि० १८२ आ। वंसकवेल्लुया-महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्य- वंशीमूल-गृहबहिः स्थितमलन्दकादि । बृ• द्वि० १७६ माना-वंशाः कवेल्लुकानि-प्रतितानि । जीवा० १८० । अ । वशीमूलम् । प्रज्ञा० ३४ । महतां पृष्ठवंशानामुभयतस्तिर्यस्थाप्यमाना वंशाः वंशक- वंसोसिए-वैश्वासिको-विश्वासस्थानम् । ज्ञाता० ४८ । वेल्लुकानि । जीवा० ३६० । व-वाशब्दश्चशब्दार्थ । विशे०२४१ । वकार:-पादपूरणः। घंसकुडंग-वंशकुडङ्ग-वंशजाली । उत्त० ३०१ । ओष० ६६ । ( ९२६) Page #180 -------------------------------------------------------------------------- ________________ वइ ) अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [वइरवणं वइ-वाक्-वचनं वाक्-औदारिकवैक्रियाहारकशरीरध्यापा. वजः । होरकः । उत्त० ६८६ । रत्नविशेषः । नि. राहतवारद्रव्यसमूहसचिव्याज्जीवव्यापारोवाक-वाग्योगः। चू० प्र० २२९ आ । वज्रः-हीरकः । प्रज्ञा० २७ । ठाणा. २० । गोल । नि० चू० प्र० ३५८ अ।। त्रयोदशसागरोपमस्थितिकं विमानम् । सम. २५ । वाग-तीर्थकरराज्ञा आगमरूपा । आचा० २०९ । वज्र-हीरकमणिः । जं० प्र० ८२ । वज्र-शकायुवइउला-मुकुलीअहिभेदः । प्रज्ञा० ४६ । धम् । प्रज्ञा० ८७ । वज्र-कीलिका । सम० १४९ । वइक्कम-व्यतिक्रम:-अपराधः । आव० ५४७ । व्यतिः | वैरं-रत्नविशेषः । ज्ञाता. ३१ । क्रमः-कृते उपयोगे पदभेदादिः यावदुरिक्षप्तं भोजन दात्रा। वइरकत-त्रयोदशसागरोपमस्थितिकं विमानम् । सम०२५ । आव० ५७६ । व्यतिक्रमः-विशेषेण पदभेदकरणतोऽति- वइरकूड-वज्रकूट-नन्दनवने अष्टमकूटम् । ज० प्र० क्रमः । व्य० प्र० ६० अ। व्यतिक्रम:-स्थितिलवनम् । ३६७ । त्रयोदशसागरोपमस्थितिकं विमानम् । सम. अनु० १३८ । २५ । वइगुन्न-वैगुण्य-वैधयं-विपरीतभावः । आव० ७५८ । वइरजंघ-वनजङ्घः-लोहार्गलनगरस्वामी। आव० १०६। वइजोग-वाग्योगस्तनुसंरम्भः कायव्यापारः ततः कायिकेन । पुष्कलावतीविजये लोहार्गलनगरे ऋषभपूर्वभवे वज्रजङ्घः। निसृजति इत्येवमेव वक्तव्यं स्यात् । विशे० २१० । आव० १४६ । वरजङ्घ:-महाविदेहेऽधिपतिः । आव. वाग्द्रव्यसमूहस्तेन सहकारिकारणभूतेन तनिसर्गाथं जीवस्य ११५ । तृतीयवासुदेवप्रतिशत्रुः । सम० १५४ । व्यापारः सो वाग्योगो मण्यते, वाचा सहकारिकारण- वइरणाभ-वज्रनाभः-वनसेनधारिण्योः पुत्रः चक्रवर्ती । भूतया जीवस्य योगो वाग्योग इति । विशे० २१२ । __ आव० ११७ । वइण्ण-वितीणों-राज्ञाऽनुज्ञातः । ज्ञाता. ११ । | वइरणाम-प्रथमतीर्थकृतपूर्वभवनाम । सम० १५।। वइतेण-परसम्बन्धिनी वाचमात्मनि तथैव सम्पादयन् वइरदंडा-वज्रो- वजरलमयो दण्डो रूप्यपट्टमध्यवर्ती येषा वाकस्तेन: । प्रश्न. १२५ । ते वज्रदण्डाः । राज. ८ । वइदिस-वैदेशम् । आव० ३०७ । विदेश:-योगसंग्रहेऽनि- वइरनाभ-वज्रमयो नाभिः-मध्य भागो ययोस्ते वज्रनाभः । श्रितोपधानदृष्टान्ते पाटलिपुत्रादन्यदेशः । आव० ६६८। जं. प्र० ५५ । वइदुप्पणिहाण- वाग्दुष्प्रणिधान- कृतसामायिकस्यासभ्य-वहरप्पभ-त्रयोदशसागरोपमस्थितिकं विमानम् । समा निष्ठुरसाव द्यवाक्प्रयोगः । आव० ८३४ ।। वइदेही-विदेहा नाम जनपदः सोऽस्याऽस्तीति विदेही । वइरभूती-आयरियो महाकविः । व्य० प्र० २८० आ। विदेह जनपदाधिरः । उत्त० ३२० । | वइरमज्भ-वज्रमध्यः । औप. ३२ । नि० चू० प्र. वइवल-वाग्बल-मन्त्रादिसामर्थ्यम् । आचा० ४१७। ३०६ आ । वइय-वज्रः-गोकुलम् । आव० ४७ । वहरमझा-वज्रस्येव मध्यं यस्यां सा वजमध्या: । वइया-जिका । आव ५३७ । वजिका-लघुगोकुलम् । तन्वित्यर्थः । ठाणा० ६५ । वज्रमध्या-याऽद्यन्त वृद्धा मध्ये पिण्ड० ९६ । होना च । ठाणा. १९५ । वहर-वच-शकायुधम् । जीवा० १६१ । वज्र-कीलिका। वइरमय-दिव्यो वज्रमयः स्थाल: । आव २७७ । प्रज्ञा० ४७२ । वनः-पृथिवीभेदः । आचा० २९ । वइररूव-त्रयोदशसागरोपमस्थितिक विमानम् । सम. वनकाण्ड द्वितीयं, वज्राणां विशिष्टो भूभागः । जीवा० २५ । ८६ । वरं-परस्परमसहमानत या हिंस्यहिंसकताध्यवसायः । वइरलेस-त्रयोदशसागरोपमस्थितिकं विमानम् । सम० ज० प्र० १२५ । वनस्वामो-बालभावेऽपि वर्तमानस्य मातरमवगणय सङ्घबहुमानकारकः । नंदी. १६७ । वइरवणं-त्रयोदशसागरोपमस्थितिक विमानम् । सम० (९२७ ) Page #181 -------------------------------------------------------------------------- ________________ वहरवालुए] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [वक्कंती वइरोणिद-बलीन्द्रः । भग० १५६ । जीवा० १६६ । वइरवालुए-वज्रवालुका नदीसम्बन्धिपुलिनमपि वचवालुका, वइरोसभ-वज्रऋषभ-वज्र ऋषभनाराचं संहननम्। उत्त० यद्वा वज्रवद्वालुका यस्मिस्तथा तस्मिन्नरकप्रदेश इति ।। ४५२ । उत्त० ४५९ । वहरोसभनाराय-वज्र-कोलिका ऋषभ:-परिवेष्टनपट्टा वइरवासा । भग० १९९ । । नाराचं-उभयतो मर्कटबन्धः वज्रर्षभनाराचम् । प्रज्ञा. पइरवुट्ठी भग० १६६ ।। ४७२ । वइरवेइआ-वज्रवेदिका-द्वारशुण्डिकोपरि वज्ररत्नमयी वइल्लाण । नि० चू. प्र० २८२ आ । वेदिका । . प्र. ७६ ।। वइसस-वंश-दुःखम् । बृ० तु. ६३ । वइरसामि-यस्य माउलो समियआयरिओ। नि० चू० वइसाह-अतो पण्हितातो काउं अग्गतले वाहिजरहठितो द्वि० १०३ । सोरिट्टिओ वा जुज्झइ तं । नि० चू० तृ० ९० अ । वहर सामिउप्पत्ति-वज्रसाम्युत्पत्तिः । दश० ५१ ।। विशाखस्थानम् । निरय० ८। वैशाखम् । आव. वइरसामी-दुभिक्षनिवारकः । नि० चू० प्र० १६ अ। । ६६६ । वैशाख-पाणीअभ्यन्तरे समश्रेण्या करोक्ति, वहरसिंग-त्रयोदशसागरोपमस्थितिक विमानम् । सम० | अग्रतली बाह्यतः, लोकप्रवाहे तृतीय स्थानम् । आव० ४६५ । वैशाख-वंशाखनामकम् । ज० प्र० २०१ । वइरसिद्ध-त्रयोदशसागरोपमस्थितिकं विमानम् । सम. वैशाख-पाष्र्णी अभ्यत्तरे समश्रेण्या करोति, अग्रतलो बाह्यतः (?)। वहरसेण-वरसेनः । आव० ११८ । वइसाहठाण-वैशाखस्थानकम्, चैवं- "पादौ सविस्तरो वइरसेणा-धर्मकथायाः पञ्चमवर्गेऽध्ययनम् । शाता० २५२।। कार्यों, समहस्तप्रमाणतः । वैशाखस्थानके वत्सः. कूटवइरागर-वैराकरः । माता० २२८ । लक्ष्यस्य वेधने ॥१॥" ज० प्र० २०१ । बहराड-वैराटपुर-वत्सजनपदे पुरं, बार्य क्षेत्रम् । प्रज्ञा० वइस्स-द्वेष्यः-तत्तदोषदुष्टत्वात्सर्वस्याप्रीतिभाजनमिति । उत्त० ६२५ । बहरामइए-वज्रमया-वज्ररत्नामिका । जं० प्र० २०। वए-व्रज-गोकुलम् । आव• ५३८ । व्रजः-गोकुलम् । घइरुत्तरडिसग-त्रयोदशसागरोपमस्थितिकं विमानम् । ६० दि. १८८ मा । सम० २५ । | वक्त-व्युत्क्रान्त:-उत्पन्नः । ठाणा० ३०७ । व्युत्क्रान्त:वइरेग-वैरासः-व्यतिरेक:-पिण्डितं विशेषप्रतिपादकपर- अपगतः । ओघ० १३० । व्युत्क्रान्तः-उत्पन्नः । ज्ञाता. मनिराकरणम् । विशे० ९०२ । वइरोअण-वि'इति विशिष्ट रोचन-दीपनं दीप्तिरिति-वक्कतिए-ज्युरकान्त-उत्पन्नः । ज्ञाता. ६४ । यावत् येषामस्ति ते वैरोचना, ओदीच्यासुराः । जं० प्र० | वक्कंतिय-व्युत्क्रान्ति:-उत्पत्ति: निष्क्रमणं च । जीवा० १२५ । वइरोपण-विविधः प्रकार रोच्यन्ते-दीप्यन्त इति विरोच. वक्कंतिया-व्युत्कान्तिशब्दोऽत्रोत्पत्तिवाची । प्रज्ञा० ४४। स्त एद वैरोचना:-उत्तरदिग्वासिनोऽसुराः तेषामिन्द्रः । वक्कंती-व्युत्क्रान्ति-उत्पत्तिस्थानप्राप्तस्योत्पादः । ठाणा. ठाणा० २०५ । वैरोचनम् । तृतीयं लोकान्तिकविमा- ३५६ : व्युत्कान्तिलक्षणाधिकारयुक्तस्वात् भ्युत्क्रान्तिः । नम् । भग० २७।। अष्टसायरोपमस्थितिक देवविमा- प्रज्ञापनायाः षष्ठ पदम् । प्रज्ञा० ६ । व्युत्क्रान्ति:नम् । सम० १४ । | जीवानामुत्पादः। भग० १०७ । व्युत्कान्ति:-प्रज्ञापनायां बशेषगराया-वैरोचन राजः-वैरोचनेन्द्रः। जीवा. १६६। पदम् । जीवा० २१ । भग० ७६२, ९५१ । ( ९२४) Page #182 -------------------------------------------------------------------------- ________________ वक्कतोपर्य ] वक्कंतीपयं व्युत्क्रान्तिः - जीवानामुत्पादस्तदर्थं पदं - प्रकरण व्युत्क्रान्तिपद तक प्रज्ञापनायां षष्ठम् । भग० १०७ । वक्कंतीय प्रज्ञापनायाः षष्ठं पदम् । भग० ५१२, ५१३ ५८३ । अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ वक्क - मङ्गलवचनम् । वाक्यम् । ज्ञाता० १३३ । वाक्यं - वचनम् । उत्त० २६७ । वल्कलः - वर्धः । सूत्र० १२५ । वक्कइय- वक्रयेण कियत्कालं भाटकप्रदानेन निर्वृत्ता वा क्रयिकी । व्य० द्वि० २७२ आ । वक्कजडा- वक्राश्च वक्रबोधतया जडाश्च तत एव स्वकाविकल्पतो विवक्षितार्थप्रतिपत्स्यक्षमतया वक्रजडाः । उत्त० ५०२ । वक्रजडा-चरमतीर्थकरतीर्थसाधुः । ठाणा० २०२ । वक्कबंध - बल्कबन्धनं सूत्रबन्धनं बन्धन | faपा० ८१ । वक्कमइ - व्युत्क्रामति - उत्पद्यते । आचा० ५९ । व्युत्क्रा मति - उत्पद्यते । प्रज्ञा० ३८ । वक्कमण - व्युत्क्रमणं - उत्पत्तिः । भग० ८७ । वक्कमति - व्यतिक्रामति मुन्वति । सूर्य • २७८ । उत्पद्यते । ठाणा. १२२ । छवक्रमते - आगच्छति । प्रज्ञा० २२८ । वक्कममाणं सि- व्युत्क्रामति- उत्पद्यमाने । ज्ञाता० २०१ वक्कय-वल्कज: - तृणविशेषः । प्रज्ञा० १२८ । वल्कजः । बाचा० ३६६ । वक्कलनियत्था - वल्कलवस्त्रा । आव० २०६ । वक्कलवासी - वल्कलवासा | भग० ५१६ । वल्कवासा । निरय० २५ । वक्क सुद्धि - वाक्यशुद्धिः दशर्वकालिकस्य सप्तममध्ययनम् । दश० २०७ । वक्ख-वक्षः । जीवा० २७५ । वक्ष:- मध्यः । जं० प्र० ३१४ । वक्खाण - व्याख्यानं सूत्राभिप्रायः । सूत्र० २३१ । वक्खार - वक्षसि मध्ये, स्वगोप्यं क्षेत्रं द्वो संभूय कुर्वन्तोति वक्षस्कारः । जं० प्र० ३१४ । वक्षस्कारः - पर्वतविशेषः । प्रज्ञा० ७१ । वक्षारपर्वतः - प्रमाणाङ्गुलप्रमेयः । अनु० १७१ । वक्षस्कार:चित्रकूटादिका विजयविभागकारीपर्वतः । प्रश्न० ६६.८ ( अल्प० ११७ ) [ वग्ग 'ववखारपव्वत-वक्षस्कारपर्वतः । ज्ञाता० १२१ । वक्खा रपव्वय- वक्षारपर्वतः - वक्षस्कारक्षेत्रका रीपर्वतः 1 ठाणा० ७१ । वक्खत्त - व्याक्षिप्तम् । आव० ५४९ । व्यक्षिप्तः - हलकुलिश वृक्षच्छेदादिव्यग्नः । ओघ २३ । दिखत्तचित्ता-व्याक्षिप्तचित्तता । उत्त० २१६ । वखित्ता - वस्त्रं प्रत्युपेक्ष्य ततोऽन्यत्र यमनिकादो प्रक्षि पति यद् अथवा वस्त्राचलादीनां यदूर्ध्वक्षेपणं सा विक्षिप्ता । ठाणा० ३६१ । वक्खेव व्याक्षेपः । आव० ५४२ । विक्षेपः-विलम्बः । आव ० ७०६ । व्याक्षेप:- प्रतीघातः गाव० ७२१ । व्याक्षेप:- बहुकृत्य व्याकुलतात्मकः । उत्त० १५१ । वक्षस्कार:। जं० प्र० ८८ (?) T वक्तव्य - एककः । सम० वक्तव्यता- शास्त्रीयोपक्रमे चतुर्थो भेदः । माचा० ३ । स्वसमयेतरो भयवक्तव्यता भेदातु त्रिधा । ठाणा० ४ & पदार्थविचार: । आव० ५६ । वक्रजड-चरमजिनसाधुः । भग० ६१ । वक्रपुर-पुरं आधाकमंण अमोज्यतायां दृष्टान्तरे उग्रतेजसः पदातेः पुरम् । पिण्ड०७१ वग-वृकः । भग० १९१ । वगडा - प्रामादेः परिक्षेपः । बृ० द्वि० १ अ । परिक्षेपः । ब्य० द्वि० १७८ अ पाटकः । वृ० तृ० १९८ मा । वृत्तिपरिक्षेपः । बृ० द्वि० १५७ अ वृत्तिः । व्य० प्र० १३४ मा । वग्ग-वर्ग :- समानजातीयवृन्दम् । औप० ५६ । व्याघ्रःशार्दूलः । जीवा० २५२ । वर्ग:- तेनैव राशिना तस्य राशेर्गुणने भवति । प्रज्ञा० २७४ | वर्गः - अध्ययनादिसमूहः । ठाणा० ५१३ । वगः - समूहः । सम० ११८ । वर्ग:- धन एव घनेन गुणितः । उत्त० ६०१ । वर्ग:अध्ययन समुदाय: । निरय० ३ । वर्गः । विशे० ४२६ । वर्ग:- अध्ययन समुदायात्मकः । सम० ६५ । वल्क:पलाशादित्वगुरूपः । विशे० ६४ । वर्ग : - आवश्यकस्य सप्तमपर्याय: । विशे० ४१५ | वर्ग:-संख्यानं यथाद्रव्यो वर्गश्वत्वारः सदृशद्विराशिघातः । ठाणा० ४६६ ॥ ( ९२९ ) Page #183 -------------------------------------------------------------------------- ________________ बग्गइ ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ वग्घारिअ बग्गइ-वल्गति । जीवा० २४७ ।। अ । वागुरेव वागुरापरिकरः । राज. १२२ । वग्गलिया-वर्ग:-अध्ययनादिसमूहः तस्य चूलिका वर्ग- | वगुरि- । नि. चू० प्र० १३६ आ । चूलिका। ठाणा० ५१३ । वर्गचूलिका-व्याख्याचूलिका । | वग्गुरिय-वागुरिक:-पाशप्रयोगेण मृगघातकः । ६० द्वि. व्य० द्वि० ४५४ आ। वर्गचूलिका-वर्ग:-अध्ययनाना | ८२ आ। समूहो तेषां चूलिका । नंदी. २०६ । कपादिगा। नि. चू० प्र० १३६ आ । वग्गण-वल्गन-कूदनम् । ज्ञाता० २३२ । वल्गनं-उल्ल- | वगुलि-वस्गुली-पक्षिविशेषः । प्रभ. ८ । वल्गुलि: वनम् । ओप० ६५ । वल्गनं-उत्कूदनम् । ज० प्र. । मक्षिकाभक्षणजनितो व्याधिविशेषः । अोघ० १२ । ५३० । वलगनं-उल्लङ्घनम् । भग० ५४२ । वल्गनं- बल्गुलि-पक्षिविशेषः । आव. ७४१ । उत्कूदनम् । जं. प्र. २६५। वग्गुली-चर्मपक्षिविशेषः । जीवा० ४१ । वल्गुली-चर्मवग्गणा-वगंणा-समुदायः । प्रज्ञा० २६ । वर्गाणा- पक्षीविशेषः । प्रज्ञा० ४९ । वान्तिरोगः । ६० तृ. वर्ग:-समुदायः । ठाणा० २८ । वर्गणा-समुदायः ।। १८५ आ। आव० ३४ । वर्गणा-तासामवगाहनानामनन्तभाषाद्रव्य- वग्गू-वल्गु:-चतुर्थस्य इन्द्रलोकपालवैश्रमणस्य विमानम् । स्कन्धाश्रयभूतक्षेत्रविशेषरूपाणां वर्गणासमुदायः । विशे० भग. १९४ । वल्गु:-ईशानेन्द्रलोकपालवैभमणस्य विमा २२० । वर्गणा-सजातीयवस्तुसमुदायः। विशे० ३२८ ।। नम् । भग० २०३ । वल्गुर्विजयः । जं० प्र० ३५७ । वग्गतव-षण्णवत्यधिकचतुःसहस्रपदात्मकं ४०६६ तपः । वल्गु:-वाग् । आव० १६७ । वाग्-वाणिः । उत्त. एतदुपलक्षितं तपः वर्गतपः । उत्त. ६०१ । ३१८ । ठाणा ८.।। बग्गली-वाहीविससो । नि० चू० प्र० ३१५ था। वहि-वाग्मियंकामिरानन्द उत्पद्यत इति भावः । ठाणा. बग्गधग्ग-वर्गस्य वर्गों वर्गवर्गः, स च यथा द्वयोर्वर्ग- ४६३ । श्वस्वारश्चतुर्णा वर्गः षोडशेति । ठाणा ४६६ । वर्ग-बग्घ-विरुवो। नि० चू० द्वि० १२९ । ज्याघ्रःवर्ग:-खण्डखण्डः । औप. ११८। वर्ग एव वर्गेण | सनखचतुष्पदविशेषः । जीवा० ३८ । व्याघ्रः । आव. गुण्यते तदा वर्गवर्गः । उत्त. ६०१ । ३८४ । व्याघ्रः-पुण्डीकः । उत्त० १३५ । ध्याघ्रः । वग्गबरगतवो-वगंवर्गतपः-षोडशाधिकद्विशतसप्तसप्ततिसह. नि० १३३ । व्याघ्रः । ब० प्र० १२४ । व्याघ्रचर्म । सससषष्टिलक्षककोटिपदात्मकम् । १६७७७२१६ तपः । आचा० ३९४ । व्याघ्रः । नि० चू० प्र० १३८ था। उत०६०१ व्याघ्रः । भग० १६० । वग्गसीह-ससदशतीर्थकृतप्रथमभिक्षादाता । सम० १५१ वग्घमउ-याघ्रमृतः-मृतव्याघ्रदेहः । जीवा० १०६ । वरगा-वल्का-वंशारिवन्धनभूता बटादित्वचः । भग० वग्घमुह-व्याघ्रमुखनामान्तरद्वीपः । व्याघ्रमुख:-अन्तरद्वो३७६ । पविशेषः । जीवा० १४४ । वग्गियं-वल्गनं-अश्वकलाविशेषः । उत्त० २२३ । वग्घमुहदीव-षट्योजनशतावगाहाकद्वीपः । ठाणा० २२६ । घरगु-वला:-विमानविशेषः । उत्त० ३२१ । वग्घरणसाला-व्याधरणशाला-तोसलिविषये ग्राममध्ये वग्गुनई-वल्गुमती-सचितद्रव्य शय्योदाहरणम् । आचा. शाला । बृ• द्वि० १७५ अ । वग्यसीह-शघ्रसिंहः-कुन्युजिनप्रथमभिक्षादाता । आव० वग्गुर-वग्गुरो श्रेष्ठो । आव० २१० । १४७ । वग्गुरपडिओ-वागुरापतितः । आव० ३४६ । वग्घा-सनखचतुष्पदविशेषः । प्रज्ञा० ४५ । वग्गुरा-वागुरा-मृगबन्धनम् । ज्ञाता० १.१ । वागुरा- | बग्घाडीओ- उपहासार्थ रुतविशेषः । माता० १४४ । मृगबन्धनविशेषः । प्रभ० १३ । नि० चू.द्वि० ११ वग्धारिअ-अवलम्बितः । जं. प्र. ५० । प्रलम्बितः । ( ९३०) Page #184 -------------------------------------------------------------------------- ________________ वाघारित्ता अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ बच्छल जं० प्र० ७७ । प्रलम्बमानः । औप० ५ । प्र० १९२ अ । तणविसेसो । नि. चू० प्र० १२६ वग्घारिता-उष्णोकृत्य । दश० ८७ । आ । व्युतं-विशिष्टवानम् । राज. ६३। वर्च:-तेजः । वग्धारिय-प्रलम्बित: । जीवा० १६० । अवलम्बित: ।। राज. ११८ । जीवा० २०६ । प्रलम्बितः । जीवा० २२७ । अव वच्चक-दर्भाकारम् । बृ० दि० २०३ अ । तृणरूपवाद्यमम्बितः । जीवा० ३६१ । प्रलम्बमानः । ज्ञाता० ४ । विशेषः । जं. प्र. १०१ । जीवा० २६६ । व्याघारित-आर्द्रम् । आव० ६५६ । प्रलम्बित: । राज. वच्चगं । आव. ८४४ । ३८ । प्रलम्बितः । प्रज्ञा० ८६ । ज तिण्णि वा वच्चसि-वर्चस्वी रूपवान् । आचा० ३६४ । सपडत्ति जस्थ वा ब्वं वासकप्पो गलति जत्थ वा वच्चामेलिय-उपत्यानेडितं कोलिकापायसवत् । आव. वासकप्पं भेत्तूणं अंतो काउ य उल्लेति । नि० चू० प्र. ७३१ । व्यत्यानंडितः । वाव. १०३ । एकस्मिन्नेव ३५३ आ । शास्त्रंन्यान्यस्थाननिबद्धान्येकार्थानि सूत्राण्येका स्थाने वग्धारियपाणि-प्रलम्बितभुजः । भग० १७४ । प्रलम्ब- समानीय पाठतो व्यत्यानेडितम् । आचारादिसूत्रमध्ये भुजः । आव० ६४० । स्वमतिचितानि तत्सहशानि सूत्राणि कृत्वा प्रक्षिपतो वग्धारियपाणो-प्रलम्बितभुजः । ज्ञाता. १५४ ।। व्यत्यामेडितम् । अस्थानविरतिकं वा व्यत्यानेडितम् । बग्घावच्च-व्याघ्रापत्यं-उत्तराषाढागोत्रम् । जं. प्र. अनु० १५ । व्यत्यानेडित:-वितथसूत्राऽऽर्यः । विशे ५०० । वाशिष्ठगोत्र चतुर्थो भेदः । ठाणा० ३९० । ६३७ । वग्यावच्चसगोत्त-व्याघ्रापत्यसगोत्र उत्तराषाढानक्षत्रगो- बच्चायाहिति-प्रत्यायास्यति । आव० २१२ । त्रम् । सूर्य. १५० । वच्छ-वत्सो नाम विजयः । ज० प्र० ३५२ । वत्स:बग्घी-व्याघ्रो, तत्प्रधाना विद्या, पठितसिद्धा विद्या ।। गोसतः । ओष. १४१। वृक्षः । उत्त० ३०९ । वत्सःआव० ३१९ । आर्यजनपदविशेषः । प्रज्ञा० ५५ । वच्छः-तरुः । दश० वघ्रो- ।नि० चू० दि. १८ अ । १७ । वात्स्य-वत्स्यस्यापत्य वात्स्यः । नंदी० ४६ । वचनपषताव्यसन-खरपरुषवचनैः सर्वानपि जनानिर्वि- वक्षः-उरुः । माता० १६ । शेषमाकोशति । ६० प्र० १५७ अ । वच्छग-वत्सक:-तर्णकः । पिण्ड० १३० । वचनसम्पत्-बादेयवचनतादिचतुर्भेदभिन्ना सम्पत् । उत्त. बच्छगविपक-तृणविशेषः । स्वग्मेवं रजोहरणम् । व्य. प्र० २०३ अ । बच्चंत-व्रजन्तः । ज्ञाता० १८६ । वच्छगा-वत्सका-कौशाम्ब्युञ्जयिन्योरन्तराले नदी। आव० वच्चंसी-वचो-वशनं सौभाग्याधुपेत यस्यास्ति स वचस्वो, ६६६ । अथवा वचं:-तेजः प्रभाव इत्यर्थस्तंद्वान वर्चस्वी । ज्ञाता | बच्छगावती । ठाणा० ८० । ६ । वर्च:-तेजः प्रभाव इत्यर्थस्तद्वान वर्चस्वी । राज. वच्छभूमी-वरसभूमि:- कौशाम्बीविषयः, मेतार्यगणधरजन्म११८ । वर्चस्वी-विशिष्टप्रभावोपेतः, वचस्वी-विशिष्ट भूमिः । आव. २५५ ।। वचनयुक्तः । भग० १३६ । 'वो' वचनं सौभाग्याधु-वच्छमित्ता-वत्समित्रा-काञ्चनकूटे देवी । जं.प्र. ३५३ पेत यस्यास्ति स वचस्वी । राज. ११८ । वर्चस्वी:- वत्समित्रा-षष्ठी दिक्कुमारीमहत्तरिका । जं० प्र० ३८८ । शरीरबलोपेतः । सम० १५६ । वत्समित्रा-अधोलोकवास्तव्या दिक्कुमारी । आव०१२।। बच्च-वचा-वचनं सौभाग्याद्युपेतम् । वर्चः वा तेजः प्रभाव वच्छल-वात्सल्यं-सार्मिकजनस्य भक्तपानादिनोचितप्रतिइति । औप० ३३ । पुरीषम् । ओघ० १२२ । वर्च:- पत्तिकरणम् । उत्त० ५६७ । वात्सल्यं-समानधामिविष्ठा । दश. १६७ । बच्चं गिहस्स समततो । नि० चू०' काणां प्रोत्योपकारकरणम् । प्रज्ञा० ५६ । वात्सल्यं Page #185 -------------------------------------------------------------------------- ________________ बच्छलया ] आचार्यश्री आनन्दसागरसू रिसङ्कलितः वज्यं पापम् । विशे० १३१७ । समान धार्मिकप्रीत्युपकारकरणम् । दश० १०३ । बादरं । नि० चू० ४० १४ अ । वात्सल्यं समानधार्मिकस्यावज्जए-विशोध्यते । बृ० प्र० १६७ धा । हारादिभिः प्रत्युपकरणम् । व्य० प्र० १९ अ । वजकंत - त्रयोदशसागरोपमस्थितिकं देवविमानम् । सम वच्छलया-वत्सलता - वत्सलभावः - अनुरागः यथावस्थित२५ । गुणोत्कर्त्तना यथानुरूपोपचारलक्षणा । आव० ११९ । वत्सलता - वात्सल्यः- अनुरागः यथावस्थितगुणोत्कीर्तनानुरूपोपचारलक्षणः । ज्ञाता० १२२ । वच्छवाली - वरसपाली | आव० ३५३ । वच्छसुत्त-वक्षः सूत्रं - हृदयाभरणभूतसुवर्णसङ्कलकम् । भग० वज्रकंद - वज्रकन्दः - अनन्तकायभेदः । भग० ३०० । वज्रकन्दः - अनन्तकाय विशेषः । प्रज्ञा० ३६४ । वज्रकन्द:कन्दविशेषः । उत्त० ६९१ । वज्जकूड - त्रयोदशसागरोपमस्थितिकं देवविमानम् । सम० २५ । वज्जन परिहारो- । नि० चू० तृ० ८६ आ वज्जणा - वजंना लौकिकलोकोत्तरभेदभिन्नपरिहरणायाः षष्ठो भेदः । आव० ५५२ । ४७७ । चच्छा - मूलगोत्रे तृतीयो भेदः । ठाणा० ३९० | ठाणा ८०। वज्रणाभ- चतुर्थ तीर्थं कृतप्रथम शिष्यः । सम० १५२ । वज्जतुंडा-वज्रतुण्डिका । आव० २१६ । वज परिवज्जी - वर्जनीयं वयं-अकृत्यं तत्परिवर्जी - प्रप्रमत्तः वर्ण्यपरिवर्जी । आव० ५१८ । वजपाणी-वज्र पाणावस्येति वज्रराणिः इन्द्रः । प्रज्ञा १०१ । वजत्पभ त्रयोदशसागरोपमस्थितिकं देवविमानम् । सम २५ । वच्छबंधितावसः पुत्रस्तदनुबन्धो यस्यामस्ति सा वत्सानुबन्धिका वैरस्वामिमातुरिव प्रव्रज्यायां दशमो भेदः । ठाणा० ४७४ । चच्छाभूमी - वत्सभूमी:- अषाढाचार्यस्थानम् । उत्त० १३३ । वच्छाय - तृणविशेषः । वृ० द्वि० २०३ अ । वच्छावई - वत्सावती विजयः । ज० प्र० ३५२ । वच्छी- चारुदतसुता-ब्रह्मात्तराज्ञी । उत्त० ३७६ । वज्ज-वस्त्र- कोलिकाको लितकाष्ठसम्पुटोपम् । भग० १२ । वयं - अवश्यं पापम् । उत्त० ६५६ । वज्यं पापं वज्यंत इति, वज्र वज्रवद्गुरुत्वात् पापम् । प्रभ १३८ । वज्र चद्वज्र - गुरुत्वात्कर्म | आचा २६३ । वज्र-वज्रचद्व - गुरुत्वात्कर्म । सूत्र० ३३१ । त्रयोदशसागरोपम स्थितिकं देवविमानम् । सम० २५ । वज्यं पापम् । प्रश्न० ६२ । जनपदविशेषः । भग० ६५० । वज्र - गुरुत्वाकर्म, अवद्यं वा पापम् । आचा० २९३ । वज्र - वज्रवत् गुरुत्वाद्धिसानृतादिपापं कम्मं । ठाणा० १९७ । वज्र - वज्रमिव बज्र गुरुत्वात्तत्कारिमाणिनामतिगुरुत्वेनाधोगतिगमनात् । वयं वा विवेकिभिरिति वर्जः । प्राणवस्य पञ्चविंशतितमः पर्यायः । प्रश्न ६ । वाद्यम् । ठाणा० २८६ । साधारणबाद रवनस्पतिकाय विशेषः । प्रज्ञा० ३४ । वज्र - होरकः । जं० प्र० ४१४ | वर्ज:अवद्यः, वज्रः । भग० ६८४ । वज्र्यंत इति वज्यं अवयं या ठाणा० १९७ । पादं । नि० चू० तृ० ७४ आ । | [ वरिसह० वज्जमीरु वज्यंत इति वज्यं पापं वज्र भी दर्वा वज्र ं वा वज्रवद् गुरुत्वात् पापमेवेति । प्रश्न० १३८ । ससारभयउब्बिग्गा थोवमपि पावं णेच्छति । दश० चू० ४१ । वज्रमाण - वाद्यमानः तुर्यः । ज्ञाता० २३७ । वज्जरिसह वज्रर्षभः सहननविशेषः । आव ० १११ । वज्ज रिसहनारायं - वज्रर्षभनाराचं- द्वयोरस्योरुभयतो मर्केटबन्धेन बद्धयोः पट्टाकृति गच्छता तृतीयेनास्था परिवेष्टितयोरुपरितदस्थित्रयभेदि कीलिकाख्यं वज्रनामकमस्थि यत्र भवति तत् । प्रथमं संहननम् । जीवा० १५, ४२ । वज्ज रिसहनाराय संघयण - वज्रषं मनाराच संहननं इह, संहननं - अस्थिसञ्चयविशेषः । इह वज्रादिनां लक्षणमिदम् "रिसहो य होइ पट्टो वज्जं पुण कोलियं वियाणाहि । उमओ मक्कडबंघो नारायं तं वियाणाहि ॥ १॥" ति, तत्र वज्र' च तत् कीलिकाकीलितकाष्ठसंपुटोपमसामर्थयुक्तत्वात्, ऋषभश्व लोहादिमयपट्टबद्धकाष्ठसम्पुटोपम( ९३२ ) Page #186 -------------------------------------------------------------------------- ________________ वज्जरुव ] सामर्थ्यान्वितत्वात् वज्रर्षभः स चासो नाराचंच उभ यतो मर्कटबन्धनिबद्धकाष्ठसंपुटोपमसामर्थ्यापितत्त्वाद् वज्रमनाचं, अभ्ये तु कीलिकादिमश्वमस्मानामेव वर्णयन्ति । भग० १२ । वज्रर्षभनाराचसंहननम् । सूत्र० ४ । वज्जरुव-त्रयोदशसागरोपमस्थितिकं देवविमानम् । सम० अल्पपरिचित संद्धान्तिकशब्दकोषः, भा० ४ २५ । वज्जलाढ-वज्रलाढ :- म्लेच्छजातिविशेषः । आव० २११ । वज्जलेस त्रयोदशसागरोपमस्थितिकं देवविमानम् । सम० २५ । वज्जवण्ण त्रयोदश सागरोपमस्थितिकं देवविमानम् । सम० २५ । वज्जवित्ती- वयं वृत्तिः - प्रधानजीविकः । अनु० १३० । वज्जविराइय-वज्रस्येव विराजितं वज्रविराजितम् । जीवा० २७५ । वज्जसि - त्रयोदशसागरोपमस्थितिकं देवविमानम् । सम० २५ । - वज्जा - विद्यते- ज्ञायते-आभिस्तत्वमिति विद्या आरण्यक ब्रह्माण्डपुराणात्मिका । उत्तं ५२६ । वर्ज्या नवविधशय्याप्रकारे पञ्चमः । बृ० प्र० ९३ अ । वज्रा पारि मिकी बुद्धिदृष्टान्ते काष्ठश्रेष्ठिपत्नी । आव० ४२८ । वज्जावत्तं त्रयोदशसागरोपमस्थितिकं देवविमानम् । सम० - 4 वज्भकलण-वर्द्धकर्तनं त्वगुत्रोटनम् । सम० १२६ । वज्भकार- वध्यकारः शिल्पविशेषः । अनु० १४९ । वपाणपीय-वध्याप्राणप्रीतः - वध्यप्राणपातो वा वध्यश्व हन्तव्याः प्राणपोताश्च - उच्छ्वासादिप्राणप्रियाः प्राणपीतो वा-भक्षितप्राणा यः स तथा । प्रश्न० ५६ । वाणभीय- वधकेभ्यो भीतः । प्रभ० ५६ । वज्झा - हत्या । नि० पू० प्र० ३५१ आ । ति० [ यट्ट प्र० १२१ अ । वज्भार- शिल्पायं विशेष: । प्रज्ञा० ५६ । वज्झिमायण - वाभ्रव्यायनं पूर्वाषाढागोत्रम् | जं० प्र० वज्रस्वामी - वचनप्रभावे दृष्टान्तः । व्य० प्र० १९ अ बालस्य सूत्रार्थनिष्पन्नतायां हृष्टान्तः । व्य० प्र० १४३ अ । बालस्वे निष्पन्नः । वृ० द्वि० २२ अ । बालोऽपि निष्पन्नः । बृ० द्वि० २८४ अ । वज्जी- वज्रो-इन्द्रः । भग० ३१७ | वज्रान्त - श्रुवते च वज्रान्तं गणितम् । ठाणा० ४७८ । वज्जुत्तरवडसग - त्रयोदश सागरोपमस्थितिकं देवविमा | वटभा-मडहकोष्ठः । निरय० ७ । महत्कोष्ठा । ज्ञाता० नम् । सम० २५ । ६५ । वज्भं वध्यः । आव ० ३६९ । वध्यः । आव० ६४ । ज्ञाता० १४३ । वर्ध: - चर्मपञ्चके तृतीयो भेदः | आव० ६५२ । ५०० । वज्झियायण सगोत- पूर्वाषाढनक्षत्र गोत्रम् । सूर्य० १५० । • वज्भुक्का - बाह्यक्रीडा | आव० ८१६ । वज्र - रत्नविशेष: । आव० २५६ । कीलिका । जीवा • १५ । आयुधविशेषः । ज्ञाता० १२८ । गुरुकस्पर्श परिणतः । प्रज्ञा० १० । वज्रकन्द :- वनस्पतिकायिकभेदः । जीवा० २७ । वज्रतन्दुल- अत्यन्त दुर्भेदतन्दुलम् । उत्त० ३६२ । वज्रतन्दुलकल्प-यो न वासयितुं शक्यः । ठाणा ० ४८१ । वज्रपाणि-वज्राभिधानमायुषं पाणावस्येति । उत्त०३५० । वज्रमपि लक्षणं पाणी सम्भवतीति वज्रपाणिः । उत्त० ३५१ । वज्रमध्य - प्रकीर्णतपोविशेषः । उत्त० ६०१ । वज्रमध्या-वज्रमध्योपमितमध्यभागा वज्रमध्या । व्य० द्वि० ३५६ अ । ४१ । वटिका गुटिका । उत्त० १४३ । वट्टंत वर्त्तमानाः ये तपोऽहं प्रायश्चित्ते वर्त्तन्ते । व्य० प्र० ६७ । जे तवे चैव वट्टेति । नि० चू० तृ० १२२ अ । बट्ट - वत् । औप० ६४ । वृत्तम् । ओघ० २१० । वृत्तंवर्तुलम् । जीवा० २२९ । वृत्तं सूत्रावलनकम् । जीवा० २७ । वृत्त- सूत्रावलनकम् । प्रश्न० ८० । घनतीमनम् । प्रश्न० १५३ । वृत्तं वत्तु लम् । बोध० २११ । वेष्टनक: श्रीदेवताध्यासितः पट्टः । बृ० तृ० २५५ अ । नि० चू० चू० द्वि० ७१ अ । समचरं । वि० चू० तृ० ५४ ( ९३३ ) Page #187 -------------------------------------------------------------------------- ________________ वट्टइ ] आचार्य श्री आनन्दसागर रिसङ्कलितः ७६ । आ । द्वितीयं संस्थानम् । भग० ८५८ । वृत्तः-चक्रचालतया परिवत्तुलः । जीवा० ६७ । वृत्तः द्वितीयं वट्टसण्ठाण परिणय- वृत्तसंस्थानपरिणतः कुलालचक्रादिवत् । प्रज्ञा० ११ । संस्थानम् । प्रज्ञा० २४२ । छात्रः । आव० ५६१ । वृत्त - समचतुरस्रम् | बृ० द्वि० २४९ अ । वृत्त ं वत्तु लम् । जीवा० २७० । वट्टा बृहत्तरा रक्तपादा | नि० चू० प्र० २७७ अ । वर्त्तका - पक्षिविशेषः । भग० ७५४ । वसा-वृत्तार्द्धवलयाकारा । सूर्य० ७१ । वृत्ता- वृत्तार्द्धवलयाकारा । सूर्य० ७३ । वृत्ता - अर्द्धवलयाकारा । जं० प्र० ४५४ । वर्तनी । आव० ८०१ । वह वर्त्तते । ओघ० १५६ । वर्त्तते युज्यते । आव ० ७०८ । वर्त्तते । आव० ४१५ । बट्टए - वर्तकान् - जत्वादिमयगोलकान् । ज्ञाता० २३५ । वट्टक - वर्त्तकः - पक्षिविशेषः । प्रश्न० ८ । वट्टकः- रक्तपादपः । नि० चू० द्वि० ७१ अ । घट्टकन्दुका - क्रीडाविशेषः । सूत्र० १८४ | वट्टक्खुर- वृत्तखुरः- प्रधानाश्वः । अघ० १५६ । वट्टखुर-घोडओ । नि० ० प्र० २०८ अ । वट्टखेड - कलाविशेषः । ज्ञाता० ३८ | वट्टग - वृत्तक- भोजन क्षणोपयोगी घृतादिपात्रम् । जं० प्र० १०१ । लोमपक्षिविशेषः । जीवा० ४१ । वर्त्तकगोलकम् । ज० प्र० ३९२ । लोमपक्षिविशेषः । प्रज्ञा० ४९ । वट्टण - दोतंत एक्कतो वलेति, सक्कारवलणं, पण्हाए वा मगो वट्टणं । नि० चू० प्र०१९१ अ । स्वग्वर्तनंसयनम् । नि० चू० प्र० २४७ अ । नि० चू० प्र० २४० अ (?) । बहूत - परिवेषयत् । ठाणा० १४८ । वट्टति वर्त्तते - प्रादुर्भवति । आचा० ६० । वर्त्तते युज्यते । आव० ८२० । वर्त्तते । आव० ८२२ । वत्स्यंति । उत्त० ३०२ । बट्टपव्वया-वत्तपर्वताः- शब्दापातिविकटापादिकाः वत्तु लविजयार्द्धपर्वतविशेषाः । प्रश्न० ६५ । वट्टमाणी-वर्त्तमानां साराम् । व्य० द्वि० ७८ अ । काचिदू वार्ता वर्तनी वा । विशे० ६८७ । अवस्था । नि० चू० प्र० ३२५ वा । वय वतुखम् । आव ० १९४ । वर्त्तकः -जत्वादिमया बालरमणकविशेषः । अन्त० ५ । घट्टवेयडुपध्वय-वृतः पलयाकारत्वात् ताडयः नामतः सच सो पर्यंत: चेति विग्रहः वृत्तवंताढ्यपर्वतः । ठाणा वट्टिया-वर्तिता वृत्तिः । जीवा० २७० । श्लेषद्रव्यवि. मिश्रितानां वलिता । प्रज्ञा० ३३ । परिवेषिता । आव● ४३४ । वट्टी वत्ती । जीवा० २६६ । वत्तिः- श्लेषद्रव्यमिश्रितानां वलिता एकरूपा । प्रशा० ३४ । बट्टावरए - वर्तकवर:- लोष्टकप्रधानः । भग० ७६६ । वड - वनस्पतिविशेषः । भग० ५०३ । जक्षवानव्यन्तरस्य चैत्यवृक्षः | ठाणा० ४४२ । वटः - खाये वृक्षविशेषः । आव ० ८२८ । बहुबीजकवृक्षविशेषः । प्रज्ञा० ३२ । वडउरं-जलोदरम् । बृ० द्वि० २७२ आ । वडग - त्रसरीमयम् । भग० ५४७ वटकः - खाद्यविशेषः । पिण्ड० १७२ । वडगर - मत्स्यविशेषः । जीवा० ३६ । मत्स्यविशेषः । प्रज्ञा० ४४ । वडथलग - वटस्थलकं विश्रामविषयः । उत्त० ३७६ । बडपुरग - वटपुरकं - नगरम् । उत्त० ३७९ । वडफडत - अभोक्ष्णमितस्ततो भ्रमणः । बृ० ० २४७ ( ९३४ ) [ वडफडत वाह | ओघ० १०१ । - वतिः । आचा० ५७ । वत्तिः- दशा । जं० प्र० १०२ । वट्टि - उपचितकठिनभावः । ज० प्र० ५२ । वट्टआ-वर्त्तिता वृत्ता । जं० प्र० ११० । वट्टि माणचरए - परिवेष्यमाणचरकः । औप० ३६ । वय - वत्तित:- वृत्ति कारितः, तत्र क्षिप्त इति । ओप० ८७ । वत्तित:- बद्धस्वभाव:, उपचितकठिनभावः । जीवा० २०७ । वर्त्तित:-बद्धस्वभावः, उपचितकठिनभाव इति । जीवा० ३६१ । Page #188 -------------------------------------------------------------------------- ________________ वडभ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [वण ! वडुत्थरग- । नि० चू० वि० ६१ अ । वडभ-सर्वमङ्गपार्श्वहीनम् । नि० चू० द्वि० ४३ बा । नि. बड्डयर-वृद्धत्तरः । बोध० १७५ । चू० प्र० २७७ था। वहभः-वामनः । ओध. ७४ । बड्डवड्डेणं-बृहताबृहता । बाव० ३६७ । वटभ:-बक्रोपरिकायः । प्रम० २५ । वामनः । ६० प्र० बड्डा-बृहती वयसा । ज्ञाता० २४८ । २४२ आ। वड्डुगा-सुसंतरं संभुजति । नि० चू० तृ० ४७ बा। बडभत्त-वडमत्व-विनिर्गतपृष्ठीवडमलक्षणम् । वाचा. बड्डेणं-बृहता । आव० ६० । · १२० । वड्डेति-कलहयति । उत्त० १७९ । बडभि-घात्रिविशेषः । ज्ञाता० ३७ । वडू-बृहत् । आव० २३७ । वृद्धः । दश० ४० । वडभिया-वभिका-बक्राध:काया । औप. ७७ । वडा-वर्दकि:-स व स्वविज्ञानप्रकर्षप्राप्तोऽमिस्वापि देव.. वडभीया-वडमिका-महडकोष्ठा वाधःकाया । जं० प्र० कुलरथादीनां प्रमाणं जानाति । नंदी० १६५ । वदंते वर्द्धमानः । जीवा०३९ । वर्षकिः। आव०४२७ ।। वडवामुह-वडवामुख:-मेरोः पूर्वस्यां दिशि महापातालक- वर्द्धकिः । दश. ४१। लशः । जीवा. ३०६ । वडइमाई-वर्धक्यादिः । पाव. ५५ । वडा-मत्स्यविशेषः । प्रज्ञा० ४४ । बड्डहरयण-पद्धकिरनं सूत्राधारमुस्यम् । ०प्र० १९७॥ वडार-वण्टकः । बोध. २०४ । भागः। यदि वडकुमारी-दरिहसेडिकुले रूपवती पुषी। नि०पू०प्रा २५४ ।। • बा। डिस-अवतंस:-दिग्हस्तिकूटनाम । बं० प्र० ३६०। वडणी-वदनी बहुकरिका । मप० ५२० । वडिसग-अवतंस:-शेखरः । जीवा० १६३ । वडति-वर्टकी-सूत्रधारः । दाणा ३६९ | वडिय-पतितः । ज्ञाता. २०५ । बड्डतिरियण-चक्रीणां तृतीयं पञ्चेन्द्रियरत्नम् सूत्रधारः । वडेंस-अवतंस:-शेखरः-गिरीणां श्रेष्ठः मेस्नाय । ० ठाणा. ३९८ । प्र० ३७५ । बड्ढमाणगिह-वद्धंगानगृहं अनेकधा वस्तुविद्याऽभिहितम् । बसए-अवतसकः । सूर्य० ७८ । उत्त. ३१२ । वडेंसग-अवलंसक-शेखरकम् । औप०७१ । वढमाणते-अवधिज्ञानस्य तृतीयो भेदः, सर्वरूपिढव्याणि बडेसा-किनरस्य प्रथमाऽयमहिषी । ठाणा० २०४। कि- विषयीकरोति तत् । ठाणा. ३७० । नरस्य प्रथमाऽमहिषी । भग० ५०४ । धर्मकथायाः वडूमाणी-वर्धमाना । आव० ७८६ । पञ्चमवर्ग अध्ययनम् । ज्ञाता० २५२ । वड्वास-वृद्धस्य-जरसा परिक्षीणजंघाबलस्य वा सतो खड्ड-बृहत् । आव० २०५। वृक्षः । ओघ० १७५, १८२ वामो वृद्धवासः । अथवा वृद्धः-कारणवशेन रोगेण वृद्धि वडक-अष्टकमयं भाजनम् । बृ• प्र० २४१ (?)। गतो वासो वृद्धावासः । व्य० वि० १०१ । बडुकरअ-बृहत्कर:-व्यन्तरविशेषः । आव० ४११ । वहिप्पउत्त-वृद्धिप्रयुक्तम् । आव• ४२२ । वडुकुमारी-दरिद्रश्रेष्ठीधूया । व्य. प्र. . १७ । ड्डियाइय-वधितम् । आव० ५०७ । वृद्धकुमारी । ओघ०७४ । वड्डेइ-कलहयति । आव० ३२३ । कलहयति । आव० बड्डुखेड्डु-वृहती क्रीडा । आव० ३९५ । बड्डग-वहुक-कमढकम् । बृ० प्र० २६९ । वण-वन:-तरुविशेषः । जीवा. १८२ । वण:-क्षतलक्षणः। बड्डगबंधो । भग० ७७२ । आव० ७६४ । प्रण:-छिद्रम् । दक्ष. १५ । वन:बडुतर-बृहत् । नि. चू० दि० १०८ ब। वनस्पतिकायः । बोष० ३५ । बनम् । सूत्र. ३०७ । (९३५) Page #189 -------------------------------------------------------------------------- ________________ वणकप्प] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ वणविरोही वनं-एकजातीयवृक्षसमुदाय: । भग १२ । वन-वन- । खण्डः । प्रभ० ३९। वन-वनस्पतिकायः । बोध० ३५ । | वणथोव-वस्तीकम् । विशे० ५६९ । एकजातीयवृक्षवनम् । जीवा० १८६ । वन-नगरविप्र- वणदव-वनदवो-बनाग्निः । नाता० ६३ । कृष्टम् । जीवा० २५८ । वन-एकजातीयवृक्षसमुदायः ।। वणनिउंज-वननिकुञ्जम् । आव० ४२० । जीवा० ३०० । बहूनां समानजातीयानामुत्तमानां मही- वणनिगुंज-वन निकुखः । ओघ० ३४ । रूहाणां समुदायो वनम् । प्रज्ञा० ५१ । वनं-नगरवि- | वणमाल-द्वाविंशतिसागरोपमस्थितिकं देवविमानम् । समः प्रकृष्टम् । प्रभ० १२८ । वन-कायजालम् । आव० ४१ । आमरणविशेषः । उपा० २६। वनमाला-आभरणवि५६७ । वनं-अरण्यम् । उत्त. ११६ । वन-नयरवि. शेषः । औप० ५० । वनमाला-रत्लादिमय आपदीन 'प्रकृष्टम् । भग० २३८ । वन:-तरु विशेषः । जं.प्र. बामरणविशेषः । औप० ५१ । वनमाला-वनस्पतिस्रक् । २५ । व्रण:-अरक्तद्विष्टेन व्रणलेपदानवद् भोक्तव्यम्, | · औप० ५१ । वनमाला । जीवा० १७२ । बनमालासाधोरुपमानम् । दश. १८। नगरविप्रकुष्टं वनम् । चन्दनमाला । जीवा० २६८। वनमाला-मालाविशेषः । राज० ११२ । वन-एकजातीयवृक्षकीर्णम् । अनु० १५९।। प्रश्न ७७ । वनमाला-अनेकसुरकुसुमग्रथिता अन्या वा वनं-द्रमविशेषः । राज. - । नगरविप्रकृष्ट वनम् । माला । आव० १८४ । वनमाला-चन्दनमाला । जं. ' ज्ञाता. ३३ । एकजातीयवृक्षः । शाता० ६३ । प्र. १०४ । .. वणकप्प-वनकल्प:-पार्श्वस्थादिविहारः । बृ. प्र. ११२ वणयर-वनचरक:-शबरादि । ज्ञाता० ६२ । आ। वणराइ-वनराजि:-वृक्षाणां पङ्क्तिः । जं. प्र. ९८ । बणकम्म-वनकर्म-वनं विणाति विक्रयक्रियया । बाव. वणराई-बनराजि:-वृक्षपडिकतिः। भग० २३८ । वन५२६ । राजी-प्रतीता । प्रज्ञा. ३६० । वनराजो-सिन्धुदत्तवणकुट्टगा नि चू० प्र० ३४६ आ । ज्येष्ठसुता ब्रह्मदत्तराज्ञी । उत्त० ३७६ । अनेकजातोय. वणकुला-अतिशयकुला । नि० चू• प्र. १५ अ । वृक्षाणां पक्तिः । ज्ञाता० ६३ । वनराजि:-एकानेक. वणकुसुम-वणवृक्षकुसुमं । प्रज्ञा० ३६२ । जातीयानां वृक्षाणां पङ्क्तिः । जीवा. २६५ । एक. वणखड-वनख:-अनेकजातोयरुत्तमैवृक्षरुपशोभितम् ।। जातोयानामितरेषां वा तरुणां पङ्क्तिः वनगाजिः । सम० ११७ । अनेकजातोयानामुत्तमानां महीरूहाणां | अनु. १५६ । समूहो वनखण्डः । प्रज्ञा० ५१ । बणराजी-वनराजी-एकजातीयोत्तमवृक्षसमूहः ।. जीवा. वणगहर-बनगह्वरम् । ओष० ५३ । २५८ । वणचर-वनचरः- पुलीन्द्रः । प्रभ० ३८ । पुलीन्द्रः । वणलया- वनलता-चम्पकलतादि । भग. ४७८ । लता. नि. चू० तृ. अ. विशेषः । प्रज्ञा० ३२ । बनलता। बाव. ६४६ । वणचरग-वनचर: सबसः । प्रश्न० १३ । वणवासिण-गेरुआ । नि. चू० वि० ९८ अ । वणचारिण-वने विचित्रोपवनादिषूपलक्षणत्वादन्येषु च वणवासीणगरी-यत्र वासुदेवस्स जेटुमाओ जराकुमारस्स विविधास्पपदेषु कोडकरसतया चरितुं शीलमेषामिति पुत्तो जियसत्तू राया । नि० चू० प्र० २५८ । वनचारिण:-अन्तराः । उत्त बणविदुग्ग-वनविदुर्गः-नानाविधवृक्षसमूहः । भग• ६२ । वणणं । . दि. १६६ अ। सूत्र० ३०७ । वणमसाला-वयनशाला | दशल ५२ वणविरोह-वनविरोधः-द्वादसममासनाम । जं० प्र. घणणिगुज-वननिकुञ्जम् । अव० ६२२ । ४६० । वर्गातह अगतलं-व्रणसरोहकं तेलम् । व्य० दि. १२९ वर्णविरोही-वनविरोधी-द्वादशममासनाम.। सूर्य. १५३ । (९३६ ) Page #190 -------------------------------------------------------------------------- ________________ वणसंड ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [वण्णकाल वणसंड-एकजातीयवृक्षसमूहात्मको वनखण्डः । भग० तं तत्प्रशंसनेन यो दानाभिमुखं करोति स वनीपक इति । २३८ । वनषण्ड:-पाटलषण्डे नगरे उद्यानम् । विपा०७४ । | ठाणा० ३४२ । वनोपक:-भिक्षाचरः । पिण्ड ० १२१ । वनषण्ड:-अनेकजातीयानामुत्तमानां महीरूहाणां समूहः । वनोपकः-याचकः । जं. प्र. ६६ । वनोपक:-भिक्षुः । जीवा० १८६ । अनेकजातीयवृक्षः । ज्ञाता० ६३ ।। आव• ६४० । दातुर्यस्मिनु-भक्तिस्तत्प्रसंसयाऽवाप्तो अनेकजातोयानामुत्तमानां महीरुहाणां समूहो वनखण्डः । । वणिमगः-वणीमगपिण्डः । उत्पादनादोषे चतर्थः । आचा राज० ७३. । एकजातीयवृक्षसमूहः-वनखण्डः । ज्ञाता. ३५१ । ४२१ । ३३ । एकाऽनेकजातीयोत्तमवृक्षसमूहो वनखण्डः । राज० | वणीमपिंड-जो जायणवित्तिमो दाणादिफर्ल लवित्ता ११२ । बनखण्डं-अनेक जातीयरुत्तमंश्च पादपैराकोणम् । | लभंति तेसि जं कडं तं । नि० चू० प्र० २७० अ ।' अनु० १५९ । वनषण्ड:- एकानेक जातोयोतमवृक्षसमूहः । | वणीमग्ग-वनीपक:-तकुंकः । प्रश्न. १५४ । . जीवा० २५८ । वनषण्ड:-अनेकजातीयवृक्षसमूहः । जीवा० | वणोमया-वणीमकः- बन्दिप्रायः। आचा० ३२५ । वनी. ३०० । वनखण्डम् । आव० १८५ । । ठाणा० ८६ । पकता-रङ्कवल्लल्लिव्याकरणम् । प्रश्न० १०६ । वणसुक-वणे सुको। वणचरेण यो सुगो गहितो वणसुको। वण्ण-वर्ण:-श्लाघा । भग०१०। वर्ण:-चन्दनम् । भग. नि० चू० द्वि० १६१ अ । २०० वर्ण:-शरीरच्छवि: । जं०प्र०१८२ । वर्ण:-निषा. वणहत्यी-वन हस्ती । उत. ३८०। दपञ्चमादिः । दश० ८८ । वर्ण:-अर्द्धदिग्व्यापी । दश. वणा । ठाणा० ८६ । २५७ । वर्णकालः । आव० २५७ । वर्णः-वर्णमाधिकृत्य । वणाणुलेवण-व्रणानुलेपनं-क्षतस्योषधेन विलेपनम् । भग जीवा० १०७ । वर्णग्राहकं चक्षुरिन्द्रियम्, वर्ण्यते-यथाऽ. २९४ । वस्थितं वस्तुस्वरूपं निर्णीयतेऽनेनेति वर्ण कृष्णादिरूपं वा वणि-जे णिवद्धिता ववहरति । नि० चू० तृ० ४५ अ। प्रज्ञा० ५९९ । वर्ण-गौरादि । आव० ५६९ । वयंवणिउ-वणिक्-संयात्रिकः । उत्त० ४.५। स्निग्धवर्णोपेतम् । ओघ. २११ । वर्ण्यते-अकृयते वणिए-वणिक्-पण्याजीवः । जं० प्र० १२२ । वस्त्वनेनेति वर्णः । अनु. ११० । वर्ण:-यशः । ओघ० वणिओ-वणितो-जर्जरीकृतः । वृ० द्वि० २५६ च । लुहुओ | ५३ । वर्ण:-वर्णतया यथात्म्यम् । औप० १०६ । रायधिसहियो । नि० चू० प्र० ३५८ अ । वनुतो- वर्ण-वाघा, यथावस्थितस्वरूपकीर्तनम । जीवा. प्रायो दायकसम्मतेहु श्रमणादिष्वात्मानं भक्तं दर्शयित्वा १८० । वर्ण:-वर्णकनिवेशः । जीवा० २०४ । वर्ण:पिण्डं याचते इति बनीपकः । पिड० १३० । वर्णकनिवेशः । जीवा० ३५९ । वर्ण:-यशः । ओघ० वणिग-मम्मणवणिक् । विशे० ८६४ ।। ५३ । वर्णनं वर्ण:-श्लाघनम् उत्त० १७ । वर्णः-श्लाघा वणिग्वत्सकदृष्टान्तः- । दश० १८ । उत्त० ५७६ । वर्णक:-कम्पिल्ल कादिः । आच० ३६३ । वणिज-वणिज्यः । दश० ५८ । नि० चू.द्वि. ११६ अ । वर्ण्यते-पशस्यते येन स वणिज्ज-बनति-दर्शयति । पिण्ड० १३० । वणिज्य- वर्णः-साधुधारः । आचा० २१२ । वर्ण:-सर्वदिग्गामी करणम् । जं. प्र. ४६३ । यशः । ठाणा० १३७ । जसो पभावितो भवति । नि. वणिमट्ट-वनोपक:-कृपणः । दश० १७३ । चू० प्र. ११६ आ । वर्णः-सुस्निग्धगोरत्वादिकः । वणियंतरावणुढाण-वणिजोऽन्तरापणे उत्थानम् । ठाणा. उत्त० २६७ । वण्णओ-वर्णकः । सूत्र. २ । वर्ण नग्रन्थः । ज० प्र० वणी-वनी । ठाणा० ३४२ । ४८ । जा सुगंधा चंदाणादि चूर्णानि । नि० चू० प्र० वणीमओ-दरिद्रः । ओघ० १५६ । .११६ आ। वणीमग-वनीपक:-इह तु यो यस्यातिथ्यादिभक्तो भवति वण्णकाल-वर्णेन च्छाया कृष्ण एव वर्णः स वर्णकालः। ( अल्प० ११८) ( ९३७ ) Page #191 -------------------------------------------------------------------------- ________________ बण्णग] आचार्यश्रोआनन्दसागरसूरिसङ्कलितः [वत्तणा वर्णनं वर्ण्यते-प्ररूप्यते स वर्णनं वर्णस्तत्प्रधानकाला चनविमानवासी तृतीयो लोकान्तिकदेवः । भग० २७१। वर्णकालः । शुक्लादिवर्णप्ररूपणस्य कालः वर्णकालः । वहिः । आव० १३५। पन्हिः-तृतीयो लोकान्तिकदेवः । विशे० ८५६ । वर्णकाल:-वर्णश्चासौ कालपचेति । दश०६ । ज्ञाता० १५१ । वण्णग-वर्णक-वर्णविशेषपादक - लाघ्रादिकम् । सूत्र० वहीदसा-अन्धकवृण्णिदशा-अन्धकवृष्णिनराधिपकुले ये जातास्तेऽपि अन्धकवृष्णयः तेषां दशा:-अवस्थाश्चरितवण्णगविलेवण-वर्णकविलेपन मण्डनकारिकुङ्क,मादिविले. गतिसिद्धिगमनलक्षणा यासु ग्रन्थपद्धतिषु वर्ण्यते ता मनम् । औप० ६६ । । अन्धकवृष्णिदशाः । अन्धकवृष्णिवक्तव्यताप्रतिपादिका वण्णदरा- । नि० चू• प्र० १२६ (?)। दश अध्ययनानि । नंदी. २०८ । वण्णफासजुत्त-वर्णस्य स्पर्शयुक्त-अतिशायिवर्णस्पर्शाभ्यां | वत-स्थूलप्राणातिपातविरमणादि । ठाणा. २३६ । वतानियुक्तम् । बीवा० २५३ । सप्तशिक्षाव्रतानि । ठाणा० २३६ । वण्णवज्झ-वर्णवध्यं-वर्णवाह्यम् । श्लाघावध्यं अशुभं वा। वतिओ-सविसतातो गतो । नि० ० ० ८१ था। भर. ६० । वतिकर-सुद्धासुनाणं मेलओ। नि. चू० प्र. ६९ बण्णवासा-वर्णवर्ष:-चन्दनवर्षणम् । भग० २०० । वतिकलिओ-कोणेसु भिण्णो । नि० चू०प्र० १२५ अ । चण्णवुट्ठो-वर्णवृष्टिः-चन्दनवृष्टिः । भग० १६९ वतिकार-संसग्गो । नि. चु० द्वि० १६१ । वण्णा-वर्णा:-ककारादिव्यसनानि । प्रश्र. ११७ । बतिक्कमो-मर्यादातिकमः । वृ.द्वि. १९४ । घण्णाएस-वर्णभेदविवक्षा-वर्णदेशः । जीवा. २३ । वतिझाणं- ।नि० चू.दि. ४१ था। वण्णाएसी-वर्णादेशी-वर्णाभिलाषी । आचा. २१२। वतिता-गोउलं । नि० चू०प्र० ९६ मा । यण्णावास-वर्णकव्यास:-वर्णकविस्तरः । भग. १४५।। वतिर-वर्ज-कीलिका । ठाणा. २५७ । वर्ण:-श्लाघा यथावस्थितस्वरूपकीर्तनं तस्यावासो-निवासो वतिरोअण-तृतीयं लोकान्तीकविमानम् । ठाणा० ४३२ । ग्रंथपद्धतिरूपो वर्णकनिवेशः वर्णावासो। वर्णव्यासो- | वतिसंकिलेस-संक्लेषविशेषः । ठाणा० ४८९ . वर्णकग्रन्थविस्तरः । जं. प्र. २२ । वर्णकव्यासो- | वतिस्ससि-वदिस्यति-उपदेशस्यति । ज्ञाता० १५८ । वर्णकविस्तारः । उपा० २० । वर्णावासः-वर्णकनिवेशः। | वतीदिसं- । नि० चू० द्वि० २४३ वा । जीवा० २८१ । वर्णावास:-वर्णस्य-इलाघा यथा. वत्त-जं अतीते काले इयाणि । दश० चू. २८ । वृत्तंवस्थितस्वरूपकोत्तंनस्य निवासः, वर्णकनिवेशः । जीवा० | अतिक्रान्तम् । दश. ६२ । वृत्तः-जातः । प्रश्न० ८६ । १८० । वत्र-मूत्रवलनकम् । औप० २० । व्यक्तं-अक्षरस्वरस्फुट. वणिजइ-वयंते-प्रकाश्यतेऽर्थोऽनेनेति वर्णोका रककारादिः, करणतो यद् गीयते । जीवा० १६४ । व्यक्त अक्षरम्वरजेणत्यो चित्त वण्णेग वाऽहवा दव्वं दाइजइ भण्ण इ स्फुटकरणात । जं० प्र० ४० । वृत्तः-एकवारं प्रवृत्तः । तेणक्खरं वण्णो । यथा द्रव्यं गवादिकं वर्णेन-श्वेतादिगुणेन व्य० द्वि० ४४१ अ । वत्तं सूत्रवखनकम् । जं० प्र० दश्यते । येन द्रव्यं वर्ण्यते दश्यतेऽभिलप्यतेऽसौ वर्णोs. | ११० । व्यक्तः-संजातश्मश्रु। बृ० तृ० ८८ आ । व्यक्त. क्षरम् । विशे० २५४ । अक्षरस्वरस्फुटकरम् । अनु० १३२ । . वहि-अन्धकवृष्णिः । द्वारिकाधिपतिः यादवविशेषः । वतणा-पूर्वग्रहीतस्य पुनरुद्वलनं वर्तना। व्य. द्वि० ३७६ अन्त० ३। अ । वर्तन्ते-भवन्ति भावास्तेन तेन रूपेण तान्प्रति वहिवसा-निरयावलिकायां पञ्चमवर्गः । निरय० ३। । प्रयोजफत्वं वर्तना । उत्त० ५६१ । वर्तना-प्रारगृहीतवहिपुंगव-वृष्णिपुङ्गवः-यादवप्रधानः । उत्त० ४९०। । स्यैवास्पिरस्थ सूत्रादेर्गुणनम् । आव० २६७ । वर्तनाबण्ही-तृतीयसोकान्तिकः । ठाणा. ४३२ । पन्हि:-रो- भवन्ति भावास्तेन तेन रुपेण जानु प्रतिप्रयोजकरवं ( ९३०) Page #192 -------------------------------------------------------------------------- ________________ बत्तमाणप्पय अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [३स्थिकम्म वत्र्सना । उत्त० ५६१ । वर्तना-शश्वद्भवनम् । विशे. जनपदविशेषः । भप. ६८० । वस्त्र सामायिकलाभे दृष्टान्तः । आव०७५। आचाराङ्ग चतुर्दशममध्ययनम् । वत्तमाणप्पयं-सूत्रे भेदविशेषः । सम० १२८ । सम० ४४ । वस्त्र-पटलकरूपम् । उत्त० ५४० । बन्या वत्तया । सूर्य० १३६ ।। विद्या वस्त्रविद्या भवति तया परिजपितेन वस्त्रेण वा वत्तस्व-वक्तव्यः ।बाव. २२० । प्रमृज्यमानः आतुरः प्रगुणो भवति । व्य० द्वि० १३३ आ। वत्तन्वया वक्तव्यता-यथासम्भव प्रीतिनियतार्थकथनम् । वस्त्रं-क्षौमिकः कल्पः । आचा० २४० । वस्त्र-प्रावर. अनु. २४३ । वक्तव्यता-पदार्थविचारः। उत्त० १४ । णम् । बाचा० ३९३ । वन-चीनांशुकादि । आव० वत्ता-वृत्तो समाता । वृ. द्वि० १३५ आ । १२९ । वत्ताणि-वर्तनी मार्गः । विशे० ५३७ । वत्थकुंडगा-वणादोणं कुलेसु जे पत्थकुंडगा । नि० चू० वत्तावत-चरः । नि० चू०प्र० १७३ अ । तृ. ५२ अ। वत्ति-वृत्तिः-प्रवृत्तिः। भग० २९४ । दशा। भग० ३७७ । | वत्थपलिआम-वत्थपलिआम णाम वत्यो रुक्खो भण्णइ, वत्तित-बत्तितः-पुञ्जीकृतः, धूल्या वा स्थगितः। आव० तम्मि रुक्खे जं फलपत्ते विकाले अण्णेसुवि पक्केसु म ५७३ । पव्वति आम सरडी भूतं तं वस्थपलियामं भण्णति । बत्तिला-वत्तयेत् -अन्यत्र पातयेत् । आचा० ४२८ ।। नि० चू० द्वि० १२५ ा। वचिय-वात्तिक-भाष्यं, उत्कृष्टश्रुतवतो पणधरादेभंगवतः | वत्थपाएसा-वस्त्रपात्रे-आचारप्रकल्प्ये द्वितीयश्रुतस्कन्धस्य सर्वपर्यायैर्यद् व्याख्यानं तद्, सूत्रार्थानुकवनरुपं तद, पञ्चमंषष्ठाध्ययने । प्रभ० १४५ । सूत्रस्यैवोपरि गुरुपारम्पर्यणायात व्याख्यानं वार्तिकम् । | वत्थपुस्समित्त-मस्त्रपुष्पमित्र:-आर्यरक्षगच्छे मुनिः। आव० विशे० ६१४ । वत्तित-वत्तुंबीभूतम् । आव० ६६५ ।। ३०७ । वात्तिकम् । विशे० ५९३ । वात्तिकं-अशेषपर्यायकथनम् । वथमित्ता-पत्तियं कारति दक्खो । नि० चु० प्र. बाव०८६ । ३३२ था। वत्तिया-वत्तिता-वलिता । बाचा. ५७ । पत्तिता- वत्थल-गुच्छविशेषः । प्रजा० ३२। हरितविशेषः । प्रज्ञा. शाखादीनां वा समतया वृत्तीभूताः सन्तो बत्तिता बमि ३३ । धीयन्ते । ज्ञाता. ११६ । वत्थवासा-वस्त्रवर्ष:-वस्त्रवर्षणम् । भग० १९६ । वत्ती-संदेशः । नि० चू० प्र० ३४६ था। वत्तिः । बाव. वत्थविहि-कलाविशेषः । ज्ञाता० ३८ । ६२१ । वीः । विशे० ५९७ । वत्थवुट्ठी-वस्त्रवृष्टिः । भय० १९९ । वत्तीकरण-ध्यक्तीकरणशीलः-व्यक्तिक । पाव० ९६। वस्थब्वग-वास्तव्यः । बाव० ८५८ । वत्तेइ-चतुलीकरोति । भग० २३० । वत्थि-वस्ति:-शलाकानिवेशनस्थानम् । प्रभ० ७६ . वत्तेखासि-निर्वतंयसि । उपा० ४२ । बस्तिः । आव. ६२१ । बस्तिः -इतिः । भग० ८२। वत्तेति-वर्तयति-आवतंपतितं कुर्वति । प्रज्ञा० ५९२ । बस्ति:-गुह्यदेशः । प्रभ० ५७ । वस्तिः -शलाकानिवेशन. वत्तेल्लय-वर्तते । आव. ३०६ । स्थानम् । बोप० ६७ । वस्ति:-दृतिः । भव०७५७ । बत्तेह- वर्तयथ-लक्षणतां नयथ । भय ३८१। वस्थिकम्म-कडिवायबरिसविणासणत्थं च अपाणबारेण वत्थंतकंम-दसातो तुणति । नि० चू०प्र० १२१ बा। वस्थिणा तेलादिप्पदाणं वत्थिकम्मं । नि० चू० वि० ८६ वत्थ-वस्त्रम् । प्रभ० ८ । वस्त्रम् । आव० ११५ । वनम् । बा । वस्तिकर्म-चर्मवेष्टनप्रयागेण शिरःप्रभृतीना स्नेहश्राव. ३१४. ७६३ । वस्त्र-आचारप्रकल्पस्य चतुर्दशो | पुरणं गुदे वा वादिक्षेपणम् । विरा. ४ । बस्तिभेदः । पाव० ६६० । रुक्खो । नि० चू० वि० १२६ ।' कर्म-धर्मवेष्टनप्रयोगेन शरिःप्रभृतोना स्नेहपुरण, गुवे वा (९९६) Page #193 -------------------------------------------------------------------------- ________________ वस्थिनिग्गह] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [वद्दलिया बादिक्षेपणम् । ज्ञाता० १८१ । । वत्थुपाढगरोइत-भूमिविशेषः । ज्ञाता० १७८ । वस्थिनिग्गह-बस्तिनिग्रहः-उपस्थनिरोधमात्रम् । उत्त० | वत्थुप्पएस-वास्तुप्रदेशः-गृहक्षेत्रकदेशः। जं० प्र० २०९ । ४२१ । वत्थुल-वत्थुलादिहरितं भण्णति । नि० चू० द्वि० १४२ आ। वस्थिपएस-बस्तिप्रदेशो नाम छत्रमध्यभागवर्तीदण्ड प्रक्षेप गुल्मविशेष: । प्रज्ञा० ३२ ।। स्थानरूपः । जं० प्र० २४२ । वत्थुलगुम्मा-वस्तुलगुल्मा । जं० प्र० १८ । वस्थिप्पदेस-बस्तिप्रदेश:-गुह्यदेशः । प्रश्न. ८४ ।। वत्थुविजा-वास्तुविद्या-प्रासादादिलक्षणाभिधायिशास्त्रावत्थिसंजम-बस्तिनिरोधः, भावब्रह्म तु साधूनां बस्तिसंयमः । स्मिका । उत्त० ४१७। कलाविशेषः । ज्ञाता० ३८ । । आच०९ । मथुनोपरम: । नि० चू० प्र० । वत्थुसंखा-वस्तुसङ्ख्या दृष्टिवादे श्रुतपरिकर्मसङ्ख्या । वत्थी-बस्ति:-चर्ममयो खल्ला -। ओघ. ३४ । वस्ति:- अनु० २३४ । अपरचर्ममयस्थिग्गलकस्थगितग्रोवान्तविवरोऽतिविवृतमुखी. वत्थू वस्तु-नियतार्थाधिकारप्रतिबद्धो अप्यविशेषोऽध्ययनकृतपाश्चात्यप्रदेशः । पिण्ड०1८1 चम्मनमयी सोयब्वे ज्झ. वदिति । सम० १३१ । वस्तु-परिच्छेद विशेषाः अध्यसालासु भवति । नि० चु० प्र०६० आ । यनवच्चूलावस्तु । ठाणा. २८८ । वस्तु-मूलवस्तु । वस्थीकम्म-वत्थोदइओ भण्णइ, तेण दइएण घयाइणि | ठाणा० ४३४ । वस्तु-अध्यायविशेष: । ठाणा. ४८४ । अधिटाणे दिज्जति । दश० चू० ५१ । बस्तीकर्म- वस्तु-अध्ययनवद् विभागविशेषः । सम० २६ । वस्तुपुट केनाधिष्ठाने स्नेहदानम् । दश. ११८ । अर्थाधिकारविशेषः । व्य० प्र० ९. आ । वस्तुवत्थु-पक्षविशेषे प्रथमः । ठाणा० ४९२। वस्तु-सचेतन- विषयाधारभूत रासभादि । आव० ५८४ । वस्तु-प्रग्यमचेतनं वा शरीरम् । प्रशा० २९१ । वस्तु-दोषावासः। विज्छेदविशेषः । नंदी० २४१ । प्रश्न० १२० । वास्तु:- गृहभूमे विद्या वास्तुशास्त्रप्रसिद्धम् । वत्थेणं-मज्झेण गंतुकामा देसीभासा पत्रे। नि० चू० प्र० जं० प्र० १३८ । वस्तु:-चेतनादि ! आव० ५८३ । ३१६ अ । वसन्त्यस्मिन्निति वास्तुः खातोच्छ्रितोभयात्मकम् । उत्त० वत्थेसणा-वस्त्रषणा-प्राचारङ्गस्य चतुर्दशममध्ययनम् । 1८८। वास्तु:-गृहभूमिः । जं. प्र० २०७ । अत्याधि | उत्त० ६१६ । कारो । नि. चू० १० ११७ आ। वास्तुविद्या । आव | वत्सराज-आधाकर्म सम्भवे अन्त दृष्टान्ते योगराजस्यानुजः । ६६० । पहाणपुरिसो आयरियादी वत्थु परिणामगा पिण्ड० ६४ । माच्छेद्यद्वारविव रणे गोपालः । पिण्ड० वा । नि० चू० द्वि० १३८ आ । वास्तुः गृहम् । बृ० १११ । तृ० ५० अ । वस्तु-आचार्यादिः प्रधानपुरुषो यद्वा वत्सवणिग्जायादृष्टान्तः-अव्याक्षिप्तचित्ते दृष्टान्तः। दश० गीतार्थः । बृ० प्र० १५६ आ । आचार्यादिकम् । उ० | १६३ । मा० गा० ४०३ । वास्तु-धवलगृहादि । आचा० १२१ । वदनोपपत्ति-द्वारघटना । ज० प्र. २५६ । वास्तु गृह शरीरं दुःसंस्थितं विरूपं वा उपधिर्मद्यस्यो वदासि-अवादीत्-उक्तवान् । सूर्य. ६ । पकरणम् (?) । ठाणा० १६४ । वास्तु-आगारम् । आव० वद्दलए-वादलकं - मेघः । राज० २३ । ८२६ । वस्तु-प्रकरणात् पक्षः । ठाणा० ४९३ । गृहम् | बद्दलग-वद्दलकं-दुद्दिनम् । ठाणा० १४२ । बृ० तृ० १० (।। वदलिताभतेइ-वईलिका-मेघाडम्बरं तत्र हि वृष्टथा। वत्थदोस-पक्षदोसः । ठाणा०४.२ । मिक्षाभ्रमणाक्षमो भिक्षुकलोको भवतोति गृही तदर्थ वत्थुपरिच्छा-वास्तुपरीक्षाया, अथवा वास्तूनां परिच्छेदः- | विशेतो भक्तं दानाय निरूपयतीति । ठाणा० ४६० । आच्छादनं-कटकम्बादिभिरावणम् । जं० प्र० २०६। | वदलिया-वालिका-मेघदुर्दिनम् । भगः २३।। वईवत्थुपाढए-वास्तुपाठकः । आव० ६७० । ! लिका-वृष्टिः । ज्ञाता. ४६ । ( ९४०) Page #194 -------------------------------------------------------------------------- ________________ बद्दलियाभत्त] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ वन्न वहलियाभत्त-वालिका भक्तं-दुदुने भिक्षुकाणां निर्वा. ना-शाश्वतप्रतिमा। जीवा० २२८ । हाथं विहितं भक्तम् । भग० २३१ । भग• ४६७ ।। वद्धमानक-नाट्यविशेषः । जं. प्र. ४१४ । वहेणं-महत्ता । बृ० प्र० २८ अ । वद्धा-वर्धाः-चम्मपरिच्छेदनकम । व्यदि० २६६ अ। बद्धकम्मत-वर्द्धकर्मान्तम् । आचा० ३६६ । वद्धिओ-जस्स वालस्स वा छेज्झंदासणा गालिया। वणि-वर्द्वानी, गलतिका । जं. प्र. १०१ । नि० चू० दि० ३४ अ । बृ० तृ. १०० । वद्धमाण-उत्पत्तेरारम्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः, | बद्धीसग-वडीसकः-वाद्यविशेषः । अनुत्त० ६। चतुर्विंशतितमोजिनः, येन गभंगतेन ज्ञातकुलं विशेषेण वद्धीसक-वाद्यविशेषः । प्रभ. १५९ ।। धनेन वधितं तेन । आव० ५०६ । वर्द्धमानक-शराव- बद्ध उ-वयितुं-पण्डयितुम् । आव० ५२४ (१)। सपुटम् । जीवा० १६१ । वर्द्धमानपुर-अनन्तजिनस्य बहिति-वद्धितकं करिष्यतः । विपा० ५४ । प्रथमपारणकस्थानम् । आव० १४६ । वर्द्धमानः-वृद्धि- वध-वधः-यष्टयादिताडनम् । प्रश्न० ३७ । भाक् । उत्त० ४९२ । तीर्थकरः। नि० चू० प्र० ३५२ | वधग-वधकः-स्वयं हन्ता । जोवा० २८० । आ । वर्तमानक-पुरुषारुढं पुरुषरूपं वा । औप० ५१ । वधू-स्नुषा । उत्त० २६४ । वर्द्धमानकं शरावसंपुटम् । भग० ४७६ । वर्द्धमानः । वन-एकजातीयद्रुमसन्धातः । व्य. द्वि० ३४९ था। ज० प्र० २०९ । वर्द्धमानः । जं० प्र० ४१६ । वनखण्डसमवगूढा- । नंदी० १०३ । बद्धमाणग-वर्तमानकं शरावम् । बोप० १० । वर्द्धमा- वनचरसुरा-भगवत्यामेकोनविंशतितमशतके दशमोद्देशकः। नकं-शरावसंपुटम् । जं० प्र० ३१ । द्वाषष्ठितममहाग्रहः । भग. ७६१ । ठाणा० ७९ । वर्द्धमानक:-स्कन्धारोपितनरः। जं० प्र. वनपिशाचः-पिशाचे षोडशमभेदः । प्रज्ञा० ७० । १४२ वर्द्धमानक-शरावं पुरुषारूढः पुरुषो वा । प्रश्न वनमाला-आमरणविशेषः । ठाणा० ४२१ । बनस्पति७. । बद्धमानक-अस्थिकग्रामस्य प्रथमं नाम । आव. पल्लवम्रजः । सम० १३८ । १८६ । वर्वमानक-शरावसम्पुटम् । राज. ८ । वद्धं- वनराजो-एनजातीयोत्तमवृक्षसमुहो वनराजी । बाजा मानक:-स्कन्धारिपितपूरुषः । ज्ञाता० ५८ । वर्द्धमानकः ११२ । । ज. प्र. ५३५ । वनविदुर्ग-ननाजातीद्रुमसंघातः । व्य द्वि. ३४६ आ। वद्धमाणपुर-वर्द्धमानपुर-नगरं विजयमित्रराजधानी ।। | वनाधिपति-यक्षभेद विशेषः । प्रशा० ७० । . विपा० ८६। वनाहारा-यक्षभेदविशेषः । प्रज्ञा० ७० । वद्धमाणय-वर्द्धमानक-शरावसं पुटम् । जीवा० १८६ । । वनोपक-वनीपक:-वनति भक्तमात्मानं दर्शयतीति । वर्द्धमानक शरावसंपुटम् । प्रज्ञा० ८७ । पिण्ड. १३० । उत्त० ४१८ । वद्धमाणसंठिए-वर्द्धमानसंस्थितम् । सूर्य. १३० । वन्दते-वाचा स्तौति । निरय०३। वद्धमाणसामि-रायगृहनगरे चतुर्विंशतितीर्थकरः । बृ० वन्दनमाला-मङ्गलमिति नामरूढं वन्दनमाला । विशे० प्र० ३१ अ । सोहपरिभवे दृष्टान्तः । व्य• द्वि. १६६ २४ । आ । वर्द्धमानस्वामो यस्य पुरतः सूर्याभदेवेन द्वात्रिंशन् । वन्न-वर्णः-एकदिग्म्यापोसाधुवादः । ठाणा० ५०३ । वर्ण:नाट्यविधयो भाविताः । जीवा० २४६ । वढं मान- एकदिग्व्यापीसाधुवादः। भग० ६७३ । वर्ण:-पाम्भीर्यास्वामी-भावप्रतिक्रमणोदाहरणे भगवान्, यस्य पावें | दिगुणः श्लावा गौरादि । उत्त० २८४ । वर्णः-सुस्निग्धो कौशाम्ब्यां चन्द्रसूर्यों सविमानेन वन्दितुमागती । आव० । गोरवादिः । उत्त० ४.७३ । वर्णः वर्णमधिकृत्यः । प्रज्ञा. ४०५ । ८१ । वर्ण-संयमः मोसो वा : बाचा० २६५ । वर्ण:वद्धमाणा-शाश्वत्प्रतिमानाम | ठाणा० २३० । वर्द्धमा. ' देह छाया । वृ. प्र. १९७ आ। वर्ण:-गौरवम् । ( ९४१) Page #195 -------------------------------------------------------------------------- ________________ वनइस्सामि आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [बम्मा बोष. १८३ । एकादशमचकोमाता । सम० १५२ । वप्रा-नमिमाता। वनइस्सामि-वर्त(णं)यिष्यामि-रचयिम्मामि । प्रज्ञा० बाव० १६० । वप्रा-समुन्नतो भूमापो प्रामासरे वा केदाराः । आचा• ३३७ । वप्रा:-प्रकारा यावग्रहम् । वनाओ-वर्णक:-वर्णनम् । भग०६ । बाचा. ३९०। वनकाल-वर्णकालः । विशे० ८३७ । वप्पावई-वप्रावती विजयः । ज. प्र. ३५७ । वनग-वर्णकं चन्दनम् । ज्ञाता. ३० । वप्पिणा-केदारवान तटवान् वा देश: केदार एव । वन्नगपेसिया-चन्दनपेषिका । भग०७६६ । भग. २३८ । वन्नड-वर्यादयः । बोध. २११। वप्पिणि-केदारः । प्रभ८ । केदारः । औप. ३ । बनाय-वर्णकः-चन्दनम् । पिण्ड० ९६ । वर्णकम् । बाव० केदारः । प्रश्न. १६१ । ४२७ । वप्पु-वपू:-शिखरम् । भग० ६७२ । वनसंजलण-सद्भूतगुणवर्णनम् । भग० १२५ । वप्रः-वजितत्त्वं बहुफलं च एभिर्गुणरुपपेतो वाः । निक वनसंजलणा-वर्णसवलना-सद्भूतगुणोत्कोत्तंना । दश. चू० तृ. १४६ अ। २४२ । वमढण-उद्वेगम् । बृ० ० २४६ । वनिआ-वणिका-पीतमृत्तिका । दश० १७० । वमढेति-खरंटेति । नि० चू० प्र. २११ था। वनित-वणितं फलतः। ठाणा० २९७ । वमण-वमनं उद्गीरणम् । उत्त० ४१७ । वमनं-छदवनिया-वणिका-पीतमृत्तिका । आचा• ३४२ । नम् । ओघ• १६४ । वमनम् । ज्ञाता० १८५ । वन्हिबाण-तादृशवन्हिप्रकारेण परिणतः प्रतिरिवाहिनीषु । छड्डुणं । दश० ० १४६ । उढदिरेयो वमणं, महो विघ्नोपादको भवति । ज. प्र. १२५ । सावणं विरेयो वमणं । नि० चू० दि. ८९ बा । बन्ही-उष्णस्पर्शपरिकवा । प्रमा..। वमणि-पोंडयं । नि० चू० प्र० १२६ प । वपु-तेयो । नि० चू० तृ. ६१ ।। वमणी नि० चू. प्र. १९१ बा। वपुमंतो-वपुणाम तेयो सो जस्स अत्थि देहो सो वपुमंतो।। वमति-स्यजति । उत्त० ३४६ । त्यवति-क्षपयति । नि. ० तु. ६१ ब । ठाणा• ३२० । पप्प-वप्रः-केदारः । जं० प्र०४२ । वप्रः-केदारो जल वमनि । उत्त०५७ स्थानम् । जं० प्र० २६१ । वप्रः । आव० ५८१ । वमपी-वमनं-स्वतः सम्भूतम् । विपा. ८१ । वप्रः केदारो जलस्थानम् । जीवा. १९८ । वप्रः- वमालीभूत-विपुकोणम् । नि० चु० प्र० १७४ अ । • केदारः । आचा० ४१३ । वा-केदार:-जलस्थानम्। मित्तए-वयितुम् । शाता. 10 जीवा० १२३ । नवमभवणवासीचैत्यवृक्षम् । ठाणा | धमी-वान्तिः । आव० ६२५ ।। ४८७ । वप्रो-विजयः। .प्र. ३५७ । वप्पो केदारो।वम्म-वृणोति-आच्छादयति शरीरकमिति वर्म-अश्वत. नि. चू० द्वि० ६९ बा। नुत्राणम् । उत्त० २२३ । वर्म-सन्नाह विशेषः। ज.. चप्पगा-वप्रका । बाव० १३७ । वप्रका-जयचक्रीमाता। २०५ । वर्म-लोहकुत्तलादिरूपम् । ज० प्र० २१९ । माव० १६१। वर्म-लोहमयकुतूलकादिरूपम् । जीवा० २५९ । वर्मचप्पगावती । ठाणा. ८० । स्वत्राणविशेषः । विपा. ४६ । बप्पण । प्रशा• ७२ । बम्महतोह-मन्मथयोधः । पर० । चप्पव्यव-सन्दिग्धः । नि प्र. २८९ मा । वम्मा-वामा-पार्वमाता । भाव. १६० । वाम्या । बप्पा- । ठाणा...नमिनाथमाता। सम० १५१। बाव. .। ( ९२) Page #196 -------------------------------------------------------------------------- ________________ वम्मिय अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [वयणातिक्कम वम्मिय-विमितं-सद्धम् । श्रीवा० २१९ । वर्मित:- सत्त. ३९४ । वर्मीकृतः । भग० १९३ । वर्मित:-वर्मतया कृतोऽङ्गे वयछक्क-व्रतषळू-प्राणातिपातादिविरतिलक्षणं रात्रिनिवेशनात् । मग. ३१८ । नि० चू० प्र० ३ बा । | भोजन विरतिपर्यवसानम् । आव० ६६. । वम्मियसन्नद्ध-वमणि नियुक्ताः वामिकास्तैः सन्नद्धः- वयछिद्दाई-व्रताना-प्रागातिपासनिवृत्त्याचीनां छिद्राणि-- कृतसन्नाहो यः स वार्मिकसनद्धः । ज्ञाता० २२१ । । अतिचाररूपाणि-विवराणि व्रतच्छिद्राणि । उत्त० ५८० । बम्मीय-वल्मीक: । बाव. १५३ । वयजोग-वाग्योगः-औदारिकवैक्रियाहारकशरीरव्यापाराहवयंस-वयंस्य:-स्निग्धकः । आव० १९।। वयस्य:- तवागद्रव्यसमूहसाचिव्याजीवव्यापारः। बाव० ६०६ । समानवयः-पाढत्तरस्नेहास्पदः । ज० प्र० १२३ । वयजोगसुय-वागयोगश्रुतं-द्रव्यश्रुतमेव । माव• ५. । वयंसग-अवतंस:-शिरस्त्राणम् । ज० प्र० १३७ । वयस्यकः वयणं-वचनं-प्रज्ञापनम् । भग. १४७ । वचनम् । । आव० ११६ । वयस्यः । आव २७२ । प्रभ० ११८ । वचनं-आज्ञा । प्रभ० १५१ । वचनंवयं सिदा-वयस्या । आव २२२ । वाक्यम् । उत्त० ३०७ । वचनं वस्तुवाचि । अनु. वयंसिया-वयस्या। बाव. ३६७।। १३४ । वदनं-मुखम् । शाता० ३१ । वचनं-बादेशः। बय-प्रज-प्रापकम् । ज० प्र० २३५ । व्रतं-चित्र ज्ञाता. १५८ । वचन:-श्रुतस्य पर्यायः। विशे०४२३। द्रव्यादिविषयनियमरूपम् । प्रज्ञा० ३९१ । व्रतं-निर्गन्य उच्यत इति वचनं-अर्थः । दश० ७५ । वचनं, चतुर्थी. प्रवज्यालक्षणम् । प्रम. १३६ । ।तं-अवद्यहेतुत्यागः । परिज्ञा । व्य. दि. ३९१ । वचनं-अभियोगपूर्वक उत्त. १०४। वयः-यौवनम् । पिण्ड० १४५ । दहावस्या बादेशः । भग. १६८ । । नंदी० १६५ । व्रतम् । बा १४। व्ययः । वयणपखाया-ये शब्दाः किल सर्व वस्तु संपूर्ण प्रतिपादअनु० १५४ । व्रतं-सति असति वा वस्तुनि तदिच्छा- | यन्ति ते वचनरूपाः वस्तुनः पर्याया वचनपर्याया उच्यन्ते । परित्यागतस्तत्रिवृत्तिः । व्य० प्र० ४१ था। ब्रजः- विशे० २२७ । सर्वेषामपि वस्तूनामभिलापवाचकाः शब्दा गोकुलम् । उपा० २ । व्रतं-नियमः । प्रभ० ३२। वचनरूपापना वचनपर्यायाः । विशे० २२८ । वेद:-आगमो लोकिकलोकोत्तरकूप्रावनिकभेदः। ज्ञाता. वयणप्पभूय-वचनेन अप्रभूता अल्पभूता वा अल्पस्वं .। व्रतं-नियमः निरय, २४ । व्रतप्रतिमा भावकस्य प्राप्ता वचनाल्पभूता वचनात्प्रभूता वा स्तोकाक्षरेति । द्वितीया प्रतिमा। आव०६४६ । प्राणिनां कालकृतावस्था। उत्त० ३८५ । आणा. १२८ । वयति पर्यटति । आचा० १४१ । वयणभिण्ण-वचनभिन्न-वचनव्यत्ययः । सूत्रदोषविशेषः । ध्ययः । उत्त० ६३२ । व्रत-अहिंसादि । भग० ३२३ । आव० ३७५ । व्रज-गोकुलम् । भग० ५४७ । व्रतं मूलगुणः । सम. वयणभिन्न-वचनभिन्नं यत्र वमनव्यत्ययः । अनु० २६२। १०७ । व्यय:-क्षयः । प्रश्न० १०२ । व्रत:-नियम:- वयणमित्त-वचनमात्र-निर्हेतुकं, सूत्रदोषविशेषः । आव० महावत: ठाणा०२९० । वयः-संसारः, अवस्थाविशेषः। ३७४ । वचनमात्र-निर्हेतुकम् । अनु० २६२ । आचा० १४२ । वयणविभती-एकत्वद्वित्वबहुत्वलक्षणोऽर्थो यस्तानि वचन वयगाम-वज्रग्रामः । आव० २२० । नानि विभज्यते कस्वकर्मत्वादिलक्षणोऽर्यो यया सा वयगुत्त-वाचि वाचा वा गुप्तः वाग्गुप्तः मौन व्रती सुपर्या- विभक्तिः वचनात्मिका विभक्तिः वचनविभक्तिः । ठाणा. लोचितधर्मसम्बन्धमाषी वा । सूत्र. १९२ । | ४२८ । वचनविभक्तिः-वचनानां विभक्तिः । अनु०-१३४॥ वयगुत्तया-वाग्गुप्तता-कुशलवागुदीरणरूपया । उत्त. वयणसमकं-वचनसमम् । उत्त० ३०४ । वयणातिक्कम-वचनातिकमः । आव० १७३ । वयग्गाम-प्रजग्राम-गोकुलप्रायग्राम प्रत्यन्तग्राममित्यर्थः । 'वयणाम-अणुमयस्थे । नि० चू० वि० १२६ ।। (९४३) Page #197 -------------------------------------------------------------------------- ________________ घयणाम] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ वरता % 3D वयणिज-वचनीयः गर्दाः । आचा० २५१ । कषपट्टके रेखारूप: वरकनकनिकषः । प्रज्ञा० ३६१ । बयति-वपति-रोपयति । उत्त० ३६१ ।। वरकण्गपूर-वरकर्णपूरः प्रधानकर्णाभरणविशेषः । भग. वयतेण-वाक्स्तेनः-धर्मकथकादितुल्यरूप: । दश० १८९ ।। ३१७ । वयदुक्कडा-वाग्दुष्कृता-असाधुवचननिमित्ता । आव० वरकनक-पार्टषोडशवणिकारूपं स्वर्णम् । (?) । ५४८ । वरकमलगभगोरी-वरकमलगर्भ:-कस्तरिका तद्वद गौरीवयवलिय-बारबलिक:- प्रतिज्ञातार्थनिर्वाहक:-परपक्षक्षोभ- अवदाता वरकमलगर्भगौरी, श्यामवर्णस्वाद, कस्तूरिकया कारिवचना । औप० २८ । इव श्यामेत्यर्थः । ज्ञाता० १२६ । वयर-वज्र-रत्नम् । ओघ ६ । वरकलस-बरकलशः । ज. प्र. ४१९ । वयरक्खमण-वज्रक्षमणः । उत्तर ६६ । वरका-पारसा कंबला । नि० चू० प्र० २५५ अ । वयरणी-वैतरणिः-त्रयोदशमपरमाधार्मिकः । सूत्र० १२४ ।। वरितुमिति वरका । सूत्र. ३८८ । . वयरागर-वज्राकार:-बज्राख्यमणीनामाकरः । भग० | वरक्क-कोयवगो । नि० चू० द्वि० ६१ अ । १६९ । वरक्कोलो- । नि० चू० प्र० १२६ अ । वयवंता-व्रतवन्त:-रात्रिभोजनविरमणषष्ठपञ्चमहाव्रतधा- वरगंध-वररन्ध:-वासः । जीवा० १६० । वरगन्धःरिणः । आचा० ३५० । प्रवरवासः । औप० २२ । वयव । नि० चू० प्र० २६० अ । वरगंधिय-वरगन्धिकम् । सूर्य० २६३ । वयवलिय-वाग्वलिकः-दृढप्रतिज्ञः । प्रश्न० १०५।। वरगंधिया-बरगन्धाः वासाः । प्रज्ञा० ८७ । वयसमाहारणया-वाक्यसमाधारणया-स्वाध्याय एव वा-वरग-वरः । आव० २९३ । वरकः । वरकः । आव. ग्निवेशनात्मिकया वाचा साधारणा बाक्साधारणा । ५५८ । वरट्टः-धान्यविशेषः । भग० २७४ । मण्यादिउत्त० ५६२ । महाघमूल्यम् । आचा० ३५७ । वयसा-वचसा । ठाणा० ४३ । वरघरए-सम्बन्धः वासभवनः । ज्ञाता० १४ । वयसाहारणदसणपज्जय-वाक्साधारणदर्शनपर्यवा-वा- । वरचंपग-वरचम्पक:-राजचम्पकः । ज० प्र० १८३ । क्साधारणाश्च दर्शनपर्यवाश्च सम्यग्भेदरूपाः । उत्त० ५६२॥ | वरचीण -वरचीनं-दुकूलवृक्षवत्कस्यैव यत् बाभ्यन्तरहोर। वयसुहया-वाचि सुखं यस्यासी वाक्सुखस्तस्य भावो निष्पाद्यते सूक्ष्मतरं च भवति तत् चोनदेशोत्सन्न वा। वाक्सुखता । प्रज्ञा० ४६२ । प्रश्न० ७१ । वयस्स-वयस्यः-समानवया गाढतरस्नेहविषयः । जीवा० वरण-वरणः-सेतुबन्धः । ओघ ० ३१ । जलोपरि सकपाट२८१ । वयस्यः । आव० ८२२ । पालीबन्धः । बृ० तृ० १६१ अ । वरण:-वनस्पतिविशेषः । बयायार-बागाचार: वाग्व्यापारः । आचा० ३८६ । जं. प्र. २४४ । वरंकुर-वराङ्कर:-प्रथममुद्भिद्यमानः । ज० प्र० ३२४।। | वरणसंवरणम् । आव० ८२५ । वरंग-वराङ्ग:-गण्डः । जीवा० २१३ । वरणा-आर्यजनपदविशेषः । प्रज्ञा० ५५ । वरंति-वारयति लगातुमिच्छति । सूर्य० ८३ । वरण्डक-वरण्डकम् । ओघ० १७४ । विशे० ९८७ । वर-ऐरावते तीर्थकृत् । सम० १५३ । वरं-अत्यन्त मुस्कृष्टम् । वरतरुणी-वरतरुणो-सुभगा स्त्रीः । ज० प्र० २२२ । जं० प्र० १६७ । वर:-परिणेतरः । ज्ञाता० २४८ । वरति-वृणोति-आच्छादयति । सूर्य० २७८ । नि० चू० प्र० १४१ आ। वरतूर-वरतूर्यम् । प्रश्न, ४८ । घरइ-वृणोति-आच्छादयति । जोवा० ३३९ । वरत्ता-वरत्रा-चर्ममयीमहारज्जुः । प्रश्न० ५६ । ओघ० वरकणगसिहस-वर-प्रधानं यत्कनकं तस्य निकष:- १३६ । ( ९४४) Page #198 -------------------------------------------------------------------------- ________________ वरदत्त ] वरदत्त वरदत्त:- विपाकदशानां द्वितीयश्रुतस्कंधे दशम. मध्ययनम् । विपा० ८९ । वहदत्तः - मित्रनन्दि राजकुमारः । विपा० ६५ । बरिष्ठनेमिशिष्यः । निरय० ४० । नेमिनाथस्य प्रथमशिष्यः । सम० १५२ । नेमिनाथस्य प्रथमभिक्षादाता | सम० १५१ । अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४ द्वितीयं तीर्थम् । ठाना० १२२ । वर दिण्ण-नेमिजिनप्रथमभिक्षादाता | आव० १४७ । -वरधणु - वरधनुः- धनुपुत्रः । व्य० प्र० १९८ आ । वरधनुःब्रह्मराजस्य धनुसेनापतेः सुतः । उत्त० ३७७ । वरधणुपिया - वरघनुपिता- पारिणामिकिबुद्धधा येन जतुगुहानिष्काशितः कुमारः । आव० ४३० । वरघणू -वरधनुः - पारिणामिकीबुद्धो अमात्यपुत्रः । आव ० ४३२ । 'वरदाम- द्रव्यतीर्थं विशेषः । आव० ४६८ | जम्बूभरते वश्भवण-वरभवनं प्रासादः । बोप० ४ । वरभवनंसामान्यतो विशिष्टं गृहम् । जीवा० २७९ । वरभूती-वहरभूती वज्रभूति: महाकई आयरियो । व्य प्र० २२७ आ । वर पट्टन - प्रधान वेष्टनकः । भग० ५४२ । वरपवरभवण- वरप्रवरभवनं - वराणां प्रवरगेहम् । प्रश्न० ८४ । वरपुंडग-वरपुण्ड्रगं - विशिष्टं पुंड्रदेशोद्भवं हरितम् । जीवा० ३५५ । वरपुंडरीए - धवलं सहस्रपत्रं पुण्डरीकं, वरं च तत्पुण्डरीकं वरपुण्डरीकम् । सम० ३ । वरपुरिस - वरपुरुषो वासुदेवः । राज० ३३ । वरपुरुषःवासुदेवः । जीवा० १९१ । वरपुरिसवसण- वरपुरुषः- वासुदेवस्तस्य वसनं वस्त्रं वरपुरुषवसनम् । प्रज्ञा० ३६१ । वरप्पसन्नान्वरा चासो प्रसन्ना च मद्यविशेषे वरप्रसन्ना । प्रज्ञा० ३६४ । [ बरवृषमा वरफलह - वरफलकं - प्रधान फरकः । प्रभ० ४७ । वरफलिहा- वरपरिघा - प्रबलागला । प्रभ० ४८ वरबोन्दिधर - प्रधान स जीवः सुग्य क्तावयवशरीरोपेतः । सूर्य • 1 वरधनु - अमात्यः, पारिणामिकीबुद्धी दृष्टान्तः । नंदी० १६६ । अमात्यपुत्रः । नंदी० १६७ । गुटिकाप्रयोग. | आचा० ४२३ कारकः । व्य० प्र० २०० बा । वरया- वराकाः । दश० ४७ । वरश्रयणरुवचचइयंवररुइ-वररुचि:- नन्दस्याष्टाधिकशतश्लोक पाठकः कश्चिद्धिराजातीयः । आव ६६३ । वररुचिः । उत्त० १०४ । वररुवी - वररुचिः ब्राह्मणविशेषः, योगसंग्रहे शिक्षादृष्टान्तः, नन्दराजानमष्टशतेन श्लोकानां सेवते । आव० ६०० । वरनयर पट्टणुग्गयं| आचा० ४२३ । वर पट्टण - वरपट्टनं- प्रधानाच्छादनकोशकम् । औप० ६८ । वरपत्तनं - वराच्छादनकोशकम् । प्रश्न० ७७ । वर पट्टणुग्गय - वरपट्टनोद्गतः - प्रसिद्धतत्तस्पत्तनविनिर्गतः । वरवइरविग्गहिए - वरवज्रस्येव विग्रह - प्राकृतिर्यस्य स जीवा० २६९ । वरवयविग्रहः मध्ये क्षामः । भग० १४५ । वरवइसिंग- वरवज्रशृङ्गः । आव० ४१३ । वरवण्ण-वरण :- प्रधानचन्दनम् । औप० ६८ । वरवम्म- वरवमं- प्रधानतनुत्राणविशेषः । प्रश्न० ४७ । वरवरिया - वरस्य- इष्टार्थस्य वरणं ग्रहणं वरवरिका । ज्ञाता० १५३ । वरवरिका - समयपरिभाषया घोषणा । आव० १३६ । घरवारुणि- वरा चासो वारुणी च वरवारुणी । जं० प्र० १०. । चरवाहणी - वंदा चासो वारुणी च वरवारुणी- सुराविशेषः । जीवा० ३५१ । वरा च वारुणी च । जीवा० २६५ । मदिरा प्रभ० १६३ । वरा चासो वारुणी च । प्रज्ञा० ३६४ । प्रधानसुरा । उत्त० ६५४ । वरवृषभा - सुसाधकः । (?) ( ९४५ ) ( अल्प० ११८ ) २८६ । वरभ - हस्तिबन्धनम् । उत्त० ४११ । वरमउड-वरमुकुटं - प्रवरशेखरः । प्रश्न० ७० । वरमल्लिहायणा - वरं माल्याधानं - पुष्पबन्धनस्थानं शिरःकेशकलापो येषां ते वरमाल्याधाना । भग० ४८० । वरमुरय-वरमुरज:- महामदल: । प्रश्न० १५१ । वरयते- वरयति - सूर्य लेश्यासंशृष्टो भवति । सूर्यं ० ७ । Page #199 -------------------------------------------------------------------------- ________________ चरसत्ति] आचार्यश्रीमानन्दसागरसूरिसङ्कलितः [वरुणवर - - - - - घरसत्ति-वरशक्ति:-त्रिशूलम् । ज० प्र० २१२ । बरिलग-लोमपक्षीविशेषः । प्रज्ञा० ४६ । परसधर । भग० ५४० । । वरिस-वर्ष पानीयम् । जीवा. ३२२ । घरसरक-चूर्णकोशकं रूढिगम्यम् । प्रभ. १५३ । । वरिसकाहा-काश्यपगोत्रभेदः । ठाणा. ३६० । वरसिट्ठ-इन्द्रलोकपालस्य यमस्य विमानम् । भग०. १९४ । रिसचडकरक-वर्षचटकरकः-वृष्टिविस्तारः। प्रश्न. ४८ वरसीधु-वर च तत्सीधु च । जीवा० २६५। वरसिन्धु-वरिसधर-वृषणः । नि० चू. प्र. २७१ अ । वर्षधयःएकोरुकद्वीपे द्रुमविशेषः । जीवा० १४६ । वरं च तत्सीधु वद्धितकप्रयोगेण नपुंसकीकृतः । राज० १४८ । वधितच । ज० प्र०१०० । । ककरणः । भग० ४६० । वर्षधर:-वद्धितक:-कञ्चुको वरसीधू-वरं च तत्सीधु च वरसीधु । प्रशा• ३६४ । । तदितरञ्च । औप०१६ वरसेणा-बरसेना । विपा० ६५ । वरिससओवमा-वर्षशतेनोपमा यस्याः सा वर्षशतोपमा, वरहओ-दवरकः । आव० ४१६ । वर्षशतेः केशोद्धारहेतुभिरुपमा अर्थात्पल्यविषया यस्यां सा -लोमपक्षिविशेषः । जीवा०४१ । वर्षशतोपमा । उत्त० ४४५ । वरांकुर-वराङ्कुरोपेतम् । जीवा० १८८ । वराङ्कुरः- वरिसारत्त-अतिमेघवृष्टिः । वृ० तृ० २५६ आ। वर्षारात्र:प्रथमोद्भिद्यमानोऽङ्कुरः । जीवा० २२६ । शरद् । सूर्य० २०९ । वर्षारायः । आव० ६२ । बरा-अर्वाग्भागवतिन:-आयुष्कापेक्षयाऽल्पायुष्काः। भग० | वर्षारात्रो-भाद्रपदाश्वयुजी । ज्ञाता• ६३ । ७४६ । वरिसियव्वं-वर्षणम् । ओघ० १३२ । बराड-वराट:-कपर्दः । जीवा० ३१ । वरुट्टा-वरुट्टा:-शिल्पार्याः । प्रज्ञा० ५६ । । वराडए-वराटक:-कपदकः । अनु० १२ । वराटक: वरुड । नि. चू० तृ० १८अ । कपर्दकः । ओघ० १२९ । वरुडा । नि० पू० दि० ४३ था। बराडग-वराटक:-कपदंकः । उत्त० ६६५ । वरुडादि-जातिजुङ्गिकादिः । व्य० द्वि० २६९ मा । वराडय-वराटक:- कपर्दकः । भाव.७६७ । वरुण-चतुर्थो लोकान्तिकदेवः । ज्ञाता० १५१ । वरुणःवराडा-वराटा:-कपदकाः । प्रज्ञा० ४।। प्रभङ्करविमानवासी चतुर्थों लोकान्तिकदेवः । भग. वरायंस-बरादर्श:-वरदर्पण: । प्रश्न० ८४ । २७१ । वरुण:-पश्चिमदिक्पालः। ज.प्र.७५ । वरुण:वराह-शकरः । ज० प्र०३४ । वराह:-वनशकरः । ज० वंशाल्यां नागनता । भग८ ३३० । वरुण:-पञ्चदशम. प्र० ११२ । वराहः-शूकरः । औप. १८ । द्विखुर- मुहूर्तनाम । सूर्य० १४६ । वरुणः-वरुणावरे द्वीपे देवश्चतुष्पदः । जीवा० ३८ । वराहः-शूकरः । जीवा० विशेषः । जीवा० ३५१ । चमरेन्द्रस्य तृतीयो लोकपालः । ७२ । सूकरो । नि० चू० द्वि० १२९ आ। शूकर:- ठाणा० १६७ । वरुणः-गणाभियोगविषये कश्चिद्व्यक्तिः । वराहः । प्रश्न० ८१ । सुविधिनाथस्य प्रथमशिष्यः । आव० ८१२ । सम० १५२ । वरुणकाइय-वरुणकायिक:-वरुणस्य कायो-निकायो यस्य वराहहिर-वराहरुधिरम् । प्रज्ञा. ३६१ । स वरुणकायिक:-वरुणपरिवारभूतो देवः । भग. १९९ । वराहा-द्विखुरविशेषाः । प्रज्ञा० ४५ । वरुणदेवयकाइय-वरुणदेवताकायिक:-वरुणसामानिकादिवराहि-वराहिः-दृष्टिविषाहिः, फणाकरणदक्षः । प्रभ०७।। परिवार भूतः । भग० १६६ : वराही-वाराही-विद्याविशेषः । आव० ३१८ । वरुणदेवा-मेतार्यमाता । आव० २५५ । वरिट-आगामिन्यामुत्सपिण्यां द्वादशमचक्री । सम० १५४ । वरुणप्पभ-वरुणप्रभ:-वरुणवरद्वीपे देवः । जीवा. ३५१ । वरिता-वृता । आव• ३५६ । वरुणवर-पुष्करवरसमुद्रानन्तरं द्वीपः, तदनन्तरं समुद्रोऽपि । वरिया-दरिका । आव० ५५५ । नि. चू०५० २६५ । प्रज्ञा० ३०७ । द्वीपविशेषः । अनु० ९० । (९४६ ) Page #200 -------------------------------------------------------------------------- ________________ वरुणा] अल्पपरिचितसेवान्तिकशम्बकोषः, भा० ४ [ वलय वरुणा-लोकान्तिकदेवविशेषः । ठाणा• ४३२ । वर्षावग्रह-अवग्रहविशेषः । सम० २३ । वठणोद-वरुणोदः-समुद्रविशेषः । जीवा० ३५१ । वल-वालंजुअवणिओ। नि० चू० प्र० १४८ अ २४७ था। वरुणोदए-वारुणोदक-वारुणसमुद्रस्य जलम् । जीवा० वलणम् । ओघ• १७७ । २५। बलइ-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा ३४। वरुणोपपात ठाणा० ५१३ । वलए-वलयः-संसारवलयः कर्मबन्धनं वा । सूत्र० १९५ । वरेलिया-वृत्ता । आव. ९४ ।। वलय:-मध्यशुषिरो वृत्तविशेषः । जीवा० ६७ । । वर्ग-राशिः । विशे० ३२८ । स्कन्धपर्याय: विशे० ४१६ । वलक्ख-वलक्षः-श्रृङ्खलादिरूपमवलम्बनम् । जीवा. २१३ । वर्चस्वरः-दुन्दुभिस्वरः । सम० १५८ । वलाक्षं-रूढिगम्यम् । औप० ५५ । वलक्षं-भूषणविधिवर्ण-निकषः । सूर्य० ४ । विशेषः । जीवा० २६६ । वलक्षम् । जं० प्र० १०६ । वर्तनक-वार्ताकरणम् । विशे० १२५६ । । श्रृङ्खलादिरूपमवलम्बनम्, वलक्षो नानामणिमयः । ज. वर्तल्या । बोघ० १०२। प्र. ५७ । वर्तमानयोग। भग० ५०.। वलता ।ठाणा. ८६ । वर्तापक-प्रतिजागरकः । व्य० प्र०५३ अ । वलतामुह-प्रथममहापातालकलश: । ठाणा० २२६ । वत्तिका-चित्रकरणपिच्छिका । आव० ९६ । वत्तिका । वलभो-गृहाणामाच्छादनम् । जोवा० २७६ । वल्लभीविशे० ६१५ । छदिराधारत्तत्प्रधानं गृहम् । ज० प्र. १०६ । मध्यमद्वारे वर्तित-सामान्यनिष्पन्नम् । ठाणा० ३८४ । नगरम् । ६० द्वि० ६२ । वर्तुल । नंदी. १४८ । बलभीगिह-वलभ गृहम् । जीवा० २६९ । वर्तुलविजयाद्ध-पर्वतविशेषः । ज्ञाता० १२८ । बलभीसंठिओ-गृहाच्छादनसंस्थितः । जीवा० २७९ । वर्द्धकिरत्न-चक्रवर्तेरत्नम् । व्य० द० ४०१ आ । वलभी-गृहसंस्थानसंस्थितः । जीवा० ३२५ । वद्धक्यादि-दारुकर्मकरः । दश० २६० । | बलमीसंठिया-वलभीसंस्वितः-वलम्पा इव-गृहाणामा. द्धित-नंपुसके भेदः । उत्त०६८३ । च्छादनस्येव संस्थितं-संस्थानं यस्याः सा । सूर्य० ६६ । वद्धितकत्व-पुरुषः सन् यो नपुंसकवेदकः । भग० ८६३। वलय-वलयम् । भग० ३०६ । वलनु-संयमाद् भ्रंश्यन् । बर्द्धमानक-आणंद अपडिहयं करेति । नि० चू० प्र० बूभूक्षादिना वेल्लन् । औप ८७ | वलयं-केतकीकदल्यादि। २८५ अ । तथाहि-त्वचा वलयाकारेण व्यवस्थितः, प्रत्येकबादरवनवर्द्धमानस्वामी- । आच० २१ । महावीरः । प्रज्ञा० ६।। स्पतिकायिकः। प्रज्ञा० ३०। पातालकलशविशेषः । प्रज्ञा. अखिलश्रुतज्ञानार्थप्रदर्शकः । आव०६०। वर्द्धमानस्वामी। ७३ । वलयं-कङ्कणम् । ज० प्र० १०६ । यत्रोदकं न्य० प्र०२६ मा। वर्धमानस्वामी । व्य० प्र० १७४ अ। वलयाकारेण व्यवस्थितम्, उदकरहितो वा गतॊ दुःखवर्द्ध-कषः । प्रश्न० १६४ । निर्गमप्रवेशः । सूर्य० ८६ । सूत्र० ३०७ । कटकम् । वधनी-बहुकारिका । निरय , २६ । ठाणा० १७७ । वलयं-वृत्ताकारनद्यादुदककुटिलगति. वधितककरण-निर्लाञ्छनकर्म । उपा.ह। युक्तप्रदेशः । भग. ६२ बलयमिव वलयं-बक्रत्वात, वर्ध-बन्धनविशेषः । उत्त० ५३ । अधर्मद्वारस्यकोनविशतितम नाम । प्रश्न. २६ । कटकः । वर्षधर-वर्ष-क्षेत्र-विशेषय: धारयतः । ठाणा० ४०२ । औप. ५५ । केतको कदल्यादि । जीवा० २६ । भूषणवषाकल्प-धर्मोपकरणविशेषः । उत्त० ५.३ । कम्बलः।। विधिविशेषः । जीवा० २६६ । वलयं घनोदधिधनवात दश. १६६ तनुवातात्मकं धर्मादिसपृथिवीपरिक्षेपि । आव० ६०० । वर्षारात्र-भाद्रपदाश्वयुग्मासद्वयलक्षणः । व्य० द्वि० ५० अ। वल-वलवलायमानम् । भग० १२० । वलय-नद्यादि. ( ९४७ ) Page #201 -------------------------------------------------------------------------- ________________ बलयमरण] माचार्यभीमानन्दसागरसूरिसङ्कलित: [वलोकरणम् वेष्टितभूमिमागः । पापा ३८२.. बली-वणिः-मध्यवतिरेखाल्पा । .प्र. २५३ । बलि:चलयमरण-बदलतो-बुभूक्षापरिगतत्वेन क्लवलायमानस्य निर्माणस्वविकाराः । ज० प्र० १७० । वली-उदरः । संयमाद्वा भ्रश्यतो मरण तमन्मरणम् । भग० १२०। आव० ६७८ । संजमजोगेसु बलतो हीणसत्तपाए जो अकामतो मरइ वलुसुट्ट नि. चू. प्र.६१ अ । एवं वलयमरणं गलं वा अप्पणो वलेइ । नि. पू. | बलोवलि नि• चू०प्र० २१ आ. वि. ५२ मा । बल्क-स्वग । ठाणा० ५२१ । .... चलयबाहा-दीर्घकाष्ठलक्षणबाहा-आवल्लका ज्ञाता० १३३। | वल्कल-छल्ली ।प्रज्ञा० ३६ । चलया-क्टपल्यानि तृणपल्यानि वा । वृ० वि० १५७ अ। वकलचोरि-बाह्यनिमित्तमुदिश्य जातिस्मरणे दृष्टान्तः । प्रमाणालप्रमेयः । अनु. १७१।। वृ. प्र. १८७ मा । वल्यामरणं-वलन्मरणं मरणस्य चतों भेदः । तत्त. वल्कलचोरी-जातिस्मरणे दृष्टान्तः । आचा० २१ । .२३० । येनानुभूते क्रियाकलापे पित्रुपकरणं प्रत्युपेक्षमाणेनावाप्त चलयामुख-पातालकलश: । प्रज्ञा० ७४ । कटात्मक सामायिकम् । बाव, ३४७ । आवर्तः । ओघ० १८१ । पातालकलशविशेषः । ठाणा० | वल्गितं-अहिण उपरस्स सिक्खावणा नृत्यविकार एव । ४८० । पातलकलशः । प्रज्ञा० ४२० । नि० चू• तृ० ६१ था। वलयामुह-वरयामुखम् । ओष० १८० । वलयामुखम् ।। वल्गुलि-पोतजः । भप. ३०३ । आव० २६७ । वेलामुखं-भ्राष्ट्ररूपम् । पिण्ड० १७१ || बल्गुली-पोतजपक्षीविशेषः । दश. १४१ । वडवामुखः पातालकलशः । महाप० । वडवामुखाभिधानः | वन-वल्लः-निष्पावः । पिण्ड० १६८ । बल्लः-निष्पावः । पूर्वदिगव्यवस्थितः पातालकमशः । सम० ८७ । ज.प्र. १२४।। वलयावलिप्रविभक्तिः-पञ्चम नाट्यभेदः । ज० प्र० ४१६। वल्लकी-वाद्यविशेषः । ज्ञाता० २२९ । वलवा । नि० चू० प्र० २८६ अ । वल्लभी-गृहाणामाच्छादनम् । सूर्य बलहरणं । नि० चू० प्र० १०६ आ। वन यि-वल्लको-वोणा-विपञ्ची च । प्रश्न. १५९ । चलाणगं । नि० चू • प्र० २६५ अ । वल्लर-क्षेत्रम् । प्रभ० १४ । क्षेत्रविशेषः । प्रश्न. ३६ । चलायमरण-वलतां-संयमानिवर्तमानानां परीषहादिबाधिः । तृणादि । आव० ५७७ । गहनम् । उत्त. ४६२ । तत्वात् मरणं बलम्मरणम् । ठाणा. १३ । वल्लभो जनस्य । सूर्य• २६२ । बलाया-वलता-भग्नवतपरिणती । सम० ३४ । वल्लरी-वल्लो । भक्त० । वल्लरी-वल्ली । तं० । वलि-वलि: शैथिल्यसमुद्भवश्चमविकारः । जः प्र० ११६ । वलि-वल्ल्यः-वालुङ्कोप्रभृतयः । भग० ३०६ । वल्ली:चलिअ-वालितो-वलयः सजाता अस्येति वलितो-वलि- वालुङ्यादिकाः । ज० प्र० १६८ । प्रयोपेतः । ज. प्र. १११ । वलितं-सञ्जातवलम् । ज. वल्लिकर-मडलिविहाण । नि० चू० प्र. १२ आ। प्र. ११४ । वलितं-वलनस्वभावम् । ज•प्र० २३५ । | वल्लो कूष्माण्डोत्रपुषीप्रभृतिः । जीवा० २६ । वल्लोविशेषः । वलितम् । मओव० १०८। वलित:-क्षामः । प्रभ० ८.। | प्रज्ञा० ३९। वलयः-कूष्माण्डीत्रपुषीप्रभृतयः । प्रशा० वलिट्टए-वरिष्ठम् । बृ० दि. २८३ । ३० । अनन्तरा-षड्जना:-माता पिता भ्राता भगिनी यलिता-प्रपन्नः । सम० ११८ । पुत्रो दुहिता च । व्य० वि० ८४ ब।। गुड्चीप्रभृतिः । वलिय-वलियम् । उत्त० ३०३ । बलितः-वृत्तः । जीवा० ज्ञाता. १८१ । नागवल्यादि । ज्ञाता० ३३ । १२१ । वलयः संयाता अस्येति वलियोपेतः । जीवा वह्मी:-त्रपुषी प्रभृतिः । ज्ञाता० ७८, ६५ । २७० । उचिवम सो । नि० चू० प्र० २१२ आ। वल्लोकरणम् । प्रज्ञा० ४४७ । ( ९४८ ) Page #202 -------------------------------------------------------------------------- ________________ वगय अल्पपरिचितसेवान्तिकशब्दकोषः, भा०४ [बहार ववगय-व्यपगतं-स्वयं पृषगभूतम् । भग० २६३ । ठाणा. २६३ । व्यवहार:-मुमुक्षुपवृत्तिनिवृत्तिरूपः । व्यपगतं-बोधतश्चेतनापर्यायादपेतः । भग० २९ । ठाणा० ३१७ । व्यवहार:-क्यविक्रयरूपो वणिग्धमः । ध्यपगतः-परिभ्रष्टः। जीवा० १०३ । व्यपगत:-परिभ्रष्टः। उत्त० २७२ । व्यवहारो-नारकतिर्यग्नरामरपर्याप्तकाप्रज्ञा० ८० । व्यपगतः-स्वयं पृथग्भूतः देयवस्तुसंभवः पर्याप्तकबालकुमारादिसंसारिव्यपदेशः । बाचा. १५६ । बागन्तुको वा । प्रपन० १.८ । व्यपगतं- ओषतया.' कश्चिापनदोषव्यपोहाय प्रायश्चित्तलक्षणः । ठाणा० . चेतनापर्यायादचेनत्वं प्रासम् । प्रश्न० १५५ । २११ । सवहरणं-व्यवहरतीति वा व्यवह्रियते वा ववगयसंजोग-व्यपगतः संयोगः-संयोजनादोषरहितः । अपलेप्यते सामान्यमनेन विशेषानु वाऽऽश्रित्य व्यवहारपरो प्रा ११२। मवहारः । ठाणा० ३६० । व्यवहरणं व्यवहारः, ववत्था-व्यवस्था । आव. ६२ । व्यवहरति स एव वा व्यवहारः विशेषतो अवहियतेववदेश-व्यपदेश:-ज्याजः । प्रश्न० १२५ । निराक्रियते सामान्यं तेन व्यवहारः । विशे० १०४ । ववरोविअ-व्यपरोपितः-यापादितः । आव० ५७४ । व्यवहार-विवादच्छेदनम् । प्रश्न० ६७ । व्यवहारः । ववरोविओ-व्यपरोपितः । आव० ६८ । धाव. ६१ । व्यवहारः-व्यवहारसत्यम् । ठाणा० ४८६ । ववरोविड-व्यपरोपयेत्-प्रच्यावयेत् । आचा० ३६२ । व्यवहार:-व्यवहारविषयः । उत्त० २७६ । व्यवहारो-मुमुक्षु ववरोविखसि-व्यपरोपयिष्यसि-अपेतो भविष्यसि । ज्ञाता० प्रवृत्तिनिवृत्तिरूपः । भग० ३८४ । व्यवहरणं व्यवहार:१३४ । लोकस्यहिकामुष्मिकयोः कार्ययो प्रवृत्तिनिवृत्तिलक्षणः । बवसइ-व्यपसति-कर्तुमभिलषति । जीवा. २५४ ।। सूत्र० ३७२ । श्रेणिव्यवहारादिर्व्यवहारः । ठाणा. ववसाइ-व्यवस्यति । आव० ६८८ । ४९६ । विविधं विधिवद्वाऽपवहरणं आचरणं व्यवहार ववसाओ-विशिष्टोऽवसयो-निश्चयो व्यवसाया, अहिंसा. यतिकर्तव्यतारूपः । उत्त० ६४ । प्रमादाखनितादो याश्चतुश्चत्वारिंशतम नाम । प्रश्न० ९९ । व्यवसाय:- प्रायश्चित्तदानरूपमाचरन् व्यवहारम् । उत्त. ६४।। व्यापारः । उत्त० १४४ । व्यवसायः । जीवा० २५४ । व्यवहारः । दश० १०८ । व्यवहार:-विवादः । विपा.. ववसात-व्यवसायं-तत्त्वनिश्चयम् । ठाणा० ३१३ । व्यव- ४० । व्यवहार:-लोकविवक्षा । प्रज्ञा० २५८ ।। साय:-वस्तुनिर्णयः-पुरुषार्थसिद्धयर्थमनुष्ठानं वा । ठाणा० व्यवहार:-नयविशेषः । प्रज्ञा० ३२७ । व्यवहारः विवादः । आव. ५०२, ६२७ । व्यवहार:-प्रक्षेपः ।। ववसातसमा-व्यवसायसभा यत्र पुस्तकवाचनतो व्यव- बाव. ८२३ । राजकुलकरणभाषाप्रदानादिलक्षणो सायं-तत्त्वनिश्चयं करोति । ठाणा० ३५२ ।। व्यवहारः । आव० १२९ । व्यवहार:-कश्चिदापन्न. ववसाय-व्यवसाय.-अनुष्ठानोत्साहः । सम० ११७ ।। दोषव्यपोहाय प्रायश्चित्तलक्षणः । दश० ११.। येन ववसायसभा-व्यवसायसभा-व्यवसायनिबन्धनभूता समा। मुनिव्यवहरति स आगमादिव्यवहारो व्यवह्रियतेऽनेनेति राज० १०८ । व्यवहारः, यदपि च व्यवहर्तव्यं मुनिर्व्यवहरति सोऽपि ववसिय -त्यक्तम् । उ० मा० । व्यवहारः । व्य० द्वि० ३६४ अ । व्यवहार:-विचित्र ववहरति-व्यवहरतिः । आव० ११० । विधिना वा-सर्वज्ञोक्तेन प्रकारेण वपन-तपःप्रभृत्यनुष्ठानववहरमाण-व्यवहरन । उत्त० २७६ । विशेषस्य दानं इति वचनाद हरणमतोचारदोषजातस्य, ववहार-व्यवहारं-प्रायश्चित्तदानादिकम् । भग० ३८५ । अथवा संभूय द्विवादिसाधूनां क्वचित्प्रयोजने प्रवृत्ती यत् व्यबहार:-अन्योऽन्यवानग्रहणादिविवादः। ठाणा. १८३ ।। यस्मिनाभवति तस्य तस्मिनु वपनमितरस्याव्यहरणम् । व्यवहार:-फश्चिदापनदोषपपोहाय प्रायश्चितलक्षणः ।। व्य० प्र० ३ आ।वहरण व्यवह्रियते वा स । व्यवह्रियते ठाणा० २११ । व्यवहा:-मिश्रामवहारादिरनेकधा ।' वा तेन विशेषेण वा सावान्यमवह्रियते निराकिरतेऽनेनेति (९४६ ) Page #203 -------------------------------------------------------------------------- ________________ पवहारअक्खेवणी आचार्ययोमानन्दसागरसूरिसङ्कलितः [वसट्ट लोकव्यवहारपरो वा । व्यवहार विशेषमात्राभ्युपगमपरः। वसंत-वसन्तो-निवसमानः । आव. ६४४ । वसन्तःठाणा. १५२ । व्यवहारः-भण्डनम् । व्य० वि० ३१ अ। चैत्रादिः । भग. ४६२ । वसन्तः-फाल्गुनचंत्री। ववहारअक्खेवणी-आक्षेपिणोकथायाः तृतीयो भेदः । ज्ञाता० ६३ । १६० । वसन्त:-नवममासः । सर्यः ठाणा० २२० । १५३ । वसन्तः पञ्चम ऋतुः । सूर्य• २०६।। यवहारग-व्यवहारक चोर्यसाधनम् । आव० ८२३ । वसंतपुर-वसन्तपुरं-इह लोके कायोत्सर्गफलमिति दृष्टान्ते ववहारच्छेद-व्यवहारच्छेदः । आव० २६. । जितशत्रुराजधानी । आव० ७८६ । नगरं यत्र जितशत्रु घवहारनय-लोकव्यवहारप्रधानो नयो व्यवहारनयः । राजा । आव० ३७२ । नगरं यत्र जितशत्रुराजा । अनु० २६५ । आव० ३७८ । वसन्तपुरंद-नगरं यत्र घनाभिधः सार्थवाहः । ववहारव-आगमश्रुतादिपञ्चप्रकारव्यवहाराणामन्यतमयुक्तः आव० ३८४ । कोषदृष्टान्ते नगरम् । आव० - ३६१ । । भग० ९२० । पंचविह आगमादिववहारं जो मुणइ यत्र जितशत्रु राजा। आव० ३६३ । श्रोत्रेन्द्रियोदारहरणे सम्म सो ववहारवं । नि• चू० तृ० १२८ मा । नगरम् । आव० ३९८ । वसन्तपुरं-चक्षुरिन्द्रियान्तदृष्टान्ते बागमश्रुताज्ञाधारणाजीतलक्षणानां पञ्चानां उक्तरूपाणां नगरम् । आव• ३९९ । वसन्तपुर-स्पर्शेन्द्रियदृष्टान्ते व्यवहाराणां ज्ञाता । ठाणा० ४२४ ।। जितशत्रुराजधानी । आव० ४०२। वसन्तपुरं-औत्सत्तिववहारसच्च-व्यवहारसत्य-यथा दह्यते गिरिः, गलति कीबुद्धिदृष्टान्ते गजविषये नगरम् । आव. ४१९ । भाजनं, अनुदरा कन्या, अमोमा एडका इत्यादि । वसन्तपुरं-परलोके नमस्कारफलविषये नगरम् । आव. दश० २०९ । ४५.३ । . वसंतपुर-यत्र अगीतार्थसंविज्ञविहारिगच्छः । ववहारसच्चा-व्यवहारो-लोकविवक्षा, व्यवहारत: सल्या आव० ५२ । यत्र :जीर्णवेष्ठिदुहिता। बाव. ९८ । व्यवहारसत्या, पर्याप्तिकसत्यभाषायाः सप्तमो भेदः ।। नगरविशेषः । - आव० ११५ । एकपिण्डिकेन्द्रनागस्य .प्रज्ञा० २५६ । जन्मभूमिः । आव २५२ । ववहारिए-प्ररूपणामात्रव्यवहारोपयोगित्त्वात् व्यावहारि- बसंतपुरए-वसन्तपुरक:-प्रामविशेषः यत्र सामायिकःकम् । अनू.१८१ । व्यवहारिक:-यो निगोदावस्थाद- कुटम्बी । सत्र. ३८६ । दृत्य पृथिवीकायिकादिभेदेषु वर्तते स लोकेषु दृष्टिपथ | वसंतमास-बसन्तमास:-नवममासः । ज० प्र० ४९० । मागतः सन् पृथिवीकायिकादिव्यवहारमनुपततीति । वसन्तमासः । आव० १७३ । प्रज्ञा० ३८० । प्ररूपणामात्रव्यवहारोपयोगित्वाद् व्याव. वसंतमेंठ-वसन्तमेण्ठः-शिक्षायोगदृष्टान्ते. प्रद्योतराजोः हारिकः । अनु० १८०। हस्तिपकः । आव० ६७४ । पवहारी-उपयोगः । बोध० १३६ । व्यवहारी-सांयाः | वस-इन्द्रियपारतन्त्र्यं विषयपारतन्त्र्यम् । ज्ञाता० २३३ । त्रिकः । सूत्र० १९९ । व्यवहारी-व्यवहरतीत्येवंशीलो वश:-आत्मायत्तः । उत्त० ३१३ । वश:-पारतन्त्र्यम् । ज्यवहारी व्यवहार क्रियाप्रवत्तंकः प्रायश्चितदायो । व्य० ज्ञाता. १३४ । प्र०३ अ । वसइ-वसतिः-उपाश्रयः । जीवा० २७९ । वहिय-व्यवहित-अन्तहितम्, सूत्रदोषविशेषः । आव. ! वस-वशातः-इन्द्रियवशेन पीडितः । विपा० ४१ । ३७४ । प्रकृतमुक्त्वाऽप्रकृत व्यासतोऽभिधाय पुन:-प्रकृत- वश-विययपारतन्त्र्यम् । प्रश्न० ५७ । वशेन-इन्द्रिय. मुच्यते तत् व्यवहितम् । अनु० २६२ । पारतन्त्र्येण-ऋत:-पीडितो वशारीः वशं वा-विषयपारवशीकरण-वशीकरणादियोगाभिधायकानि हरमेखलादि- तन्यं ऋत:-प्राप्तः वशातः। ज्ञाता. २३४ । वशात:शास्त्राणि । सम० ४९ । वश:-इन्द्रियविषयकषायाणां तत आतः वशातः । आचा० वशीकरणचूर्ण-भियोगस्य प्रथमो भेदः । ओघ० १९३ ।' २५३ । ( ९५०) Page #204 -------------------------------------------------------------------------- ________________ सट्टमरण ] सट्टमरण - इंदियविसएसु रागदोसक सायक्सो स भरतो सट्टमरणं । नि० चू० द्वि० ५२ मा । वशेन इन्द्रियवशेन ऋतस्य - पीडितस्य दीपकलिकारूपा क्षिप्तचक्षुषः शलभस्येव यम्मरणं तद् वशातंमरणम् । भगं० १२० । वशार्त्तमरणं, मरणस्य पञ्चमो भेदः । उत्त ० २३० । वंशेन - इन्द्रियविषयपारतन्त्रेण ऋता बाधिता वशार्त्ताः स्निग्धदीपकलिकावलोकनात् शलभवत् म्रियते । सम अल्पपरिचितसेद्धान्तिकशब्दकोषः, भा० ४ ३३ । सण-वसे वट्टतीति- अभत्थो वा अन्भसो । नि० चू० प्र० १०२ अ । व्यसनं राजादिकृताऽऽपत् । प्रश्न० ४३ । वृषण:- अण्ड: । विपा० ४६ । व्यसनं - शोककारणम् । बृ० द्वि० १९८ अ । व्यसनं दुखः द्यूतादि वा । आव० ६०१ । व्यसनं - चोर्यद्यूतादिः । भग० ४६६ । वृशण:पोत्रकः । उपा० २२ । व्यसनं राज्याद्युपप्लवः । ज्ञाता० ७६ । वसणविणास - वृषणविनाश:- वर्धितककरणम् । सम० १२६ । वसति शय्या । प्रभ० १२० । वसति:-मालयः सुप्रमार्जितः स्त्रीपशुपण्डकविवर्जितश्च । नाव० ५२६ । ब्रह्मचर्यं गुप्तेर्भेदः । आव० ५७२ । वसनं वस्त्रम् । जीवा २०६ | आव ८२८ । वसन्तपुर यत्र हस्ती तोलनाय प्रयोगोऽभूत् । नंदी० १५३ । वसन्तपुरं - इम्यवधूदाहरणे पुरम् । वश० ९७ । नगर विशेषः, वाघास वासदृष्टान्तेऽरिमर्दन राजधानी । पिण्ड० ४८ । आधायाः परावर्तितद्वारे नगरम् । पिण्ड० १०० । आच्छेद्यद्वारविवरणे जिनदासवास्तव्यं नगरम् । पिण्ड ० १११ । सहम्मत्यादिदृष्टान्ते जितशत्रु राजधानी । आचा० २१ । वसन्तपुरनगरं - जितशत्रु राजधानी । ओघ० १५८ । चेटीदृष्टान्ते पुरम् । विशे० ६२२ । वसभ - वृषभः । भग० ५८२ । वृषभ: - गीतार्थः । मोघ० २०६ | वृषभ: - गोतार्थः । व्य० द्वि० १९८ अ । वृषभ: - प्रतिपन्न गच्छमारः । व्य ० ( ? ) । वृषभ: - उपाध्यायः । वृ० द्वि० ३ अ । वृषभः वैयावृत्यकरणसमर्थः । मोघ० ६१ । गीतार्थ: । ओघ० २३ । वृषभः- साण्डौ । विपा० ४८ । गीतार्थ: । ओघ २३ । गच्छ सुभा [ वसहिसंबद्धा सुभकारणेसु भारूण्वहणसमत्थो । नि० चू० प्र० ३२८ अ । वृषभ: - गच्छशुभाशुभभारोद्वहनसमर्थः । बृ० प्र० २६८ अ । गिहियचक्को भवति एरिसो वसभो । नि चू० प्र० ३०१ आ । वृषभ:- गीतार्थसाधुः । वृ० प्र० २४२ आ । वृषभ: - गच्छशुभकार्यचिन्तकः । वृ० प्र० ३१३ आ । वसभगाम - वृषभग्राम: - मूलक्षेत्रम् । बृ० प्र० ३०५ आ । वसभरिसा - वृषभपद् । बृ० द्वि० १०२ आ । नि० चू० तृ० ३८ आ । गोयावलंबतो वसभपरिसा । नि० चू० द्वि० १९ अ । वसभाणुजाए - वृषभानुजात:- वृषभस्यानुजात:- सदृश: वृषभाकारेण चन्द्रसूर्यनक्षत्राणि यस्मिन् योगेऽवतिष्ठन्ते सः । सूर्य० २३३ । वसभानुग - वृषभानुगः यः पुनरेकस्मिन् कस्मिन् कल्पे स्थितः सनु वाचयति तिष्ठति वा स वृषभानुगः । व्य० प्र० १२१ मा । वसमाण - वैश्रमणः - नवकल्पविहारी | आव० ७१३ । वसन्त:- वास्तव्यः । आव ३५५ । तत्थ वं तं वसंते । नि० चू० द्वि० १२७ अ । वसमान:- मासकल्पविहारी ॥ आचा० ३३६ । विहरंतो । नि० ० प्र० १४६ ॥ वसलग - वृषलः - अधम: शुद्रजातिस्त्रीवर्ग प्रविचारकः । सूत्र ३२५ । वसह - वृषभ: - अहोरात्रे भुंहूर्तेऽष्टविशतितमः । जं० प्र० ४६१ | वृषभ: - प्रधानः । जं० प्र० ५२६ । वृषमः समग्र संयमभारोद्वहनात् । आव० ५०२ | वृषभं - वैयावृत्यकरम् | ओघ० ६४ । वसहवोही - शुक्रस्य चतुर्थी वीथि: । ठाणा० ४६८ । बसहाणुगत जो एक्कस्मि कप्पे ठितो वाएइ चिट्ठह्न वा नि० चू० तृ० १३६ अ । वसहि-वसति निवासः । अनु० २२५ । वसति - उपाश्रयः । दश० २१६ | वसतिः - वासकः । ओघ ० ०६ | वसतिउपाश्रयः ज० प्र० १२१ । वसतिः । आव० २२५ ॥ वसहिपायरास वसतिप्रातराशः - आवासस्थानः प्रातर्भाज नकलश्च । ज्ञाता० १९३ । वसहिसंबद्धा वपहिए संबद्धा । नि० चू० प्र० १९९ मा । ( ९५१ ) Page #205 -------------------------------------------------------------------------- ________________ सही ] भाचार्यश्रीबामन्दसागरसूरिसङ्कलित: [ वसुमति वसही-वसतिः । आव० १८६, ६३६ । १२१ । धर्मकवाया दशमवर्गेऽध्ययनम् । बाता० २५३ । वसा-अस्थिमध्यरस:-स्नेहविकृतिः । ठाणा. २०५ । वसुः-साधु । आचा० २४० । वसुः-देवः । बाव. शरीरः-स्नेहविशेषः । प्रश्न०८। शारीर:-स्नेहः ।। ५०४ । असत्यान्तरकगामी । भक्त० । वसुः-देवः । प्रश्न १६ । वसा । प्रमा० ८०, २६३ । आव• प्रश्न. ५० । ८१३ । वसुगुत्ता-इशानेन्द्रस्याग्रमहिण्या: राजधानी । ठाणा. वसाणुग वशं-बायत्ततामनगच्छतः । उत्त. ३८३ । २३१ । धर्मकथायादशमवर्गध्ययनम । शाता. २५३ । वसामि-प्रभवामि । आव० ५१५ । इशानेन्द्रस्यायमहिषो। भग ५०५ । वसिट-वशिष्टः-उत्तरनिकाये षष्ट इन्द्रः । भग १५७ । | वसवत्ता-सोमदत्तपुरोहितमार्या । विपा. ६८ । वसिटकूड-वशिष्ठकूट-शौमनसवक्षस्कारपर्वते कूटम् । वसुदेव-नवमवासुदेवबलदेवपिता । सम. १५३ । वसुज० प्र० ३५३ । देव:-द्वारवत्यधिपतिः । अन्त• ५ । दशाहकुलनंदनः, घसिम-कमढकम् । ओघ ८२ । वसिमम् । आचा० वैयावृत्य उदाहरणम् । ओष. १७९ । वासुदेवपिता । २६६ । आव. २७२ । वसुदेव:-सौर्यपुरसृपतिः । उत्त० ४८६ । वसिया-वशिका-आयत्ता । बृ० प्र० ६० अ । कामकथायां-रूपवर्णनदृष्टान्ते वसुदेवः । दश० १०९ । वसोकरण-वश्यताहेतुः । ज्ञाता० १८७ । वशीकरणं- वासुदेवपिता । आव० ३५८ । वसुदेव:-समुद्रविजयानुजः । वश्यताकारकम् । विपा० ५४ । आधर्मिकयोगे वशी. प्रश्न. ६० । वसुदेव:-वासूदेवपिता । आव० ४५५ । करणम् । आव० ६६२ । वसुदेव:- कृष्णवासुदेवपिता । आव० १६३ । जराकुमारवसीय-अवसाव उषितः । उत्त० ३८७ । पिता । नि० चू० प्र० १९४ । वसुंधरा-वसुन्धरा-दक्षिणरुचकवास्तव्या दिक्कूमारी ।। वसुनामिया-वसुनामिका उत्तरपश्चिमरतिकरपर्वतस्य पूर्व आव० १२२ । उत्कृष्टमालापहृते सुरदत्तगृहणो । पिण्ड | स्यामीशानदेवेन्द्रस्य रत्नराजधान्यां प्रथमाग्रमहोषी । १०६ । इशानेन्द्रस्याग्रमहिण्याः राजधानी । ठाणा० जीवा० ३६५ । २३१ । चमरेन्द्रस्य चतुर्थाऽयमहिषी । ठाणा० २०४। वसुपत्ता-वसुप्राप्ता- उत्तरपश्चिमरतिकरुपवंतस्य दक्षिणनवमचक्रेस्त्रीरत्नम् । सम० १५२ । असुरेन्द्रस्य चतुर्थाs. | स्यामीशानदेवेन्द्रस्य रत्लोच्चयाराजधान्यां द्वितीयाग्रमहीषी। प्रमहिषो । भग० ५०३ । इशानेन्द्रस्याष्टमाऽयमहिषी ।। जीवा० ३६५ भग० ५.५ । उत्तरपश्चिमरतिकरपर्वतस्य दक्षिणस्या- वसुपुज-वसूनां पूज्यो वसुपूज्यः, द्वादशमतीर्थकृत् । आव० मोशानदेवेन्द्रस्य सर्वरत्नाराजधान्या तुरीयाममहिषी ।। ५०४ । वासुमुज्यपीता । सम) १५१ । जीवा. ३६५ । दक्षिणरुचकवास्तव्याऽहमीदिक्कुमारीमह- वसुपूज्य-वसुपूज्य:-वासुपूज्य पिता । आव० १६१ । तरिका । ज० प्र० ३६१ । धर्मकथाया दशमवर्गेऽध्य- | वसुबन्धु-सर्वतोऽग्निप्रदीपनकामास्यः । व्य. द्वि० ४३२ यनम् । शाता. ज्ञाता. २५३ । वसु- द्रव्यं तद्भुतः कषाकालिकादिमलापगमाद्वीतराग वसुभूई-वसुभूति:- इन्द्राग्निवायुभूतिगणधराणां पीता । इत्यर्थः । वसुः साधुः । आचा० २४०। वसुः-उपरिचरो आव० २५५ । वसुभूतिः । पउ. ३९, ४१। राजा, सत्यवादो । जीवा० १२१ । द्रव्यम् । आव. वसभूती-वसुभूति:-योगसंग्रहेविश्रितोपधानविषये पाटलि१४५ । वसुः-चतुर्दशपूव्याचार्यः । आव. ३१५ । वसूः- पुत्रनगरे श्रेष्ठी। आव० ६६८ । धनुवसुः-योगसग्रहे आपरसु दृढधर्मदृष्टान्ते उज्जयिन्यां वसुमंति-भाववसहि ताणि जस्स अस्थि सो वसुमंति, यणिग्विशेषः । आव० ६६७ । वसुः-अचलभ्रातृपिता। इंदियाणि जस्स वसे वटुंति सो, पाणदसणचरित्तेसु जो भाव० १५५ । महाबलराज्ञो चतुर्षों मित्रः । ज्ञाता. वसति णिबकाल सो, व्युत्सृति पापं-अन्यपदार्थास्यानं ( ९५२) Page #206 -------------------------------------------------------------------------- ________________ वसुमती ] चारित्रं वा । नि० सू० तृ० २३ आ । वसुमती - मालापहृतद्वारविवरणे यक्षदिनगृहिणी । पिण्ड० १०८ । भीमराक्षसेन्द्रस्य द्वितीयाग्रमहिषी । ठाणा २०४ । दधिवाहनधारिणीसुता । आव० २२३ । धर्मधर्मकथायाः पञ्चमवर्गेऽध्ययनम् । ज्ञाता २५२ । वसुमित्त - वसुमित्रः उत्त० ३७६ । वसुमता - इशानेन्द्रस्य सप्तमाऽप्रमहिषी । भग० ५०५ । वसुमित्रा - उत्तरपश्चिमरतिकरपर्यंतस्य दक्षिणस्यामीशानदेवेन्द्रस्य सर्वरत्नाराजधान्यां तृतीया महिषी । जीवा० ३६५ । धर्मकथाया दशमवर्गेऽध्ययनम् । ज्ञाता० २५३ । इन्द्रस्यामहिष्या राजधानि । ठाणा० २३१ । वसुल - वृषलः । आचा० ३८८ । भूतस्थो । दश० चू० १०६ । ज्ञाता० १६५ । अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ वस्तुसमूह - कार्य कारणात्मकः । ठाणा० ४६४ | वस्तू - स्थानम् । भग० ३४२ । वस्त्रकल्पिक | वहई वहति - आसेवते । उत्त० ६०९ । वहए - वधक:- स्वयं हन्ता व्यथको चपेटादिना ताडकः । ज० प्र० १२३ । वसुलि - वसुल:- दुभंग: नैष्ठ्य्वाचको नादः । दश- २१५ । वसुहं । ज्ञाता० २१३ । वसुहर - वसुधरः- द्रव्यधरः षट्खण्डवत्ति द्रव्यपतिः । ज० प्र० २४७ । वहगत्ता-व्यधकता-ताडकता । भग० ५८१ । वहण - वहन - यानपात्रम् । प्रश्न० ८ वहनं उद्यतेऽनेनेति वोढव्यमिति वहनं शकटादि: । उत्त० ५५० । हननं प्राणवधस्याष्टमः पर्यायः । प्रश्न० ५ । वहनम् । आव ० ७१ । वसुहारा - वसुधारा - तीर्थंकरजन्मादिष्वाकाशाद् द्रव्यवृष्टिः । भग० २०० । वसू - इशानेन्द्रस्य पञ्चमाग्रमहिषी । भग० ५०५ । वसु:- वहणी वहनी - आयतं वृत्तं काष्ठं वणीति लोके । आव ० चतुर्द्दशपूर्वी आचार्य: । आव० ३९४ । वसू:- चतुर्दशपूर्विण आचार्याः, तिष्यगुप्तगुरवः । उत्त० १५८ । वसूते - इशानेन्द्रस्याग्रमहिष्या राजधानि । ठाणा० २३१ । वस्तु - वादकाले राजामध्यादि । ठाणा० ४२३ । वस्तुविज्ञान - किमिद राजाऽमत्यादि सभासदादि वा वस्तु दारुणमदारुणं भद्रकमभद्रकं वेति निरूपणम् । उत० ३६ । वस्तुल- शाकविशेषः । सूर्य० २६३ । हरितविशेषः । जीवा० २६ । | । बृ० प्र० ६४ मा । वस्त्रपुष्यमित्र - आर्य रक्षितशिष्यः । विशे० १००२ । वस्त्वन्तरन्यास-यथा गोरपि सन्नश्वोऽयमिति । ठाणा • २६ । वस्सासणा - परिणामणा । नि० चू० प्र० २८८ अ । ( अल्प० १२० ) वहंत योगवाहिनम् । बु० प्र० २३२ अ । वह - वधः - यष्टयादिताडनम् । सम० १२६ | वधः-घातस्ताडनं वा । उत्त० ४१५ । वधः - लकुटादिप्रहारः । उत्त० ४५६ । निरयावल्यां पञ्चमवर्गस्य तृतीयमध्ययनम् । निरय० ३६ । निरयावल्यां पञ्चमवर्गस्य चतुर्थमध्ययनम् । निरय० ३६ । वधः - ताडनम् । आव ० ५८८ । वध:- शिरच्छेदादिसमुद्भूतपोडास्वरूपः । विशे० १३६ । वधो-हिंसा । ज्ञाता० २३९ । वहः स्कन्धः । विपा० ४६ । वधः - हननं कशादिभिस्ताडनम् । आव० ८१८ । वध - पीडा । दश- ७६ | त्रयोदशमपरीषहः । आव • ६५६ । [ वहाए ६३२ । वहती - परिभोगं करेति । नि० चू० प्र० २५३ अ । वहमाणं - वहमानं नद्यादिश्रोतोऽधति व्याप्रियमाणं वा ओप० ९४ । वहमूलिया-वर्ध: - प्राणिघातः उपलक्षणान्महारम्भमहापरिग्रहानृत भाषणमायादयश्च मूलं कारणं यस्याः सा वधमूलिका । वधो वा विनाशस्ताडनं वा मूलं - आदियंस्याः सावधमूलिका । उत्त० २५० । वहलपण मूर्खः । नि० च० प्र० २८६ आ वहस्सइ - वृहस्पतिदेतनामा पुरोहितपुत्रः, दुःखविपाके पञ्चममध्ययनम् । विपा० ३५ । वहस्स तिदत्त - सोमदत्तपुरोहितसुतः । विपा० ६८ ॥ वहा- देवाद्युपसर्गजनितं भयं चलनं वा व्यथा । ९२६ । भग० वहाए - वधाय । भग० ६८४ । ( ९५३ ) Page #207 -------------------------------------------------------------------------- ________________ वहिए ] आचार्यश्राआनन्दसागरसूरिसङ्कलित: [वाउत्तरडिसग वहिए-व्यथितः कम्पमानसकलाङ्गोपाङ्गतया चलितः ।। ७७८ । उत्त० ४६१ । वाहगं णाम मज्जतं । नि. चू० प्र० १०२ अ । वहित- । नि० चू० द्वि० १४७ अ । बाइज्जंताण । ज्ञात. (?) ५२ । वहितव्वग-वहनीयम् । आव० ८२२ । वाइत-पोडितः । उत्त. २६२ । वहिनी-प्रवाहः । दश० २४७ ।। वाइद्ध-ब्याविद्धं विपर्यस्तरत्नमालावद् । आव० ७३१ । चहिय-पन्था-मार्गः । भग. १०६ । विनाशितम् । व्याविग्धा-विशिष्ट्रव्योपदिग्धां वक्राम् । भग०७०५ । आव० ७१२ । अवलोतः । उपा० ४० । विगलदह- | वाइद्धक्खर-यद् व्यत्यासितवर्णविन्यासं विपर्ययोपनस्त. लानन्दाश्रुदृष्टिभिः सहर्ष निरीक्षिता यथावस्थितानन्यसा- वर्णसन्तानमित्यर्थः, तद् व्याविद्धाक्षरम् । विशे० ४०६ । धारणगुणोत्कीर्तनलक्षणः । अनु. ३७ । व्यथितः-प्रहा- | वाइम-वातव्यं-कुविन्दैवस्रविनिर्मितिमश्वादिः । दश०८७ । रादितः । ज० प्र० २३९ । वाइय-कलाविशेषः । ज्ञाता० ३८ । वातिक-अनि. वहिलगा-उट्टबलिदादी । नि० चू० तृ० ३७ अ । यन्त्रितः । प्रश्न. ५६ । वाद्यकला । सम० ८४ । बहिही । ओघ० १५९ । वाइया वातिका । आव० ४८५ । वहु-वधूः । आव० ७८९ । वाइल-वातबलो वणिग्विशेषः । आव० २२५ । वहुकार ।नि० चू० प्र० २३२ अ ।। वाई-वादी-वादिलब्धिमन्तः। परप्रवादुकनिग्रहसमर्थः। ज. वहुगा-लघुकुलवधूः । व्य प्र. २४८ । प्र. १५४ । वादी । आव० २६३ । बादी-वादलब्धिवहेइ-व्यथति हति वा । (?) । सम्पन्नः । ओष. १९ । वहेमि-हन्मि । ज्ञाता० १६५ । वाईए-वातीनं-वातोपहतं । वातेन पातितम् । राज० ६ । वा-समुच्चये । सूर्य० ६ । प्रकारान्तसूचने । सूर्य० १६ । वाउ-वातः-उच्छ्वासादिलक्षणः । प्रभ० ३२ । वायुः वाशब्दो विकल्पार्थो अवधारणार्थों वा। ठाणा० ४३ ।। चकारार्थो दृष्टव्यः । ठाणा० ३८४ । समुच्चये । भग० वाउए-व्यावृतः-महामात्रः । औप० ६२ । २० । समुच्चये । ज० प्र० ५१ । समुच्चये । सूर्य वाउकुमार-वायुकुमारा:-सोमस्याज्ञोपयातवचननिर्देशवर्ती २६ । समुच्चये । विकल्पे वा। सूर्य० २८६ । उपमार्थों देवः । भग० १९५ । वायुकुमारः भुवनपति भेदविशेषः । भिन्न क्रमश्च । उत्त० ३३६ । इवार्थो भिन्नक्रमश्च । प्रज्ञा० ६६ । उत्त० ३३६ । पूरणे यद्वा वा शब्दोऽयं विकल्पार्थे । वाउकुमारि-वायुकुमारो:-सोमस्याज्ञोपपातवचननिर्देश वर्ती उत्त. ३८८ । औपम्ये-भिन्न कमश्च । उत्त० ४०६ ।। देवी । भग० १६५। अनुक्तपकारान्तरद्योतकः । बृद्वि० १६६ अ । इनार्थे। वाउलिए-वातोत्कलिका समुद्रस्येव वातोत्कलिका (?) विशे० ३०७ । चशमार्थे । विशे० १२२७ । यथार्थे । वाक्कलिया-पद्रोत्कलिकावद् वातोस्कलिका । भग० विशे० ९७५ । पूरणे । उत्त० ५२६ । विकल्पार्थः । १९६ । समुदस्येव वातोत्कलिका | प्रज्ञा० ३. । ज्ञाता० ७६ । वातोत्कलिका-स्थित्वा २ यो वातो वाति सा वातोत्कवाइंगण- इगुपरकुणगो । नि० चू० द्वि० १५७ अ । । लिका । भग०६८३ । वाइगणि-गुच्छाविशेषः । प्रज्ञा० ३२ । कुसुम-वृन्ताकी- बाउक्काएइ वातमुद्गरति-शब्दं करोति-रटति । आव. कुसुमम् । प्रज्ञा० ३६० । ११४ । वाइए-वातिकः-उत्सूनत्वभाजनः । विशे० १०३० । वाउडत्तणं-प्रावृतस्वम् । आव० ८५४ । वातिक:-उच्छूनस्वभाजनः । ठाणा० १३८ । वाउत्तरडिसग-पञ्चसागरोपस्थितिकं देवविमानम् । बाइओ-वाचिक:-वाचा निर्वृत्तः-वाक्कृतः । आव० ५७१, सम० १० । ( ९५४) Page #208 -------------------------------------------------------------------------- ________________ वाउद्धय अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ वागुरा वाउद्धविजयवेजयंतीपडागच्छत्तातिच्छत्तकलियं वा- | वाक्कोकच्य-यत्तु तजल्पति येनान्यो हसति, तथा नानातोवतविजयवैजयन्तीपताकाछत्रातिछत्रकलितं-वातोद्धताविधजीवविरुतानि मुखातोद्यवादितां च विधत्ते तत् । वायुकम्पिता विजय:-अभ्युदयस्तत्संसूचिका वंजयन्त्यः | उत्त० ७०९ । भिधाना या:-पताकाः, अथवा विजयः इति वैज. | वाक्यं । आव० ६८। यन्तीनां पावकणिका उच्यन्ते तस्प्रधाना वैजयन्त्यो वाक्यभेद: । आचा० ५५ विजयवैजयन्त्यः पताकास्ता एव विजयजिता वैजयन्त: वागतकणडए-वल्कतृणकठाः । मर० । छत्रातिछत्राणि-उपर्युपरि स्थितानि छत्राणि त: कलितम् । वागय-वाक-सनातस्यादिवाकेन्यो यजायते, यथा सनजीवा० १७५ । वाणारसी नगरविशेषः काशी । मग० सूत्रम् । उत्त० ५७१ । .. १६३ । वागरण-व्याक्रियमाणत्वाधाकरणम् । भग० ११६ । बाउपवेस-वायुप्रवेश:-गवाक्षः । मोघ० ५२ । शब्दलक्षणशास्त्रम् । ओप० ९३ । शब्दलक्षणशास्त्रवाउप्पवेस-वायुप्रवेशः-गवाक्षः । ओघ ५२ । अपृष्टोत्तररूपम् । ज० प्र० ५४२ । व्याकरणम् । वाउप्पिया-वातोत्पत्तिका रूढ्यावसेया। प्रभ० ८ । आव. ७६३ । व्याक्रियत इति व्याकरण:-प्रभार्थः । बाउब्भाम-अनवस्थितवात:-बातोभ्रामः । भग० १६६ । भग० २२१ । व्याकरण:-शब्दलक्षणः । ज्ञाता० ११०। वातोभ्रमः-अनवस्थितोवातः । जीवा० २६ ।। व्याकरण-शब्दशास्त्रम् । भग० ११४ । व्याकरण-पदार्थवाउभूई-वायुभूतिः तृतीयगणधरः । आव. २४ ।। धर्मनिरूपणम् । बृ० तृ. २६ अ । व्याकरण-यथाव. वाउरिय-मृगबन्धनविशेषेण चरतीति वागुरिकः । प्रश्न स्थितार्थ प्रज्ञापनम् । आचा० २२८ । व्याकरण: संस्कृतशबाप्राकृतशब्दव्याकरणः । नंदी०५० । वागरणंवाउल-व्याकुलं असमञ्जसम् । भग० ३०६ । व्याकुलः । व्याक्रियते-अभिधीयते इति व्याकरणं प्रश्ने सति निर्वचन आव० ५४२ । ध्यावृतः-व्यग्रः । आव० ७२२ । व्या- तयोच्यमानः पदार्थः । सम० ७२ । कुलः । आव० ८२२ । वागरति । ज्ञाता० १०६ । वाउलण-व्याकुलता । व्य० द्वि. ३ अ । वागरिज्ज- व्यागृणीयाव-विविधभिव्याप्त्याऽभिदध्यात् बाउला-व्याकुला-ध्यावृता । आव० ३५३ । व्याकुर्यादा प्रकटयेत् । उत्त० ५६ । वाउलेति-व्यामोहमुत्पादयति । नि० चू० प्र २८४ आ। | वागरित्तए-व्याकलु-उत्तरं दातुम् । भग० ७०७ । वाउल्लग-पुरिसपुत्तलगो। नि० चू० प्र० ३९ आ । वागल-वल्कल-तरूत्वक् । ज्ञाता० २१३ । वाउल्लेति-व्याकुलयति । आव० ३४३ । वागलवत्थनियत्थ-वल्कल-वल्कस्तस्येद वाल्कलं तद्वस्त्रं वाउवेग-वायुवेग:-शरीरान्तर्वर्तीवातजवः । जीवा० २७५॥ निवसित येन स बाल्कलवस्त्रनिवसितः । भग. ५१६ । वायुवेग:-शरीरान्तवर्तीवातजवः । ज० प्र० ११७ । वल्कल-बल्क: तस्येद वाल्कल तद्वस्त्र निवासितं येन स वाऊ-वातः-दायुः । उत्त० ६९३ । वातीति वायु:- वाल्कलवस्त्रनिवसितः । निरय० २६ । वातः । उत्त• ६६३ । ठाणा० ३०२ । वागली वल्ली विशेषः । प्रजा० ३२ । वाऊलिअ-बातूलिक:-नास्तिक: । दश० ४६ । वागलोलोइया नि० चू प्र० २५४ आ । वाओली-बातोली-वातमण्डलिकाः । भग• १९६ । वागा । नि० चू० प्र० १२१ अ। वाकरण-व्याकरण-परेण प्रश्ने कृते उत्तरम् । ज्ञाता०६१। वागुत्ती-वावल्लफरुस पिसुणसावज्जप्पवत्तणणिग्गहकरणमाध्याकरण-उत्तरसूत्रम् । सूर्य० ६५ । णेण वासगोवणेण वयणगुत्ति । नि० चू० प्र० १७ अ । वाकवासी-वकलवासी । औप. ६१ । वागुरा-अङ्गुलीच्छादयित्वा पादावप्फपरिच्छादयति सा वाकुट्ठी। नि० चू० प्र० १०८ आ। वागुरा । बृ० द्वि० २२२ आ। मृगबन्धनम् । अनु. । ९५५) Page #209 -------------------------------------------------------------------------- ________________ वागुरिका] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ वाणपत्था १२० । वाचनाचार्य-आचार्यविशेषः । ठाणा० २६ । गुरुभूतः । चागुरिक-व्याधः । ओष० २२३ । ठाणा• ३२४ । कल्पस्थितः । प्रज्ञा• ६४ । वागुरिय-वागुरिकः-लब्धकः । सूत्र. ३२१ । | वाचनासम्पत्-विदिस्योद्देशनादिचतुर्मभिन्ना सम्पत् । वागुरुया-मिए वागुरुहिं वहत्ता । नि० चू० द्वि० ४३ उत्त० ३६ । था। वाचालता-वागवीर्यम् । उत्त० २६७ । वाग्गुप्ति:-याचनापृच्छनपृष्टव्याकरणेषु वानियमो मौन- वाचाला-मनिवेशविशेषः दक्षिणोत्तरलक्षणः । आव. मेव वा । तत्त्वा० ६-४ । वाग्मी-कृतमुखः । नि० चू प्र. २७७ था । धृष्टतरः। वाचिक-मयेदृशी निरवद्या भाषा भाषितव्या, नेदृशी नि० चू० द्वि० १२४ा । वाग्मी-प्रष्ठः । जीवा० १२२ । सावधेति । बृ. प्र. २१६ । वाचिक:-अभिनयवाग्योग-औदारिकर्वक्रियाहारकशरीरव्यापाराहतवाग्द्रव्य. विशेषः । ज. प्र. ४१४ । समूहसाचिव्याजीवव्यापार वाग्योगः । आव. ५८३ । वाचोयुक्ति । आचा. १३७ । वाघाइम-व्याघात:-पर्वतादिस्खलनं तेन निवृत्तं व्याघा- वाजिकरण-कामशास्त्रविहितप्रयोगः । उपा० ८ ६ तिमम् । सूर्य० २६६ । व्याघातवत् अभिभूतः । औप० वाजीकरण-वाजीकरणं-शुक्रवर्द्धनेनाश्वस्येव करणं, आयु. वेदस्याष्टमाङ्गम् । विपा, ७५ । वाघाइमपाहुडिया-व्याधातिमप्राभृतिका-या सूत्रार्थपोरु. वाटकः- । नंदी. १६३ । वाटकः । उत्त० ६.६ । षीवेलायां क्रियते । व्य० प्र० २६२ आ । वाटिका । उत्त. ३८३ । वाघाइय-विशेषेणाघातो व्याघात:-सिंहादिकृतः शरीर- वाड-वाटकः । आव. ४२६ । वाट:-वाटकः । उत्त. विनाशः तेन निवृत्तं तत्र वा भवं व्याघातिमम् । आव. ४९. । वाट:-पाट: उत्त०६.५ । गोस्थानम् । २६२ । उपा० ४६ । पलायनम् । वृ० प्र० २१७ आ । वाघाए-व्याघात:-पर्वतादिस्खलनम् । सूर्य० २६६ । वाडग-वाट:-वाटक:-वृत्तिः । प्रश्न० २२ । वाटकम् । वाघाओ-व्याघातो-अलोकाकाशेन प्रतिस्खलनम् । प्रज्ञा. आव. ७४४ । बाटक:-परिच्छिन्न:-प्रतिनियतः सन्नि५०५ । व्याध तो-दोघंदुःखोपनिपातरूपः । पिण्ड० १७२। वेशः । पिण्ड • १०३ । पाडगेति संज्ञा घरपंती । नि. व्याघात:-अलोकाकाशेन प्रतिस्खलनम् । जीवा० २० ।। चू० प्र० १८७ अ । नि० चू०.द्वि० १२७ आ । व्याघात:-पर्वतादिस्खलनम । जीवा० ३८४ । व्याघात:- गाविओ जन्य दुकति । नि० चू० प्र० १५९ अ । गमन प्रतिबन्धः । ओघ० ४७ । व्याघात:-न ग्राह्यः वाडगपति-वाटकपति:-वसत्यनुगतवाट काल: । ओघ० २.१ । द्वि० २४३ आ । वाघाडिया-वग्घाडिका-उद्घट्ट कारिणो । बृ० तृ. २४७ वाडहाणग-वाटहानकः । आव० ७१८ । वाटधानाक: वाटधानकवास्तव्यः । उत. ३०२ । वाघाय-व्याघात:-यथा अच्छभल्लेन काला वोष्टौ च | वाडाण हरितविशेषः । प्रज्ञा० ३३ । खादित: । व्य. द्वि० ४०७ । व्याघात:-सिंहव्या- वाडी-वाडो । ओघ० १३७ । वाटि:-वृत्तिः । बृ० प्र० घ्रादिकृतः । आचा० २६२ । १८२ अ । वाघुण्णित-व्याणितं-दोलायमानम् । ज्ञाता० ३१ । वाणं पूरणार्थों निपातः । आव० २५६ । वाधुनिय-व्याधुणितम् । ज्ञाता० ३५ । वाणक्कत-वेच्चम् । जीवा० २१० । वाघ्रापत्य-गोत्रविशेषः । नंदी. ४६ । वाणपत्था-बने भवा वानी प्रस्थानं प्रस्था-अवस्थितिर्वानी वाचक-विनेयानां पूर्वतसूत्रबावकः । (?) प्रस्था यषां ते वानप्रस्थाः । भग. ५१९ । ( ९५६ ) Page #210 -------------------------------------------------------------------------- ________________ वाणप्पत्थ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [वात वाणपत्थ-वने-अटव्यां प्रस्था-प्रस्थान गमनमवस्थानं २२१ । वानारसी-पारिणामिक्यां धर्मचिराजधानी वा सा अस्ति यस्य स वानप्रस्थ:-ब्रह्मचारी । ओप० । आव ४३० । वाराणसी-पुरोविशेषः । बाव० ३८९ । १०। काशोजनपदे राजधानी, आर्यक्षेत्रम् । प्रज्ञा० ५५ । यत्र वाणमंतर-वैभ्रमणस्यानोपपातवचननिर्देशवर्ती देवः । भग काममहावनम् । भग० ६७५ । भद्रसार्थवाहवास्तव्या. १६९ । वनानामन्तरेषु भवाः । ब० प्र० ४६ । व्यन्तरः नगरी । निरय० २६ । पारिणामिकीबुद्धी नगरी । अन्तरं नामावकाशः तच्चेहाश्रयरूपं दृष्टव्य, विविधं नंदी. १६६ । नगरी । ज्ञाता० २५३ । चुखणीपिताभवननगरावासरूपमन्तरं यस्य स गन्नरः अथवा विगत- वास्तव्या नगरो । उपा० ३१ । सुरादेवगायापतिवास्त. मन्तरं मनुष्येभ्यो यस्य स व्यन्तरः, यदि वा व्या नगरी । उपा० ३४ । शङ्खनृपति राजधानि । ज्ञाता० विविधमन्तरं-शैलान्तरं कन्दरान्तरं वनान्तरं वा १४१ । मृदङ्गतीरद्रहस्थानम् । ज्ञाता० ६६ । काम. आश्रयरूपं यस्य स व्यन्तरः, यदि वा वानमन्नर इति महावन चैत्यस्थानम् । ज्ञाता० २५१ । सोमिलवास्तव्या पदसंस्कारः, तत्रेयं व्युत्पत्तिः-वनानामन्तराणि वनान्त नगरी । निरय० २३ । राणि तेषु भवा वानमन्तराः । प्रज्ञा० ६९ । बनान्तरेषु वाणिए-वाणिज:-वणिगजातिः । उत्त० ४८२ । वनविशेषेषु भवो अवर्णागमकरणात वानमन्तरः, वने वाणिघडकूट- बृ० प्र० १५१ आ । भवः वानः स चासो व्यन्तरः वानमन्तरः वानव्यन्तरः। णिज्य:-वाणिज्यकलोपजीवी। जीवा. २७९। भग० ३७ । व्यन्तरा:-विविधान्यन्तराणि उत्कर्षापक- वाणिज्यं-वणिग्व्यवहारम् । प्रश्न. ६७ । वाणिज्यंत्मिकविशेषरूपाणि निवासभूतानि वा गिरिकन्दरवि. व्यापारः । उत्त० २७६ । वरादीनि येषां तेऽमी व्यन्तराः । उत्त० ७.१ । वना- वाणिज्जेइ-वाणिज्य-सत्यानुतमर्पणग्रहणादिषु न्यूनाधिकानामन्तरेषु भवाः पृषोदरादिस्वादागमे वानमन्तराः । द्यर्पणम् । ज० प्र. १२२ । ज० प्र० ४६ । व्यन्तरायतनम् । आव० २६५ । वाणिणी-वणिग्भार्या । पाव० ८२६ । वाणमंतरीओ-वैश्रमाणस्याझोपपातवचननिर्देशवतिन्या दे. वाणिय-वाणिजा वालिकाः । ६० द्वि० २७३ मा । व्यः । भग० १९९ । वाणियग-वाणिजक:-वणिक् । प्रभ० ३० । वाणारसि-वाणारणी-श्रीपार्श्वजन्मभूमिः । आव० १६० । वाणियगाम-यत्र दूतिपलासचैत्यम् । भग० ४३६, ५०१, वाणारसी-महापद्मवकोराजधानी । आव० १६१ । ५३२, ७५८ । वणिग्ग्राम:-नगरविशेषः । अन्त० २३ । वाणारसी-दत्तवासुदेवपुरम् । आव० १६२ । वाणारसी- वणिग्रामः-मित्रराजधानी। विपा. ४५ । वणिग्ग्राम:नारायणवासुदेवनिदानभूमिः । आव. १६३ टी० । विजयमित्रसार्थवाहवास्तव्यनपरम् । विपा० ५१ । आ. बाणारसी-नगरविशेष: काशी । भग. १६३ । नन्दगाथापतिवास्तव्या नगरी । उपा० १ । वाणारसी-वाराणसी-सवरोदाहरणे पुरी। आव० ७१३ । वाणियग्गाम-वाणिज्यग्रामम् । आव० २१५ । वाणिज. वाराणसी-संवरोदाहरणे पुरी, भद्रसेनजोणं श्रेष्ठीवास्तव्या. ग्रामः । आव २१४ । वणिग्ग्राम:- ग्रामविशेषः । अनुत्त. पुरी । आव० ७१३ । वाराणसी उत्तरगुणप्रत्याख्याने ८। नगरी । आव० ७१६ । वाराणसी इहलोके कायोत्सर्ग- वाणीरा-वानीरा-सिन्धुसेनसुता ब्रह्मदत्तराज्ञी । उत्त फलमिति दृष्टान्ते पुरी, यत्र सुभद्रया कायोत्सर्गकृतः । ३७६ । आव० ८०० । यत्र भेरुण्डको दिव्यकः । उत्त० ३५६ । वात- मतमभ्युपगम्य पंच वयवेन त्र्यवयवेन वा पक्षप्रतिवाराणसी । उत्त० ३७६ । वाराणसी-ब्रह्मगुणनिरूपणे पक्षपरिग्रहात छलजातिविरहितो भूतान्वेिषणपरो बादः । जयघोषविजयघोषवास्तव्यानपरी । उत्त० ५२१ । वाना. नि० चू० प्र० २४० । वात:-सम्पाति जीवविशेषः । रसी-श्रीपार्श्वजन्मभूमिः । आव० १६० । आव० आचा० ५५ । ( ९५७ ) Page #211 -------------------------------------------------------------------------- ________________ वातकरग ] वातकरग - वातकरकः । जीवा० २३४ । वात कोण-क्षुरप्रः । बव० ३६६ । घातखंधा आचार्य श्री आनन्दसागरसूरिसङ्कलितः । ठाणा० ८६ । वातजोगजुत्त-वातयोगयुक्त प्राणवायुना सर्वक्रियासु प्रव तितम् । प्रश्न० ३१ । वातपलिक्खोभ वातफलिह-वातस्य परिहननात् इव परिघः, वातस्य परिघः । ठाणा • ४३२ । परिघः - अर्गला परिष वातपरिधः | ठाणा० २१७ । ठाणा० ४३२ । वातफलिहखोभ-वातं परिघवत् क्षोभयति-हतमागं करो तीति वातपरिघक्षोभः । उण० २१७ । वात मंडलिया - वातण्डलिका - मण्डलेनोध्वं प्रवृत्तो वायुः । ठाणा० २१६ । बाताइद्ध - सेप्पडयं । नि० चू० प्र० १२५ आ । तोप्पडुयं अनिष्पन्नमित्यर्थः । नि० चू० प्र० १२३ आ । | आचा० ३०६ । २७ आ । वातायनवाताहड-मजणा । नि० ० ० वांति-दुरादागच्छति । मम० ७१३ । वादिः - तीर्थिकः । ठाणा० २६८ । वातिए - वातेन तत्प्रजनं मूच्र्च्छनम् । ओघ० २१६ । वातिक - धूर्तः । सूत्र० ११३ । वातिग- विकटम् । बृ० तृ० २०६ मा । वातित-वातिकः- वातो निदानमस्येति । ठाणा० वातीण-वातीनं वातोपहतं वातेन पातितम् २६५ । जीवा० १८७ । वातोली- वातः । आचा० । वातमण्डली । प्रज्ञा २ ३० । मण्डलीकवातः । उत्त० ६६४ । वात्तमानिक- अभूतपूर्व इत्यर्थः । ठाणा० ४९४ । वात्स्य - वरसापत्यम् । (?) । याद- जल्प: : ठाणा० ३६५ | वादः - तत्र मतमभ्युपगम्य पावयवेन व्यवयवेन वा वाक्येन यत्तत्समर्थनं स छलजातिविरहितो भूतार्थोऽन्वेषणपरो वादः । सम० २४ । वाद:- प्रमाणतर्कसाधनोपालम्भ: सिद्धान्ताविरुद्धः पश्वावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः । सूत्र० २२६ । वाद - विकल्पन- वातो वा । ठाणा० ३७२ । वादति-त्रातपूरियो । नि० चू० द्वि० ७७ आ । वादन -करडडिमकिणिककंडयानां वादनम् 1 ५२ । वादो वादलब्धिसम्पन्नः । बोध० १६ । बादु-धावनम् । नि० चू० द्वि० ७० अ । वाधिरं वधितुम् आव० ५३८ । वानमन्तर- भवनपतिविशेषः । ज० प्र० ३८५ । वानरअ-वानरकः । आव० २६२ । वानरजूहवइ-साध्वनुकम्पा लब्धसम्यक्त्वः | मर० I । ज० प्र० ५४५ । वानरषि: वानरविद्या-विद्याविशेषः । प्रश्न० ८९ । बान्ता - पतिता । दश० १०६ । वापी - समवृता । नि० चू० द्वि० ७० | वामणसंठाण ( ९५८ ) राज ● २७६ । बाबाहा - व्याबाधा । ज्ञाता ६७ । व्याबाधा । ज०प्र० १२४ । आ । जीवा० वाम - कामस्तत्प्रवृत्तिः । नि० ० प्र०२५२ अ । वाम:वामपर्श्वव्यवस्थितत्वात् प्रतिकूल गुणत्वाद्वा । ठाणा० २१६ । प्रतीपम् । प्रश्न० ३१ । धामण - वामनं यलक्षणयुक्तं कोष्ठ चतुरश्रलक्षणोपेतं प्रोवाद्यवयवहस्तपादं च तद्वामनम् । सम० १५० । वामन:कालानौचित्येनातिह्रस्वदेहः प्रश्न० २५ । मडहकोष्ठ यत्र हि पाणिपादाशिरोग्रीवं यथोक्तं प्रमाणोपेतं यत्पुनः शेष कोष्ठं तन्मडभं - न्यूनाधिकप्रमाणं तद्वामनम् । ठाणा ० ३५८ । वामनं - लक्षणयुक्तमध्यं ग्रीवादी हस्तपादयोरव्यादिलक्षणन्यूनं संस्थानम् । मग० ६५० । वामनं - चतुर्थं सस्थानम् । जीवा० ४२ । वामनः - खवंशरीरः । प्रश्न० १६० I यत्र पुनरुरुउदरादिप्रमाणलक्षणोपेतं हस्तपादादिकं हीनं तद्वामनसंस्थानम् । प्रज्ञा० ४१२ । वामनं मडभकोष्ठ संस्थानम् । आव० ३३७ । यत्र हृदयोदरपृष्ठ सर्वलक्षणोपेतं शेषं तु होनलक्षणं तत् वामनम् । अनु. १०२ । वामणग- वामनकः होन हस्तपादाद्यवयवः । व्य० प्र० २३१ आ । वामणसंठाण - वामन संस्थानम् । प्रज्ञा० ४७२ । Page #212 -------------------------------------------------------------------------- ________________ वामणि ] अल्पपरिचितसैद्धान्तिकशम्बकोषः, भा० ४ [ वायपलिक्खोम वामणि-वामनिका-अत्यन्तह्रस्वदेहाः ह्रस्वोन्नतहृदयकोष्ठा । | वायकरग-वातकरकः-जलशून्यः करकः । राज० ७१ । ज० प्र० १६१ । धात्रिविशेषा । ज्ञाता.३७ । जलशून्यः करकः । ज०प्र० ५८ । वातकरकः-जलशून्यः वामणी-बामनी-अत्यन्त ह्रस्वदेहा ह्रस्वोन्नतहदयकोष्ठा | करकः । जीवा० २१४। वातकरकः । ज०प्र० ४१०.। वा । औप० ५७ । स्वादिमहणो । नि. चू० प्र०२८८ आ । वामद्दण-वाममईनं-परस्परस्याङ्गमोटनम् । औप० ६५ । वायकूड-पञ्चसागरोपमस्थितिकं देवविमानम् । सम०१०। व्यामईनं-परस्परेणाङ्गमोटनम् । भग० ५४२ । वायग-वाचक:-पूर्वविद् । प्रज्ञा० ५। विनेयान् वाचवामन-सर्वगात्रहीनम् । नि० द्वि० ४३ आ : यतीति वाचकः । नंदी. ५० । वाचक:-आचार्य: । बृ० वामवका-हीनहस्तपादावयवा । व्यव० प्र० २८५ अ । प्र० २७६ आ। वाचकः-उपाध्यायः । पाव० ६१ । वामना-ह्रस्वशरोरा धात्री । ज्ञाता. ४१ । वाचकः-पूर्वधरः । आव० ५३२ । वामभुयंत-वामभुजान्त:-वामपार्श्वः । सूर्य० २८७ ।। | वायज्झय-पञ्चसागरोपमस्थितिकं देवविमानम् । सम० वामलोकवादी-वाम-प्रतीपं लोकं वदति यः सतां लोकवस्तूनामसत्वस्य प्रतिपादनास वामलोकवादी । प्रभ. | वायगत्त-वाचकत्वं-आचार्यत्वम् । आव० २९३ । वायडा-व्याकृता-स्पष्टा प्रकटार्था, असत्यामृषाभाषाभेदः । वामा-पार्श्वनाथस्य माता । सम० १५१।। दश० २१० । वामाव-वाम चीवट्टतिसि विवरीयकारी । नि० चू० वायण-वचनं-प्रतिपादनम् । ठाणा० ४२८ । तृ. ८० आ । वायणपडिसुणणा-वाचना-सूत्रप्रदानलक्षणा तस्याः प्रतिवामावर्त-यथा भण्यते तथा अकुर्वाण: । बृ०(१)१२८ अ । श्रवण-प्रतिभवणा वाचनाप्रतिषवणा । आव० २६४ । वामीरा-मराकडणं । नि० चू० प्र० १६८ मा । वायणा-वाचनं वाचना विनेयाय निर्जराय सूत्रदानादि । वामत्तग-वामोत्तकः । ज० प्र० १०५ । ठाणा. १९० । वाचना-सूत्रार्थप्रदानलक्षणा । सम. वामेइ । भग० ८१ । १०८ । वाचना-सूत्रार्थप्रदानम् । नदी २१० । वाचनाचामेति-वमति-वमनं करोति । भग. १८९ । शिष्याध्यापनलक्षणा । अनु० १६ । शिष्यं प्रतिगुरो वामोत्तओ-वामोत्तक:-भूषणविधिविशेषः । जीवा० २६८।। प्रयोजकभावो वाचना-पठनम् । उत्त० ५८४ । वाचनावायतिउ-वाचा अन्तःपरिच्छेदो बागन्तस्तेन । पञ्चमा परिज्ञा । व्य० द्वि० ३६१ अ । वाचनावागन्तिक:-आभवनव्यवहारः । ब्य० द्वि० ९४ अ।। सूत्रग्रहणम् । प्रभ० १२६ । वाचना-सूत्रप्रदानलक्षणा, वायतिववहारं-स्वस्वकुलभमत्वेन वागन्तिकव्यवहारं वा. आव. २६४ । वाचनं वाचना परतः श्रवणम्, अधिगमः गोवान्तः पारसमाप्ति वागत सूत्रभवो वागन्तकः स चासो उपदेशश्च । आव० ३७७ । वाचना-शिष्यस्याध्यापनम् । ध्यवहारश्च तं कुरुत । व्य० द्वि ३. आ। दश० ३२ । पातना-जोवस्य भ्रंसना । प्रश्न० ६ । वाय-पञ्चसागरोपमस्थितिक देवविमानम् । सम: १० वायणाए-वाचनायै-वाचनार्थम् । ज्ञाता० ६१ । पाक:-स्विन्नतारूप: । अनु० १४३ । वायणायरिए- । ठाणा० २४० । वायए-वाचक:-पूर्वगतश्रुतधारी । बृ तृ० २१७ अ। वायणायरिय-वाचनाचार्य:-आचार्य विशेषः । दश० ३१ । वायकंडग-वातकण्डय:- जङ्घाया वातकण्टकः । बृ० द्वि० वायनिसग्ग-अपानेन पवननिर्गम:-वातनिसर्गः । आव० १२३ आ । ७७९ । वायकंत-पञ्चसागरोपस्थितिक देवविमानम् । सम०१०। वायपलिक्खोभ-वातोऽत्रापि वात्या तद्वद्वातमियत्वात् वायकम्म वातकर्म । ओघ. १९८ । ..परिक्षोभश्च परिक्षोभहेतुत्वात् सा वातपरिक्षोभः, कृष्णवायकरए-बातकरक:-जलशुन्यः क रकः । जीवा० २१४। राजे म । २७१ । (९५९) Page #213 -------------------------------------------------------------------------- ________________ वायप्पभ आचार्यश्रोमानन्दसागरसूरिसङ्कलित: [ वारगं वायपभ-पञ्चसागरोपमस्थितिकं देवविमानम् । सम. ९८ । व्यायामः-तिर्यकपसारितोभयबाहुप्रमाणो मान. १०। विशेषः । ज.प्र. २४२ । व्यायामः-व्यापारः । ठाणा. वायफलिहा-वातोऽत्रापि वारया तद्वद्वातमिश्रस्वात् परि- २० । घश्च दुल्लङ्घघत्वात् सा वातपरिधः, कृष्णराजिनाम । वायामण-वायामनं-व्यायामकरणम् । जीवा. १२२ । भग. २७१ । वायाधण ।बृ० प्र० १६५ । वायमंडलिया-वातमण्डलिका-बातोली । भग. १९६ । वायावत्तं-पञ्चसागरोपमस्थितिक देवविमानम् । सम० वातमण्डली-वातोली । प्रज्ञा० ३,। १.। वायर-विहारः । नि• चू० प्र० १४६ आ । वायाविद्ध-वाताद्विषं अर्वाक् शुष्कम् । बृ. द्वि० २४४ वायालिय-व्यालेश्चरतीति वैयालिकः । प्रश्न. ३७ । आ। वायलेस-पञ्चसागरोपमस्थितिकं देवविमानम् । सम० वायाविरिय-वाग्वीयं-वाचिवीयं-वाचालता । उत्त० १० । २६७। वायवण्ण-पञ्चसागरोपमस्थितिकं देवविमानम् । सम वायाहड-वाताहत:-आकस्मिकः । बृ० तृ. १३३ अ । वाताहृतः-आगन्तुकशैक्षः । बृ० तृ• ३६ बा। वायविक्खलिअं-वागविस्खलितं-लिङ्गभेदादिस्खलितम् । वायाहयग-वाताहतं वायुनेषच्छोषमानोतम् । उपा० दश० २३६ । ४२ । वायव-वायुर्देवता वायव्या दिग् । भग० ४६३ । वायव्य:- वायु-वायु:-पञ्चममुहूत्र्तनाम । सूर्य० १४६ । वायुरस्यास्तीति वायवो वातिकः । विपा० ३५ । वायुभविखणो । निरय० २५ । वायव्वा-षष्ठी दिशा । ठाणा० १३३ । वायवो । आव० वायुभूति-वायुभूति:-चमरस्य विकुर्वणाविषयकोद्देशके अन. २१५ । गारः । भग १५६ । वायस-वायसः-काक:-लोमपक्षिविशेषः । जीवा• ४१ । वायूपक- । व्य० दि० २४१ आ । वायसः-चलचितः, काकः । आव० ७६८ । लोमपक्षि. वारंवारेण । ज्ञाता० २१३ । विशेषः । प्रज्ञा० ४६ । वार-पङ्कप्रभायां महानारकः । ठाणा० ३६५ । वारः । वायसपरिमंडल-वायसादीनां पक्षिणां यत्र स्थानदिक्स्व- आव० ५५९ । वेला । आव० ५१४ । वार:-हस्तच्युतः। राश्रयणात शुभाशुभफलं चिन्त्यते तत् वायसपरिमण्डलम् । निरय० १८ । वारकः । ७० प्र० २१९ आ । सूत्र० ३१९ । बारए-वारक:-अशुद्धपाठनिषेधकः । भग० ११२। वार. वायसयविहंग-वायसविहंग:-काकविहङ्गः। प्रश्न० ८। कोऽशद्धपाठनिषेधकः । ज्ञाता. ११०। वाराक:-गकः। वायसिंग-पञ्चसागरोपमस्थितिकं देवविमानम् । सम० उपा० ४० । वारओ-वारकः । आव० ६३ । बारको-प्रश्रवणव्युत्सबायसिट-पञ्चसागरोपमस्थितिकं देवविमानम् । सम०/ जनान्तरमुदकस्पर्शनाथं भाजनम् । बृ० दि० २५३ मा। वारक-लघुघटः । नंदी० ६२ । अनु. १५२ । गण्डः । वायस्सिओ-वागाश्रितः । आव० ६७६ । ज० प्र० ५७ । वारकः । आव० १०३ । वारक:वाया-वाचा-अभिलापः । आव० ५२४ । लघुर्घट: । पिण्ड० १० वारकः । बृद्वि ६१। वायाइद्ध-अकालेनैव शुष्क सङ्कुचितम् वलीभृतम् । वारग-परिवाडो । नि. चू० प्र. ७२ आ। वनस्पतिखोघ. २११ । विशेषः । प्रज्ञा० ३३ । वारक:-मरुदेशप्रसिद्धनामा वायाम-लगुडिभमाडणं, उवलयकट्टणं । नि० चू० प्र. ' माङ्गल्यघटः । ज. प्र. १०।। ( ९६०) Page #214 -------------------------------------------------------------------------- ________________ वारडिय। अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [वाल वारडिय रंगयुक्तानाम् । ग० । पपातिकदशानां प्रथमवर्गस्य पञ्चममध्ययनम् । अनुत्त०१। वारण-दोषेभ्यो निवारणम् । बोध. १५८ । वारिसेणा-वारिषेणा-वापीनाम । ज० प्र० ३७० । वारणा-वारण-निषेधः, प्रतिक्रमणस्य चतुर्थं नाम । षड्. चतुर्थी शाश्वतजिनप्रतिमा। ठाणा. २३० । वारिषेणाभेदभिन्न प्रतिक्रपणमेव । आव० ५५२ । वारणा- वारिषेणप्रतिमा । जीवा० २३८ । सप्तमी दिक्कुमारी अनाचारस्य प्रतिषेधनम् । व्या. द्वि० ७२ अ । महत्तरिका । ज० प्र० ३८८ । वारिषेणा-दिक्कुमारी. वारत्त-सवेग उदाहरणम् । आव ७०६ । वारत्र:- नाम । ज० प्र० ३५६ । वारिषेणा-उद्वंलोकवास्तअन्तकृद्दशानां षष्ठवर्गस्य नवममध्ययनम् । अन्त. १८। । | व्या दिक्कुमारी । आ. (?) । . वारत्रक:-संवेगोदाहरणेऽभयसेनामात्यः । आव०७०६ । | वारो-गजबन्धनम् । मर० । हस्तिपाशविशेषः । ओघ। वारत्तक-महर्षिविशेषः । ब्र० प्र० ३.६ आ । छदित. दोषदृष्टान्तेऽमात्यः । पिण्ड० १६६ । वारीवसभ-वारीवृषभो-प्रवहणम् । आव. ७०८ । वारत्तग-वारत्तपुरं नगरं, तत्थ य अभयसेणो राया तस्स | वारुण-वारुणः-वारुणसमुद्रः । जीवा० १९८ । आअमञ्चगो । नि० चू० तृ० ५४ अ। मूलादिनक्षत्रप्रभवम् । अनु० २१६ । वारुणः । ज. वारत्तथलीए- ।नि० चू० द्वि० १०९ बा। । प्र. ४६१ । वारत्तपुरं-वारकपुरं-संवेगोदाहरणे नगरम् । आव० वारुणि-सुविधिनाथस्य प्रथमशिष्या । सम० १५२ । ७०६ । छदितदोषदृष्टान्ते नगरम् । पिण्ड० १६९ । सुरा । ठाणा० २८८ । अभयसे ण गयनगरं । नि० चू० तृ. ५४ आ । वारुणिवर-वरवारुणी । जीवा० ३५० । वारधोअण-वारकधावनं-गुडघटधावनम् । दश० १७७ । वारुणी-पञ्चमी दिशा । ठाणा० १३३ । वरुणो-देवता, वारनक-रजोहरणमुखपोतिकादिलिङ्गधारी । बृ० प्र० वारुणीदिग् । भग० ४९३ । वापीनाम । ज० प्र० २७६ था। २७१ । उत्तररुवकवास्तव्या चतुर्थी दिक्कुमारी महवारवार-वार:वारः । आव. १४३ । तरिका । ज. प्र. ३६१ । पश्चिमदिक । आव० वारबाण-कञ्चूकः । भग० ४६० । २१५ । व्यक्तमाता। आव. २५५ । वारुणी-उत्तररुचकवाराणसो-पुरीविशेषः । उत्त० ३७६ । वास्तव्या दिक्कुमारी । आव० १२२ । सुरा । आव० वाराह-पञ्चमबलदेवपूर्वभवनाम । सम० १५३ । वाराहः- ७९८ । आनन्दबलदेवपूर्व भवः । आव० १६३ टी० । वारुणोद-वारुणीरसास्वादसमुद्रविशेषः । अनु. ९० । वारि-पानीयम् । उत्त० ५०६ । वारुणोदय-वारुणसमुद्रः । प्रज्ञा० २८ । पारिओ-वारितः । आव० ४२० । वारित:-अहितानि वारेज-विवाहः । अनु० १३८ । त्तितः । आव. ७९३ । वातिक-यदेकस्मिन् पदे यदर्थापन्नं तस्य सर्वस्यापि भाषबारिपवेसण-वारिप्रवेशन-जले क्षेपः । प्रश्न. २२ णम् । बृ० प्र० ३२ आ । वारिबंध-हस्थिग्गहणो । नि• चू० प्र० २७५ अ ।। वार्द्ध कि । आचा० १०६ । बारिभद्दगा-वारिभद्रका:-अब्भक्षाः सैवलासिनो नित्य । वार्द्वानी-गलन्तिका । जीवा० २६६ । स्नानपादादिधावनाभिरता वा । सूत्र. १५४ । वालंभा-वागलोलइया । नि० चु० प्र० २५४ आ। वारिमझच्छूढ-वारिमध्यक्षिप्तः । आव० ३४६ ।। वाल-व्यालः । नि. चू० प्र० ३२ अ । पाल:-श्वापद. वारिसेण- । ठाणा० ४७६ । ऐरवते तीर्थकृत । भूजगः । भग० १२१ । वाल:-केशः । नंदी० १६५ । सम० १५३ । वारिषेण:-अन्तकृद्दशानां चतुर्थवर्गस्य | वाल:-चमर्यादिनाम । दश. १९३ । व्याल:-श्वापदः । पञ्चममध्ययनम् । अन्त० १४ । वारिषेण:-अनुत्तरो- 'ज्ञाता० ७८ । व्याल:-श्वप्रभृतिका । व्य० द्वि. १५९ ( अल्प० १२१) (९६१) Page #215 -------------------------------------------------------------------------- ________________ बालगं] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ वालुगावरहओ अ । दुष्टसर्पः । बृ० द्वि. ५ अ । व्यालः । आव० २७३ । व्यालः-सर्पः। विशे० ८४३ । व्याल:-श्वापद. वालवरिस-केसबरिसं । नि० चू० तृ० ७० अ । भुजङ्गः। राज० २८। प्याल:-श्वापदभुजङ्गः । ज्ञाता० वालवायज-वैडूर्यम् । ज० प्र० १९३ । १४ । वाल:-केशः । प्रभ०८ । व्याल:-श्वापदभुजङ्ग- | वालवी-ध्यालपी-व्यालान्-मुजङ्गान् पान्तोति व्यालपास्ते लक्षणः । भग ४७१ । व्याल:-शिरोजः । जीवा० . विद्यन्ते यस्य स: । प्रश्न १७ । २७४ । उणियवासाकप्पेण पास्तो अडति । नि० चूक | वालवोअणी-वाल व्यजनी-चामरम् । ठाणा. ३०४ । प्र० ३५४ अ। वाला-कश्यपगोत्रे भेदः । ठाणा० ३९० । वालगंड-बालगण्ड-चामरम् । ज. प्र. ५२९ । वालि-किकिन्धपुराधिपतिः । प्रश्न० ८६ । वालग-व्याल:-श्वापदभुजगः । जीवा० १६६ । गवादि-वालिय-पलोट्टतितं । नि० चू० प्र. १२५ आ । वालधिवालनिष्पन्नचालनकः । सुघरिकागृहको वा । वालिहा-वालधानो-शकपुच्छम् । ज्ञाता० ६२ । आव० ३४७ (?)। वालिहाण-वालिधानं-पुच्छम् । ज० प्र० ५२६ । वालि. वालग-वालाग्रम् । भग २७५ । वालाग्रं-कुरुनर घान-पुच्छम् । उपा० ४४ । वालधानं-पुच्छम् । भग० रोमम् । ज० प्र० ६५ । ४५९ । चालगगकोडो-वालाग्रकोटी-वालेषु विदेहन रवालाद्यपे. वालु-चिर्भटम् । अनुत्त० ६६ । क्षया सूक्ष्मस्वादिलक्षणोपेततयाऽग्राणि-श्रेष्ठानि वालाग्राणि | वालुंक-वालुङ्क-खाद्यविशेषः । पिण्ड० १७२ । कुरुनररोमाणि तेषां कोट्यः-अनेका: कोटाकोटोप्रमुखाः | वालंकि-वनस्पतिविशेषः । भग० ५०४ । सङ्ख्या : । ज• प्र. ९५ ।। वालुंकी-गुच्छाविशेषः । प्रज्ञा० २३ । वालग्गपोइया-वालाग्रपोतिका-जलस्योपरिप्रासादः । ज. वालुंडयचम्मकोस-अन्त्यजचर्मकोत्थलः । तं०। प्र० १२१ । (देशीपदं) वलभीवाचकम् । उत्त० ३१२ । वालु-वालु:-द्वादशमपरमाधार्मिकः । सूत्र० १२४ । वालग्गपोतिआसंठिओ-वालाग्रपोतिकासंस्थितः तडागो- वालुअजल-वालुकाजलं-यद्वालुकाया उपरि वहति । परिप्रासादसंस्थितः । जीवा० २७९ । ओघ० ३२ । वालग्गयोतिया-वालाग्रपोतिका(देशीशब्दः)। सूत्र० ७०।। वालुअप्पभा-वालुकाया वालिकाया वा-परुषांशूत्कररूपावालाग्रपोतिका-तडागादिजलस्योपरि प्रासादः । जीवा० या प्रभा स्वरूपावस्थितियस्यां सा वालुकाप्रभा वालिका. २७६ । प्रभा । अनु० ८६ । वालग्गपोतियासंठिय-वालाग्रपोतिकाशब्द: आकाशतडा. वालुए-यः कदम्बपुष्पाकारासु वजाकारासु वैक्रियवालूगमध्ये व्यवस्थितं क्रीडास्थानं, लघुप्रासादः तस्या इव कासु सप्तासु चणकानिव तानु पचति सा वालुका । संस्थितं-संस्थानम् । सूत्र० ७.।। सम० २६ । वालचिय-बालचितः लोमशः । पिण्ड० १२० । वालुक-मूलविशेषः । जीवा० १३६ । वालुकं-चिर्भटम् । वालजुकवणिजक:- । सम० ५। । प्रज्ञा० ३७ । वालुकं-पालक-गजलक्षणप्रतिपादक शास्त्रम् । वालजुकाविभातवणिजः- । ओघ०७५ । उत्त० ४१७ ।। वालधि- पुच्छम् । उत्तः ५५१ । वालुकाजलं-यद्वालुकायाः उपरि वहति । ओघ० ३२ । वालपुभ-चामरम् । ज० प्र० ५३० । वालुगा-वालुका-पृथिवीभेदः । आचा० २९ । वालुकावालबंध । ज्ञाता० २३० । ग्रामः । आव० २१८ । वालय-वल्कजं शणप्रभृतिः । अनु० ३५ । वालुगावरहओ-वालुकादबरक:-औत्पत्तिको दृष्टान्ते मुख्यचालरज्जुय-वालरज्जूक:- गवादिवालमयोरन्जुः । प्रश्न. वस्तुः । आव० ४१६ । ( ९६२) Page #216 -------------------------------------------------------------------------- ________________ वालुङ्को ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [वास वालुडो-वल्लीविशेषः । पाचा० ३. । वल्लीविशेषः । | वावाड-व्यावृतः-आक्षणिकः । नि० चू० प्र० ३३३ था। भग. ३ ६। वावार-व्यापार:-इन्द्रियव्यापारः । आव. ६५२ । व्याबालुञ्जकप्राय-वाणिज्यकः । ओघ० ८६ । पारं-किचिदिति कर्मयोग्म । ओघ, १९९ । वालुयप्पभा-वालुकाप्रभा, तृतीयनारकः । प्रशा० ४३ । वावारित-व्यापारितो-नियुक्तः । उत्त० २८६ । वालुया-वालुका-सिकता। जीवा० २३ । वालुका- वावि-वापि:-चतुरस्रोजलाशयविशेषः । भग० २३८ । सिकता । जीबा० १४० । वालुका-सिकता । प्रज्ञा | वापी-निष्पुष्करा वृत्ता वा । प्रभ० ८। वापी-चतुरस्रा२७, १९ । वालुका-सिकता । जीवा० १७५ । कारा। जीवा० १८८ । चतुरस्राकारा । ज० प्र० ३० । मालयाकवल-वालकाकवलः । उत्त० ३२७ । वापी-चतुरस्रो जलाशयः । अनु. १५९ । वालुयाजल । नि० चू• द्वि. ७६ अ । वाविद्धसोया-व्यादिग्धं व्याविखं वा वातादिव्याप्तं वालू-वालुक:-नरके द्वादशमपरमाधार्मिकः । आव०६५०। विद्यमानमप्युपहतशक्तिकं श्रोत: उक्तरूपं यस्याः सा द्वादशमपरमाधार्मिकः । उत्त० ६१४ । व्याविद्धश्रोता व्यादिग्धश्रोता । ठाणा० ३१३ । वाल्हीका-देशविशेषः । आचा. (?) ५ । वाविया-सकृद्धान्यवपनवती । ठाणा. २७६ । वाव इत्ययं निपातः । विशे० ८३२ । वावी-वापी-चतुष्कोणा। प्रभ० १६० । वापी-चतुरस्रा। वावट्ट-, ।नि• चू० द्वि० ६१ अ । औप० ८। वापी-चतुरस्रजलाशयः । बोप० ६३ । वावण्ण-व्यापन-शकुन्याविभक्षणाद्विभत्सतां गतम्। ज्ञाता० | वापी-चतुरस्राकारा । प्रज्ञा० २६७ । वापी । प्रज्ञा. १७३ । व्यापन्नं-विशरारुभूतम् । जीवा० १०७ । । ७२ । वापी-चतुरस्राकारा । ज० प्र ४१ । वापीवावत्त-व्यावृत्त-अवगतम् । जीवा० २५६ । चतुरस्रा । ज्ञाता० ६३ । । वावत्ति-व्यापत्ति:-गुणानां भ्रंशः । अब्रह्मणः सप्तविंशति- वावीर । ठाणा० २६ । तमं नाम । प्रभ० ६६ ।। वासंति-वर्षति । उत्त० ४६३ । वावत्ती-व्यावर्त्तनं व्यावृत्ति:-कुतोऽपि हिंसाद्यवनिवृत्ति- वासंतिआगुम्मा-दासन्तिकगुल्मा । ज० प्र० ६८ रित्यर्थः । ठाणा० १७४ । ज्ञाता. १५६ । वासंतियमउल-वासन्तिकामुकुल-वासन्तिकालिका । वावदूको-महाविद्वान्-क्रीकारः उपहासपूर्वकः । ६० प्र० जीवा० २७६ । ५६ अ । वासंतिया-वासन्तिका-वनस्पतिविशेषः । प्रभ. ८४॥ वावन्न-व्यापन्नं-विनष्टम् । भग० ८८ । वासंतियापुड-पुटविशेषः । ज्ञाता० २३२ । बावनकुदंसणवणा-दर्शनशब्दः प्रत्येकमभिसंबध्यते व्या- वासंतिलया-लताविशेषः । प्रशा० ३२ । पन्न-विनष्टं दर्शनं येषां ते व्यापन्नदर्शना:-निह्नवादयः, वासंती-गुल्मविशेषः । प्रज्ञा० ३२ । तथा कुत्सितं दर्शन येषां ते कुदर्शना:-शाक्यादयस्तेषां वासंविदावो ।नि० चू०प्र० ६७ आ । वर्जनं व्यापन्नकुदर्शनवर्जनम् । प्रज्ञा० ५६ । वास-वर्षाकालः । नि० चू० प्र० ३३४ आ । वासःवावदसणा-व्यापनदर्शन:-विनष्टसम्यग्दर्शनः । आव० अवस्थानम् । उत्त० ४३,। वर्ष-भरतादिः । अनु०१२१ । ५३० । व्यापन्न-विनष्ट-दर्शनं येषां ते ध्यापनदर्शना:- वास:-रात्रौ शयनम् । भग० ३७ । वर्ष:-अल्पतरं वर्ष. निह्नवादयः । प्रज्ञा० ६० । व्यापनदर्शन:-व्यापन्न- जम् । भग० २०० । वर्षा-प्रावट कालः | ज० प्र० विनष्टं-दर्शनं येषां ते व्यापानदर्शना:-परवाप्यापि सम्यग्त्वं १५० । वष:-क्षेत्रम् । ज्ञाता. ११ । वर्षो-जलसमूहः। तथाविधकर्मोदयाद्वान्तरम् । उत्त० ५६६ । ज्ञाता० २५ । वासः-शरीरादिवासनम् । प्रश्न० १३७ । चावन्नसोया-व्यापन्न-विनष्टं रोगतः श्रोतो-पर्भाशयश्छि- वर्ष-भरतादिः। प्रज्ञा ७१ । वास-वर्षाकल्पम् । ओघा द्रलक्षणं यस्याः सा व्यापनश्रोता । ठाणा० ३१३ । ६५ । वर्ष-पानीयम् । सूर्य० १७२ । वर्ष-वर्षारूप. (९६३ ) Page #217 -------------------------------------------------------------------------- ________________ वासए] आचार्यधोआनन्दसागरसूरिसङ्कलितः [ वासिगमतं वाप्काय: । ओघ० ३१ । वर्ष:-क्षेत्रः । निरय० ४ । । वाससो-आरससि । उत्त० १३८ । वासए-आवासगदारं । नि० चू० प्र० ४८ आ। वासहर-वर्षधरः-वर्षे उभयपार्श्वस्थिते क्षेत्रे धरतीति वासकपरम जीवा. १९१ । वर्षधरः, क्षेत्रवसीमाकारी गिरिः । ज० प्र० २८२ । वासग-आवास:-नोड: । व्य० प्र० १४७ अ । वर्षधरः-हिमवादादिपर्वतः । प्रश्न. १५ । वर्ष-क्षेत्रवासगणिया-स्त्रीविशेषः । भग० ४६० । विशेषं धारयतो-व्यवस्थापयत इति वर्षधरः । ठाणा. वासगा-वासन्तीति-वासका: भाषालब्धिसम्पन्ना द्वीन्द्रिया- ७. । वर्षधरः । ज्ञाता० १२१ । दयः । आचा० २३७ । वासहरपक्वए-वर्षधरः हिमवादादिपर्वतः। प्रज्ञा० ७१ । बासग्ग-वर्षान:-वर्षलक्षणं कालपरिमाणम् । उत्त० ७८ । वासहरपध्वया-वषंघरपर्वता प्रमाणाङ्गुलप्रमेयाः । अनु० बासघर-वासगृहम् । आव० ११६, ३५० । वासगृहम् । । १७१ । दश०६८। वासहरा वर्षधरा:-प्रमाणागुलप्रमेवाः । अनु० १७१ । वासण-रयणप्पदीवादिणा उज्झोवितं । नि० चू० प्र. वासा-वर्षा ऋतुविशेषः । ओघ०२१२ । वर्षा-वर्षाकालः । २३२ अ । वासनं प्रति कवेलुकाद्याचारवत् सुखेन पाटला- सूर्य. १३३ । वर्षपर्वताः । पिण्ड० १२ । नि. चू० कुसुमादिभिवस्यिमानत्वात् । दश० १०० । प्र० २३६ अ । वर्षाकालः । नि० चू० प्र० ५८ । वासत्ताण वर्षात्राणं-वर्षाकल्पम् । ओघ ३१ । वर्षात्राणं- वर्षाकालः । ओघ• ११८ । वर्ष-क्षेत्रम् । ठाणा० ६८ । वर्षाकल्पम् । ओघ० १ । बासाकप्प-वर्षाकल्प:-कम्बलः । आव० ७३४ । ताणपणग-वोत्राणानो पञ्चक-वाल-सूत्र-सूचीमय-वासारती-विसारयति-विस्तारयति । उत्त० ४९३ । कुटशीर्षक-छत्रकरूपम् । वृ० द्वि. २५३ अ । नि.! वासरत्त-अस्सोओकत्तियओ, भद्दवओअस्सोओ वा। बृ० चू० ५० १८० आ । द्वि० ७७ आ । वर्षारात्रः आव० ५१३ । वर्षारात्रः । वासघर-वर्षधरः हिमवदादिः । अनु. १२१ । आव० १८६ । वर्षारात्र:-भाद्रपक्षाश्वयुजी । ज्ञाता. वासना-भावना । आव० ५६५ । अविच्यूल्याऽऽहितः १६० । संस्कारः । नंदी. १६८ । धारणाभेदः । दश. १२५।। वासावास-वर्षावासम् । आव ११५ । वर्षाकल्पम् । वासन्तिकलिता-लताविशेषः । जीवा० १८२। आव० ६३० । वर्षावासम् । आव० ७२१ । पढमसवासन्तीलता-नाट्यविशेषः । ज० प्र० ४१४ । मोसरणं । नि० चू० प्र० ३३६ आ । वर्षासु वास:वासपडागा-मुकुली-अहिभेदविशेषः । प्रज्ञा० ४६ ।। चातुर्मासिकमवस्थान, वर्षावासम् । भग० ६६३ । वर्षायां वासभवन-मैथुनसेवा तत्प्रधानं गृहकम् । ज० प्र०४५। वासो वर्षावास: तस्मिन् वा यो वासकल्पः । ओघ० वासव-वासव:-देवराजः । आव. ५०४ । ६२ । वर्षमाने-वर्षाकाल निवसनम् । नि० चू० प्र० वासवदत्त- वासवदत्त:-विजयपुरनगरनृपतिः। विवा०६५। ३३४ आ । वर्षावर्षः-वर्षासु-वर्षाकाले वर्षों-वृष्टिः वर्षासु बासवदत्ता-शिक्षायोगदृष्टान्ते प्रद्योतराज्ञः पुत्री । आव० । वा आवास:-अवस्थानं वर्षावासस्तं, स च जघन्यत: ६७३ । चण्डप्रद्योतदुहिता । उत्त० १४२ । आकात्तिक्या: दिनसप्ततिप्रमाणो मध्यवृत्त्या चतुर्मासवासबद्दल-वर्षुद्वदलकम् । आव० ७१६ । प्रमाण: उत्कृष्टतः षण्मासमानः । ठाणा. ३१० । वासवद्दलग-वर्षप्रधान वादलकं वर्षवादलकम् । राज० वासि-वासिः । आचा० ६१ । वासिकी-वार्षिकी-वर्षाकालभावी । सूर्य० २१९ । वाससए-वर्षाशतम् । भग० २१० । भग० ८८८ । वासिग-वार्षिक वर्षाकाल: पानीयरक्षणार्थ यत् कृतम् । वाससयसहस्स-वर्षाशतसहस्रम् । भग० २१० । ज. प्र. २६ । बाससहस्स-वर्षासहस्रम् । भग० २१० । वासिगभत्तं-पयुसितभक्तम् । आव० १९५ । ( ९६४ ) Page #218 -------------------------------------------------------------------------- ________________ वासि ! अल्पपरिचित सेद्धान्तिकशब्दकोषः, भा० ४ वासि - वाशिष्ठं - पुनर्वसुगोत्रम् । ज० प्र० ५०० । मूल- वासुदेवता - ऋद्धिविशेषः । ठाणा ३३२ । गोत्रभेदः । ठाणा० ३६० । वासिगुत्ता| आचा० ४२१ । वासिहगोत्त-वाशिष्ठ गोत्रं पुनर्वसु नक्षत्रगोत्रम् । सूर्य १५० । वासित भूतम् । विशे० १५० । वासिता वर्षिता प्रवर्षणकारी, वर्षकोऽभ्युपगत सम्पादकः । ठाणा - २७० । वासिय वासितम् । दश० १०६ । वासिय भत्त-वासिकभक्तं दोषान्नम् | ओघ० २३ । वासी - अपकारिका । प्रश्न० १५७ । वासी - सूत्रधार शस्त्रविशेषः । ज० प्र० १५० । वासी - शस्त्रविशेषः । आव० ८३१ । वासीचंद कप-छेदविलेपनसमविचारः । ( सर० ) । वासी चन्दन कल्पः - उपकार्यपकारिणोर्मध्यस्थः । आव ७९९ । वास्यां चन्दनकल्पो यः स तथा । ज्ञाता० १०४ । वासी चन्दनकल्प:- अनेन समश्वमेव विशेषत आह-वासीचन्दनशब्दाभ्यां च तद्वय पारकपुरुषावुपलक्षितो, ततश्च यदि किलैको वास्या तक्ष्णोति अन्या गोशीर्षादिना चन्दनेनालिम्पति तथापि रागद्वेषाभावतो द्वयोरपि तुल्यः । उत्त० ४६५ । वासोमुखा त्रासीकारमुला । उत्त० ६६५ । वासुदेवो वासुदेव:- द्वारिकायाः राजा । आव० २७२ ॥ वासुदेव:- पूर्वभवे राजललितजीवः । आव० ३५८ । वासुदेव:- वैनयिकी बुद्धिमान् । आव० ४२४ । वासुदेव:कृतिक दृष्टान्ते कृष्णः भावकृतिकर्म । आव० ५१३ । वासुदेव:- यो अश्वापहृतः । उत्त० ११५ । वैनायकीबुद्धो दृष्टान्तः । नंदी० १६१ । दुष्टमधिकृत्य कामकथावर्णने रुक्मिणीपतिः । दश० ११० । भग० ३६ । आगामीचतुर्दशतीर्थ कृन्नाम । सम० १५४ । वासुदेव:सप्तरत्नाधिपः अर्ध भरतप्रभुः । आव० ४८ । त्रिखण्डस्वामी । ज्ञाता० २० । द्वारवत्यां राजा । विशे० ६१९ । बलदेवानुजः प्रव्रज्यां न निवारयामीत्यभिग्रहग्राहकः । पि० ६६ वासुदेवघर - वासुदेवग्रहम् । बाव० २०५, २०१ वासुदेवा - ऋद्धिप्राप्तार्या । प्रज्ञा० ५५ । वासुपूज्ज - षष्ठी शत पुरुष सहदीक्षा ग्राहको तीर्थंकृत् । सम १०३ । वसूनां देवानां पूज्यः वासुपूज्यः, द्वादशो जिनः, यस्मिन् गर्भगते वै श्रमणोऽभीक्ष्णं २ तद्राजकुलं रस्तेः पूरयतीति, देवराजाऽभीक्ष्णं २ जनन्याः पूजां करोति वा । आव० ५०४ । [ वाहय वाजसामी वासुपूज्यस्वामी, यस्य पादमूले मिथिलायास्तरुणधर्मपद्मरथो राजा चम्पायां प्रव्रजितुमागतः । आव० ३९१ । वासेणा । नि० चु० प्र० ६ आ । वासोग्गह उउबद्धोग्गहो । नि० चु० प्र० २३९ अ । | आव० २७० । वास्तव्य: वास्तुल- हरितविशेषः । प्रज्ञा० ३१ । वास्तुलक-पत्रशाकविशेषः । ज० प्र० २४४ । वाह वाहः वाह्यतीति शाकटिकः । सूत्र० ७२ । व्याधःलुब्धकः । प्रश्न० १४ । व्याधः - लुब्धकः । व्य० प्र० २८५ अ । वाहः - अष्टाशताढकनिष्पक्षमाणः । अनु० १५१ । वाहए - वाहकः अश्वन्दमः । उत्त० ६२ । वाडा-घ्राता । बृ० तृ० ७६ वाहणं - णावण्णत रणपगारेण नयणं वाहणं मण्णति । नि० चू० पृ० ६३ आ । वाहनं शकटादि । प्रश्न०८ । वाहनं शकटाद्याकर्षकर्षणम् । प्रश्न० ३८ | वाहनं यानपात्रम् । प्रश्न० ९२ । वाहनं वेगसरादिकम् । औप० २७ | वाहनं - गजादि । ओप० ५४ । वाहनं - गवादि ॥ औप० ६० । वाहनं- शिबिकादिः । जं० प्र० ३९७ ॥ प्रवणम् । आव० ३०४ । वाहनम् । आव० ३५४ | वाहनं वेगसरादि ठाणा० १७३ । यानपात्रम् । उपा० ४ । वाहनं - गिल्लिथिव्यादिरूपम्, गजाश्वादि । ४३८ । वाहनं - अश्वादि । भग० १३५, ११३ । वाहणगमण वाहनगमनं शकटाद्यारोहणम् । ज्ञाता० १९१ ॥ वाहन - यानम् । नंदी० १५४ । उत्त० वाहमोक्ख- अश्रु विमोचनम् । ज्ञाता० २४० । वाय- ध्याहृतं यत्र पूर्वेण परं विहन्यते । अनु० २६५ ॥ व्याहतं यत्र पूर्वेण परं विहन्यते तत् सूत्रदोषविशेषः । ( ९६५ ) Page #219 -------------------------------------------------------------------------- ________________ [ ] आचार्यश्री आनन्दसागरसूरिसङ्कलितः आव० ३७४ । वाहयति सुखशीलतयाऽऽरोहति । उत्त० ४३६ । वरहरइ - व्याहरति । आव० २११ । वाहरह- व्याहर- कथय । ओघ० १०६ । वाहा । टि० पू० द्वि० ४३ मा । व्याधा: - लुब्धकाः । व्य० प्र० २३१ आ । वाहाड - प्रभूतम् । बृ० तृ० ७५ व । वाहाडा-वाहाडिता - न्यूनभाजनाः । बृ० तृ० ५८. अ । वाहाडिया - गर्भिणी | बु० द्वि० २०८ म । वाहित - व्याहृतः शब्दितः । उत्त० ५५ । वाहि-व्याधिः- स्थिरकुष्ठादिः । भग० ३०६ । विशिष्टा अधिर्यस्मात् स व्याधिः- स्थिर रोगः कुष्ठादिः । ज्ञाता० १८० । वाहिअ-व्याधिमानु - अत्यन्तमशक्तः । दश० २०५ । वाहिओ - अप्रसूता धेनवः । बृ० प्र० ३१७ अ । वाहितःविप्रलब्धः । उत्त० ४६५ । वाहिग्घत्थ व्याधिग्रस्तः । भक्त० । वाहिज्जंतु - व्याहियताम् । आव० ६६ । वाहिम - वाह्यः - सामान्येन स्थयोग्यः । दश० २१७ ॥ बाहय - श्याधितः । ज्ञाता० १७८ । व्याधितो रोगी । . ठाणा १६४ । वाधितः हतः । ज्ञाता० १६६ । वाहित:आइतः । जीवा० १६६ । वाहियकुल - वाहिककुलम् । आव० ६७७ । वाहियालिवाह्याली । आव ० २६१ । वाहिरित्त - व्याहृतः । आव० ३१० । वाही - व्याधिः- कुष्ठादिः । प्रश्न० १६ । व्याधिः- कुष्ठादि: । प्रश्न १६ । विशिष्टा वा आधिः- मनःपीडा । प्रश्न० २५ व्याधिः- चिरस्थाता कुष्ठादिः । प्रश्न० ११७ । व्याधिःविशिष्टचित्तपोडा चिरस्थायी गदो वा । प्रश्न० १६२ । व्याधिः- चिरस्थायी कुष्ठादिरूपः । विपा० ७६ । व्याधिः । जीवro २७६ | व्याधिः । दश० २३४ । व्याधिःअतीव बाधाहेतुः कुष्ठादिः । उत्त० ४५४ । वाहक- भारवहः । उत्त० ५८१ । वाहेसिअ -वाहितवानु, व्यंसितवान् । उत्त० ३८० । वाहुय व्याहृतम् । ओप० ७७ । [ विआ विकटए - वृश्चिककण्टकः- वृश्चिकदंशः । जीवा० १०७ । विछुया - चतुरिन्द्रियविशेषः । प्रज्ञा० ४२ । विज्झ। नि० चू० तृ० ७९ म । विभ - विन्ध्य:- गच्छप्रधानः श्रावकः । आव० ३०८ । विन्ध्य :- अष्टमे कर्मप्रवादपूर्वे कर्मप्ररूपणम् । आव०३२१ । • विन्ध्यः - पर्वतविशेष: । आव० ३४८ । विन्ध्यः । उत० १७४ । विझगिरि - विन्ध्यगिरिः । भग० १७१ । यत्र बिभेलकसन्निवेशः । भग ६५८, ६६४ । विट्ठाई - वृन्तस्थायो । आव ० १२२ । बिटलिया - कार्मणादीनि । ० विटिया विण्टिका । ओघ० ११८ । विष्टिका । उत्त ८७ । वित- वृन्तं - अधोभागवत्तिः । ज० प्र० ३९० । विद्ध-णातो । नि० चू० द्वि० ६६ अ । विधति-विध्यति | आव० २१७ । विधेज्जा- विन्ध्येत्-ताडयेत् । आचा० १५ । विशतिःविहणिज्ज - बृंहणीयम् । औ० ६५ । वि-कुत्सायाम् । ओघ १८ । विट- विष्टा । प्रश्न० । आव० ११५ । १०५ । तस्याः विअंति- व्यक्ति:- अन्तिक्रिया । आचा० २७९ । विअंतिकारए - विशेषेणान्तियंन्तिः - अन्तिक्रिया कारको व्यक्तिकारकः । आचा० २७६ । व्यन्तिकारकःकर्मक्षयविधायी । आचा० २८२ । विअक्का - वितर्का । दश० ५० । त्रिअड - विकटं - शुद्धोदकम्। दश० १६५ | विकृतं - प्रासुको - दकम् । दश० २०६ । विअडा - विकटा - विशाला । ज० प्र० १११ । विअडावई - विकटापाति । ज० प्र० ३०२, ३०५ ॥ विअणुसय- अनुशयवजितः । ग० । विअत्त व्यक्त:- द्रव्यभाववृद्धः । दश० १९५ । विअरग - विदरकं गर्ता । ज० प्र० ३९१ । त्रिअल - विजलं - सकर्दमम् । व्य० प्र० ४७ आ । विआ व्यक्ता - अलल्ला । दश० २३५ । ( ९६६ ) " Page #220 -------------------------------------------------------------------------- ________________ विआलए ] । सम० ३२ । बिआलए विकालकः । ज० प्र० ५३४ । विआवत्तविआह - व्याख्या, विवाहः, विवाधः विविधा- जीवाजीवादिप्रचुरतरपदार्थविषयाः आ - अभिविधिना कथविनिखिलज्ञेय व्याप्ता मर्यादया वा परस्परास कीर्णलक्षणाभिधानरूपया ख्यानं प्रतिपदार्थं प्रतिपादनं, विविधतया विशेषेण वा आख्यायन्ते व्याख्या-अभिलाप्यपदार्थवृत्तिः, अर्थकथनं वा विवाह: - विविधः अर्थप्रवाहः नयप्रवाहः, विशिष्टवाहःनयप्रवाहः, विवाहः विशिष्टः सन्तानो वा प्रमाणाबाधितः । व्याख्या - अभिलाप्यपदार्थं वृत्तिः । व्याख्या - अर्थकथनम् । व्याख्या-अर्थप्रतिपादनम् । भग० २। विवाहः - विशिष्ट सन्तानः । भग० २ | विविधः । भगः २ । विआहपन्न त्ति - व्याख्याप्रज्ञप्तिः - विविधा जीवाजीवादिप्र चुरतरपदार्थविषया: आ-अभिविधिना कथविनिखिलज्ञेयव्याप्या मर्यादया वा ख्यानानि - प्रश्नितपदार्थ प्रतिपादनानि व्याख्यास्ताः प्रज्ञाप्यन्ते- प्ररूप्यन्ते भगवता सुधर्मास्वामिना जम्बूनामानमभियस्यां सा । भग० २ । व्याख्याप्रज्ञसि:व्याख्याप्रज्ञाप्तिर्वा, व्याख्यानां - अर्थप्रतिपादनानां प्रकृष्टा प्रज्ञाप्तयः - ज्ञानानि यस्यां सा । भग० २ । व्याख्याप्रज्ञप्ति:- व्याख्या प्रज्ञातिर्वा व्याख्याया:- अर्थकथनस्य प्रज्ञायाश्च तद्धेतुभूतबोधस्य व्याख्यासु वा प्रज्ञाया आप्ति:प्राप्तिः अत्तिर्वा आदानं यस्याः सकाशादसी व्याख्याप्रज्ञाप्तिः व्याख्याप्रज्ञातिर्वा । भग० २ । व्याख्याप्रज्ञाप्तिः 1 व्याख्याप्रज्ञात्तिर्वा व्याख्याप्रज्ञात्-भगवतः सकाशादाप्ति रात्तिर्वा-गणधरस्य यस्याः सा । भग० २ । विवाह प्रज्ञप्तिः - विविधा अर्थ प्रवाहाः प्रज्ञाप्यन्ते प्ररूप्यन्ते प्रति बोध्यन्ते यस्यां सा । भग० २ । विवाहप्रज्ञाप्ति:विवाहा: विशिष्टसन्तानाः प्रज्ञाः आप्यन्ते यस्याः सा भग० २ । विवाहप्रज्ञाप्तिः । विवाधाः - प्रमाणाऽबाचिता: प्रज्ञा: आध्यन्ते यस्याः सा । भग० २ । विइंतेति - विकृतन्तति - छिनती । ज्ञाता० १८७ । विइगिच्छा - विद्वज्जुगुप्सा - विद्वांसः साधवो विदित संसारस्वभावाः परित्यक्तसमस्तसङ्गास्तेषां जुगुप्सा - निन्दा अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ४ आचा० २२१ । विइण्ण - अनुज्ञातः । व्य० प्र० २५७ । [ विउट्ठित विइण्ण विचार - वितीर्णो - राज्ञाऽनुज्ञातो विचार:- अवकाशः यस्य विश्वसनीयत्वात् असो वितीर्णविचारः सर्वकार्यादिष्विति प्रकृतम् । ज्ञाता० १२ । विइन्न विकोणं व्याप्तम् । भग० ३७ । विइय-विदितः प्रतीतः । उत्त० ५०८ । विडंजति- विविधं व्यापारयति । आव० ३८६ | विउ विद्वानु-संयमकरणेकनिपुणः । सूत्र० ४६ । विद्वानुसद्विद्योपेतः । सूत्र २६८ । अनन्तकृद्दशानां तृतीयवर्गस्य चतुर्थमध्ययनम् । अन्त० ३ । विद्वान्- गीतार्थ: । प्रश्न० ११८ । विउकस्म - व्युत्क्रम्य विशेषेणोल्लङ्घय । उत्त० २४७ । विउक्कंति व्युत्क्रान्ति - उत्पत्तिः । भग० ८६ उपवक्रान्ति:- मरणम् । भग० ४६ । विउक्कमइ-व्युत्क्रामति उत्पद्यते । जीवा० १०६ । विउक्कमति - च्यवते | ठाणा० १२२ । व्युत्क्रमति - विनश्यति । भग० १४२ । व्युत्क्रामति गर्भतयोत्पद्यते ॥ प्रज्ञा० २२८ । व्युत्क्रामति-उत्पद्यते । जीवा० ११० । ara क्रामति - विनश्यति । ठाणा० १२२ । विउक्कस - व्युत्कर्षयेयुः श्लषां कुर्वते । वाचा० २५२ । विउक्कस्स - विविधमुत्कर्षो - गर्वः व्युत्कर्षः मानः । सूत्र ० ३४ । विउज्झाएमाण - व्युदुभ्राजमानः - शोभमानः । विजृम्भमाणो वा व्युद्भ्राजयन्नु वा । भग० १७५ । विउट्टण-सल्लुधरणम् । ओघ० २२५ । विउकृति-व्यावर्त्तयति-व्यपरोपयति विकुकृति वा छिन्दति वा । आचा० ४८ । वर्त्तते - समुत्पद्यते । सूत्र ३५४ । विउट्टाहि वित्रोटनं अनुबन्धच्छेदनम् । ज्ञाता० १०६ । विउट्टित्तए-व्यतिवत्तयितुं - विनोटयितुं विकुट्टायतु वा.. अचिरानुबन्धं विच्छेदयितुम् । ठाणा० ५७ । विउज्जा- वित्रोटनं तदध्यवसायविच्छेदनम् । ठाणा० १३७ । बिउट्ठ-विवृतं प्रसारितम् । ज० प्र० २६१ । विउट्ठित-युत्थितः परतीर्थंको गृहस्थो वा । मिथ्यादृष्टिः ॥ संयमादुष्टो वा । सूत्र० २४५ । ( ९६७ ) Page #221 -------------------------------------------------------------------------- ________________ विउत्थानं ] आचार्यश्री आनन्दसागरसू रिसङ्कलित: विउत्थाणं- उदुमरं । नि० चू० प्र० १६४ आा । विउरूटिवऊण - विकृत्य । उत्त० ३१८ । विउल - पुष्कलम् । भग० १२७ । शरीरव्यापकम् । भग० २३१ । विपुलं - सिद्धिगमनतीर्थम् । अनुत्त • विपुलम् । अनुत्त ७ । विपुलं - विपुलकालवेद्यम् । प्रभ० १५६ । विपुलं - प्रचुरम् । भग १३५ । विपुलं विपु लाभिधानम् । भग० १२७ । विपुलं विस्तीर्णम् । भग० १२५ । रोगविशेषः । भग० ४८४ । विस्तीर्णं । ज्ञाता० ७४ । निरय० २० । विपुलं वहु | ठाणा० ४२१ । विउलट्टान - विपुलस्थानं - संयमस्थानम् । दश० १९५ । विउलमई - विपुलमति - मनोविशेषग्राहिमनःपर्यायज्ञानी । प्रभ० १०५ । विशेषग्राहिणी मतिः विपुलमतिः । नंदी० | विउसिज्जा१०८ । विपुला-बहुविधविशेषणोपेतमन्यमानवस्तुग्राहित्वेन विउस्सगपडिमा - व्युत्सर्गप्रतिमा- कायोत्सर्गकरणम् । औप० विस्तीर्णामतिः- मनः पर्यावज्ञानम् । औप० २८ । विशेष । आचा० ३५० । ग्राहिमतिमानु । नंदी० १०८ । विजलमति- विपुला - विशेषग्राहिणी मतिः विपुलमतिः । ठाणा० ५० । १ । विउता विपुला बहुदिनत्वात् । ठाणा० २४७ । विपुला शरीरव्यापकत्वात् । ज्ञाता० ६४ । विपुला - विशेषना हिणी मतिः । नंदी० १०८ । विपुला - सर्वशरीरावयवव्यापिनी । प्रश्न० १७ । विपुला विस्तारवती एकपदेनाdevageरणी मतिः । आव० ४१४ । विपुला - विशेषग्राहिणी | ठाणा० ५० । विउल्लेति व्याकुलयति । उत्त० १४८ । विडवाय - व्यतिपातः- प्राणव्यपरोपणम् । सूत्र० ३६४ । विउव्व - विकुर्व- इत्ययं धातुः सामायिकोऽस्ति विकुर्वणेत्या. दिप्रयोगदर्शनात् । भग० १५५ । [ विकंपई विउसग्ग- अभ्यन्तरप्रायश्चिते षष्ठो भेदः । भग० ६२२ । व्युत्सर्गो - निस्सङ्गतया देहोपधित्यागः । भग० ९२६ । विउसग्गपडिमा - व्युत्सर्गप्रतिमा - कार्योत्सर्गकरणम् 1 ठाणा० ६५ । बिउसग्गारिह- व्युत्सर्याहः - कायोत्सर्गः । प० ४२ । विउसमण - व्यवशमनं - पुंवेदविकारोपशमः । भग० ५७६ । विउस मणय-व्यवश मनता - परस्मिनु कोद्धान्निवत्तंयति सति क्रोधोज्झनम् । भग० ७२७ । विउसवित्ता- अवशमय्य । बृ० द्वि० ६७ अ विउसविय - व्यसृष्टम् । नि० ० प्र०२१६ अ । विउस वेडं| बृ० द्वि० २०९ आ । ३२ । विउस्सग्ग - कायोत्सर्ग: । ठाणto १९५ । व्युत्सर्गः । ठाणा० २०० । व्युरसर्गः - निःसङ्गतया देहोपधित्यागः । औप० ४५ । कायादीनां व्युत्सर्गः । अभिष्वङ्गता । भग० १०० । व्युत्सर्गः - निःसङ्गतया देहोपधियायः । ठाणा० १९२ । व्युत्सर्गः - द्रव्य भावभेदभिन्नो विविध उत्सर्गः, योगसंग्रहे पञ्चविंशतितमो योगः । आव० ६६४ । विउस्सग्गारिह-दशधा प्रायश्चित्ते पञ्चमम् । भग०९२० । विउस्सति- विद्वस्यते विद्वानिवाचरति । सूत्र० ३७ । विउस्सिय- विविधं - अनेकप्रकारं उत् प्राबल्येन श्रित:सम्बद्धः । व्युसितो वा संसारे वा उसितः संसारान्तवर्तीति । सूत्र० ३७ । विउहित्ताण - व्यूह्य - प्रेयं । दश० १६७ । विओ - विदो विद्वांसः । बृ० प्र० ४२ अ । विओगपणिहाण-वियोगप्रणिधानं-वियोगे दृढाध्यवसायः । विउवण - विकुर्वणं - मंडनम् । बृ० तृ० ७३ आ । विउव्वणय - विक्रिया नानारूपा | भग० ६०४ । विउव्वा गुच्छाविशेषः । प्रज्ञा० ३३ । २२२ आ । विउटिव - विक्रियामापन्नः । ओघ० १२१ । विउधिय- विविध - विशिष्टं वा कुर्वन्ति तदिति वैकुवि विओसियं विविधमवसितं पर्यसितमुपशान्तम् । सूत्र० कम् । ठाणा० २९५ । २३४ । विउब्विया क्रिया- उद्भूतरूपा । ० ९२ । नि० विकथइज्जा - विकत्थयेत् - अत्यन्तं चमढयेत् । सूत्र० २५० चू० प्र० ८० आ । विकंपई - विकम्प्य-विमुच्य । सूर्य० ८ । ( ७६८ ) आव० ५८५ । विओस वित्तए -वितोषयितु ं -उपशमयितुम् । व्य० द्वि० Page #222 -------------------------------------------------------------------------- ________________ विकंपण अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [विकोए विकंपण-विकम्पनं-स्वस्वमण्डलादहिरवष्कणमभ्यन्तरप्रवे विकरणकरण-विक्षेपणकरणम् । ज्ञाता० १५२ । विकरण शनं वा । सूर्य० ३३ । करित-अणेगखडकरेता । नि० चू. द्वि० १४९ अ। विकट-विकृत-प्राशुकीकृतम् । बृ० दि० १७२ अ । व्य. विकराल-भयानकः । उत्त० ३५८ । प्र. १६६ अ । विकल-विकलं-असम्पूर्णम् । भग० ३०८ । विकटति-विकर्षयति । आव. ७०३ । विकहा-विरुद्धा-संयमबाधकत्वे कथा-वचनपद्धति: विकथा। विकटापातो वत्तुलविजया पर्वतः । प्रभ० ६६ ।। ठाणा. २१० । विकथा-विरूपा कथा, अथवा स्त्रीभक्तविकदु-विशेषेण कटुकं विकटुक औषधम् । बृ० प्र० चौरजन पदकथा । ओघ० ५५ । कहाविवक्खभूता विकहा । नि० चू० तृ. १ आ । विकथा परिवादरूपा । विकटुभ - परिमन्थः-अनाचीणंम् । बृ• प्र० १६४ अ । प्रभ० १२० । विरुद्धा विना वा कथा विकथा । शालनकम् । बृ० प्र• १६५ आ। वीडको सालणं वा। आव०५८ । विकथा-स्त्रोकथाभक्तकथेत्यादिका । दश. नि० चू. द्वि० १४४ अ । ११४ । विकथा-अनाराधना वाग्वृत्तिः । बृ० दि० ४० विकट्टणा-बाह्वो गृहीत्वाऽऽकर्षणम् । बृ० तृ० ११३ (१)। विकत्ता-विकरिता-विक्षाकः । उत्त० ४७७ । विकहाणुओग-विकथानुयोगो- अर्थकामोपायप्रतिपादन परं विकत्थइ-विकत्थते-श्लाघोकरोति । दश० २५३ ।। कामन्दकवात्स्यायनादि । सम० ४९ । विकत्थणा-विकत्थना-प्रशसा । पिण्ड० ५० । विकासियधार-विकोशितस्य । (?) विकत्थते-जनसमक्ष मुस्कीर्तयति । उ०मा गा० ७१।। विकिंचणयाए-विवेचना निर्जरा । ठाणा० ४४१ । विकत्थन-परपरिवादः । ठाणा. २६ । विकिणिया-पारिष्ठापनिकी । आव० ८५३ । विकत्था-स्लाघा । दश० चू० १३६ । विकिञ्चिका- । नि० चू० प्र० १८८ आ। विकद-असंगुप्तद्वारम् । व्य. दि. ४२० अ। विकिण्ण-विकीर्ण:-व्याप्तः । जीवा • २२७ । विकप्प-विकल्पः-सस्यनिष्पत्तिः । वप्रकूपादिदेवकुलभवना- विकिरिखमाण-इतस्ततो विप्रकीर्यमाणः । ज० प्र० ३६ । दिविशेषः । ठाणा० २१० । विकल्प:-प्रासादभेदः । विकुजिय-विकुजानि कृत्वा । आचा० ३८१ । प्रश्न. ८ । थेरकप्पिया जति तिणि अत्थुरंति णिक्का- विकुरुड-कुणालायां स्थितः द्वितीयो मुनिः । उत्त० २०४। रणतो वा तणभोगं करेंति तो। नि० पू० प्र. १६१ | विकुर्व-सिद्धान्त प्रसिद्धो धातुः । सूर्य० २६७ । विकुर्वथा। यानि पुनस्त्रिप्रभृतीनि संसारके प्रस्तारयति एस विक्रिया । जीवा० ११९ । विकल्पः, यच्च अकारणे-कारणमन्तरेण तृणाभांभोयं विकुवितं-वेण्टकाद्याभरणेवालङ्कृतम् । वृ० प्र० १०५ अ । क्रियते एषोऽपि विकल्पः, यत्पुनः कार्य मुषिराणि अमु. विकुम्वणा-विकुर्वणा-भूषाकर गम् । ठाणा० १०४ । षिराणि वा गृह्णाति एष भवति विकल्पः । व्य० द्वि. विकुस-विकुश:-बल्व जादयस्तृणविशेषः । ज० प्र० ९८ । २८७ अ । विकुश:-बल्ब(ल)जादिक: । औप० ९ । विकुशः बल्वविकपणा-कल्पना-विकल्पा: क्लूप्तिभेदाः । ज्ञाता० जादिःतृणविशेषः । भग० २७८ । जीवा० १४५ । । २१८ । विशेषेण छेदन विकल्पना । उत्त• ६३८ । | विकूइए-विकिरतः । आव २.५ । विकप्पखित्तकट्ठा-विकम्पक्षेत्रकाष्ठा । सूर्य० १४०। विकूड-विकूटयेद्-प्रतिहन्यात् । विशे० १३९ । विकया-विकृता-कृतव्रणा । ज. प्र. १७०। विकृतत्वक-स्फुटितच्छवि: । प्रश्न. ४ । विकरण-कलकस्य पार्श्वतः स्थापनं । ऊवकरणं वा विकृतपिशाच-वेतालः । प्रश्न. ५२ । तृणेषु सहरणं एकत्रमीलन, कम्बिकासु बन्धनछोटनम् । | विकृत्य ।नंदी. १६७ । बृ० तृ० ३१ आ। विकोए-विकोचः । भग• २३६ । (अल्प० १२२) ( ९६९) Page #223 -------------------------------------------------------------------------- ________________ विकोपण } आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [विक्खेवणी विकोपण-विकोपनं-प्रकोपनं झटिति तत्तदर्थव्यापकतया ‘बाहल्यम् । सूर्य० ८ । विष्कम्भः-विस्तारः । जीवा० प्रसरीभवनम् । पिण्ड ० २७ । विकोपन-विपाकः । ४० । विष्कम्भः- उदरादिविस्तारः । प्रज्ञा० ४२७ । ठाणा० ४४७ । विष्कम्भं-प्रमाणाङ्गुलप्रमेयः । अनु० १७१ । विष्कम्भःविकोविद-जो वा भणिओ अज्जो जइ भुजो २ सेवि. आक्रमणम् । वृ० प्र० २५७ आ । हिसि तो ते छेदं मूलं वा दाहामो, एसो विकोविदो विक्खंभइत्ता-विष्कम्भ्य । आव ० २२२ । भण्णति । नि• चू० तृ० १२१ अ । विक्खंभी-विकम्मत:-विस्तारमधिकृत्य । प्रज्ञा० २७५ । विकोसंत-विक्रोशन्-परानाक्रोशन् विगतकोशान्तो वा । विक्ख भवडी-विष्कम्भवृद्धिः । सूर्य० ३८ । प्रश्नः ८०। विवखणं-विसूरणं । नि० चू० द्वि० १२२ आ । विकोसायंतं-विगतकोशम् । प्रश्न. ८० । विक्खत्तं । नि० चू० प्र०१८२ अ । विकोसियधारासि-विकोशितस्य-अपवीतकोशकस्य निरा- विक्खय-विकृतं-कृतवणम् । भग० ३०८ । वरणस्य धारः-धाराप्रधनखड्ग: । ज्ञाता० १३३ । विक्खरिखमाणं-विकोर्यमाणं-इतस्ततो विप्रकीर्यमाणम् । विक्कंतजोणि-युत्क्रान्ता-अपगता योनिः स्वयमेव यः जीवा० १९२ ।। पृथिवीकायो वा । ओघ० १३० । विक्खिणं । ओघ० १६६. विक्कंति-विक्रन्ति-विक्रम कान्ति-प्रभाम् । ज्ञाता० ११॥ विक्खित्त-धर्मकथनादिना वा व्याक्षिप्तः । ओघ १७६ । विक्क-वृकः । जीवा० २८२ ।। विकीर्ण गोखुरक्षुण्णतया विक्षिप्त धान्यम् । ठाणा. विक्कम-विक्रम:-चक्रमणम् । ज० प्र० ११० । विक्रमः २७७ । विक्षिप्तम् । आव० २६२ । । जीवा. १३७ । विक्रमः-पराक्रमः । जीवा० २७० । विक्खित्ता-विक्षिप्ता-विक्षेपणम् । उत० ५४ । विक्रमः-पादविक्षेपः । जं० प्र० ५२६ । विक्रमः-चङ्कम विक्षिप्ता । ओघ० १०६ । णम्। प्रश्न० ७७ । विक्रम पुरुषकारविशेषः । प्रश्न. ४६। विक्खिन्न-विकीर्ण-प्रसारितम् । भग० ६३१ । विक्रमः-सञ्चरणम् । सम० १५८ । विक्रमः-विशिष्टं विक्खिरिजइ-विकीर्यते । आव० ६२५ । क्रमणं-क्षेत्रलजनम् । भग० ४८०। " विक्षिरेज-विकीरेत्-प्रसारयेत् । भग० ६३१ । विक्कय-विक्रियः । आचा० ३२ । विक्खिरेजा-विकिरेन-इतस्ततो विक्षिपेत् । उपा. ४२ । विक्कवया-विक्लवता-तच्छोकातिरेके गाहारादिष्वपि निरा. विक्खुण-अक्षाणकः । नि० चू• द्वि. १२२ आ । पेक्षता, असम्प्राप्तकामभेदः । दश. १९४ । विक्खेव-विक्षेपः-अप्रयत्नेन रचितो इत्यादि सपादश्लोक. विक्कान-विक्राम:-पराक्रमः । और० २० । चतुष्टयोक्तलक्षणः । प्रभ. १४० । विक्षेपः-अधर्मद्वारविक्खंभ-विष्कम्भ:-विस्तरः । भग०११९ । विष्कम्भः। स्येकविंशतितमं नाम । प्रश्न. ४३ । विक्षेप:-यत्र अनु० १८० । विष्कम्भ:-विस्तरः । प्रज्ञा० ५६१। वस्त्रस्यान्यत्र क्षेपण वस्त्राञ्चलाना वा यत्रोद्धं क्षेपणम् । विष्कम्भ:-विस्तारः । ठाणा० ६९ । विम्भ:-द्वारशा- ओघ० ११० । खयोरन्तरं। ठाणा० २२७ । विष्कम्भम् । नंदी, ९१ । विक्खेणि-विक्षेपणी-विक्षिप्यतेऽनया सन्मार्गात कुमार्ग विष्कम्भ:-विस्तरः। ठाणा० ४५० । विष्कम्भ:-पृथुत्वम् । कूमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणी, धर्मकथाया द्वितीयो ठाणा. ४७६ । विष्कम्भ:-पृथुत्वम् ।ठाणा०६८।। भेदः । दश० ११० । विष्कम्भो-विस्तारः । सम० ११४ । विष्कम्भो- विक्खेवणी-विक्षिप्यते-कुमार्गविमुखो विधीयते श्रोता विस्तारः । ज. प्र. २७ । विष्कम्भः-विस्तारः या कथया सा विक्षेपणो । औप. ४६ । विक्षिप्यतेशरापरपर्यायः । ज० प्र० ६७ । व्यासः । ज० प्र० सन्मार्गात कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोताऽनयेति १९ । विष्कम्भः-विस्तारः । प्रज्ञा० ४८ । विष्कम्भः- विक्षेपणी । ठाणा० २१० । (९७०) Page #224 -------------------------------------------------------------------------- ________________ विक्रान्तभाट ] विक्रान्तभाट - शूरः । दश० २३८ । विक्रिया - विकारो - विकृतिः विकरणम् । ( ? ) । विक्रमः - विहारेण प्रभूत क्षेत्रव्याप्तिः । (?) विक्षेप तस्यैवाभिधेयार्थं प्रत्यनासक्तता । सम ० ६४ । विखुडती-: - क्र डति । आत्र०.७१० । विगंचण - विकिवणं त्यागः । ओघ० १४२ । दिग वृकम् | आचा० ३३८ । वृरु: - ईहामृग: नाखर िशेषः । प्रश्नः ७ । वृकः- नाखरविशेषः । प्रश्न ० ५३ । वृकः- इहामृगः । ज० प्र० १२४ । वृकः - ईहामृग: । प्रश्न० १६२ । विगइ - विकृतिमं । दश २८ । विकृतिः - विकारः । अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४ भग० ८७ । विगइगय - विकृतिगतम् । दश० २८ । विगइपडिबद्ध विकृतिप्रतिबद्धां अनुपघानकारी । बृ० तृ० १०४ आ । बिग सहावा - विकृतस्वभावा । दश २८ । विगई विकृतिः । आव० ८५२ । विगईगओ - विगतिगतः - विगतिजातः । आव ० ५३८ । विगई विवज्जियाहार - विपतिभिर्वजित आहारो यस्य सः । आव० ५६८ । विगड - मृतः, देहः । जीवा० १०६ । विकट स्थूरम् । व्य० प्र० १६७ आ । विगडणा-आलोयणाणुपव्वो । नि० चू० तृ० १३५ आ । विगत - विकृतः - उत्वलृप्तः - पृथक्कृतः । प्रश्न० २१ । विगतमोसता - सत्यामृषायां द्वितीयो भेदः । ठाणा० ४६० विगतरस - विरसं पुराणधान्योदनादि । ठाणा० २९५ विगति - विकृति:- विकारः । बृ० द्वि० २१६ मा । विगतिकय-वाति विगतीए कंतं । नि० चू० प्र० १६६ म । विगतिगत विगती वा जमि दव्वे गता तं । नि० चू. प्र ० ३४२ अ । विगतो - त्रिगारो । नि० चू० प्र० २१२ अ । खोरातियं बोभच्छा विकृता वा गती, विविधा गती संसारे, असजमो । नि० ० प्र० ३४२ अ । [ विगयविसया जिगमिय वृकैः - शृगालैर्वा ईषद् भक्षितम् । आचा० ३४९ । विगद्धया ध्वजा | जीवा० २१५ । विगप्प-विकल्पो व्याहतिः । विशे० ८५६ । विकल्प:देश विकल्प:, देशसम्बन्धी शस्यनिष्पत्त्यादिविचारः, देशकथायाः तृतीयो भेद: । आव० ५८१ (?) । विगप्पनियम विकल्पो व्याहतिः, नियमो - निश्चयः, ततश्च पूर्वपदविकल्पोपलक्षित उत्तरपदनियमो यत्रासौ विकल्पनियमः । विशे० ८८६ । विगविगप्प-विकल्पविकल्पः - विकल्पयुक्तो विकल्गे यत्रासी । विशे० ८८७ | विगम - विगमः - विनाशः । आव० २८२ । fare विगम: - वस्तुनोऽवस्यान्तरापेक्षया विनाशः । भग १८ । विकृतं - बीभत्सम् । भग० ३०८ । विगत - ओघतश्चेतनापर्यायादचेतनत्वं प्राप्तः । प्रश्न ० विकृतं - बीभत्सम् | अनुत्त० ६ । विगतं प्रनष्टम् । जीवा • १०७ । विकृतः । उपा० २० । वृकः - वरूक्षः । ज्ञाता० १०८ ६५ farmerपयनिभ - विकृतो योऽलञ्जारादीनां कल्प एव कल्पक:-छेदः खण्डं कर्पूरमिति तात्पर्यं तिन्निभं तत्सदृशमिति । उपा० २० । विगय गिद्ध - विगता गृद्धिविषयेषु यस्य सः विगतगृद्धि: - आशंसादोषरहितः । सूत्र० ११५ । विगयजोवकलेवर-समुच्छन्न मनुष्योत्पत्तिस्थानम् । प्रज्ञा० ५० । विगमधून विगतधूम - द्वेषरहितम् । प्रश्न० ११२ । विगयभया विगतमया अज्ञातोदाहरणे विनयपतिमहत्तरिका शिष्या । आव० ६६६ । विगयभुग्गभुमय - विकृते-विकारवत्यौ भुग्रे - भग्ने इत्यर्थः । ज्ञाता० १३३ । विगयमिस्सिया- कस्मिश्चिद् ग्रामादिकं ऊनेष्वधिरेषु वा मृतेषु मनुष्येषु दशमृता अस्मिन्नद्येत्यादिकथन विगतमिश्रिता प्रज्ञा० २५६ । विगत्लग - विकर्तकः - प्राणीनामजिनापनेता | सूत्र ३२९ । विगय मोहु - विगतमोह:- विगतवैचित्त्यः । उत्त० ४५१ । विगत्ता - विकर्ता विकर्तयिता । भग० ७७७ । विगयविसया - विगतविषया-सत्यामृषा भाषाभेदः । दश • ( ९७१ ) Page #225 -------------------------------------------------------------------------- ________________ विगयसत्य ] २०६ । 'विगय सत्य - विगत स्वास्थ्यम् । ज्ञाता १६६ । विगयतोगाओ । ठाणा० ८०। विगरण - विकरणं खण्डशः कृत्वा परिष्ठापनम् । बृ तृ० आचार्यश्री आनन्दसागरसूरिसङ्कलितः १५० आ । 'विगरणरुव-विकरणरूप:- लिंगविवेकः । बृ० तृ• ९० अ । त्रिगल - विकलः - निरुद्धेन्द्रियवृत्तिः । प्रश्न० ४१ । विगलना - आलोयणा । नि० चू० तृ० २२ अ । विगलिदिए - एकद्वित्रिचतुरिन्द्रियः । ठाणा० विकलान्यसम्पूर्णानि इन्द्रियाणि येषां ते विकलेन्द्रिया: ३१६ । एकद्वित्रिचतुरेन्द्रियाः । व्य० प्र० ५ आ । बिगलिदियता- विकलानि रोगादिभिरुपहतानीन्द्रियाणि येषां तद्भावो विकलेन्द्रियता । उत्त० ३३७ । विगलदिया-विकलेन्द्रिया - अपञ्चेन्द्रिया । ठाणा० १०७ । हत्पपायाइह छिण्णा उट्ठिय ण णयणाय । दश० चू० १३५ । विगलि अरण्यम् । मर० । विगलितेंदिअ - विगलितेन्द्रिय:- अपनीतनासिकादीन्द्रियः, - पारदारिकादिः । दश० २४८ । बिगहा - विकया: पदविस्मापक विविषोल्लापरूपा । उत ७१० । विकथा । आव० १०२ । विगिच-वेविश्व - पृथक्कुरु स्वज । आचा० १२७ । त्यजापनय पृथक्कुरु । आव ० १६० । विविश्व - वेविग्धि पृथक्कुरु । उत्त १८६ | विगचइ त्यजति । ओघ० ५३ । विगिचए - परित्यज्यते । ओघ० १६६ । विगिचण - विश्वितं परिस्यागः । ओष० ४८ परिष्ठापनम् । मो० १६५ परिष्ठापनम् । बृ० द्वि० ९४ आ । श्याग: । आव ० ६२८ । fafraणया-विवेचनिका - परिष्ठापनिका । बृ० प्र० ८० । विचिणा - विवेक: । आव० ६४१ । विगिचतु - विवेचयतु । आव ० ८५७ । विगिचन - सर्व परिष्ठापनं परिष्ठापनस्पर्श नधावनानां सकृस्करणं वा । बृ० तृ० १५३ अ । विग्विमाण-विवेचयत् सर्वं परिष्ठापयतु । ठाणा० ३२६ । विगिचिव - विकिवितव्यं परित्याज्यम् । दश० ३९ । बिगि चिउं- परिष्ठापनार्थम् । ओष० १९७ विगिचिउणं - परिष्ठाप्य । पिण्ड० ६५ । विगिचि त्यज्यते । आव ०६४० । विगिचिय- परित्यक्तः । व्य० प्र० २१० अ । faraजा - विभागेन विभजेत - निरूपयेत् । ओघ० १६९ । विगिट्ठ - अष्टवर्षपर्याय: । व्य० प्र० २४० । विशतिवर्षाणि । oo o २४१ । पञ्चानां वर्षाणामुपरिपर्यायः विकृष्टः । द्वि० ४५४ अ । विकृष्टम् । बोघ० ८८ । विगत - विकृष्टतप:- यदष्टमादारभ्य जायते तत् । ओघ० १६१ । विगिट्ठा - विकट्ठा - नगर्या दुर्वत्तनी बहिर्वत्तनी । राज० २ । विभिन्न-विकीर्णः - व्याप्तम् । प्रज्ञा० ८७ । विगोतगोत्र - अनगारः । सूर्य० ४ । विगुत्ता- निलंजः । नि० चू० प्र० ११० मा । विगुरुविवया - विकुविता - वस्त्राद्यलङ्कृता । वृ० द्वि०६ मा । विगुव्त्रणा - विकुर्वणा - वं क्रियकरम् । ठाणा० ३५६ । विगोविओ - विगोपितः - लघूकृतः । आव० ७०३ । विगोवित-विकोविदो विशेषेण साधुसामाचारीकुशलः । बृ० द्वि० १९४ मा । विग्गह-विग्रहः- वक्रम् | भग० ८५ । विग्रहः आकृतिः । भग० १४५ । विग्रहः-शबीरं, आकारः । भग० २४९ । विग्रहः- व लघु सङ्क्षिप्तम् । भग० ६१६ । विग्रहः । आव १०२ । विग्रहं कलहम् । विशे० ६३३ । विग्रहः वक्रामतः । ठाणा० १७७ । विग्रहे वक्रगती च तस्य सम्भवाद् गतिरेव विग्रहः, विशिष्टो वा ग्रहो - विशिष्टस्थानप्राप्तिहेतुभूता गतिविग्रहः । भग० ९५६ । विग्रहःक्रमरिव गन्तव्यक्षेत्रातिक्रमरूपः । ज० प्र० ४०२ । विग्गहकंडए - विग्रहो - वक्र कण्डकं अवयवो विग्रहरूपं विग्रहकण्डकं ब्रह्मलोक कुप्परः । भग० ६१६ । विग्गहगड-विग्रहगतिः वक्रगतियंदा विश्रेणि व्यवस्थितमुत्पत्तिस्थानं गन्तव्यं भवति तदा । ठाणा० ५६ । वक्रः तत् प्रधाना गतिः विग्रहगतिः । भग० ८५ : विग्रहपतिःगतिभेदः । भग० २८७ । ( ९७२) [ विग्गहगइ Page #226 -------------------------------------------------------------------------- ________________ विग्गहगय ) अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ . [विचित्ताउसण्णकिण्ण विग्महगय-विग्रहगतः । विशे० २४४ । विचारित-परिभावितः । नंदी. १५६ । विग्गहाति-. ठाणा. ८६ ।। विचाल-अन्तरालः । ज. प्र. १८२ । विग्गहिय-वैग्रहिकः शरीरानुरूपः । प्रभ० ८३ । विचितिय-विचिन्तितं कृतम् । उत्त० ३८४ । विग्गहिया-विग्रहिता-मुष्टिग्राह्या । जीवा० २७७ ।। विचिकित्सा-चित्तविप्लुतिः।आचा० २२१ । विचिकित्साविग्घ-व्याघ्रः-नाखरविशेषः । प्रभ०७ । शङ्का । आचा० २२३ । विचिकित्सा-मिथ्यादुष्कृतम् । विग्घमडे-व्याघ्रतः । जीवा० १०६ । आव०७६५ । विग्घय-वैयाघ्रः-व्याघ्रापत्यम् । प्रभ० २१ । विचिकित्सित-फल प्रति शङ्कोपेतः । ठाणा० १७६ । विग्घिय बृहितः । बृ· तृ. ६५ अ । फल प्रति शङ्कमान् । ठाणा, २४७ । विग्रह-अवग्रहः । तत्वा० २,२८ । विशेषेण गृहह्यतेऽने विचिकिल-मलिका । ज. प्र. २६५ । मल्लिका । ज. नाष्टप्रकार कामं । (?) । विग्रहः । नंदी० १०४ । प्र. ५२८ । विग्रहः-शरीरम् । आव० २४० । विचित्त-वेणुदालेद्वितीयो लोकपालः । ठाणा० १९७ । विघाओ-विघातः गुणानां, अब्रह्मणस्त्रयोदशमं नाम । चतुरिन्द्रियजीवविशेषः । उत्त०६९६। विचित्र:-विचित्रप्रभ० ६६ । वर्णोपेतः । जीवा० २६७ । विचित्र:-विचित्रकूट: पर्वतविघाटयति-विघाट्य । जीवा. २५४ । विशेषः । प्रश्न० ९६ विचित्र आलेखः। जीवा० १९६। विघरा-विग्रहा । आव० २६२ । विचित्रकूटः । भग० ६५४ । उस्सुत्तं पनवेंतो वि एस विघुटुं-विधष्ट-विरुपघोषकरणनु । प्रभ० ४६ । बुजमाणं । नि० चू० द्वि० २५ अ । नानावर्णः । नि० विघट्पणिवणं-विष्टानां एते पापाः प्राप्नुवन्ति स्वकृतं चू० प्र० २२६ अ । विदीप्तं-विचित्रम् । उपा० २९ । पापफलमित्यादि वाग्भिः संशब्दितानां, प्रणयनं वध्य- दोहि तिहिं वासव्वेहि । नि० चू०प्र० २५३ अ । भूमिप्रापण विघुष्टप्रणयनम् । प्रश्न० १७ । | धिचित्तकूड-विचित्रकूटपर्वतः । ज. प्र. (?) । विघ्नविद्रावण-मङ्गलं-शान्तिः । विशे० २२ । विचित्तणेवत्थ-विचित्रनेपथ्यः । आव: ३५८ । विघ्नविनायक: । विशे० २ || विचित्तपक्ख-वेनुदेवस्य चतुर्थों लोकपालः । ठाणा. विघ्नाः -राक्षसभेदविशेषः । प्रज्ञा० ७० । १९७। विचित्तपक्खो-विचित्रपक्षःचतुरिन्द्रियजन्तुविशेषः। विचकिल-माल्ययोगविशेषः। आचा०६१ । जीवा० ३२ । विचित्रपक्षः चतुरिन्द्रियविशेषः । प्रज्ञा. विचनी-विचिका-विपादिका । बृ• द्वि० १०१ अ । ४२ । विचय-निर्णयः । ठाणा. ४९१ ।। विचित्रपट्टक-भाजनविधिविशेषः । जीवा० २६६ । विचरण-अर्थाद् व्यञ्जने व्यञ्जनादर्थे तथा मन:प्रभृ- विचित्तमाला-विचित्रमाला-कुसुमस्रक । भग० १३२ । तोनां -योगानामन्यतरस्मादन्यतस्मिान्नति विचारः । विचित्तवत्थाभरण-विचित्राणि वस्त्राणि आभरणानि च ठाणा० १६१ । यस्य वस्त्राण्येव वाऽऽभरणानि-भूषगानि अवस्थाभरणानिविचरित-इतस्ततः स्वेच्छया प्रवृतः । जीवा० १२३ । अवस्थोचितानीत्यर्थों यस्य स तथा । ठाणा० ४१८ । विचिका-क्षुद्रकृष्ठम् । आचा० २३५ । क्षुदकुष्ठम् । विचित्तवोणा-वाद्यविशेषः । ज्ञाता० २२९ । प्रश्न० ४१ । सप्तमं क्षुद्र कुष्ठम् । प्रश्न• १६१ । विचित्ता-विचित्रा-षष्ठो दिक्कुमारी । ज० प्र. ३८३ । विचार -विवारः अवकाशः । राज. ११६ । विचित्रा-विविवा विविक्ता । प्रश्न. १३९ । विपित्राविचारभूमि-विहारभूपी-पुरीषोत्सर्गभूमिः । व्य. द्वि० उर्द्धलोकवास्तव्या दिक्कुमारी । आव० १२२ । कप्प ६ अ । विचारभूमिः-स्पण्डिलभूमिः । आव० ७६५ ।। डिया । नि० चू० तृ. ४. आ। विचारभूमी । विशे० १३९ । 'विचित्ताउसण्णकिण्ण-विचित्रा एकान्तसंविग्ना किन्तु ( ९७३ ) Page #227 -------------------------------------------------------------------------- ________________ विचित्रकूट ] आचार्यश्रीमानन्दसागरसूरिसङ्कलितः [विजए अवसन्तकोर्णोऽवसन्नण्यापूः । व्य० द्वि १९ आ । विच्छिन्नावधिः । प्रज्ञा० ५४२। विचित्रकूट- । ठाणा० ७४ । ठाणा० ३२६ । । विच्छिप्पमाण-विशेषेण स्पृश्यमानः । भग. ४८३ । विचित्रसूत्रता-स्वपरसमयविविधोत्सर्गापवादादिवेदिता ।। विच्छुओ--वृश्चिकः । आव० ४१७ । उत्त० ३६. विच्छुभ-विक्षिप निष्काशय । प्रश्न० २० । विञ्च-मध्यम् । बृ• तृ. १४८ अ । औघ १८२।। विच्छुप-वृश्चिक:-चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । विञ्चा । नि० चू० प्र० १६२ अ । वृश्चिकः-वृश्चिकप्रधाना विद्या । आव० ३१८ । विच्चामेलणा-(देसीभाषा) मरहट्टविसये चोटि । नि• चू० | विच्छ्रपड क-वृश्चिकडङ्कः-तत्पुच्छकण्टकः । प्रश्न • १६ । प्र० २६४ आ। वृश्चिककण्टकः । ज्ञाता० २०४ । विच्चामेलिय-पदवाक्यावयवरूपा बहवः पल्लवास्तविमित्रं विच्छुयलंगोलसंठिए-वृश्चिकलाजमंस्थितं-मूलनक्षत्रसं. व्यत्या मेडितम्, अथवा अस्थानच्छिन्न ग्रथितं व्यत्यानेडितम् स्थानम् । सूर्य० १३० ।। विशे० ४०६ । व्यत्याडितं-यदस्थानेन पट्टघटनम् । | विच्छरित-कनकखचितम् । जीवा० २५३ । खचितम् । बृ० प्र० ४६ अ। ज० प्र० २७५ । विच्छ -विक्षितः. विविध-अनेकप्रकारेण कूटपाशादिना | विच्छेद-विविध प्रकारो वा च्छे : । निचू०प्र० २५६आ। क्षत:-परवशीकृतः, श्रम वा ग्राहितः । सूत्र०७२।। विजए-नमिनाथपिता। सम० १५१ । ततोयचकीपिता । विचड्डइत्ता-विच्छर्दयित्वा-भावतः परित्यज्य । राज. सम० १५२ । एकादशमचक्रोपिता । सम० १५२ ।' १२२ । आगामीन्यामुत्सपिण्यां तीर्थकृत । सम० १५४ । बलदेव. विच्छड्डिय-विच्छद्दितः-त्यक्तः । राज० १४६ । विदितः- वासुदेवपूर्वभवनाम। सम० १५४ । विजयः-मृगग्रामनगरे ध्यक्तः । ज० प्र० २३२ । विदितं-विविध- क्षत्रियो राजा। विपा० ३५। विजयः-शालाऽटव्यां चौरपमुज्झितं बहुलोकभोजनत उच्छिष्टावशेषसम्भवात् विच्छ. ल्यां चौरसेनापतिः। विपा०५६ । विजयः-जय एव विशिष्ट दितं वा विविधदिच्छित्तिमत् । भग. १३५ । तरः प्रचण्डप्रतिपथादिविषयः। ओप०२४ विजयः-परे। विच्छदित-परिशाटितम् । प्रश्न० १५४ ।। षामसह नानानामभिभवोत्वादः । जोवा० २४३ । विजयःविच्छवि-विच्छविः-विगतच्छायः । जोवा० ११४ अभ्युदयः । प्रज्ञा० ६६ । विजयः-सप्तदशममुहूर्तनाम । विच्छाणी-वल्लीविशेषः । प्रज्ञा० ३२ । सूर्य० १४६ । विजयः-समृद्धिः । ठाणा० ४९१ । विच्छिदणं-बहुबार सुठु वा छिदणं । नि० चू० प्र० विजयः-अभ्युदयः । सूर्य० २६३ । चम्बूपूर्वस्यां द्वारम् । १८६ अ । ज० प्र० ४७ । विजयः-लोकोतरीयतृतीयमासनाम । विच्छिदेजा-विच्छिन्द्याद्-विविध प्रकारेश्छेदं कुर्याद् ।। ज० प्र० ४६० । विजयः-मुहूर्तनाम | जं० प्र० ४६ । उपा० ४२ । उर्द्ध लोके बादरपुढवीकायस्थानम् । प्रज्ञा० ७१ । विजयःविच्छिए-वृश्चिक:-चतुरिन्द्रियभेदः । उत्त० ६६६ ।। द्वितीयो बलदेवः । आव. १५६ । विजयः-प्रनन्तजिनविच्छिात्त-भक्तिः । जीवा० ३७६ । प्रथमभिक्षादाता । आव. १४७ । विजय।-नमिपिता। विच्छत्ति-विच्छिन्न करोति दूरे व्यवस्थापतीत्यर्थः ।। आव० १६ । विजय:-जयचक्रिपिता । आव० १६२ । ठाणा० ३०५ । राजगृहे तस्करः । ज्ञाता० ७६ । विजयः-अभिभवो. विच्छिन्न विस्तीणं उद्धर्वाधोपेक्षया । जोवा० २७१ ।। त्पादः । राज. २३ । सिंहगुफायां चौरशेनापती । विच्छिन्नतरा- वकम्भत । भग० ६.५। ज्ञाता०२३६ । विचीयते-निर्णीयते । ठाणा० १६० । विच्छिन्नससारवेयणिज-व्युच्छिन्नचतुर्गतिगमनवेद्यकर्म विजय:-द्वितीयो बलदेवः । सम० ८४ । विजय:ब्युच्छिन्न मारव नायः । भग० १११ । पृथिवीसाधनव्यापारः । सम.६५ । (९७४ ) Page #228 -------------------------------------------------------------------------- ________________ विलओ ] विजओ - विजय: - चन्द्रसूर्ययोगादिविषयो निर्णयः । सूर्य ० विजय: - अभ्युदयः । वैजयन्तीनां पार्श्वकणिका । जीवा० १७५ । विजय: - अभ्युदयः । जीवा० ३७९ । विजय:-लवालवोदाहरणे आचार्य शिष्यः । आव० ७२१ । विजयो- स्त्रिशतो मुहूर्तानां मध्ये मूहूर्तः । ज्ञाता० १३३ । विजढ- परित्यक्तः । जीवा० ६७ | रहितः । व्य० प्र० ६७ अ । परित्यक्तः । बृ० तृ० ४७ अ । परित्यक्तः । ओघ १०३ । विजणा - जनसम्पातरहितः । बृ० तृ० १६९ अ । विजत - विजय - समृद्धिः । ठाणा० ४९१ । विजयंता - वैजयन्ती - अष्टमा रात्री । सूर्य० १४७ । विजय- अभ्युदयस्तत्सं सूचिका वैजयन्यभिधाना या पताका । वैजयन्तीनां पाश्वं कणिका । जीवा० १९५ । शास्त्रीयतृतीयमासनाम | सूर्यं ० १५३ । गाथापतिविशेषः । भग० ६६२ । विजय:- पोलाशपुराधिपतिः । अन्त० २३ । जम्बूद्वीप विजयद्वाराधिपदेवः । ज० प्र० २७३ । जम्बू द्विपे प्रथमं द्वारम् । सम० ८८ विजय:- अभ्युदयः । जोवा० २०९ । अभ्युदयः । ज० प्र० ५४ । विजयो नाम सर्वकार्य प्रसाधको योगः । ज० प्र० २७४ । अभ्युदयः । राज० ६९ । जम्बूद्वीपस्य प्रथमं द्वारम् । ठाणा० २२५ । अनन्तनाथ प्रथम भिक्षादाता । सम० १५१ । वित्तयः - निर्णयः । भग० ९२६ । विचीयते मृग्यते विचयः । सूत्र० ३१८ । चक्रवर्तिविजेतव्यः क्षेत्रखण्ड: । १२१ । गन्धहस्तिविशेषः । ज्ञाता० १०१ । तालोद्घाटिन्यवस्वापिन्यादिभिरूपेतः चोरः । व्य० प्र. २४० अ । चोरविशेषः । व्य० प्र० २४० विजय: - चोरः । ज्ञाता • अल्पपरिचित सेद्धान्तिकशब्दकोषः, भा० ४ व्य० प्र० २९५ आ । विजयघोस - विजयघोषः - ब्रह्मगुणनिरूपेण जयघोषविप्र ज्ञाता० २५४ । विजय बानगुरु आनन्दविमलसूरिपट्टभूषणः । भ्राता । उत्त० ५२० । विजयचोर - माकन्दीज्ञातो चोराः । ज्ञाता० १५६ । विजयढक्का -यस्याः शब्दः समस्तनगरव्यापी समस्तष्कन्धावारव्यापी च स । प्रज्ञा० ३०० । विजयते - विजयक:- पुण्डरीकिण्यां कोऽपि राजकुमारः । विपा ६४ । विजयदशमी - ज्ञाताधर्म हथाटीकायाः पूर्णता दर्शका तीथिः । ( ९७५) [ विजयवेजयंती - ५४३ । विजयदूर - विजयदृष्य - वितानकरूपं वस्त्रम् । ठाणा० २३२ । विजयदृष्यं - वस्त्रविशेषः । जीवा० २१० । विजयदृष्यं वितानकरूपो वस्त्रविशेषः । ज० प्र० ५५ । विजयदुष्यं वस्त्रविशेषः । राज० ३८ । विजयदेवसूरि - विजयसेनसूरिपट्टयुवराजः । ज० प्र० ५४५ । विजयदेवा - मण्डिकमौयं पुत्रमाता । आव० २५५ । विजयद्वार-जम्बूद्वीप सम्बन्धिनः । पूर्वदिग्व्यवस्थितः द्वाराः । सम० १६ । ठाणा० ७४ । विजयपुर - कनकरथ राजधानी | विपा० ७५ । नगरं वासवदत्त राजधानी । विपा० ९५ । सुमतेः प्रथमपारणकस्थानम् । आव १४६ | पद्मावतीविजये राजधानी । ज० प्र० ३५७ ठाणा० ८० विजयमित्त - विजयमित्रः - वणिग्ग्रामे सार्थवाहः । विपा ४६ | विजयमित्र:- वर्द्धमानपुरे नृपतिः । विपा० ८८ ॥ विजय मित्र : - वणिग्ग्रामे सार्थवाहः । विपा० ५१ । विजयवद्धमाण- विजय वर्द्धमानः- शतद्वारन गरे खेट विशेषः । विपा ३६ | विजयवर्द्धमानः- वर्द्धमानपुरे उद्यानम् । विपा० ८८ । विजय विजय-विजयर्वजयिको अतिशयेन विजयो विजयविजयः सप्रयोजनं यस्यां सा । ज० प्र० १९४ । विजयवेजइय - अतिशयेन विजयो विजयविजयः स प्रयोजनं यस्याः सा बिजयवैजयिकी । भग० ५४५ । विजयवे जयंति - विजयवं जयन्ती:- पताकाविशेषः । सूर्य ० २६३ । विजयवेजयं तो - विजयः - अभ्युदयस्तस्संसूचका वैजयन्स्य• भिधाना या पताका, अथवा विजय इति वैजयन्तीनां पार्श्वकणिका उच्यन्ते तस्प्रधाना वैजन्यन्त्यो विजयवेज, यन्ती पताका । जीवा० १७५ । विजयवं जयन्ती - विजयः अभ्युदयस्तसंचिका वैजयन्यभिधाना पताका विजय :वैजयन्ती विजया वैजयन्तीनां पार्श्वकणिका पताका एव प्रधाना वैजयन्ती विजय वे जयन्ती । जीवा० ३७९ । पताका । ज० प्र० ५४ । ज Яо Page #229 -------------------------------------------------------------------------- ________________ विजयसेन सूरि ] आचार्यश्री आनन्दसागरसूरि सङ्कलित : १९८ । ३९२ प्र० विजय सेन सूरि-हीरविजय सूरिपट्टधरः । ज० प्र० ५४४ । विजया - इङ्गालमहाग्रहस्य प्रथमात्प्रमहिषी ठाणा० २०४ । अञ्जनकपर्वते पुष्करणी ठाणा० २३१ । पद्मप्रभोक्षा सिविका । सम० १५१ । पञ्चमचक्रीणो स्त्रीरत्नम् । सम० १५२ । खाद्यविशेषः । जीवा० २७८ | उत्तरदिग्भव्यजन पर्वतस्य पूर्वस्यां पुष्करिणी । जीवा० ३६४ । वैजयन्तीनां पाश्वकणिका । जोवा ३७६ । अनुत्तरो पपातिके एकभेदः । प्रा० ६६ । वैजयन्तीना पार्श्व कणिका । ज० प्र० १४ । वप्रविजये राजधानी । ज० प्र० ३५७ | पौरस्त्यरूचकवास्तव्या पचमा दिक्कु | विज्जय-वैद्यकम् । मारी । जं० | रावेर्नाम । ज० प्र० विज्जल कर्दमः । आचा० ३३८ । पिच्छलम्। आचा० ४६१ । गाथापतिनामग्र महिषी । ज० प्र० ५३२ । ४१ | कर्दमः । आव० २७४ । विजल:- विगतजल:सप्तमी रात्री । सूर्य० १४७ । वैजयन्तीनां पार्श्वकणिका । कर्दमः । दश० १६४ । सिढिनकर्द्दमो। नि० चू० प्र० ११२ सूयं ० २६३ । पूर्वादिगुरुचकवास्तव्या दिक्कुमारी । आ । उदगविलिप्पिलं । नि० चू० द्वि० १२६ अ । विजलंआव० १२२ । पाश्र्वास्तेवासिनो प्रव्राजिका । आव० स्निग्धकर्दमा विलस्थानम् । ज० प्र० १२४ । विगतं जलं । २०७ । औषधिविशेषः उत्त० ४९० । विजयपर्वता नि० चू० प्र० ११४ अ । कर्दमाकुलम् । बृ० ० ७१ प्रमाणाङ्गलप्रमेया । अनु० १७१ । पञ्चमबलदेवमाता । अ । पंकिलम् । बृ० प्र० १४८ अ । सम० १५२ । इङ्गालस्य प्रथमाऽग्रमहिषी । भग० ५०५ । विज्जा-विद्या- तत्वपरिच्छेत्री । आचा० १५९ । विद्या. वैजयन्तीनां पश्यं कनिका । जीवा० २०६ । विजयाश्रुतम् । भग० ७९४ । विदन्त्यनया तत्त्वमिति विद्या अजित माता | बाव० १६० विजया-सुदर्शन बलदेवमाता | विचित्रमन्त्रात्मिका । उत्त० २६७ | वेदनं विद्याबाब० १६२ । विजयः आश्रयः । दश० २०४ । औषधि तत्त्वज्ञानात्मिका । उत्त० २६२ । विद्या सच्छास्त्रात्मिका । विशेषः । उत्त० ४६० । वैजयन्तीनां पार्श्वकणिका । उत्त० ३६२ । विद्यतेऽनया तत्त्वमिति विद्या- श्रुतज्ञानम् । राज० ६६ । उत० ४४२ । विद्या- प्रज्ञप्त्यः दिदेवताधिष्ठिता वर्णानुपूर्वी । ज्ञाता ७ । विद्या- प्रज्ञाप्त्यादिका । प्रश्न० ११६ । विद्या प्रजापत्यादिका । औप० ३३ । विद्या, यत्र मन्त्रे देवता खो सा विद्या ससाधता । आव०४११ । विद्या- ज्ञानं अत्यन्तापकारिभावतमोभेदकम् । दश० ११० । विद्यास्त्रीरूपदेवताधिष्ठिता, ससाधनावाऽक्षर विशेषपद्धतिः । पिण्ड० १२१ । हादियास उणरूयपज्झवसाणा बाबतरिकला तो विज्जा, इस्विपुरिसाभिहाणा विज्जामंता, ससाहणा विज्जा | नि०चु०द्वि० ४४ अ । विद्या- सम्यक् शास्त्रावगमरूपा । उत्त० ३४४ । ससाधना स्त्रीरूपदेवताधिष्ठिता वाक्षरपद्धतिर्वा विद्या । पिण्ड० १४१ । विदित्वा । उत्त० ३३७ । विद्वानु-जानन् । उत्त० ४४६ । 1 विजयाइ - खाद्यविशेषः । ज० प्र० ११८ । विजयातो । ठाणा० ८० । विजयेज - विजयेन: परेषामसहमानानामभिभावकत्वरूपेण । ज० प्र० १५७ । विजल - विगयं जलं जत्थ चिक्खल्लो । दश० चू०७४ । विजहणा - विज्ञान-परित्यागः । ठाना० १४० । विजिओ- विजितः - पराजितः । आचा० ८४ । विजितसमर - आधा प्रतिश्रवणदृष्टान्ते गुणसमृद्धनगरे महा. बलराशो जेष्ठकुपार: । पिण्ड० ४७ । विजायते-अधिगमद्वारेण परिचता क्रियते ठाणा० १६० । विज्जं पिल - बीजमिव पउ० ११-३६ । बिज्ज वंद्य:- वैद्यशास्त्रे चिकित्सायां च कुशलः । विषा० विज्जाअणुप्पवाय यत्रानेकविधा विद्यातिशया वण्यंन्ते (९७६ ) [ विज्जाअणुप्पवाय ४० । वेदः - आगमो - लौकिकलोकोत्तरिक्कुप्रावचनिकभेदभिन्नः । राज० ११८, ११९ । विज्जुई विद्यते घटते । दश० ४० । विज्जए-विद्यते । दश० १२५ । विज्ञकुमारा विद्युत्कुमाराः सोमस्याज्ञोपरात व वननिर्देशवर्तिना देवाः । भग० १९५ । विज्ञगुवायं दशमं पूर्वम् । ठाणा० १९९ । विज्जपुत - वैद्यपुत्रः - वैद्यशास्त्रचिकित्सा कुशलस्य विपा० ४० । पुत्रः । Page #230 -------------------------------------------------------------------------- ________________ विज्जाइसय ] अल्पपरिचितसेवान्तिकशब्दकोषः, भा० ४ [ विज्जल तद्विद्यानुप्रवादम् । सम० २६ । विज्जुगाहावती-आमलकल्पायां गायापतिविशेषः । ज्ञाता० विज्जाइसय-विद्यातिशयः । दश. १८५ । २५१ । विज्जाचारण-विद्याचारणः विशिष्टाकाशगमनलब्धियुक्तः। विजुता-वयरोयणेन्द्रस्य तृतीयाऽयमहिषी । ठाणा प्रश्न० १.६ । अतिशयचरणसमर्थः । प्रज्ञा० ४२५ ।। २०४ । विज्जाचारणविणिच्छओ-विद्याचरणविनिश्चय:-ज्ञानच. विज्जुदंतदोव -अन्तरद्वीपः । ठाणा. २२६ । रित्रफलविनिश्चय प्रतिपादको प्रन्थः । नंदी. २०५: विज्जुदंता-विद्युदन्तनामा अन्तरद्वीपः । प्रज्ञा० ५० । विज्जाचारणा-विद्या-श्रुतं तच पूर्वगतं तत्कृतोपकाश- विज्जुदारिया-विज्जुगायापतिदारिका । ज्ञाता० २५१ । शारणा विद्याचारणाः । भग० ७९३ ।। विज्जुदेव-विद्युद्देवः । आचा० ३८६ । विजाणुओग . सम० ४६ । स: वक्षस्कारः । ज० प्र० ३५५ । विजाणुप्पवाय-विद्या-अनेकातिशयसम्पन्ना अनुप्रवदति- विद्युत्प्रभः- पर्वतविशेषः । प्रज्ञा० १५६ । विद्युत्प्रम:साधनानुकूल्येन सिद्धिप्रकर्षेण वदतीति विद्यानुप्रवादम् । दहनाम । ज० प्र० ३०२ । विद्यत्प्रभः द्रहनाम । ज. नंदी० २४१ । प्र० ३५५ । ठाणा० ७१, २२६, ३२६ । विद्युत्प्रभंविजापुरिसा-विद्यापुरुषा:-विद्याप्रधाना: पुरुषाः । उत्त० | वक्षस्कारपर्वतः । ज० प्र० ३०८ । २६३ । विज्जुपभकूड-विद्युत्प्रभवक्षस्कारनामकूटः । जं. प्र. विज्जामंतचिगिच्छगा-विद्यामन्त्रचिकित्सका:-विद्यामन्त्रा- ३५५ । भ्यां उक्तरूपाम्यां व्याधिप्रतिकारः। उत्त० ४७५ । विज्जुप्पमदह । ठाणा० ३२६ । विजावलिओ-विद्याबली । भाव० ३१८ । विज्जुप्पभा । ठाणा० ८० । विद्यासिद्ध-विद्यासिद्धः । आव० ४.१ । विद्यासिद्धः- विज्जुभवण-विद्युभवनम् । आव० ७३५ । आर्यखपुटवत् । दश० १०३ । विजापभावेण सावाणु- विज्जुमई-विद्युन्मती-गोठीदासी । आव० २० । ग्गहसमत्थो । नि० चू० द्वि १०० अ । विद्युन्मती चित्रस्य लघुदुहिता ब्रह्मदत्तपत्नी । उत्त० विवाहर-विद्याधरः-प्रज्ञप्त्यादिविविधविद्या विशेषधारी।। ३७९ । औप० २९ । विज्जुमाला-विद्युन्माला-चित्रस्य ज्येष्ठा दुहिता ब्रह्मविज्जाहरजमलजुयल-विद्याधरयमलजुगलम् । जीवा० / दत्तपत्नी । उत्त० ३७६ । १९१ । विज्जुमाली-विद्युन्माली-पञ्चशैलाधिपतिय॑न्तरः । आव० विज्जाहरसेढोओ-विद्याधरश्रेणी-विद्याधराणां आश्रय- २६६ । अक्खो । नि० चू० प्र० ३४५ अ । भूतः । ज० प्र० ७४ । विज्जुमुह-विद्युन्मुखनामाऽन्तरीपः । प्रज्ञा० ५० । विज्जाहरा-विद्याधरा-वैतात्यादिवासिनः । ठाणा०३५७ । विज्जुमुहदोवे-ठाणा० २२६ । ऋद्धिप्राप्तविशेषः । प्रज्ञा० ५५ । विज्जुमेह-विद्युत्प्रधान एव जलवजित इत्यर्थः, विद्युनिविज्जु-असुरेन्द्रस्य चतुर्थी अग्रमहिषी । भग० ५०३ । पातवान् दा विद्युन्निपातकार्यकारी लनिपातवान् वा मेधः विशेषेण द्योतते दीप्यते इति विद्युत् । उत्त० ४९० । भग० ३.६ । विज्जुक-विद्युत् । मोघ० २०१ । | विज्जुय-विद्युत् प्रसिद्धः । भग० १६५ । विज्जुकुमारा-विद्युत्कुमार:-भुवनपतेर्भेदविशेषः । प्रज्ञा | | विज्जुया-धमकथायाः तृतीयवर्ग अध्ययनम् । ज्ञाता. २५।। विज्जुकुमारिओ-विद्युत्कुमार्य:-इशानस्याज्ञोपपातवचननिः | विज्जुवाइत्ता-विद्युत्कर्ता । ठाणा० २७० । देशत्तिन्यो देव्यः । मग० १६५ । विज्जुल-कामिकतीर्थवृक्षविशेषः । विशे० ४१० । (अल्प० १२३ ) ( ९७७ ) Page #231 -------------------------------------------------------------------------- ________________ बज्जलयाचश्चल ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [विडुरी विज्जुलयाचञ्चल-विद्युल्लताचञ्चल: । उत्त० ३२६ । घिटो-विष्टिः, करणविशेषः । जं० प्र० ४६३ । विज्जुलयाचश्चलग्गजोहाल-विद्युल्लतेवे चञ्चलाऽग्रजी हा विडंग-विटङ्क:-कपोतपाली। प्रभ० ८। विटङ्क:-कपोत यस्य सः विद्युल्लताचञ्चलाग्रजोव्हाकः । आव० ५६६ । पालो । जीवा० २६९ । विटण्क:-कपोतपालो । ज. विज्जुधारति-विद्युतं करोति । जीवा० २४८ । प्र० १०७ । विज्जुसिरिभरिया-दिज्जुगाथापतेर्भार्या । ज्ञाता० २५१ । विडंबग-विडम्बकः विदूषकः-नानावेषकारी । जीवा० विज्जू-ईशानेद्रस्य चतुर्था अग्रहिषो । ठाणा० २०४।। २८१ । विडम्बक:-विदूषकः । औप० ३ । सोमदेवेन्द्रस्य चतुर्थाऽग्रमहिष।। भग० ५०५ । विद्युत् विडंबिय-विडम्बित-विवृतं शोभितम् । ज० प्र० ५२७ । जीवा० २९ । विद्युत् । प्रज्ञा० २६ । विडबेइ-विडम्ब्यति-विवृतं करोति । भग० १७५ । विज्जूखाय-अगडो भण्णइ । नि० चू• द्वि० ५२ अ। | विड । नि० चू० प्र.२६९ आ। विज्झडिय-मिश्रितं-ध्याप्तम् । ज० प्र० १७० । मिश्रितं. विडओलण-घाडिः । ओघ० ४४ ।। ध्याप्तम् । भग. ३०८। विडक-विटङ्क:-कपोतपालो वरण्डिकाधोवर्ती अस्तरविविज्झडियमच्छा-मत्स्यविशेषः । प्रज्ञा० ४४ । शेषः । ज्ञाता० १२ । विज्झल-विह्वलं-अर्दवितईम् । भग० ३०८ । विडपुत्त-बृ० प्र० १६५ अ । विज्झविज्जा-विध्यापयेत् उपशमयेत् । उत्त० ६३।। विडरुव-विटरूपम् । आव. २१८ । विज्झहिति-विद्राव्यति विनंक्ष्यति । बृ० तृ० ४४ अ । विडस-विडस णाम आसादेतो थोवाथोवं खायति । नि० विज्झातिसया-विद्यातिशयानाम विशेषा य आकाशग- चू० द्वि० १४२ आ । मादीनि भमन्ति ते वा । व्य. द्वि० ४ अ । विडसइ-विविधेहिं पगारेहि डसति विडसइ । नि० चू० विज्झाय-विध्वास:-अग्ने प्रथमो भेदः । पिण्ड० १५२।। द्वि० १२३ आ । विज्झायइ-विध्यायति-ज्ञानदर्शनप्रकाश भावरूपं विध्या. | विडसण-विदशन-विविधं दर्शनं-भक्षणं लीला इत्यर्थः । नमवाप्नोति । उत्त० ५९३ । बृ० प्र० १६३ । विज्झायते-विध्यायति । बाव. ३६६ । विडसणा-नखपदानि ददतीत्यर्थः, एसा वा विडसणा। विज्भाविओ-विध्यातः । आव० २०५ । नि० चू० द्वि० १२४ अ । आसातो थोव थोवं खायइ। विज्झासिद्ध-विद्याग्रहणात् विद्यासिद्धः । ध्य० प्र० १९ ७० प्र० १६३ आ । नि० चू० तु. २३ अ । विडसाविया-विटाविका । आव० ६८५ । विज्झोहामि- । ओघ १८० । विडिभ-विटप:-विस्तारः । ज. प्र. २९ । विटप:विज्ञान-कौशलम् । नंदी० १६४ । विस्तरः। औप० ५३ । विटपी-प्रशाखावान् वृश्नः । विटप-विस्तारः । जीवा० १८७ । दश० २१८ । विटपः-वृक्षमध्यभागो वृक्षविस्तारो वा । विट्टिदाल-सुह दिवसं कहंति, आवाहो । नि० चू० औप० ७ । ६२ आ। विडिमा-शाखा । जीवा० २७८ । शाखा । जोवा. विट्टो-विण्टिका । ओघ० १२७ । वत्तिः-एकरूपा । ३६३ । बहुमध्यदेशभागे ऊद्वविनिर्गता शाखा राज० ६१॥ प्रज्ञा० ३३ । . बहुमध्यदेशमागे उदवं विनिर्गता शाखा । जीवा० २२० । विट्टया-प्रतिष्ठिता । नि० चू० प्र० ३४६ आ । बैठका ।। जे सालाहितो निग्गया । दश० चू० ११। बृ० प्र० ३०२ आ । विड-व्रीडाऽस्यास्तोति ब्रोड:-लज्जाप्रकर्षवानु । भग विटालित-भ्रंशित: । नि० चू० प्र० ३४३ आ । ६८१ । शाता० २०२ । विट्टिय-विस्थितं-विशिष्टा स्थितिः । भग० ४६९ । 'विदुरी-स्फटाटोपः । उ० मा० गा० ४३६ । ( ९७८ ) Page #232 -------------------------------------------------------------------------- ________________ विड्डेर ] विड्डेर-विड्डरम् । विशे० १२९४ | अपद्वारं नक्षत्रम् । गणि० । विडर- गृहस्थप्रयोजनेषु कुण्टल विष्टलादिषु वा प्रवर्त्तनम् । व्य० प्र० २४६ आ । विदत्तं उपार्जितम् । उत्त० २१० । विढपिते अजिते । उत्त० ४४१ । विढवावेमि-उपार्जयामि । आव० ८२२ । बिचिओ-अर्जितः । दश ३५ । विढविज्ज-उपार्जयामि । आव ० ३४२ । विढवेउण - अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४ | ओघ० विणअ-विनतं विनमनं वा । उत्त० १९ । वन्दनादिलक्षणः । विशे० ६२६ । विणए - विनय:- कम्मपनयनोपायः । भग० विनयः- पदघावनानुरागादि: । आव० ४६६ विणओ विनय :- अञ्जलिप्रग्रहादिः । वाव० ३६१ । विनयनं विनयः- कर्मापनयनं, विनीयते वाडनेनाष्टप्रकारं कर्मेति विनयः । आव० ५११ । विशिष्टो विविधो वा नयःनीतिः विनयः साधुजनासेवितः समाचारः विनयः । उत्त० १६ | भग० ε२२ । विनयः - कर्मविनयन हेतु पारविशेष: । औप० ४१ । विरुद्धो नयः विनयः - अस माचार इति । उत्त० २० । विनयः - अभ्युत्थानाद्युपचारः । प्रश्न० १३२ । विनयः - अभिवन्दनादिलक्षणः । आव० १०० । - - १८६ । विनयो ६२५ । [ विणस्सई विषय-विनयः । भग०, १२२ । विनयः - ओमित्वादिरूपः । जं० प्र० १६९ | विनयः - अभ्युत्थानादि । आव० ६०४ । अभ्युत्थानपदघवनादिः । दश० १०४ विनयः - आचारः । सूर्य० २९७ । विषयणं । नि० चू० प्र० १४ अ । विशिष्टो नयः विनयः - प्रतिपत्तिविशेषः । ठाणा० १५४ । विनयः- भक्त्यादिकरणम् । ठाणा० ४०८ । विनयःज्ञानादिविषयः । दशमं स्थानकम् । ज्ञाता० १२२ । विनयः । आव ० ७९३ । विनयोऽभिमुखगमनाऽऽसनप्रदानपर्युपास्य बिद्धानुव्रजनादिलक्षणः । विशे० ४३९ । विणपणं विणयो । नि० चू० प्र० १४. अ । विनयःविनयशुद्धिः । प्रत्याख्यानशुद्धघास्तृतीयो भेदः । आव० ६४७ | विनयः - शुद्धोयोगः । दश० २१३ । विनयःअभ्युत्थानादिरूपः । दश० २३५ । विनयः- आसेवना शिक्षा भेदभिन्नः । दश० २४२ । विनयः- शिक्षा । व्य० प्र० १३३ आ । विणयन्न- विनयो- ज्ञानदर्शनचारित्रौपचारिकरूपस्तं जानातीति । आचा० १३२ । विषयपडिवत्ति-विनयप्रतिपत्तिः - उचित कर्त्तव्यकरणाङ्गी काररूपाः । उत्त० ५७८ । विनयभंसी - विनयभ्रंशी । आव ० १०२ । विजयया विनयता- अर्हदादीनां नमस्कारार्ह त्वे हेतुविशेषः । आव० ३५३ | विनयता- उपध्यायानां नमस्कारार्हस्वे विनयहेतुः । आव० ३८३ । विणओवए- विनयोपय:- विनयवान् न मानकारी । योग त्रिणयवई - विनयमतिः । अज्ञातोदाहरणे महतरिका । संग्रहे पञ्चदशो योगः । आव० ६६४ | विणओसंपदा। नि० ० प्र० २४९ अ । विrg - विनष्टं उश्ववनश्वादिविकारवत् । ज्ञाता० १७३ । विनष्ट:- उच्छूनावस्थां प्राप्य स्फुटितः । जीवा० १०७ । विट्टतेय - विनष्टतेजः - निःसत्ता की भूततेजः । भग० ६८४ । विणतं - एकोनविंशतिसागरोपमस्थितिकं देवविमानम् । सम० ३७ । विनयनं विनयः प्रवर्त्तनम् । ठाणा ० ४०६ । विणमि श्रोऋषभस्वामिमहासामन्त महाकच्छ सुतः । ज० ५० २५२ । विनमि:- महाकच्छपुत्रः । आव ० १५१ । विणमिय- विशेषेण पुष्पफलभरेण नमितमितिकृत्वा विन मितम् । भग० ३७ ॥ आव० ६६९ । विजयसमाहो - विनये विनयाद्वा समाधिः विनयसमाधिः परमार्थतः आत्मनो हितं सुख - स्वास्थ्यम् । प्रथमं विनय समाधिस्थानम् । दश० २५५ । विणयसुद्ध - विनयशुद्ध-कृतिकर्मणो विशुद्धि योऽहीनातिरिक्तं प्रयुञ्जीत मनोवचनकाय गुप्तस्तत् विनयशुद्धम् । ठाणा० ३४९ । विणयसुय उत्तराध्ययने प्रथममध्ययनम् । सम० ६४ । विनयश्रुतं - उत्तराध्ययनेषु प्रथममध्ययनम् । उत्त० । विणस्सई- विनश्यति - इतस्ततः पर्यटनेन मुक्तिमार्गाद्विशेषेण दूरीभवति । उत्त० ५६२ । ( ९७६ ) Page #233 -------------------------------------------------------------------------- ________________ विणस्सउ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [विणीय विणस्सउ-विनश्यतु क्वथितत्वादिना स्वरूपहानिमाप्नोतु। | निश्चयः-सामान्यं, विगतो निश्चयो विनिश्चयः-नि:सामान्य. उत्त• ३६३ । भावः । आव. २८३ । विणाडिका । नि० चू० प्र. २१६ आ। विणिक्छियढे ऐदम्पर्योपलभ्यात् । ज्ञाता० १०९ । विणास-विनाशः-अन्तः । विशे० १३०७ । विनाश:- विणिच्छि पट्टा-प्रभानन्तरं अत एवाभिगतार्थः । भग प्राणानां विनाशः । प्राणवधस्य सप्तविंशतितमः पर्यायः । ५४३ । ऐदम्पर्यार्थस्योपलम्भात् । भग० १३५ । प्रश्न. ७ । | विणिज्ज-उच्चिनुयात् । आव० ३४२ । विणासण-विनाशनं-शैलेषयवस्थायां सामस्त्येन कर्माभावा- विणिटु-विनष्टं उच्छूनस्वाभिर्विकारः । ज्ञाता० १२९ । पादनम् । आचा० २६८ । विनाशनम् । दश० ५३ । विणियति-विनयति-अपनयतीत्यर्थः । ज्ञाता० २५ । विणासियं-विनाशितं-भस्मीभूतपवनविकीर्णदाविव निस्स- विणिवणा-विनिवर्तना-विषयेभ्यः-मनःपराङ्मुखीकरत्ताकतीं गतम् । प्रश्न० १३४ । जिज्ञासितम् । आव णम् । उत्त० ५८७ । ४१९ । परीक्षितम् । आव० ७२३ ।। विणिवाय-विनिपात दुःखः । ओघ. ४७ । विणिति-विनयन्ति-अपनयन्तीत्यर्थः । ज्ञाता० २८ । विणिविट्ठ-विनष्टः-विगतस्वभावः । शाता० ६३ । विणिआ-विनीता-अभिनन्दनस्वामिजन्मभूमिः । आव० | विणिविट्ठचित्त-विनिविष्टं चित्तं यस्याऽसौ विनिविष्ट चित:- गाद्धर्यमुपगतः । आचा० २३४ । विविध-अनेकधा विणिउत्त-विनियुक्त:-कर्णयोनिवेशितः । ज्ञाता० ३५ । विविष्ट स्थितमवगाढमर्थोपार्जनोपाये मातापित्राद्यभिस्वव्यापारितम् । व्य० प्र० ६६ आ । ने वा शब्दादिविषयोपभोगे वा चित्तं-अन्तःकरणं यस्य विणिउत्तग-विनियुक्तक:-कट्या निवेशितः। ज्ञाता० ३१ ।। स तथा । आचा० १०२ । विणिउत्तभंडि-सेसभंडोवकरणो। नि० चू० तृ० १०३ | विणिहय-विनिहत:-विनिहतचक्षुः । प्रश्न. १६२ । विणीअभूमी-विनीताभूमिः । आव० ११४ । विणिओग-विनिओग:- क्रियाकरणम् । आव० ६०२ । विणिअविणओ-अनेकधाप्रापितविनयः विनीतविनयः । विणिओगांतर-विनियोगान्तर:-उपयोगान्तरः । विशे० आव. २६१ । ९७६ । विणीआ-विनीता-ऋषभप्रभूतिर्गमनपुरी। आव० १३७ । विणिगृहई-विनिगूहते-आच्छादयति । दश० १८७ । विनीता-बृहत्पुरुषविनयकरणशीला, विजितेन्द्रिया वा । विणिग्गयजीह-विनिर्गतजिह्वः । उत्त० २७४ । ज० प्र० ११८ । विनीता-अयोध्या। ज० प्र० १७९ । विणिघात-विनिघात-धर्मभ्रंशम् । ठाणा० २४७ ।। विणोए-गुरुसेवागुणात् विनीतः, रोहनामाणगारपुंगवः, विणिघाय-विनिघात-मरणं मृगादिवत् । ठाणा० २९२ । गुणः । भग० ८१ । विनीत:-विशेषेण नीत:-प्रापितः विनिघात:-स्रोतसि प्रतिस्वलनम् । अनु. १६२ । मेरकचित्तानुवर्तनादिभिः श्लाघादिति विनीतः । उत्त विणिच्छओ विनिश्चयः । आव० ५०२ । ४६ । विनीत:-यथेष्टकटकादिप्रकारसम्पादनेन विनीतः विणिच्छय-सारग्रहणम् । उ०मा० गा०४३७ । विनिश्चय:- दश० २६३ । निर्वाहः । बृ० द्वि० २४८ अ । विगतसामान्यानां विणीय-विनीत:-अवाप्तः विनयो येन स । ज्ञाता० २३२। विशेषाणां निश्चयो विनिश्चयः । अधिकश्चय: निश्चयः ।। विनीत:-विनयवान् । उत्त ४४२ । विनीत:-आत्मनि विशे० ९०६ । प्रापितः । प्रश्न. १०७ । विनीत:-अभ्युत्थानादिबाह्यविणिच्छिअ-विगतो निश्चयः विनिश्चयः विशेषेण निश्चयो ! विनयवान् । बृ० प्र० २४६ आ । विनोत:-विशेषता वा। अनु० २६५ । प्रापितः । जीवा० २७५ । विनीत:-बहत्पुरुषविनयकरविच्छिय-नि:-आधिक्येन चयनं चयः अधिकोश्चयो णशोला । जीवा० २७८ । ( ९८०) Page #234 -------------------------------------------------------------------------- ________________ विणोयनयरी] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ । विततपक्खो अ। विणीयनयरी-विनीतनगरी । आव. १२८ । | विण्णासण-विन्यासनम् । आव० २६३ । विणोयभाषा-कासगमन भाषा। उ मा० गा० ४८५ । | विण्णासणत्थ-परिक्षा । नि० चू० प्र० ३४८ अ । विणीयविगए-विनीतविनय :-स्वभ्यस्तगुर्वाचितप्रतिप. विण्णासिउं-परीक्ष्य । पाव० ८५० । तिः । उत्त० ६५६ । विण्णासिओ-विन्यासितः । आव० २१४ । जिज्ञासित:विणीया-विनीता-भरतराजधानी । आव० १६१ । परिक्षितः । आव० ३६४ । विनीता-आराधनाविषये भरतराजधानी । आव०७२४ । विण्हावणय-विविध मन्त्रमूलादिभिः संस्कृतजलैः स्नाविणेउण-( देशीवचनमेतत ) साम्प्रतकालोनपुरुषयोग्यं | पकं विस्नापनकम् । प्रश्न. ३९ । विनयिस्वेत्यर्थः । प्रज्ञा० ५ ।। विण्हुअणगारो- ।नि० चू० प्र० १०० आ। विणेति-विनयति-प्रेरयति-अतिवाहयति । प्रश्न० ६४ । विण्हुपुंगव-वृष्णिपुङ्गवः-यदुपुङ्गवः-यदुप्रधानः । ज्ञाता० विण्णए-विनयित:-शिक्षा ग्राहितः । ठाणा० ५१६ । । २११ । विष्णते-विनयित:-शिक्षा ग्राहितः । ठाणा० ५१६। विण्ह-श्रेयांसनाथपिता । सम• १५१ । विष्णु:-श्रेयांसविण्णत्ति-विशेषेण शपनं विज्ञप्तिः, विज्ञानं वा विज्ञप्तिः- माता । आव० १६०। सम०१५१ । विष्णु:-श्रेयांसपिता। परिच्छित्तिः । आव० ४६ । आव० १६१ । अन्तकृद्दशानां प्रथमवर्गस्य दशममध्ययनम् । विण्णवणा-पडिसेवणा-पच्छणा वा । नि. चू. तृ. ३ अन्त० १ । विष्णुकुमारः। व्य. दि. २८२ आ। विण्डः । नि० चू० प्र० २७६ अ । विण्णवयति-विज्ञपयति । वृ० द्वि० १४३ । वित जित-व्यञ्जितः-व्यक्तिकृतः । ठाणा० ३०८ । विष्णवियार-विज्ञापिता-राज्ञो लोकप्रयोजनानां निवेद-वितक्क-वितर्क:-विकल्पः पूर्वगतश्रुतालम्बनो नानानया। यिता'। ज्ञाता० १२ । नुसारलक्षणः । ठाणा० १६१ । विण्णाण-विज्ञानं-अर्थादीनां हेयोपादेयत्वविनिश्चयः । वितक्का-एगमत्थं अणेगेहि पगारेहिं तक्कयति-संभाव. ठाणा० १५६ । विशिष्ट ज्ञानं विज्ञानं क्षयोपशमविशेषा- यति । दश. चू० ५४ । देवावधारितार्थविषये एव तीव्रतरधारणाहेतबोषविशेषः । वितण्डा-जल्प एव प्रतिपक्षस्थापनाहीनः। सत्र २२६ । नंदी. १७६ । चित्तं मनश्च । अनू. ३१ । विज्ञानं यत्रकस्य पक्षपरिग्रहोऽस्ति नापरस्य सा दूषणमात्रप्रवृत्ता चैतन्यम् । विशे० ११ । विज्ञानं-ज्ञानदर्शनोपयोगः ।। वितण्डा । सम. २४ । । विशे० ६८२ । विविधं ज्ञान विज्ञानम् । दश० १२५ । विततं-मृदङ्गनन्दीझल्लर्यादि । आचा० ४१२ । ततवि. गुरुवद सेण जामतीतं, मति चेव । नि० चू० तृ. ८१ लक्षणं-तन्यादिरहितम्। ठाणा०६३ । विततं-पटहादि । आ । विज्ञानम् । दश० ५३ ।। प्रश्न. ८ । विततीकृतम् । जीवा० १८६ । विततंविण्णाणधण्ण-विशिष्ट ज्ञान विज्ञानं-ज्ञानदर्शनोपयोग वादिन्नविशेषः । ज० प्र० ४१२ । विततीकृतं-ताडितम् इत्यर्थः, तेन विज्ञानेन महानन्यभूतत्वादेकतथा घनस्वं ज० प्र० ३१ । विततं-वीणादिकम् । जीवा० २४७ । निविहत्वानो विज्ञानघन: जीवः । विशे ६५२ । विततं-पटहादिकम् । जीवा० २६६ । वितत: महाग्रहः । विण्णाय-वि'वधकारी:-देशकालादिविभागरूपंति बि. | ज० प्र ५३५ । विततं-पटहादिकम् । ज० प्र० १०२. ज्ञातम् । भग ६५ । विशेषतः ज्ञात विज्ञातम् । भग० उज्झविसेसं । नि० चू०४० १ अ । विस्तारितम् । ३१६ । 'वज्ञात तत्त्वभेदपर्याय रस्माभिरस्मात्तीर्थकरेण ज्ञाता० १३४। वा । आचा० १८६ । विततपक्खी-विततपक्षी-मनुष्यक्षेत्रहिवर्ती पक्षिविशेषः। विण्णास-विन्यास:-जिज्ञासा । दश. ९३ ।। प्रश्न. ८ वितती-नित्य श्चिती पक्षी यस्य सः विण्णासउ जिज्ञासतु-पर क्षताम् । आव० ७०४। । वितताक्षो । जीवा० ४१ । (९८१) Page #235 -------------------------------------------------------------------------- ________________ विततपक्षी ] विततपक्षी - खचरे चतुर्थी भेदः । सम० १३५ । विततबंधण - विततबन्धनं- प्रमदितब हुजङ्घा शिरसः संयन्त्रणम् । प्रभ० ५६ । वितत्थ - अष्टसप्ततितममहाग्रहः । ठाणा० ७९ । वितथ - अनृतम् । ठाणा० ५०० । वितथः वेदः । उत्त० ५२५ । वितथमुणी - द्रव्यमुनिः भावश्रावकः । मर० । वितप्प - विकल्पम् । आव० ६६२ । वितय-विततं - पटहादिकम् । भग० २१६ । वितरण - दानम् । आव ० ८४६ । वितरति - अनुजानाति । बृ० तृ० ५२ आ । वितरेयुः - अनुजानीयुः । व्य० प्र० १२८ अ । वितक्क संदेहः । व्य० २४ अ । वितह - वितथ - अन्यथा | आव० २६३ । वितथं - अतथ्यम् । दश० २१४ । वितथं आगन्तुकत दुस्य जन्तुरहितम् आचा० २६३ । । आचार्यश्री आनन्दसागरसूरिसङ्कलित: वितहापडिवत्ती वितथाप्रतिपत्तः- परस्याभाव्यमपि शैक्षादिकमना भाव्यतया: प्रतिपद्यते । बृ० द्वि० ७० आ । वितहायरण - वितथाचरणं अन्यसामाचार्या आचरणं । ओघ० १२० । वितानं | विशे० ८६६ । वितारयति - प्रतारयति वचयति । ठाणा० ४३ । विताल - तालाभावः । जीवा० १६३ । वितिकिष्ण-व्यतिकीर्णम् । भग० १५३ । विप्रकोणम् । नि० चू० तृ० १३ अ । विति 'गच्छ - विचिकित्सति-विमर्षति मिमांसते । सूत्र० ३२४ वितिगिछा - विचिकित्सा-जुगुप्सा । आचा० ३३२ । वितिगिच्छा-विमर्शः । नि० चू० प्र० ३०८ आ । वितिमिच्छा - विचिकित्सा - मतिविभ्रमः - फलं प्रति संशयः । प्रज्ञा: ६७ । विचिकित्सा - विद्वज्जुप्सा साधुनिन्दा | आव० ८११ साधुनिन्दा | आव० ८१५ । विचि. - कित्मा मतिविभ्रमः । दश० १०२ । विचिकित्साकल प्रति सदेहः । उत० ५६७ । विचिकित्सा आशङ्का परस्परतो भयं लज्जा वा । आचा० १६५ । विचिकित्सा - संशयात् सा निमित्तनिमित्तिनोरभेदाद्विचि किस्सा | ठाणा० १७४ । विचिकित्सा - मतिविभ्रमः । व्य० प्र० १८ आ । विचिकित्सा फलं प्रति शङ्का । ज्ञाता० ९४ । विचिकित्सा-चित्तविप्लुतिविद्धजुगुप्सा वा । सूत्र० १८६ । विचिकित्सा-मतिविभ्रमः - फलं प्रति सम्मोहः । आव० ८१५ । वितिमिच्छामित्तगा - वीति- विशेषेण विविधप्रकारव चिकित्साम-प्रतिकरोमि निराकरोमि गर्हणीयान् दोषानितीत्येवं विकल्पात्मका एकान्या ग । ठाणा० २१५ । वितिमिच्छासण्णा - विचिकित्सासंज्ञा-चित्तविप्लुतिरूपा । [ वित्त आचा० १२ । वितिगिच्छिए विचिकित्सितः । भग० ११२ । वितित्थं सारणी सेधी । नि० चू० तृ० १३३ आ । वितिपरिक्खित्त-वृत्तिपरिक्षिप्तः परेषामनाल्लोकवत इत्यर्थः । ज्ञाता० २०४ | वितिमिर-ब्रह्मलोके विमानप्रस्तटः । ठाणा० ३६७ । वितिमिरं - आहार्यान्धकाररहितम् । सम० १४० । वि. तिमिरं- अपगताज्ञानतिमिरपटलम् । ज्ञाता० ५५ । वितिमिरः कर्मतिमिवासनापगमात् । प्रज्ञा० ६१० । वितिमिर:- तीर्थंकर गर्भाधानानुभावेन गतान्धकारः ज्ञाता० १२४ । " वितिमिरकर - वितिमिरकर :- निरन्धकारकिरणः | ज० प्र० १०२ । वितिमिरतर - विगतं तिमिरं तिमिरसम्पाद्यो भ्रमो यत्र तत् वितिमिरं । इदं वितिमिरमिदं वितिमिरमनयोरतिशयेन वितिमिरं वितिमिरतरम् । प्रज्ञा० ३५६ । वितिरिच्छमुहं - । भग० १७३ । विट्ठयेत् - प्रतिषेधयेत् । वृ० प्र० ४३ अ । वितोय पोत-वितोयपोत:- विगतजलयान पात्रः, वियोगपोतः विगतसम्बन्धन बोधिस्थः । प्रश्न० ५० । वित्त वृत्तम् । आव० ९२ । विनीतविनयतयैव सकल-गुणाश्रयतया प्रतीत: - प्रसिद्धः । उत्त० ६४ वृत्तं -काव्यं चरित्रं वा । ज० प्र० ४२१ । वेत्रः जलजवंशात्मकः । उत्त० ३६४ । वृत्तं शीलम् । विशे० ९५५ । वेत्र:जलवंशः । ज० प्र० २३५ । ठाणा० ३९४ । ( ९८२ ) Page #236 -------------------------------------------------------------------------- ________________ वित्तल ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ विदुर वित्तल-वित्रलं विचित्ररेखोपेतम् । व्य. द्वि० २३४ अ। विदम-सुपार्श्वनाथप्रथमशिष्यः । सम० १५२ । विदर्भः। वित्तस-वित्तसति । ओघ० १४२ । भग० ६२१ । वितासण-वित्रासणं-विकरालरूपादिदर्शनम् । आव० विदरिसण-विदर्शन-विरूपाकारम् । उमा० ३४ । विद र्शन विकृतं रूपं दर्शयति विदर्शन-अलग्नमेव लोको वित्ति वृत्तिः-जीविका । ज्ञाता० ३७ । वृत्तिः-निवाहः। लग्नं पश्यति । बृ. f• १४ अ । ज्ञाता० १७ । वृत्तिः-भक्तग्रहणंयात्रामात्रा वृत्तिः । विदर्भकनगर-सिन्धुसौवीरजनपदे उदायनराजधानी । औप० ३७ । प्र३० ८९ । वित्तिए-वित्तिक-वित्त द्रव्यं तदस्ति यस्य तत् वृत्तिकं, विदलकड-वंशशकलकृतः । ठाणा० २७३ । विदलकटः । वृत्तं वाऽऽश्रितलोकानां ददाति यत्तत् वृत्तिदम् । औप०५। आव० २८६ । वित्तिकतार-वृत्ति:-जिविका तस्याः कान्तारं-अरण्यं विदारिका-मूलविशेषः । दश० १७६ । तदिव कान्तारं-क्षेत्र कालो वा वृत्तिकान्तारम् । उपा० ! बिदालणं-विदारण-विविधप्रकारदारणम् । प्रश्न. १७ । विदित-प्रतीतः । ज्ञाता० २३६ । वित्ती-वृत्ति:-भिक्षावृत्तिः । व्य० (?) । वृत्तिः-सूत्रविव- विदितत्थकाया-विदितोऽर्थकायः-अर्थराशिः श्रुताभिधेयो रण:-व्याख्यानम् । विशे० ६१४ । द्वात्रिंशत्कवलपरि- यया सा विदितार्थकाया । प्रश्न० १०७ । माणलक्षणा वृत्तिः । आचा० २६४ । वृत्तिः-जीवनम् । विदित्वासमुद्देशन-ज्ञात्वा परिणामिकत्वादिगुणोपेतं शिष्य अनु० १३० । यद् यस्य योग्यं तस्य तदेव समुद्दिशति । उप्त० ३९ । वित्तीकंतार-वृत्तिकान्तारः । आव० ८११ । विदित्वोद्देशनं-विदित्वा-ज्ञात्वा परिणामिकत्वादिगुणोपेतं वित्तीकप्प-पूर्णप्रायः । तं० । शिष्यं यद् यस्य योग्यं तस्य तदेवोद्दिशति इति विदि. वित्तीसंखेव-वृत्तिसङ्क्षपः-गोचर्याभिग्रहरूपः । दश०२८०।। त्वोद्देशनम् । उत्त ३९ । वित्थडबहुल-विस्तारबहुलम् । आव० ३३७ । । विदिन्न-वितीर्णम् । भग० ६२१ । वित्थार-विस्तार:-व्यासः सकल द्वादशाङ्गस्य नयः पर्या- विदिसप्पइन्न-विदिक्प्रतीर्णः मोक्षसंयमाभिसुखा दिक लोचनम् । प्रज्ञा० ५८ । विस्तार:-पृथुस्वम् । ठाणा० ततोऽन्या विदिक्, तां प्रकर्षेण तीर्थों विदिक्प्रतीर्णः । १८७ । आचा० २१२ । वित्थाररुई-विस्ताररुचिः-विस्तारो-व्यासस्तेन रुचिर्यस्य विदिसिवाए-विदिग्वातः-यो विदिग्भ्यो वाति । जीवा. स । उत्त: ५६३ । द्रव्याणां पर्याया यथायोग प्रत्यक्षा- २९ । दिभिः सर्वेश्च नेगमादिप्रकारैः उपलब्धा स विस्ताररुचिः। विदिसीवाए-विदिग्वातो-यो विदिग्भ्यो वाति । प्रज्ञा प्रज्ञा० ५६ । वित्थाररुती-विस्तारो-व्यासस्ततो रुचिर्यस्य स तथेति, विदु-विदित्वा । बृ० द्वि० २८० आ। येन हि धर्मास्तिकायादिद्रव्याणां सर्वपर्यायाः सवैन यप्र. विदुग्ग-बहुपहिं पन्वतेहिं विदुग्गं । नि० चू० द्वि० ७० माणर्शाता भवन्ति स विस्ताररुचिः । ठाणा० ५०३। आ। विदुर्ग-समुदाय: । भग० ६२ । वित्यिण्ण-विस्तीर्णम् । ओघ० १२३ । विदुपक्ख-साहुपक्खो, साहुणोपक्खो । नि० चू० प्र० विस्थिया-विस्तृता-अमूढा । ज० प्र० २०९ । ४७ आ। विदंडओ-विदण्डक:-कक्षाप्रभृतिः । ओघ. २१८ । विदुर-ज जत्थ गमणकम्मसमारंभादिसु अणभिहियं तं विदंसग-विदंशक:-विशेषेण दशतीति श्येनादिः । उत्त. विदुरं-विगवारम् । नि० चु० तृ. ६६ अ । ज्ञाता. ४६० । विदंशतीति विदंशक: श्येनादिः । प्रश्न० १३ ।। २०८ ! (६८३) Page #237 -------------------------------------------------------------------------- ________________ बिदू ] आचार्य श्री आनन्दसागरसू रिसङ्कलितः [ विधसुत विदू - विदु: -‍ दुः- शायकः । आव० ८४६ । साहू । नि० चू० विद्धंसण-विध्वंसनं सर्वगर्भपरिशाटनम् । निरय० २१ । विध्वंसनं क्षयः । भग० ४६९ । विध्वंसनम् । आव० प्र० १२ आ । बिदूले - । नि० चू० प्र० २२० मा । विदूषक - fasम्बकः । प० ३ । विदूषकः । ठाणा० २०३ । विदेशः स्वकीयदेशापेक्षया । ज्ञाता ४१ । विदेसरथ - विदेशस्थ :- विदेशं गत्वा तत्रैव स्थितः । ज्ञाता० ११५ । विदेसपरिमंडिय - घात्रिविशेषः । ज्ञाता० ३७ । विदेह - महावीरप्रभोरपरनाम | आचा० ४२२ । विदेहःक्षत्रियपरिव्राजके भेदः । अप० ६१ । विदेह: - ब्राह्मस्त्री. वंश्याभ्यां जातः । आचा० ८ । मिथिलानगरीजनपदः | ज्ञाता० १२६ | विदेहः - द्रव्युपसर्गे देशविशेष: । आव ० ७१६ । जनपदविदेषः । प्रज्ञा० ५५ | विदेह:- जनपदविशेषः । उत्त० २९६, ३०३ । 'विदेहजंबू - जम्ब्वा:- सुदर्शनायाः नवमं नाम । जीवा० २९६ । विदेहेषु जम्बूः विदेहजम्बूः विदेहान्तरवतो. त्तरकुरुकृत निवासत्वात् । ज० प्र० ३३६ । विदेहजञ्च - महावीरप्रभोरपरनाम । आचा० ४२२ | विदेहदिशा - त्रिशलाया अपरनाम । आचा० ४२२ । विदेहपुत्त - विदेहपुत्रः - कोणिकः, चम्पानगर्यां राजा । भग० राजवरकन्या | ठाणा० ४० १ । विदेहसुमाले - महावीर प्रभोरपरनाम । आचा० ४२२ । विदेहा-पिशाचभेव विशेषः । प्रज्ञा० ७० । विदेहो - वैदेही- विदेहो नाम जनपदस्तत्र भवा वैदेहा: निवासिनो लोकास्तेऽस्य सन्तीति नमीराजा । सूत्र०९५ । विद्दव - विद्रव - विलयम् । ज्ञाता० १५७ । विद्दाया विद्रुता। आव० ६६ । विदेस - विद्वेषः - मत्सरः । प्रश्न० २७ । विद्देगरह पिज्ज-विद्वेषो - मत्सरः तस्मात् गर्हते - निन्दति विद्वेषाद् गह्यं ते साधुभिर्वा यत्तत् विद्वेषगर्हणीयम् । धर्मद्वारे मृषावादस्याष्टमं नाम । प्रभ० २६ । विद्धं संति अधःपोलान् । भग० २५४ | ७८५ । विद्धंसमो- उत्क्रमिष्यामः । व्य० प्र० २०४ अ । विद्ध-वृद्धः श्रुतपर्यायादिवृद्धः । उत्त० ६२२ । विद्वत्थ - विध्वस्ता - अप्ररोहसमर्था योनिः । दश० १४० । विद्धी - वृद्धि: - कुटूम्बोनां वितीर्णस्य धान्यस्य द्विगुणादेर्ब्रहणम् । विपा० ३९ | वृद्धि: - वृद्धिहेतुत्वात् । अहिंसाया एकविंशतितम नाम | प्रश्न० ९६ । विद्या विवक्षितः कोऽप्यागमः । विशे० ३८० | ठाणा ० ३१५ । प्रवालः । प्रज्ञा० २७ । विदेहराय वरकन्ना - विदेहजनपदराजस्य वरकन्या विदेह विद्वान् साधुविदितसंसारस्वभावः- परित्यक्तस मस्तसङ्गः । २५ । विद्याचारण विद्या विवक्षितः कोऽप्याग मस्तत्प्रधानश्चारणः । विशे० ३५० । । आव० ४११ विद्याधर - कुलविशेषः । आव० ५१० । विद्याराज:विद्युज्जीव्ह :- अन्तरद्वीप विशेषः । जीवा० १४४ । विद्युत्प्रभ - वक्षस्कार पर्वतः । ठाणा ० ६८, ७४ । विद्युत्प्रभःवक्षस्कारपर्यंतनाम । प्रज्ञा० ७३ । विद्युत्प्रभः - कदं मासिघानवैलन्धरनागराजस्यावासपर्वतः । जीवा० ३१३ । विद्युद्दन्त - अन्तरद्वीप विशेषः । जीवा० १४४ । विद्रुम - शिलारूपं प्रवालम् । जीवा० २७२ । विद्रुमः आव ० ८१५ । विधइ - विध्यति प्राजनकारया तुदति । उत्त० ५५१ । विधम्मणा-विषर्मणा कदर्थना प्रश्न० ५६ । विधाए विधातः - औदीच्य पणपनि कव्यन्तराणामिन्द्रः प्रज्ञा ९८ । 1 विधारए - विधारयेत् - प्रतिस्खलयेत् । याचा० २४७ ॥ विघा रेडं - विधारयितुं - निवारयितुम् । पिण्ड० ४१ । विधिः- प्रतिविधानम् । आव० ७४ । विधानं प्रकारः । आव० ६०१ । विधि:-मर्यादा सीमा, आचरणा । आव ६३ । विधिः-भेदः । व्य० द्वि० १३६ अ । विधसुत्त - बंभचेरा । नि० ० द्वि ५ अ । नि० चू० तृ० ३५ अ । नि० चू० प्र० १३४ अ । ( ९८४ ) 1 Page #238 -------------------------------------------------------------------------- ________________ विधुवण ] विधुवण - वीतणगो । नि० चू० प्र० १०५ आ । विधूम - विधूमः - अग्निः । सूत्र० १३७ । विध्यापन - निर्वापणम् । दश० १५४ । विध्वंसन - क्षयः । ज्ञाता० १४६ । वितमि महाकच्छसुतः । आव० १४३ । विनय - गुरुसुश्रूषा | आव० ४१५ । विनयति प्रव्राजयति । व्य० द्वि० ३९७ अ । विनायक - राक्षसभेदः । प्रज्ञा० ७० । अल्पपरिचितसद्धान्तिकशब्दकोषः, भा० ४ to निभाए - विनिध्यायेत् विशेषेण पश्येत् । दश० १६६ । विनियोग: | नंदी० ७२ । । नंदी० २०५ । विनिश्वयः विनीत संसार- नष्टसंसार: । आव० ५४६ । विनेय - शिष्यः । नंदी० ६३ । गुरोर्निवेदितात्मा यो, गुरुभावानुवर्त्तकः मुक्तद्यर्थं चेष्टते सो विनेयः । प्रज्ञा० १६३ । विनेयजन| प्रज्ञा० ११८ || विन्ध्य पर्वतविशेषः । विशे० ९१६ | आयंरक्षित शिष्ये प्रधान साधुः । विशे० १००३ । विन्ध्यम् । पिण्ड० ३२ । विन्ध्यादि - परिषदुत्थितः । विशे० ६३४ । विनवण - विज्ञापनम् । आव० ११० । विनवणा- विज्ञापना । सूत्र० ७० । प्रार्थना प्रतिसेवना वा । बृ० द्वि० ४५ अ विज्ञापना- विशतिका सप्रणयनप्रार्थना । ज्ञाता० ४६ । ज्ञाता० १०१ । विन्नाए - विज्ञातम् । भग० ७७५ । विज्ञान-विज्ञानं हिताहितप्रातिपरिहराध्यवसायो विज्ञा [ विपुलमनः पर्यायज्ञानी बोधस्वादेकः । ठाणा० २१ । विपंचि - विपश्वी-वाद्यविशेषः । प्रश्नः ७० । विपची-विपञ्ची | प्रश्न० १५६ । विपश्वी-तन्त्री | जीवा० २६६ । विपक्क-सुपरिनिष्ठितं - प्रकर्षपर्यन्तमुपगतमित्यर्थः । उदया गतम् । ठाणा० ३२१ । विपच्चत- विप्रत्ययः-अप्रतीतिः । उत्त ११५ । विपजहसेणियापरिकम्म - परिकर्मे षष्ठो भेदः । सम १२८ । विपट्टिकुम्बई - विपृष्टतः करोति - परित्यजति । दश० ९२ ॥ विर्षाण रथेन गच्छत्याम् । व्य० प्र० १३१ आ । विपरामुसाइ - विपरामृशसि - पृथिवोकायादिसमारम्भं क रोति । आचा० १४१ । विपरिणाम:विपरिणामइता विपरिणामयित्त्वा विनाशयित्वा । प्रज्ञा० ५०३ । । आचा ५५ । विपरिणामिय- विपरिणामं नीतं स्थितिघातरसघातादिभिः विपरिणामितम् । भग० २५१ । विपरिणामेति विगतपरिणामं करोति, विविधैः प्रकारैरात्मानं परिणामयति । नि० चू० प्र० २८७ आ । विपरिणामेत्तए - विपरीताध्यवसायोत्पादनतः विपरिणा मयितुम् । ज्ञाता० १३४ । विपरीयपरूवणा - विपरीत प्ररूपणा - अन्यथा पदार्थकथना । आव ५७३ । विपरिवसावेमाण- विपर्यासाभिमानः । ज्ञाता० १७५ । विपर्यय:। आचा० १५० विपलिउंचियं विपलिकुञ्चितं यद् अर्द्धवन्दित एव देशादिकथां करोति । कृतिकर्मणि द्वाविंशतितमो दोषः । आव ० ५४४ । विपाक - विपचनं विपाकः- आयुषो परिहाणीत्यर्थः । नि० चू० द्वि० २८ आ । अनुभावः । विशे० ५६५ । नम् । आचा० १८३ । विन्नाणखंध - विज्ञानस्कन्धः - रूपादिविज्ञानलक्षणः । प्रश्न० ३१ । रूपविज्ञानं रसविज्ञानमित्यादिविज्ञानं विज्ञान स्कन्धः । सूत्र. २५ । विन्नाणेमो- परीक्षामहे । दश० १०७ । विन्नाय - विज्ञातः । दश० १४१ । विन्नासणा- विविदिषा । आव० २२५ । विन्नासिय- जिज्ञासितं - परीक्षितम् । आव० ६६५ । परी विपादिका - स्फुटितच्छविः । प्रभ० ४१ । क्षितम् । उत० १९२ । विपुल -विसालं, मोक्खो । दश० ० ८६ । विशालः । विन्नु - विद्वान् -जिनागमगृहीतसारः । आचा० उत्त० २७३ । अनेकभेदतया विस्तीर्णः । उत्त० ५९० । विद्वान् । आव० ४२९ । विद्वानु विज्ञो वा तुल्य विपुलमनः पर्यायज्ञानो - मनोज्ञानी । आव० ४८ । ४२९ । ( अल्प ० १२४ ) ( ९८५ ) Page #239 -------------------------------------------------------------------------- ________________ विपुल लोहदण्डक ] . आचार्यश्रोआनन्दसागरसूरिसङ्कलितः [विप्फुलिंग विपुललोहदण्डक-विपुललोहदण्डकः-वरवचम् । ज०प्र० विष्परियास-विपर्यासं-पर्यायान्तरम् । भग० ६४४। २३८ । विप्परियासियभूए-विपर्यासीभूतः-अध्युपपन्नः । आचा. विपुलवाहण-आगामिन्यामुत्सपिण्यां एकादशमः चक्री । ३३१ । सम० ५४ । विप्पलाइत्थ-विपलायितवन्तः । विपा० ५० । विप्प-विड्-उच्चारः । आव० ४७ । विपृट-प्रश्रवणादि विप्पलाव-प्रलापो-निरर्थक वचनं, विविधो प्रलाप: बिन्दुः, 'वि' इति विष्टा 'प्र' इति प्रश्रवणमिति वा । | विप्रलापः । ठाणा० ४०८ । औप० २८ । विप्पसिय-विप्रोषितः-देशान्तरं गन्तु प्रवृत्तः । ज्ञाता. विप्पइरमाण-विप्रकिरन्त:-क्षरन्तः । ज्ञाता० १५७ । । ७९ । विप्रोषित:-स्वस्थानविनिर्गतः । ज्ञाता० ११५। विपओग-विप्रयोग:-वियोग । औप० ४३ । | विप्पवास-विशेषेण प्रवासोऽन्यत्रगमनं विप्रवासः। व्य० विपओगस्सतिसमन्नागए-विप्रयोगस्मृतिसमन्वागतः वि. प्र. ५३ अ। योगचिन्तानुगतः । औप० ४३ ।। विपसण्ण-विशेषेण विविधर्वा भावनादिभिः-प्रकार: विप्पक-विप्पक:-कुट्टितस्त्वरूपः । ६० द्वि० २०३ अ। प्रसन्ना, मरणेऽप्यहतमोहरेणुतयाऽनाकुलचेतसः विप्रसन्नः । विपकिट्ट-विप्रकृष्टं-बृहदन्तरालम् । जीवा० २६८ । उत्त० २४४ । विपञ्चइय-सूत्रे चतुर्थों भेदः । सम० १२८ । विपरित्था-विप्रासरत । ज्ञाता० १०१ । विष्पजहणा-विप्रहानम् । आव० ६४१ । विशेषेण-वि. विप्पसायए-विप्रसादयेद्-विविधरुपायैरिन्द्रियप्रणिधानाविध वा प्रकषंतो हानि-त्यागः विप्रहाणिः । उत्त० प्रमोदादिभिः प्रसन्नं विदध्याद् । आचा० १६६ । ५६७ । विपह-विपथ:-विरूपमार्गः । उत्त० ५४८ । विष्पजहणा-विप्रहानः । प्रज्ञा० ६०६ । विप्पहणे । ज्ञाता० ६३ । विपजहे-विप्रजह्यात-परित्यज्येत । उत्त० २६१।। विप्पारद्ध-विविधं खरपरुषवचनै निवारितः विप्रारद्धः । विपडिवण्णा-विप्रतिपन्ना । आव• ३१३ । बृ० तृ० ११४ अ । विप्पडिवन्न-अनार्यकर्मकारित्वादार्यान्मार्याविरुद्ध मार्ग | विप्पास-विपुषः मूत्रपुरीषावयवा अथवा वित्ति वित्-विष्टा प्रतिपन्नः विप्रतिपन्नः । सूत्र० २८३ । पत्ति-प्रश्रवणं- मूत्रम् । प्रभ० १०५ । विपडिवेएइ-विप्रतिवेदयति-पर्यालोचयति । आचा. विपित नाम जस्स जायमेत्तस्सेव अंगुष्ठपादसेणी मज्झि. २१८ । माहिं च मडिज्जति । नि० चू० द्वि० ३४ अ । विप्पमुक्क-विविधः परोषहासहनगुरुनियोगासहिष्णुत्वात्य विप्पुस- विध्रुड्-लवः । पिण्ड० ७२ । स्यादिभिः प्रकारः प्रकर्षेण मुक्तः विप्रमुक्तः । उत्त० २०।। विप्पेक्खित-विप्रेक्षित-निरीक्षितम् । प्रश्न० १३९ । विप्परिकम्माइ-विपरिक्रमिष्यामि-परिस्पन्दं करिष्यामि | विष्पोसहि-विपुडौषधिः-मूत्रपुरोषयोरवयवो विगुडुच्यते, । आचा० ४०८ । अन्येत्वाहुः-विड्-उच्चारः प्रेति प्रस्रवणम् । विशे० ३७६ । विप्परिणामणा-गिरिसरिदुपलन्यायेन द्रव्यक्षेत्रादिभिर्वा विष्पोसिय-विप्रोषितः देशान्तरे प्रवासं कृतवान् । सूर्य करणविशेषेण वावस्थान्तरापादनं विपरिणामना । ठाणा० २६२ । २२१ । विष्फालणा-वियडणा । नि० चू० प्र० २९३ अ । विष्परिणामधम्म-विविधः परिणामः-अन्यथाभावात्मको | विष्फालिय-विस्फारितं-रविकिरणविकाशितम् । जीवा. धर्म:-स्वभावो यस्य तत् विपरिणामधर्मम् । आचा २०६।। २७३ । विप्परिणामाणुप्पेहा-विविधेन प्रकारेण परिणमनं विप. | विष्फालेइ-( देशीवचनम् ) पृच्छति। व्य० प्र०५१ मा रिणामो वस्तुनामनुप्रेक्षा । ठाणा० १८८। 'विप्फुलिंग-विस्फुलिङ्गः-उल्का । आव० ७५२ । (९८६) Page #240 -------------------------------------------------------------------------- ________________ अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ विप्रतारण ] विप्रतारण- प्रपश्वनम् । प्रश्न० १७ । विप्रयोग- विविधव्यापारः । उत्त० ५८२ । विप्रुडोषधि - ऋद्धिविशेषः । ठाणा० ३३२ । विप्लुत - मूढः । दश० २६६ । विफालिय-पाटयित्वा । आचा० ३८१ । विफालेति - पृच्छति । नि० चूः तृ० १२ आ । विबाहा - विशिष्टबाघा | भग० २१८ | विबुद्ध-faबुद्ध:-विकस्वर: । ज० प्र० १८३ । विबुद्धपं कओ - विबुद्धपङ्कजम् । आद० १९२ | विब्बोअण-उपधानकं उच्छीर्षकम् । ज० प्र० २८५ । विब्बोय - स्त्रीचेष्टाविशेषः । ज्ञाता० १६५ । विरुबोयण - उपधानकः । भग० ५४० । विन्भम - विभ्रमो - भूसमुद्भवो विकारः । ज्ञाता० १४४ । भ्रूयुगान्तयोविभ्रमः । प्रश्न० १४० । विभ्रमः - धातूपचयेन मोहोदयान्मनसा धर्मे प्रत्यस्थिरत्वम् । प्रश्न० १४१ । विभ्रमः - भ्रान्तत्वं विभ्रमाणं वा मदनविकाराणां आश्रयत्वात् । अब्रह्मणः पञ्चदशमं नाम । प्रश्न० ६६ । विमल-विह्वलो - जडप्रकृतिः । आव० ५०९ । विह्वल:अर्दवितर्दः । ज० То १७० । विन्भला- । वि० चू० द्वि० २२ आ । विभंग - विरुद्धा भङ्गाः - वस्तुविकल्पा यस्मिस्तद्विभङ्गं तच्च तज्ज्ञानं च, अथवा विरूपो भङ्गः अवधिभेदो विभङ्गः । भग० ३४४ । विभङ्गः- गुणानां विराधना | अब्रह्मण श्वतुर्द्दशं नाम । प्रश्न ६६ । विविधो भङ्गो विभङ्गः विभागो - विचारः । सूत्र० ३०६ । विभङ्गः -ज्ञानविशेषः । सूत्र० ३१८ । विभङ्गः- विभागः स्वरूपम् । सूत्र० ३२७ । वस्तुभङ्गो वस्तुविकल्पो यस्मिंस्तद् विभङ्गः । ठाणा० ३८३ । विभङ्गः- मिथ्यादृष्टेरवधिः । ठाणा० १५४ । विभङ्गः- विपरीतो भङ्गो - परिच्छित्ति प्रकारो यस्य तत् । प्रज्ञा० ५२७ । विभगन्नाण- विभङ्गो मिथ्यादृष्टेरवधिः स एव ज्ञानं विभागरइय-विभागरचितः - विभक्तिपूर्वक क्लृप्तः । ज० प्र० १०४ । विभागौदेशिक विभागाख्यो अद्देशिक द्वितीय भेदः । पिण्ड ० विभङ्गज्ञानम् । ठाणा० १५४ । विभंगु - वनस्पतिविशेषः । भग० ८०२ । विभंग - तृणविशेषः । प्रज्ञा० ३३ । विभङ्गबाओ - विभज्यवादः - पृथगर्थ निर्णयवादः स्याद्वादो [ विमातिया भग० ३०८ बा । सूत्र० २५• । विभक्त - विभक्तं दृश्यमानान्तरालम् विभक्त:- भोजन विशेषरहितः । ज०प्र० १७० । विभक्त:विभागः । उत्त० ३०५ । विभक्त:- भोजन विशेषरहितः । भग० ३०८ । विभक्तं पृथग्भूतम् । आचा० २६५ । विभत्ति-विभक्ति:- विजनं विविक्तता । ज्ञाता० १२ । विभजनं पार्थक्येन स्वरूपप्रकटनम् । नंदी० २०५ । विभक्तिः तत्तद्भेदादिदर्शनतोऽपि विभागेनावस्थापनं जीवाजीवविभक्तिः । उत्त० ६७१ । विभत्तिभाव-विभक्तिभावं विभागरूपं भावं नारकतियेंमनुष्यामरभवेषु नानारूपं परिणाममित्यर्थः । भग० ५७४ । विभत्तिभिन्न-विभक्तिभिन्नं यत्र विभक्तिव्यत्ययः । अनु० २६२ । विभत्तिभिन्नं विभक्तिव्यत्ययः । सूत्रदोषविशेषः । आव० ३७५ । विभत्ती - विभज्यते प्रकटीक्रियतेऽर्थोऽनयेति विभक्तिः । अनु० १३४ । विभजनं विभक्तिः एवंभूतमनवद्यमित्थं - भूतं च सावद्यमित्यर्थः । दश० १४ । विभजनं - विभत्तिःविषय विभागकथनम् । दश० ७५ । विभयति विभजते- विलुम्पति । आचा० १२३ । विभयनं दानम् । नि० चू० प्र० १३० आ । विभवविप्रमुक्तठक्कुर। विशे० ६०६ । विभाग विभाग:- विभजनं उचितस्थाने तदवयवनिवेशनम् । ज० प्र० २०७ । विभाग:- विशेषः । दश० १६२ । विभाग:- भेद: । ओघ० १२० । विशेषो भिन्नत्वम् । विशे० ६४ । व्यक्ततापादानरूपः । विशे० ९३० । अणुवादी अत्थो । नि० चू० तृ० १४६ अ । विच्छेदः । विशे० १३३९ | वित्थरो । नि० चू० तृ० १४६ अ । विभाग : - प्रकार । व्य० प्र० २१३ आ । विभाग:पर्याय: । विशे० ८३७ । विभागनिष्पन्न- द्रव्यप्रमाणे द्वितीयो भेदः । ठाणा० १९८ । ७७ । विभातिया जामेहि । नि० च० प्र० २६३ आ । ( ९८७ ) Page #241 -------------------------------------------------------------------------- ________________ विभाव] आचार्यश्रीआनन्दसागरसूरिसङ्कुलित: [विमल - विभाव-विजाओ । आव० ३८६ । दश० २३७ । हाणुव्वलणउज्जलवेसादी । दश० चू० विभावए-विभाव्य-निरुप्य । ओघ० १६५ । १२७ । विभावणा-विभावना-विस्तरतः प्रकाशना । प्रज्ञा० ५००। विभूसावत्तिए-विभूषां वत्र्तयितु-विधातु शोलमस्येति सविभाग: पदच्छेदः । बृ० त० २५ अ। विभूषावर्ती । उत्त० ४२६ । विभाषकः- । ६० प्र० ३४ अ। विभूसावत्तिय-विभूषाप्रत्ययं विभूषानिमित्तम् । दश० विभासए-विभासकः-सामायिकस्य अनेकधाऽर्थमभिधत्ते । २०६ । आव० ९६ । विभूसिय-आभरणालङ्कारेण विभूषितम् । ज०प्र० ४२० । विभासा-महान दीविशेषः । ठाणा० ४७७ । विविधा विभ्रमविक्षेपकिलिकिश्चितादिविमुक्तत्व-विभ्रमो-व. भाषा विभाषा पर्यायशब्दैः तत्स्वरूपकथनम् । आव० क्तृमनसो म्रान्तता विक्षेपः-तस्यैवाभिधेयार्थ प्रयत्नासक्तता ८६ । विविधा भाषा विभाषा-विषयविभागव्यवस्था. किलिकिञ्चित्वं रोषभयाभिलाषादिभावानां युगपढ़ा सकृत्कपनेन व्याख्या । आव० ५०८ । विभाषा-व्याख्या । रणमादिशब्दान्मनोदोषान्तरपरिग्रहस्तैविमुक्तं यत्तत्तथा पिण्ड० १७२ । विभाषा-विकल्पः । दश० १३० ।। तद्भावस्तत्त्वम् । एकोनत्रिंशत्तमवाणिगुणः । सम० ६३ । विभाषा-भावना । पिण्ड० ९८ । विभाषा-विविघं भाष- विमंस-विमर्श:-शिक्षकादिपरीक्षणम् । भग० ६१६ । णम् । पिण्ड. १२९ । विभाषा-आदेशानादेशादिभेदा. चित्तोद्ध्वं क्षयोपशमविशेषात्स्पष्टतरं सद्भतार्थविशेषादनेकभेदा भाषा । उत. ४३ । विभाषा-व्याख्या- भिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्मापरित्यागतोविविध प्रकारर्भाषणं विभाषा-भेदाभिधानम् । उत्त. ऽन्वयधर्मविमर्शनं विमर्शः । नंदी० १७६ २३७ । विभाषा-विकल्पना । ओघ० ४२, ५३ । विविधा विमण-विमना-विगतं-भोगकषायादिवरती वा मनो यस्य भाषाऽनेकपर्यायः श्रुतस्य व्यक्तीकरणं विभाषा, विशेषतो स । आचा. १९३ । विमनस्क:-अन्यचित्तः । दश० वा भाषा विभाषा । विशे० ६१३ । वखाण । नि. १७७ । अणवत्तो । दश० चू०८१ । विमन:-शोका. चू० द्वि० ९७ आ। विभाषा । विशे० ५९३ ।। कूलमनः । ज० प्र०१६०। विमन:-विगतं मन:-चित्त. विभासिउं-विविधं भाषितुं विभाषितुम् । आव० ६७ । मस्येति विमनः । उत्त० ३६७ । विभासियव्वा-विभाषितव्या-विशेषेण व्यक्तं वक्तव्याः । | विमणोवन्नग-अवेयकानुत्तरलक्षणविमानोत्पन्न:-कल्पातीउत्त. ६७७ । तः । ठाणा० ५७ । विभिन्न-विविधप्रकाररूद्व तिर्यक्च अवतीर्णः । उत्त० विमत्तग-मत्तगपमाणाओ हीणो। नि० चू० द्वि० १११ आ। विभिन्नमीस-ईषद्विभिन्नम् । विशे० ६१७ । विमत्तोय-विमात्रको-मात्रकान्मनाक् समधिक उनतरो विभुल्ल-भ्रष्टः । आव० १०८ । वा । व्य० द्वि० ३२४ आ । विभूई-विभूती-परसम्पत् । आव ५८७ । विभूतीविच्छई एवंविधविस्तारः । ज० प्र० १९२ । महाग्रहः । ठाणा० ७९ । अजीतनाथपूर्वभवनाम । सम. विभूती-विभूतिः सर्वविभूतिनिबन्धनत्वात्, अहिंसायाः द्वा. १५१ । ऐरवते भावीतीर्थकृत् । सम० १५४ । त्रयोदशम विंशत्तमं नाम । प्रभ० ६६ । तीर्थकृत् । भग० ६८६ । विमलः प्रभा सा तभिवबन्ध. विभूसा-विभूषा- उपकरणगता उस्कृष्टवस्त्राद्यारिमका । नत्वात् । अहिंसायाः अष्टपञ्चाशत्तमं नाम । प्रभ० ९९। उत्त० ४२६ । विभूषा-करचरणपायूपस्थमुखप्रक्षालना- विमल:-देवविशेषः । ज० प्र०४०५ । विमल:-विमानदिका वस्त्रभाण्डकादिप्रक्षालनात्मिका वा । आचा०४७।। विशेषः । औप. ५२ । विमवः-स्वाभाविकागन्तुकमलविभूषा-राढि : । दश० २.६ । विभूषा-वस्त्रादिराढा। रहितः। जीवा० २६७ । विमल:-क्षीरोदसमुदस्य पूर्वान (९८८ ) Page #242 -------------------------------------------------------------------------- ________________ विमलघोस ] भग० र्द्धाधिपतिर्देवः । जीवा० ३५३ । विमलः - आगन्तुकमल रहितः । जीवा० २७२ । सप्तसागरोपमस्थितिकं देवविमानम् । सम० १३ । विशतिसागरोपमस्थितिकं देवविमानम् । सम० ४१ । विगतागन्तुकमलम् । भग० ६७२ । आगन्तुकमल रहितम् । जीवा० १२३ । विमलंरजसा रहितं कलङ्कविकलं वा । जीवा० १६४ । विमलंआगन्तुक मलरहितम् । जीवा० १६८ । विगतमलो विमल: विमलं वा ज्ञानादीनि यस्य स यस्मिन् गर्भगते मातुः शरीरं बुद्धिश्वातीव विमला जाता तेन विमल:, त्रयोदशमजिन: । आव० ५०४ । रजसा रहितं कलङ्कविकलं वा । प्रज्ञा० ६१ । आगामिन्यामुसर्पिण्यां तीर्थंकृत् । सम० १५४ | विमल - स्वाभाविकागन्तुकमलरहितः । ज० प्र० १०२ । विमलकूटं - सौमनसवक्षस्काषकूटनाम । ज० प्र० ३५३ । विमलः - सम्यग्दृष्टो महाबलस्य राज्ञश्चित्रकारः । आव० ७०६ । विन्ध्ययिरिपादमूले सन्निवेसः । निरय० ३३ । विमल:- चतुः स सतितममहाग्रहः । ज० प्र० ५३५ । क्षीरोदसमुद्रपूर्वार्द्धाधिपतिर्देवः । जीवा० ३५३ । विमलघोस - जम्बो अतीत यामुत्सपिण्यां पञ्चमकुलकरः । ठाणा० ३६८ । भरते भूतकाले पञ्चमकुलकरः । सम० १५० । विमलवाहन कुलकरः । शेषः । नंदी० २४२ । विमलहर्षवाचकः। ज० प्र० ५४५ । बिमला - नवमी दिशा । ठाणा० १३३ । धरणेन्द्रस्य द्वितीयाग्रमहिषी ठाणा० २०४ । नवमी दिशा । ठाणा ० ४७८ । सम० १५१ । नवमी दिशा । भग० ४६३ ॥ कालवाललोकपालस्य प्रथमा प्रमहिषी । भग० ५.४ । गीतरतस्य द्वितीयाऽग्रमहिषी । भग० ५०५ । उवदिक् । आव० २१५ । संशय विपर्ययानध्यवसाय मलरहिता मतिः । आव० ४१४ | धर्मकथायाः पश्चमवर्गेऽध्ययनम् । ज्ञाता० २५२ । विमाण - प्रस्तरैकदेशः । भग० २२१ । विमानं - वैमानिकनिवासः । प्रश्न० ७० । एकादशमं स्वप्नम् । ज्ञाता० २० । विमानं - ज्योतिष्क वैमानिकदेवसम्बन्धिगृहम् । प्रश्न० १५ । विमानम् । ज० प्र० ३६६ । विमानं - प्रमाणाङ्गुलप्रमेयः । अनु० १७१ । विमाणछिद्द- विमान छिद्रः । प्रज्ञा० ७७ । विमाणण विमाननं - कदर्थनम् । प्रश्न० ५७ । विमाणणा- विमानना- कदर्थंना । प्रश्न० ९७ । विमाण निवड - विमान निष्कुटः । प्रज्ञा० ७७ | विमलप्पभ - विमलप्रभः - श्री रोदसमुद्रस्यापरार्द्धाधिपतिर्देवः । विमाणपत्थड - विमानप्रस्तयः । सम० ७७ । विमान-जीवा० ३५३ । विनलवरचिन्हपट्ट - वीरातिवीरता सूचकवस्त्रविशेषः । ज० प्र० २१९ । विमलवाहण - अस्यामवसरविण्यां प्रथमकुलकरः । ठाणा ३६८ । प्रथमकुलकरः । समः १५० । विमलवाहनःप्रथम कुलकर: । आव० १११ । विमलवाह्नः - सप्तमकुलकरः । ज० प्र० १३२ । देवशेनराज्ञोः हस्तिरत्नम् । ठाणा० ४५९ । भरते आगामिन्यासुरसर्पिण्यां पञ्चम कुलकर: । सम० १०४ । ठाणा० ५१२ । तृतीयतीर्थकृत्पूर्वभवनाम । सम० १५१ । ऐरवते भावी प्रथमकुलकरः । सम० १५३ । भरत भावी दशमचक्री | सम० १५४ । गोशालकभवः । भग० ६८८ । विमल वाहनः - शतद्वारनगरे नृपतिः । विपा० ९५ । विमलवाहनः - नामविशेषः । आव० ११० । प्रस्तटः उत्तराधंव्यवस्थितः । सम० २६ । विमानप्रस्तटः । ठाणा० ३६७ । विमानप्रस्तर: विमानभूमिरूपः । प्रज्ञा० ७१ । विमानप्रस्तटः प्रमाणाङ्गुलप्रमेयः । अनु० १७१ । विमाणपविभत्ती - आवलिकाप्रविष्टानामितरेषां वा विमानानां वा प्रविभक्तिः - प्रविभजनं यसां ग्रन्थपद्धती सा विमानप्रविभक्तिः । नंदी० ५५ । विमाणभवण - एकमेव यत्र विमानाकारं भवनं विमान + भवनम् । अथवा देवलोकाद्योऽवरति तम्माता विमानं पश्यति यस्तु नरकात् तन्माता भवनमिति । भग० ५४३ ॥ विधानभवनं - वे मानं - देवनिवास: । आव ० १७८ । विमाणवरपुंडरीय विमानानां मध्ये उत्तमत्वात् विमान वरपुण्डरीकम् । ज्ञाता० ३१ । विमाणवास - विमानवास:- सुरलोकः । आव० ५४३ । ( T८६ ) अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ [ विमाणवास ८४८ | कुलकर वि. Page #243 -------------------------------------------------------------------------- ________________ विमाणा ] आचार्यश्रोआनन्दसागरसूरिसङ्कलितः [वियक्खमाण विमाणा-विमानानि-ज्योतिष्कादिसम्बन्ध ठाणा० ४४५ । विमोहः-आचारप्रकल्पे प्रथमश्रुतस्कन्ध. नान्तानि । आव० ६०० । स्य सप्तममध्ययनम् । प्रश्न. १४५ । विमोहः-विमोह बिमाणावलिया-विमानावलिका-आवलिकाप्रविष्टः-प्रेवे. इवाऽल्पवेदादिमोहनीयोदयतया विमोहः, अथवा मोहो यकादिविमानानि । प्रज्ञा० ७१ । द्विधा द्रव्यतो भावतश्च, द्रव्यतोऽन्धकारो भावतश्व मिथ्याविमाणावली-विमानावलिः विमानपंङ्क्तिः । अनु० १७॥ दर्शनादिः, स द्विविधोऽपि सततरत्नोद्योतितत्वेन सम्य. विमाणोववण्णगा-विमानेषु-सामान्येषूपपन्ना विमानोप- ग्दर्शनस्यैव च तच्च सम्भवेन वियतो येषु ते विमोहः । पन्नाः । सूर्य० २८१ । उत्त० २५२ । विमोहः-आचाराङ्गस्य सप्तममध्ययनम् । विमाणोववन्ना-विमानोपपन्नः-विमानेषु सामान्यरूपेषु | उत्त० ६१६ । सम० ४४ ।। उपपन्नः । जीवा० ३४६ । विमानेषु-सामाभ्येषूपपन्ना विमोहाइं-विमोहानि-विगतो मोहो येषु येषां वा येभ्यो विमानोपपन्नाः । सूर्य० २८१ । वा तानि । आचा० २८६ । विमान-विविषं मान्यते-उपभुज्यते पुण्यवद्भिर्जीवरिति विमोहानि-विगतो मोहो येषु तानि विमोहानि, भक्तविमानम् । प्रशा० ७० । विशेषेण-मानयति उपभुञ्जति परिशेङ्गितमरणपादपोपगमनानि । आचा० २६६ । सुकृतिन एनमिति । उत्त० ७०१ । विम्हावण-विस्मयकरणम् । नि. चू० द्वि० ७ था । विमाया-विमात्रा-विविधामात्रा-विचित्रपरिमाणाः। उत्त० वियंगिया-व्यङ्गिता-खण्डिता । प्रश्न० ४९ । । । २८१ । वियंगेई-व्यङ्गयति । आव० ३७३ । विमुकुल-विकसितम् । प्रश्न० ५६ । वियंगेति-व्यङ्गयति-विगतकर्णनाशाहस्ताद्यङ्गान् करोति । विमुकुलितं-विकसितम् । जीव० २६७ । ज्ञाता. १८५ । विमुक्ख-विमोक्षः-परित्यागः । आचा• २६० । वियंभिय-विजृम्भितः-प्रबलीभूतः । ज्ञाता० ६५ । विमुत्तया-विमुक्तता धर्मोपकरणेष्वप्यमूछ । दश०२६३|| वियंभिया-विजम्भिता । ज्ञाता० १५७ । विमुत्ति-विमूत्तिः-विकृतनयनवदनादित्वेन विकृतिशरोग- विय-व्ययो-विगम:-मानुषत्वादिपर्यायः। ठाणा० ३४६ । कृतिः । प्रभ० १२१ । विच्च-विज्ञानम् । ठाणा० ४६५ । विद्वान्-विदितवेद्यः । विमुत्ती-विमुक्ति:-आचाराङ्गे पञ्चविंशतितममध्ययनम् । सूत्र. ४८ । उत्त० ६१७ । आचाराङ्ग पञ्चविंशतितममध्ययनम् । वियइ-विगतिविगमः । ठाणा० २० । सम० ४४ । विमुच्यते प्राणी सकलबन्धनेम्यो यया सा वियक्क-वितर्क:-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो विमुक्तिः। अहिसाया द्वादशमनाम । प्रश्न० ९९ । विमुक्ति:- वा । ठाणा' १९१ । वितर्कः-पूर्वगतश्रुताश्रयो व्यञ्जनआचारप्रकल्पद्वितीयश्रुतस्कन्धस्य षोडशममध्ययनम् । प्रभ० | रूपोऽर्थरूपो वा यस्य तद् । भग० ६२६ । वितर्क:१४५ । विमुक्तिः-आचारप्रकल्पस्य पञ्चविंशतितमो भेदः। विकल्पः । औप० ४४ । वितर्क:-पूर्वगतश्रुताश्रयी व्य. आव० ६६० । . अनरूपोऽर्थरूपो वा विकल्पः । औप० ४४ । वितर्क:विमृश्यकारी-विनयपरायणो गुरुशिष्यः । नंदी० १६०, मीमांसा । सूत्र० ३६५ । ठाणा० १९१ । १६१ । वियक्का-वितर्का-मीमांसा स्वोत्प्रेक्षितासत्कल्पना । सूत्र. विमोइय-विमोचित-स्वस्थानाचालितम् । बृ० द्वि० २१९ | वियखण-विचक्षणः-चरणपरिणामवानु । दश० ९९ । विमोयणा-विमोचना-क्षपणा । उत्त० ५९४ । वियक्खणा-वजभीरुणो । दश० चू० ४१ । विमोह-मोहसमुत्थेषु परिसहोपसर्गेषु पादुर्भूतेषु विमोहो | वियक्खमाण-विविधं सर्वासु दिक्षु पश्यन् । ओघ. भवेत् तान् सम्यक् सहेतेति यत्राभिधोते स विमोहः । । १२७ । ( ९९०) Page #244 -------------------------------------------------------------------------- ________________ वियचा ] वियच्चा-विगतेः प्रागुक्तत्वादिह विगतस्य विगमगवतो जीवस्य मृतस्येत्यर्थः अर्चा-शरीरं विगताच विवर्चाविशिष्टोपपत्तिपद्धतिर्विशिष्टभूषा वा । ठाणा० २० । वियच्छेत्र - गतच्छेदा । दे० | वियट्ट - व्यावृत्तं निवृत्तमपगतम् । सम० ४ । मत्तः । आव० ७१६ । विकलः । आव० ६७३ । वियट्टइ व्यवतंते-रुष्यति वा । अव० ५६७ । प्रमा द्यति-स्खलति । आव० ७०१ । वियट्टछउम व्यावृत्तं - निवृत्त मपगतं छद्म- शठत्वमावरणं वा यस्यासो व्यावृत्तछद्या । भग० ७ । वियदृच्छउम- ध्यावृत्तच्छद्या- व्यावृत्तं निवृत्तमपगतं छद्मशठत्वमावरणं वा यस्य स तथा तेन व्यावृत्तछद्मः । अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४ सम० ४ । वियट्टमाण-विवर्तमानो- विचरन् । ज्ञाता० ६९ । बियट्टितए - विवत्तत्तुं - आसितुम् । आचा० ३६५ । वियट्ठ - विकृष्ट-दूरम् । ज्ञाता० १ । वियड - विकटं प्रासुकम् । आचा० ३०५ । विकटंप्रकटम् । सूत्र० ६७ । विकटं प्रासुकोदकम् । सूत्र० १६२ | विकटं- विगतजीवम् । सूत्र० १८१ । विकटंप्रभूतम् । सूत्र० ३१२ । विवृतं - अनावृतम् । ठाणा० १५७ | समयभाषया जलम् ठाणा० ३१३ । विकटम् । आव० ३५४ । मद्यम् । आव० ८३४ । विकृतंवयादिना विकारं प्रापितम् । उत्त०६६ । विकटःविस्तीर्णः । ज्ञाता० १६० । एकपञ्चाशत्तममहाग्रहः । ठाणा० ७६ । विकटः - पञ्चाशत्तममहाग्रहः । ज० प्र० ५३५ । विकटं- जालम् । भग० ६६८ । विकटोविस्तीर्णः । भग० ६७३ । पानकाहारः । ठाणा० १३६ । ववगयजीवियं । नि० चू० प्र० ११६ अ । नि० चू० प्र० १०१ आ । व्यपगतजीवम् । नि० चू० द्वि० ११५ आ । मज्झतं । नि० ० प्र० ३५ अ । व्यपगतजीवम् । नि० ० प्र० १८८ अ । मंडवो । नि० चू० द्वि० ६९ आ । विकटो - विस्तीर्णः । उपा० २५ । विकटं- शीतोदकलक्षणं विकटं-जलम् । सम० ४० । विकटं मद्यम् । उत्त० १११ । विकट - मद्यम् । पिण्ड० ८१ । विकटं- सूक्ष्म प्रतिगम्यतया दुर्भेदम् । पिण्ड • २८ । [ वियण विकटः- विस्तीर्णः । जीवा० २७१ । वियडगिह- वितृतगृहं - अनावृतं गृहम् । बृ० द्वि० १७९ अ वियडघड - चित्रघटम् । उत्त० २६३ । वियडजाज - विवृतयानं - तल्लटकवजितशकटम् । भय० ५४७ । वियडण - विकटनं आलोचना । बृ० तृ० १४ अ । वियडणा-आलोयणा । नि० चू० प्र० ५१ अ । विकटनाआलोचना | आव० ७६५ । विकटना - आलोचना | ओघ० १७५ । विकटना-आलोचना | ओघ० २२५ । विकटना - आलोचना । पिण्ड० १२६ । वियडत - विकटयनु- सम्यगालोचनम् । पिण्ड० १४८ । वियडपाओ - विकटपादः - परस्परबह्वन्तरालपाद । पिण्ड० १२५ । वियडभाव - विकटभावः - प्रकटभावः । दश० २३३ । वियडभावा- शुद्धभावाः । म० । वियडभोइ - विकटे- प्रकटप्रकाशे दिवा न रात्रावित्यर्थः, दिवाऽपि चाप्रकाशदेशे न भुङ्क्ते - अशनाद्यभ्यपहरतीति विकटभोजी । सम० २० । व्यावृत्ते सूर्ये भुङ्क्ते इत्येवंशीलो व्यावृत्तभोजी प्रतिदिन भोजीत्यर्थः । भग० ११८ । अरात्रीभोजी । उ० १६ । विकटभोजी - प्रकाशभोजी आव० ६४७ 1 वियडा-विवृता विपरीता ठाणा० १२२ । वियडावाइ विकटापाती - वृत्तवैताढ्यः पर्वतः । जीवा o ३२६ । वियडित्ता - प्रावृत्य । आव ६५६ वियडी - अटवी । ज्ञाता० ६३ । वियडीकरण - विकटीकरणं, विकसित मुकुलितार्द्ध मुकुलिता+ नां भेदेन विभजनम् । आव० ५६२ । वियडि - ( देशीवचनं ) तडायिका । उत्त० १३८ । वियड्डगिरिविभत्त- विजयार्द्धगिरिविभक्तम् । प्रभ० ७३ ॥ वियण - व्यञ्जनं वायूदीरकम् । प्रश्न० ८ । युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनम् । आव ० ५६२ । व्यञ्जनविषया विद्या यया व्यञ्जनमभिमन्त्रय तेनातुरोऽपमृज्यमानः स्वस्थो भवति सा व्यञ्जनविद्या | ( ९६१ ) Page #245 -------------------------------------------------------------------------- ________________ वियणाविभाणियव्व आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [वियारभूमि ध्य. द्वि० १३३ आ । आव. ३८५। वियणाविभाणियन्व-सूचितवचनान्यप्युक्तन्यायेन सर्वाणि | वियरिजइ-वितीर्यते-दीयते । उत्त० ३६० । भावनीयानि । सम. १४४ । वियरिय-विचरितं-इतस्ततो यतम् । जीवा० १८८ । वियती-विगतिविगमः । ठोणा० १९ । वियल-विदलः-वंशादः । भग० ६२८ । वियत्त-व्यक्तः-बालभावानिष्क्रान्तः । परिणतबुद्धिः । वियलकिल-वंशाद्धानं कटम् । भग० ६२८ । सूत्र. २७३ । व्यक्त:-भावतो गीतार्थः । ठाणा. २००। वियला-विकला-द्वित्रिचतुरिन्द्रियलक्षणा विकलेन्द्रियाः । विशेषेण-अवस्थाद्यौचित्येन विशेषानभिहितमपि दत्तं- विशे० २३३ । वितीर्णमभ्युनुज्ञातम् । ठाणा० २०० । व्यक्तः-चतुर्थो वियवासी-म्लेच्छविशेषः । प्रज्ञा० ५५ । गणधरः । आव० २४० । अन्नपाणे अप्पडिबद्धो । दश वियसिय-विकसितम् । आव. ६८६ । वियाइया-प्रसूता । आव० ३०७ । वियत्तकिच्च-व्यक्तस्य-भावतो गीतार्थस्य कृत्यं-करणीयं । वियाण-विशिष्टविबोधः । आचा०३५ । अणेगाणं संघातं, व्यक्तकृत्यं-प्रायश्चितम् । यत्किञ्चिन्मध्यस्थगीतार्थेन कृत्यं बहवा वलिरेव वियाणं वितण्णत इति वियाणं । नि. अनुष्ठानं तद् विदत्तकृत्यं प्रायश्चितम । ठाणा० २०.। स्यक्तचारित्रः । नि० चू० प्र० ९८ आ ।। | वियाणाइ-विजानाति-गमयतः । बृ० प्र० २२५ अ। वियत्तमणसाणं । आचा० ४२४ । वियाया-प्रजनितवती । आब ६८२ । विजाता । उत्त० वियत्ता व्यक्ताः-वयःश्रुताभ्यां परिणताः । सम० ३६ । वियत्ताए । आचा० ४२४ । | वियार-चालनेत्यर्थः । ठाणा० ६ । विचार:-अर्थव्यञ्जन. वियत्था-वस्त्रा । आव २०६ । योगसङ्कमः । आव ६०७ । उच्चारपासवर्ण । नि. वियत्थि-वितस्तिः द्वादशाङ्गुलप्रमाणा । प्रज्ञा० ४८ । चू० तृ० १८ अ । विचार:-प्रश्रवणम् । बृ. प्र. ३०६ वियद्द-विविध-तईतीति-वितर्दः-हिंसकः । आचा० २५२। अ। संज्ञाभूमिः । बृ. द्वि० २ अ । विचारणीयंवियप्पाण-विदात्मा । मर० । शोभनतया निरूपणीयं पर्यालोचनीयं वा । सूत्र० ३६१ । विययपक्खो-वितती-नियमनाकुञ्चिती पक्षी येषां (तो) विचार:-पुरीषोत्सर्गः । आव० ७९८ । विचार:-अव विततपक्षी तद्वन्तो विततपक्षिणः । प्रज्ञा० ४६ । काशः । ज्ञाता० ११ । विचार:-अर्थाद्वयञ्जने व्यञ्जनादर्थे वियर-विदरो-नदीपुलिनादौ जलार्थों गतः । ठाणा० । औप० ४४ । विचार:-अर्थाद्वयाने व्यञ्जनादर्थे मनःप्र२८३ । क्षुद्रनद्याकागे नदीपुलिनस्पन्दजलगतिरूपः । भृतियोगानां चान्यस्मादन्यस्मिन् विचरणं विचारः। भग. ज्ञाता. ६३ । विवरम् । ज्ञाता०६९ | ज्ञाता० २२६ । ६२६ । विचार:-उच्चारादिपरिष्ठापनम् । व्य. प्र. प्रयछना । ओघ० ८६ । २५ अ । विचार:-गमनशक्तिः । पिण्ड० १६३ । वियरइ-ददाति । ओघ० १६।। वियारक्खमत्तं- विचारक्षमत्वम् । आव० ३६४ । वियरई-अनुजानाति । ज्ञाता० १४० । विधारजोग्गं-बहिर्भूमिगमनयोग्यः । मोघ• ४१ । वियरग-कूविया। नि० चू० द्वि० १७१ आ । विदरको वियारणा-विचारणा । ओघ० १६५ ।। गर्ता व्याघात: । बृ. द्वि० १७ अ । वियारणिया तानेव विदारयतः। ठाणा० ३१७ । विदावियरय-जलाशयः, स च षोडशहस्तविस्तारः । व्यव० रणी-विशतिक्रिया मध्ये त्रयोदशमी । आव• ६१२ । प्र० २७५ अ । वियरयः-षोडशहस्तविस्तारो नद्यां | वियारभूमि-विचारभूमिः-संज्ञाव्युत्सर्गभूमिः + आचा० महागतयां वा । व्य० प्र० २२२ आ । वियरयः- ३२४ । विचारभूमिः-विष्ठोत्सर्गभूमिः । आचा० लघुश्रोतः । व्य० प्र० २२२ आ । वियरयं-वितरकम् । ३३३ । ( ९९२) Page #246 -------------------------------------------------------------------------- ________________ वियारिओ ] अल्पपरिचित सैद्धान्तिक शब्दकोषः, मा० ४ [ विश्यन विचारभूमिः -सञ्ज्ञाकायिकाभूमिः । ओघ ० ८२ । विचार- वियोगचित्तण- दियोग चिन्तनं विप्रयोगचिन्ता | आव भूमि:- बहिर्गमन भूमिः । आचा० ३७६ | सण्णावोसिरणं । नि० चू० प्र० १४८ जा । विचारभूमिः - पुरीषोत्सर्ग भूमिः । व्य० द्वि० 8 अ । विद्यारिओ कण्णचवेडयं । नि० चू० प्र० २६९ । वियारी - विभक्ती परिणामेन चन्द्रादिभिः सह सामानाधि ५८४ । विरंग - चित्रवर्णकरत्वम् । बृ० द्वि० १२० आ । विरंगिति। नि० चू० द्वि० १२६ ब विरंचति विभजति । बोघ० ८६ । विरइयउचिय- विरचित उचितः । भग० ४५६ | विरए- विरज:- सप्ततितममहाग्रहः । ज० प्र० ५३५ । वियरओ-लघुभोतरूपो जलाशयः, षोडशहस्तविस्तारः । व्य० प्र० २२२ मा । विरक्तचेताः | आचा० १०६ बिरग - विदरक: कूपिका । वृ० द्वि० १० अ । विरज्जं - पूर्वपुरुषपरम्परागतं वरं तत्त्वंराज्यम् । तात्कालिकवेरं परग्रामादिदा हजवेरं, अमात्यादिकं मृतप्रोषितनृपं वा राज्यम् । बृ० द्वि० ८१ आ । विरत-ब्रह्मलोके तृतीयः प्रस्तरः । ठाणा० ३६७ । विरति ज्ञात्वाऽभ्युपेत्याकरणम् । तस्वा० ७- १ । विरतो - विरतिः - विवृत्तिः पापात् । अहिंसायाः अष्टमं नाम । प्रभ० ९६ । विरत विरक्तं विगतरागम् । बाचा० १२१ । विरक्त:सर्वथाऽनाच्छादितत्त्वात् । भग० ५७७ । विरक्तः । सूर्य० २३४ । विरक्तः - रति क्वचिदप्यप्राप्तः । प्रश्भ० ४१ । विरक्तः - अनावृत्तः । सूर्य ० २३४ । विरत्तकाम-विरक्तः - पराङ्गमुखीभूतः कामः - बमिकाषोऽस्येति विरक्तकामः । उत्त० ३६३३ विरमण - अनर्थदण्डविरतिप्रकार:- रागादिविरतिः । ठाणा० २३६ । रागादिविरतिः । सम० १२० । अतीतस्थूलप्राणातिपातादेविरतिः । प्रज्ञा० ३९६ । विरय - विरत: - वधादेर्निवृतः । भग० २६५ । विरतःअतीतस्यैषस्य च निन्दासंवरणद्वारेण निवृत्तः । आव ० ७६२ । विविधं - अनेकधा द्वादशविधे तपसि रतः विरतः । दश० १५२ । विस्तं - अग्निस पारम्भादेनिवृत्तं विगतरतं वा । उत्त० ८८ । यतो निवृत्तः हिसादिभ्यः । तपसि वा विशेषेण रतः विरतः, विरयो वा निरौत्सुक्यः, विरजसो वा अपापः । ओप० ४८ । विरयण - विरचनं - निरूहात्मिकमधोविरेको वा । सूत्र ( ९६३ ) 1 करण्येन योजनीयम् । सूर्य २७२ । वियारेइ - जीवं विचारयति असन्तगुणभिः । बाव. ६१४ । बियाल - विकासः । आचा० ३६१ । व्यालं हृप्त-दुष्टमित्यर्थः । आचा० ३३८ । व्यालं दर्पितम् । आचा० ३८४ । सन्ध्या । ज्ञाता० ६७। विकाल :- सन्ध्या । विपा० ६९ । संज्झावगयो । नि० चु० प्र० १९३ अ । are farमो वियालो, अथवा संज्ञावयमे, संज्ञे अथवा जंसि काले चोरादिया रज्भंति सा राती संज्झावगमो । नि० चु० प्र० २६५ आ । वियतः सन्ध्याकालोऽत्रेति कृत्वा विकालः । सन्ध्या - विकालः । सन्ध्यावियुक्ता रात्रिः विकासः । व्य० द्वि० ६२ या । विकालम् । आव ० १६६, २०३ | विकालं- अपराह्नः । दश० १२ । विकालः । बाव● ४२६ । विकाल । दश० ५८ । विकालः | आव० ६१७ । वियालए- द्वितीयो महाग्रहः । ठाणा० ७८ । विकालक:द्वितीयमहाग्रहः । सूर्य ० २६४ । बियालचारी - सन्ध्यायां चरत इत्येवंशीयः । ज्ञाता० ६७ । . बियालणा- विचारयति । ओघ० ६८ । विचारयति । ओघ० ६६ । वियालीभूय विकालीभूतम् । आव० ४८५ । विद्यावड - व्यापृतः -आकुल: । ओघ० १३८ । व्यावृतः । आव ० २५९ । विद्यावण-निध्यापनम् । नि० चू० द्वि० ११ आ । वियावत्त-घोषस्य द्वितीयो लोगपालः । उाणा० १६८ । सूत्रे पञ्चदशमो भेदः । सम० १२८ । वैयावृत्त्यं - अव्यक्तम् । आव० २२७ । वियाहिए - व्याख्याता | उत्त० २७० । वि त्राहि ॥ व्याख्याता । आचा० १६१ । वित्त-विचित्र:- कर्बुरः । ज्ञाता० १६० । ( अल्प० १२५ ) Page #247 -------------------------------------------------------------------------- ________________ 'विरयति] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [विरिचिति १८० । कुसुमपल्लवादिप्रसवः, विरहकवृक्षादिषु श्रवणेन्द्रियज्ञानस्य विरयति-विरमति । ज्ञाता० १६९ । ध्यक्तं लिङ्गमवलोक्यते । विशे• ६६ । विरयाविरइ-विरताविरतिः-देशविरतिः। आव० ७७ । विराएमि-विद्रावयामि । आव० १०० । विरयाविरए-विरताविरत:-श्रावकग्रामः, भूतग्रामस्य विराओ-विद्रुतः । आव० १०१ । पञ्चमं मुणस्थानम् । माव० ६५० । विरागया-विरागता-अभिष्वङ्गमात्रस्याभावः। सम०४६॥ विरयाविरय-विरताविरत:-श्रावकः । आव० ४६३ । विरागता-लोभनिग्रहः । पञ्चदशोऽनगारगुणः । आव० विरल ए-विस्तारयेत् । भग. ५३२ । विरलि । नि• चू० वि०६१।। विराडनगर-कृतकराजधानी । ज्ञाता० २०९ । विरली-विरलिका-द्विसरसूत्रपटी । बृ. द्वि० २२० । विरात-विलीनः । आव० ३०४ । विरलीकृता-प्रसारिता । उत्त० ३६७ । विराम-विराम:-अवसानम् । दश० ८८ । विरल्ल-विस्तारणः । व्य० द्वि. १० आ। विराल-बिडालः । आव० ३६६ । बिरल्लयति-विस्तारयति । ६. द्वि० २६ मा । बिराला ।शाता०६५ । विरहिअ-विरल्लितं-विरलीकृतम् । ज० प्र० १०४ । विरालिय-पलासकं । दश० चू० ८६ । विरल्लिआ-विस्तारिता । आव० ४४१ । विराली-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४॥ विरलिए-विरलित:-विरलीकृतः। प्रज्ञा० ३०६ । विराविय-बद्धम् । मर० । विरलित-विरलीकृतम् । जीवा० २६७ । बृ• तृ०६० | विरावाम-भक्षयामि । आव. विरावेमि-भक्षयामि । आव० ३६६ । आ । विरावेहिति-विद्रयिष्यति । भग० ३०७ । विरल्लेति । नि० चू० प्र० १२२ । विराहण-विराधनं-खण्डनम् । आव० ५८० । विराधनंविरवण-बाक्रन्दनम् । आव० ५८७ । परितापनम् । प्रभ० २४ ।। विरवेति - ।निरय० १।। विराहणा-विराधना-खण्डना । सम० ६ । विराधनाविरस-विरस:-विपसरसः । ज्ञाता. १११ । विगतरसः ।। खण्डना प्रभ० ७ । विराधना-खलना । ओघ० २२५ । भग० ४८४ । पुराणादि । प्रभ० ६३ । पुराणत्वाद् गत- विराधना गुणानां । अब्रह्मणोऽष्टाविंशतितमं नाम । प्रभ. रसम् । प्रभ. १०६ । पुराणत्वेन विगतरसम् । प्रभ० ६६ । विराधना-ज्ञानादीनां सम्यगननुपालना । प्रश्न. १६३ । विरसं-विगतरसमतिपुराणोदनादि । दश०-१८१। १४३ । विराध्यन्ते दुःखे स्थाप्यन्ते प्राणिनोऽनयेत्ति सब्भावओ विगत रसं । दश. चू०५३। विरसं-विगत- विराधना । आव. ५७३ । विराधना-विदारणा । रसं शीतोदनादि । दश. १८७ । उत्त० १२१ । विरसमेह-विरसमेघ:-विरुद्धरसः मेघः । (?) । विराहि-विराधितम् । आव० ७७८ । विरसाहार-विरसाहार:-विगतरसः पुराणधान्यौदनादिः। विराहिओ-विराधितः-दुःखेन स्थापितः । आव० ३७३ । औप० ४० । | विराधित:-देशभग्नः । भाव० ७७६ । विरसिंग-षट् सागरोपमस्थितिकं देवविमानम् । सम० १२॥ विराहित्ति-न्यक्ष्यति । आव० २६२ । विरह-विजनस्वम् । विपा० ०३ । विरहः। दश०६०। विराहिय-विराषित:-सर्वात्मना खण्डितः। प्रज्ञा० ४०५॥ विजणं । नि० चू० प्र० ७८ अ । एगंतं । नि० चू० विराधितं-सुतरां भग्नम् । आव० ५७२ । प्र० २०६ अ । एकान्तम् । बृ. द्वि०७ अ। विज- विराहेद्धा-विराधयेत-विनाशयेत् । पिण्ड० १६० । नम् । ज्ञाता० ७९ । विरिचइ-विभजति । मरः । विरहकवृक्ष-कलकण्ठोद्गीणमधुरपञ्चमो द्वारश्रवणात सद्यः ' विरिचिति-विरिञ्चति विभजति । बोष० ७५ । (९९४) Page #248 -------------------------------------------------------------------------- ________________ विरिण अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ विलइप विरिअं-वीर्य-वीर्यान्तरायक्षयोपशमसमुत्था शक्तिः । उत्त० | विरुय-नि० चू० प्र. ८८ । १४४ । विरुवरूप-विरुपरूप:-नानाप्रकारः। बाव. ३६ । विरूप. विरिक्क-विरिक्तो गृहीतरिक्तादिभागः । व्य० द्वि० २७८ रूप:-विविधस्वभावः । अन्त. १८ । विरूपं-बिभत्सं मनोऽनालादि विविध वा मन्दादि भेदाद रूप-स्वरूप विरिक्कओ-विरिक्तः । श्राव. ५५५ । येषां ते विरूपरूपः । आचा० २४५ । अनेकप्रकारम् । विरिक्का-परस्परं विरक्ती धनं विरिच्य पृथक पृथक ओघ १६ । जातावित्यर्थः । व्य० प्र. २२७ ब । विरिच्य पृथक् विरूवा-विविधरूवा । नि० चू• तृ० ४३ अ । पृषक जाता। व्य० प्र० २८० अ। विरेग विरेक:-क्षणिकः । उत्त. १२९ । विरेग:-विभविरितोवग्गहिए-वीर्योपगृहीतं-जीववीर्योपस्थापितम् । जनम् । ओघ० ५६ । प्रज्ञा० ४५७ । विरेडिय-विरक्तः । बृ• द्वि० २०० अ । विरिय-वीयं जीवप्रभवः । प्रज्ञा० ४६३ । विरत:- विरेयण-विरेचनं अधोविरेकः । ज्ञाता० १८१ । विरेचनंवात्मशक्तिः । उत्त. २६७ । विरेकः । आव० ६१० । विरेचनं-कोष्ठशुद्धिरूपम् । विरियलद्धो-वीर्यलब्धिः । भग० ८९ । उत्तर ४१७ । विरिली-चतुरिन्द्रियजीवभेदः । उत्त० ६९६ । विरेलिओ-प्रसारित:-क्षिप्तः । ज्ञाता. २३२ । विरंगण-व्यङ्गनम् । बृ० प्र० ३०८ अ । व्यङ्गनम् । | विरेल्लित-विसारितं - वायुना पुनरपुञ्जी कृतं धान्यम् । बृ० प्र० १५१ आ। ठाणा. २७७ । विरुंगा- ।नि० चू०प्र० १६८ अ । | विरोध-परस्परपरिहारलक्षणः । नंदी० २१ । विरंगिओ-उपद्रुतः । नि० चू० द्वि० ५८ अ । विरोहति जन्मान्तरोपस्थानतः प्रादुर्भवति । उत्त० ३६१ । विरुंगिते-छिन्ने । नि० चू० द्वि० १३२ अ। विलंक-शालनकम् । नि० चू० वि० १४४ अ । बृ० प्र. विरुज्झई-विरुध्यते-न सम्यक् सम्पद्यते । आव० ४९२ ।। १६५ आ । विरुद्ध यथा नित्यः शब्दः, कृतकस्वाद् घटवद् । ठाणा | विलंब-विलम्बः-जवमो दक्षिणनिकायेन्द्रः । भग० १५७ । ४६३ । विरुद्धो-अक्रियावादी परलोकानम्युगमात् सर्व- | विलम्बः-वायुकुमाराणामधिपतिः । प्रज्ञा०६४ । विलम्बवादिम्यो विरुद्धः । ज्ञाता. १६३ । विरुद्धः-अकिया. यद् भास्वता परिभुज्य मुक्तम् । विशे० १२९४ । विलम्बंवादी । औप० ९० । विरुद्धः-अक्रियावादी । अनु० २५।। परिमन्थरम् । ठाणा० ३९७ । विरुद्धकारणानुपलम्मानुमान-अनुमानविशेषः । ठाणा. विलबति-विलम्बति-धारयति । सूत्र. १५७ । २६३ । विलंबणा-विलंबना-विलम्बमम् । ओघ. २३ । विरुद्धकार्योलम्भानुमान-अनुमानविशेषः । ठाणा० विलंबना-विडम्बना-निवर्तना । अनु० १३६ । २६२ । विलंबि-यत् सूर्येण परिभज्य मुक्तम् । व्य० प्र० ६१ अ । विरुद्ध रज्ज-परस्परवणिग्गमनागमनरहितं राज्यम् । बृ० | विलंबिअ-विलम्बितं-परिमन्थरम् । अनु० १३३ । द्वि० ८२ मा । आचा० ३७७ । नि. चू० द्वि० १० विलंबिय-विलम्बित: । आव० ६५० । अ। विलंबी-जं पुण पिटुतो सूरगतातो तं तितं विलंबी, सूरस्स विरुद्ध रज्जाइक्कमण-विरुद्धनृपयोर्यद् राज्यं तस्यातिक्रमः- पिटुतो अणंतरं तं विलंबो । नि० चू० तृ. ६६ अ । अतिलङ्घनं विरुद्धराज्यातिकमः । आव० ८२२ । विल-भगः । बृ० तृ. २०३ आ । विरुद्धानुपलम्भानुमान-अनुमानविशेषः । ठाणा० २६३। | विलइत-विलगितम् । आव० ३५० । विरुद्धोपलम्भानुमान-अनुमानविशेषः । ठाणा० २६२ । 'विलइय-विलगितः । आव० ३४३ । ( ९६५) Page #249 -------------------------------------------------------------------------- ________________ चलउलीकारक ] आचार्यश्रामानन्दसागरसूरिसङ्कलितः [विलेहण विलउलोकारक-विटपोल्लककर्ता-विलोकनाकारको वा। रसविशेषः । प्रभ० १३९ । विलास:-शुभलीला । सूर्य. प्रश्न. ५८ । । २९४ । विशिषनेपथ्यरचनादिः । उत्त० ६२६ । विलएत्ति-आरोहयति । पाव० ४०८ । विलासिओ-विलासिता-विलाससञ्जातः अस्येति विला. विलओल-(देशी.) लुटाकः । बृ० द्वि० १०५ अ । सिता । जीवा. २७० । विलओलगा-लुटागा । नि० चू• द्वि० २१ अ । विलासिय-विलासितः-जातविलासः । शाता० २३२ । विलक्ख-विलक्षः । आव० ६९३ । विलिपइ-अनेकशो लिंपइ । नि. चू• द्वि० ७६ आ। विलक्खोकओ-विलक्षीकृतः । दश०१८ । विलिअ-व्यलोक-वैलव्यं दैन्यम् । ज० प्र०२४५। विलग-विलगं गण्डः । बृ. प्र. २६३ अ । विलिए-व्यलीकृतः-सञ्जातव्यलोकः । भग० ६८१ । विलग्ग-विलग्न:-पारूढः । आव० ४३७ । विलिखन-लेखन्या मृष्टं कुर्वाणः । अनु० २२३ । विलट्ठी-विष्टिः-आत्मप्रमाणाचतुरगुलम्यूना । ओघ० | विलिज्जति-विसीयते-विनाशमुपयाति । आव० ६१। २१७ । विलिया-विनिजंगामः । पिण्ड० ९३ । वीडिता-अकविलपितशब्द प्रलापरूपम् । उत्त० ४२५ । स्मात्तदर्शनामनिता । बृ. द्वि० २०५ बा । विलम्बित-त्रयोविंशतितमं नाट्यम् । ज० प्र. ४१७ । विलिवल- ।नि० चू• प्र० १२१ ब । त्रयोविशतितमो नाट्यविधिः । जीवा० २४७ । विलिहमाणे-विलिखन् । भग० ३६५ । विलय-वलक:-दीर्घदारुः, वलय:-वलयाकारः । ज्ञाता०विलीए ।ज्ञाता. २०२ । विलोम-विलीनं-जुगुप्सितम् । प्रभ० १६ । विलोनः । विलया-वनिता । दे। आव० २७४ । विलीनः-मनसः कलिमलपरिणामहेतुः । विलवणया-अतिसगातिभूमिभूयत्तणेण विवित्त चेतसो जीवा० १९७ । जुगुप्सितं संज्ञाकायिकादिकम् । बृ. णाय फिट्टाणि विविधाणि विलवइ । दश० चू० १५। द्वि० २८६ बा। विलवमाण-विलपत्-आत्तं जल्पन् । शाता• १५७ । | विलीनसंसार-क्षीणसंसारः । आव० ५४६ । ज्ञाता० २४० । विलोय-व्यलोकम् । आव० ५७८ । बिलविय-विलपितः आर्तस्वरूपम् । प्रभ० १६.। विलंगयाम-निर्ग्रन्थ:-अकिञ्चनः । वाचा. ३२९ । विलसिय-विलसितं-नेत्रविकारलक्षणम् । ज्ञाता० १६५। विलुंचण-विलुञ्चनं-लोमाद्यपनयनम् । प्रभ० २५ । विलसितं-द्रतवतिः । ज. प्र. ४१६ । विलुपति-विलुम्पति-अविच्छिन्दति । आचा० १२३ । विलाव-विलाप:-आर्तस्वरकरणम् । प्रभ. २० । विलाप: विलक्क-विलुञ्चनं-विच्छिस्या विशवरं वा लुञ्चनम् । शब्दविशेषः । प्रश्न. ४९ । पिण्ड० ७६ । विलास-स्थानासनगमनादीनां सुश्लिष्टो यो विशेषोऽसो विलुलिते-लुटिते । नि० चू० द्वि० १६ अ । विलासः । भग० ४७८ । विलास:-नेत्रविकारः। भग, विलेपिका-रन्धितवस्तूविशेषः । उत्त०६१ । ४७८ । विलासो-नेत्रचेष्टा । ज्ञाता० १३ । नेत्रविकारः। विलेव-विशिष्टं-अतिसूक्ष्मरन्ध्राणामपि स्यगनात लेपनं. ज्ञाता. ५७ । नेत्रजो विकारः । शाता० १४४ । लेपः जत्वादिकृतं विधानमुपरिवर्तते येन स तथा विलेपः। विलासः-नेत्रचेष्टा । औप. १३ । विलास:-कान्तिः ।। प्रज्ञा०६.०। औप. ५६ । विलास:-नेत्रविकारः गतिविलासः । भग विलेवी-रब्बा । आव• ४३४ । ४६९ । शृङ्गारः। उत्त० ४२९ । नेत्रचेष्टा । ज० प्र० विलेवीया-बिलेपिका कालिका, उदकविलेपिका । . ११६ । विलासः-स्रोणां चेष्टाविशेषः । ज.प्र. ११६ । प्र० २६७ आ । विलासः-नेत्रविकारः । जीवा० २७६ । विलास:-नेत्रगो 'विलेहण-अनेकशी घट्टनं विलेखनम् । दश. १५२ । Page #250 -------------------------------------------------------------------------- ________________ विलोल अल्पपरिचतसैद्धान्तिकशब्दकाषः, भा० ४ [विवान बिलोल-व्यात । मर० । ७२ मा । विपन्नम् । आव. ४२५ । विवर्णम् । आव. विलोलति-विलुलति-लुठती । प्रश्न० २१ । ७४२, ७४३ । विवर्ण-विगतवर्णमाम्लखलादि । दश. विलोलनयण-विलोलनयन: । उत्त० २७४ । १८७ विलोलिओ-विलोलित:-मथितः। बाव० ६६७ । | विवत्ति-विपत्तिः-कार्यस्यासिद्धिः । वृ० प्र० १५८ मा । विलोलियं-विलोडितम् । पठ० ५३-८ । विवत्ती-व्यापत्ति:-विसंवादः । १. प्र. ४६ अ । विलोवए-विलोपक:-यः पपि गच्छतो जनान् सर्वस्व. विवत्थ-विवस्त्रः-षट्सप्ततितममहाग्रहः । ज० प्र० ५३५ । हरणतो लुण्टति । उत्त० २७४ । विवधन-विनाशः । ज्ञाता० ६९ । विविवा- निचूदि. १५७ । विवन्नओ-रुक्खो । बृ० प्र० ३७ बा । विल्लहला-स्फोता । आव० ५६६ । | विवन्नच्छंद-व्यापन्नच्छन्दा:-अपेतस्वाभिप्रायः । दश. विवंचि-विपंची-तन्त्री । ज० प्र० १०11 २४८ । विवक्ख-विपक्षः वैधय॑म । ठाणा० १३ । सत्यस्य विवर-विगतवरणतया विवरम् । भग• ७७६ । गुहः । सुकृतस्य च विपक्षः । अधर्मद्वारस्य सतविंशतितमं नाम । ज.प्र. १४४ । शेषजनविरहः । विपा० ५३ । विवरंप्रश्न. २७ । वप्रकाशा । वृक्षरहितभूभागः । ज०० ११७ । विधक्खा-विवक्षा प्रपणा । विशे• ९१७ । विवरकुहर-गुहा-पर्वतान्तरम् । भग० ४८३ । विवक्खापूश्व-विवक्षापूर्वः-विवक्षाकारणं-इन्छाहेतुः । विवरत्त-जसस्थानविशेषः । ज्ञाता० ३३ । दश० ४६ । विवरय-विवषम् । पाव० १२३ । विश्वास-विपर्यास:-मिथ्या । मग. १९३ । विवरीउप्पाय-विपरीतोत्सातः-अशुभसूचक: प्रकृतिविविवच्छा-महानदीविशेषः । ठाणा० ४७७ । कारः । प्रश्न. ४.। विवजओ-विपर्ययः, अध्यवसायःः । विशे० ११०६ । विवरीतो सुविण्णो सुइ सुगंधे मेज्झं मेज्झे दि? सुविणे विपर्यय:-अतस्मिस्तदध्यवसाय: । आव. ३६४। फलं मिझ भवति अमेज्झे दिट्ठ फलं से मेज्झं भवति विवजयइ-विवजयति-मोक्षप्रापकतया व्यवच्छेश्यति । एस विवरीतो सुविणो । नि० चू० वि० ८६ था । प्रश्न० १०२ । | विवरीयभासए-विपरीतभाषकः । अनु० १४२ । विवजास-विपर्यास-वैपरीत्यभवनं अनिष्टफलदायकतया | विवशकरणपरिचारे- ।आचा० १०६ । परिणमनमित्यर्थः । विशे० ४३६ । विवरण- । नि० चू० द्वि. ६१ ष। विवत्तिा -विवर्य-तदनध्यवसानतः परिहत्य । उत्त. विवसामि-व्यवस्यामि-नाशयामि । उत्त० २१९ । विवाइओ-विपादित:-व्यापादितः । उत्त० ४६० । विवट्टइ-विवर्तते-समुपद्यते । सूत्र० ३५८ । विवइतो-विपादितो-विनाशितः । उत्त. ४६० । विणि-विपणिः-वणिकपथः हट्टमार्गः । राज. ३ । विवाओ-विवाद:-विप्रतिपत्तिः । प्रश्न० ११६ । विपणि:-वणिकपथः हट्टमार्गः । औप० ४ । दरिद्वापणास्ते विवाग-विपाक:-उदयः । सूत्र. १४१ । विपाक:-पुण्य विपण्यः, आपणस्थिता व्यवहरन्ति ते वा वणिजः । ७० पापरूपकर्मफलम् । विपा० ३३ । विपाक:-परिणामः । द्वि० १५४ आ। आव० ५८८ । विपाक:- अनुभावः । आव. ५९८ । विवणो-विपणि:-हट्टम् । आव. २२३ । जे विणा । विपाक:-कर्मणां फलम् । ठाणा० १९० । विपाक: आवणेण उन्मटिगा वाणिज्ज करेंति, अवाणियगा ।। शुभाशुभकर्मपरिणामः । सम० १२६ । विपाक:-विपच्या नि० चु० तृ. ४५ अ । मानता रसप्रकर्षावस्था। भग० ४५६ । विपाक:-उदयः। विषण्णं-खदिरकाकसमाणं रसगादिगं च । नि. उत्त० ३३५ । ( ९९७ ) Page #251 -------------------------------------------------------------------------- ________________ विवागपत्त ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [विवेग - - - विवागपत्त-विपाकप्राप्तः-विशिष्टपाकमुपगतः । प्रज्ञा० ४२८ । विविक्तं-स्त्र्याद्यसंसक्तम् । उत्त० ५८७ । ४५६ । विवित्तकूड-देवकुरी विचित्रकूटपर्वतः । ज० प्र० ३५४ । विवागसूय-विपाकः-पुण्यपापरूपकर्म फलं तत्प्रतिपादनपरं विवित्तवास-विविक्तवास:-विविक्तो लोकद्वयाश्रितदोषवश्रुतं-आगमः विपाकश्रुतम् । विपा० ३३ । जितो विविक्तानां वा-निर्दोषाणां वासो-निवासो यस्यां विवाणाय- ।नि० चू० प्र० ३४२ । सा विविक्तवास:-वसतिः । प्रश्न. १२७ । विवाद-विप्रतिपत्तिसमूत्थवचनम्। भग० ५७२ । वाद:-विवित्ता-विविक्ता-ज्ञनोपष्टम्मादिकारणवर्जा। प्रभ०१३९। जल्लो विवाद: । ठाणा० ३६५ । भडणं । नि० चू० विविक्ता । आव० १८९ । मुषिता । नि० चू० प्र० तृ. ३५ अ । ५२ आ। विवाय-विरुद्धो वादो विवादः । आचा. १८५ । विवाद:- | विवित्ताचरिया-विविक्ताचर्या-आरामुज्जाणादिसु यो पसु. वाक्कलहः । उत्त० ४३४ । पंडगविवजिएसु जं ठाणं । फलगादीण य गहणं तह विवाह-व्याख्या-भगवती । ठाणा. ५१३ । व्याख्यायन्ते भणियं एसणिज्जाणं । भग० २६ (?) । अर्था यस्यां सा व्याख्या । सम० ११५ । ब्याख्या- विविह-विविध-अनेकधा । ज्ञाता० ६६ । विविधंभगवती । नदी० २.६ । विवाहः-पाणिग्रहणम् । विचित्रम् । आव० ५६७ । प्रश्न. १३९ । विवाहविषये मूलक, द्वितीयो भेदः । विविहगुण-विविधगुणः-बहुविधप्रभावः । सम० १२५ । पिण्ड० १४२ । विविहत्था-विविधार्थाः-भाषागम्भीराः । सम० १२४ । विवाहचूलिआ- व्याख्या-भगवती तस्याश्चूलिका व्याख्या- | विविहमुत्तंतरोचिया-विविधा - विविधविच्छित्तिकालता चूलिका । नंदी. २०६ । मुक्ता-मुक्ताफलानि अन्तरा २ ओचिया-आरोपिता यत्र विवाहचूलिया-व्याख्या-भगवती तस्याश्चूलिका व्याख्या- तत् विविधमुक्तान्तरोचियम् । जीवा० १९६ । चूलिका । ठाणा० ५१३ । विविहवाहिसयसन्निकेय-विविधव्याधिशतसनिकेतम् । विवाहपन्न-व्याख्याप्रज्ञः-भगवान । भय० २ । उत्त० ३२६ । विवाहपन्नत्ति-विवाहप्रज्ञप्तिः-पञ्चमाङ्गम् । भग०१। विवृतरूपा-योनिभेदः । आचा० २४ । विवाहप्रज्ञप्तिः-विशिष्टा विवाहा-विविधा विशिष्टा वाऽर्थः | विवृताङ्गी-नग्नाङ्गी । नंदी० १३२ । प्रवाहा नयप्रवाहा वा प्रज्ञाप्यन्ते-प्ररूप्यन्ते प्रबोध्यन्ते | विवेएज्झा-गच्छेयुः । व्य० प्र० १२७ आ । .यस्यां सा विवाहप्रज्ञप्तिः । भप० २ । विवेक-देहादात्मनः आत्मनो वा सवं संयोगानां विवेचनंविविक्तशय्या-सामान्येनै कान्तशय्या। उत्त० ६२८ । बुद्धया पृथक्करणम् । ठाणा० १९२ । विवेचनं-विशोविविच्चमाण-विविच्यमानः मुष्यमाणः । बृ• द्वि० ११८ | धनं प्रत्युपेक्षणम् । तत्त्वा० ९-२२ । विवेकप्रतिमा-पञ्चप्रतिमायां तृतीया प्रतिमा। सम०९६ । विविच्य-त्यक्ता । बाचा. ३३२ । विवेग-विवेक:-अशुद्धातिरिक्तभक्तपानवस्त्रशरोरतन्मलादिविवित्त-विविक्त:-विकृत्यादिरहितः । उत्त० ५८७ ।। त्यागः । ठाणा० १९५ । विवेक:-प्रायश्चित्ते चतुर्थो भेदः । विविक्त-शोभनं प्रचुरम् । आचा० १.० । काटिकः । ठाणा० २०० । बाह्यग्रन्थित्यागम् । उपा० ३० । ६० द्वि० १३१ अ । विविक्तं-दोषविमुक्तं लोकान्तरा- विवेक:-परित्यागः । सम० ४५ । विवेकः-अशुद्धभक्ता• सङ्कीर्णम् । भग० ५४३ । विविक्त-परिष्ठापितम् । दित्यागः । भग० ९२० । विवेकः-पृथग्भावः । उत्त ..आव० ०३६ । विविक्त-स्त्र्यादिदोषरहितम् । प्रभ० ६२२ । विवेचनं विवेकः परित्यागः । ओघ १५ । १२० । विविक्त-इतरव्यवच्छिन्नम् । जीवा० ।। देहादात्मनः आत्मनो वा सवंसंयोगानो विवेचनं-बुद्धधा विवित्त.-रहस्यभूतस्तत्रव वास्तव्यस्त्र्याधभावाद् । उत्त० । पृथक्करणं-विवेकः । भग० ९२६ । विवेक-विवेचनं ( ९९८) Page #252 -------------------------------------------------------------------------- ________________ विवेगट्ठ ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ . [ विष्णुकुमार त्यागः । ठाणा० ६५ । विवेकः-विशिष्टबोधः । भग० । विशेषयति-नयत्येन स्थापयति । अनु० २६६ । १०० । विवेकः-नरकपात नाद्यपायहेतुत्वात् परित्यागः । विशेषलब्ध्यक्षरं ।बृ० प्र० १० आ। दश. ३६ । देहादास्मन आत्मनो वा सर्वसंयोगानां विशेषवचनं-करणं अपवादश्च । ज० प्र० १४१ । विवेचन-बुद्धया पृथक्करणं विवेकः । औप० १४ । विशेषसामान्यार्थावगृह-औपचारिकः । अवग्रहे तृतीयो विविच्यतेऽनेनेति विवेकः-प्रायश्चितम्, विवेक:-प्रभावः । भेदः । नंदी. १७४ । आचा० २१७ । विवेकः-अनेषणीयस्य भक्तादेः कथञ्चित | विशेषा । ठाणा. १३. गृहीतस्य परित्यागः । आव० ७६४ । विवेक:-परित्यागः। विशोधन-उच्चारादिस्वरहितोपकरणादेः प्रक्षालनम् । बृ० बृ० तृ० १४१ अ । तृ. १५६ आ । विवेगटू-विवेकार्थ:-स्याज्यत्यागादिकः । भग० १००। । विशोधिकोटी- ।बृ० प्र० १८० अ । दश० २३१। विवेगपडिमा-विवेचनं विवेक:-त्यागः, स चान्तराणी | विशोध्य । दश० २३१ । कषायाणां बाह्यानां च पणशरीरानुचितभक्तपानादीनां विधमण । आव. २६० । ओघ० ७३ । तत्प्रतिपत्तिविवेकप्रतिमा । औप० ३२ । विश्रसा-जरा । उत्त० ३९० । विवेगभासा-विवेकभाषी-माषासमित्युपेतः । आचा०विधान्तभागधेयः- ।बाचा. २२० । ३९२ । विधेणिः आव. १४ । विवेगारिह-विवेक:-अशुद्धभक्तादित्यागः तदहः । भग० विधोतसिक:-सन्देह। । उत्त. ४६६ । ९२० । विवेकाह-अशुद्धभक्तादिविवेचनम् । बोप० ४१ । विश्वकमी-मायापिण्डदृष्टान्ते नटः । पिण्ड० १३७ । विवेयग-विवेचकः-परिष्ठापकः । अोघ• १९१ । | विश्वतोमुखं ।बृ. प्र. ४६ ब । विश्वोयण-स्त्रीणामनादरकृतो विकारः । ज्ञाता० १४४। विश्वावसव-गन्धर्वभेदविशेषः । प्रशा० ७. । विशालशृङ्गः-ग्रहणंषणादृष्टान्ते पर्वतः । पिण्ड ० १४६ । । विष । भग०. १८१ ।. विशाला-वापीनाम । ज० प्र. ३७० । कुलवालक. | विषकर: । नंदी. १६२ . भङ्गना पुरी । नंदी० १६७ । विषमकटभिन्नं बृ० प्र० १७५७। विशालापुरी-यत्र मुनिसुव्रतस्वामिपादुके । नंदी० १६७ । विषमवेलापत्तनस्थ ग्लानो । दश० १८२ । विशिष्ट। ठाणा० २०५ । विषयः ओघ० १५७ । विशिष्टच्छन्दकः विषयगिद्ध-विषयगृद्धः-शब्दादिविषयानुरक्तः । आव० विशिष्टवर्णादिगुणोपेत-अभिनवः । जीवा० १२१ । विशिष्टा-तीक्ष्णा । ज० प्र० ५२७ । विषयराग-शब्दादिविषयगोचर अप्रशस्तपरिणामविशेष: विशीर्णः । नंदी० १६१। आव० ३८७ । विशुचिका । आचा० ३३० । विषाण-गजदन्तः । ज० प्र०२६५ । विक्षुद्धिकोटि । आचा० २७१। विष्टर-आसनम् । सम० १५ । विशुध्यमानक । विशे० ५५४। बिष्ठर-भाजनविधिविशेषः । जीवा० २६६ । विशेष-भेदः । ठाणा० ४९३ । विशेष:-पर्यवः । भग० ठाणा० २५६ । ८८६ । एकोनत्रिशद्विशेषाः । विपा. ४५ । विशेषः- विष्णुकुमार-योजनलक्षप्रमाणशरीरविकुर्वको महर्षिवि. पर्यायो धर्मश्च । प्रज्ञा० १७६ । शेषः । उत्त० २०४ । विष्णुकुमारः। (?) १.१.४७७। विशेषतः अपुनर्भावरूपतया । प्रज्ञा० ३ । विशेषापगमेन । . वक्रियलब्धो दृष्टान्तः । वृ० दि० १३३ ब । नृपशिप्रज्ञा० ११३ । क्षायां दृष्टान्तः । बृ० दि० १३४ प । ( REE ) Page #253 -------------------------------------------------------------------------- ________________ विष्णुमित्र] आचार्यश्रीमानन्दसागरसूरिसङ्कलितः [ विसनं विष्णुमित्र-मानपिण्डोदाहरणे गृही । पिण्ड० १३४।। विसग्ग-विसर्गः । बाचा २७१ । विसंति-विसंकटकेन विध्यते । ६० प्र० १४८ अ । | विसण-विसर्जन-अनुज्ञा क्रियते । व्य० प्र० १५१ व। विसंधिकप्प-विसन्धिकल्प:-एकपञ्चाशत्तममहाग्रहः । ज. विसखणा-विसर्जना-प्रायश्चित्तमुत्कलम् | व्य० प्र० १९७ प्र० ५३५ । विसंधो-तापश्वशत्तममहाग्रहः । ठाणा. ७९ । विसद्धावग-नेतुम् । आव० ३६५ । विसंभ-विश्रम्भः । दश० ६।। विसट्ट-विसर्फत् । भक्त । विसंभघाती-विश्रम्भघाती-विश्वासघातकः । ज्ञाता.७६ । विसट्टति-विकसति । जीवा० २६६ । विकसति । ज. विसंभेत्ता-विश्रम्भयित्वा-केनाप्युपायेनातुलां प्रीतिं कृत्वा।। प्र. १००। आव० ६६२ । विसट्टमाणि-विकसन्ति-विदलन्ती । ठाणा० २६५ । विसंभोग-विसम्भोग:-दानादिभिरसंव्यवहारः। ठाणा. | विकसन्ती-विदलन्ती । भग० ३४२ । विसग्णा-विविध-अनेकप्रकार समा-मग्नाः विषण्णाः । विसंभोगिकः । डाणा. २४१। उत्त० २६७ । विसंभोतित-विसाम्भोगिक-मण्डलीबाह्यम् । ठाणा०३०॥ विसत-विषयः-देशः । उत्त० ३०१ । विसंवइया-विसंवदिता । आव० ६४ । विसतुंड-उपद्रवः । नि० चू० दि० ८७ अ । विसंवायण-विसंवादन-अन्यथा प्रतिपन्नस्यान्यवाकरणम् । | विसनंदो-प्रथमबलदेवपूर्वभवनाम । सम० १५३ । भग० ४१२ । विसनिग्धायणहेउ-विनिर्घातनहेतु:-विनिर्धातननिमिविसंवायणाजोग-विसंवादनयोगो व्यभिचारदर्शनाय व्या- तम् । भाव० ५६७ । पारः । भग. ४११। विसनेत्त-वृषसापारिकम् । व्य० प्र० २५५ । विसंसिजइ-विशस्यते । बाव. ६२४ । बिसन्न-विषण्णः-बसंयमः । सूत्र. ११४। विषण्म:विस-विश्रः-आमगन्धिः-कुथित इति । प्रभ०१६।कथममी प्रवणीमविष्यन्तोति चितया व्याकुखितः । उत्त० विष-कालकूटम् । प्रम• ८। विषं-वेवेष्टि-व्याप्नो-| ३६७ । तोति तालपुटादि । उत्त० ३१८ । विषं-गरलम् । विसपरिणत-विसपरिणता-विषरूपापनः विषपरिपतः । उत्त० ४२६ । विषम् । बाचा० ३३ । वेवेष्टि-व्या- ठाणा० २६१ । प्नोति झगित्यात्मानमिति विष-तालपुटादि । उत्त० | विसप्प-पञ्चमं क्षुद्र कुष्ठम् । प्रभ० १६१ । विसर्प स्वल्पमपि बहु भवति । उत्त० ६६६ । विसपंतीति विसए-विषय:-गोचरो विषस्येतिगम्यते । ठाणा० २६५।। विसर्प:-क्षुद्रकुष्ठम् । आचा० २३५ । विसपंद्-विस्तारगोचरो-ग्राह्योऽर्थः । भप. ३५७ । पर्वगविशेषः । यामीति हृदयम् । ज्ञाता० १३ । प्रज्ञा० ३३ । विषदा-स्पष्टतया प्रतिभास मानम् । ज. विसप्पमाण-विसर्पन विशिष्टस्वप्रमाणः, संचरनु वा । प्र. १४४ । प्रश्न० ८३ । विसर्पद्-उल्लसत् । ज० प्र० १८६ । विसओ-विषयः । आव० १७५ । विषयः । आव. विसर्पः-विस्तारयायि । जीवा० २१३ । ३५५ । विषयः-गोचरः । आव० ५८९ । विषयः । विसभक्खण-मरणविशेषः । ठाणा. ६३ । आव० ८५७ । विषयः-मोहः । व्य० प्र० १६७ अ । विसभक्खो-विषभक्षी-पर्यन्तदारुणतया विषोपमं फलम् । विसकर-विषकरः । आव. ४२५ । उत्त० ५.६ । विसकुंभ-लूता । नि० चू० प्र. ४८ अ। विषकुम्भः। | विसमं भूमी-भूमीविसम-पर्ता पाषाणाद्याकुलो भूभागः । व्य. द्वि० १३२ अ । बृ० तृ० २२६ मा । (१.०० ) . Page #254 -------------------------------------------------------------------------- ________________ विसम अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ विससे विसम-विषमः-असंयमः । सूत्र० ६. । विषम:-गर्तपा. विसयंगण-विषयो- गृह-तस्याङ्गणं विषायाङ्गणम् । षाणाद्याकूलः पर्वतः । ठाणा०३२८ । विषमः-विषम- उत्त०२७२। भूमिप्रतिष्ठितम् । भग० ३०७ । गतंपाषाणादिव्याकु विसय-विषयः-अण्डलम् । प्रश्न. ४६ । विषदः-निर्मलः । लम् । भग० ६८३ । विषम-पर्वतादिदुर्गम् । प्रश्न जीवा० २०७ । विषयः-विषोदत्ति-अवबुध्यते येषु ४२ । दुर्गमत्वाद्विषमम् । भग० ७७६ । विषम-प्रति- प्राणी इति विषयः शब्दादि । दश. ८६ । विषयःकूलम् । सूत्र०६५। विषम-गतिवर्तताद्याकूलं भूमि- गृहम् । उत्त० २७२ । विषयं-रसलक्षणम् । उत्त० रूपम् । भग० १७४ । विषम-निम्नं दुःसञ्चरम् । २७२ । विषदः-निर्मलः । जीवा० २७४ । विश:आव० ५९४ । विषम-निम्नोन्नतम् । दश० १६४ । स्पष्टः । ज० प्र० ५२७ । विषय:-शब्दादिः । आव. विषम उन्नतम् । ओघ० १२७ । विषम-सर्वपादेष्वेव ५६८। विषद:-निर्मल: : ज० प्र० ५२ । विषय:-देशः। विषमाक्षरम् । दश० ८८ । विषम-दुरारोहावरोहस्था- आव० ६७३ । नम् । जीवा० २८२ । विषम-विसमकालम् । सूर्य विसयललहो- ।नि० चू० प्र० २५१ आ। १७२ । विषम-निम्नोन्नतम् । आचा०३३८ । विषम विसयट्रा-मथुनाध्यासेवनार्थम् । ओघ० १८३ । दुर्गमत्वम् । भग० ७७६ । विषम-अतिदुर्लक्षतयाऽति. विसयदुट्ट-विमयासेवी । नि. चू० द्वि. ४० अ । विषयगहनं विसदृशं वा । उत्त० २४९ । णिण्णोण्णतं- दुष्टः -साध्वीकामुकः । ठाणा. १६३ । निम्नोन्नतम् । नि. चु० प्र० ३० अ । णिण्णुण्णतं । विसयप्पसिद्ध-विषयप्रसिद्धः । आव० ७३८ । नि० चू० द्वि० १२९ अ । विषम-निम्नोन्नतम् । ज० विसयमेत्त-विषयमात्रं-क्रियाशून्यम् । भग० १५५ । प्र. ६६ । विषम-दुरारोहावरोहस्थानम् । ज० प्र० | विसयलोलुओ-विषयलोलुपः । आव० ४१२ । १२४ । विषमः-उदृङ्गादिः । आव० ७९७ । निण्णो विसया-विषीदन्ति एतेष सक्ताः प्राणिनः इति विषयाः पणतं । नि० चू० प्र० ८८ अ । तिव्ररोहादिजनिता. इन्द्रियगोचरा वा । आव० ५८४ । विषोदन्ति धर्म तुरत्वं-विषमम् । ज्ञाता० ७९ । प्रति नोत्सहन्ते एते स्विति विषयाः आसे बनकाले मधुरस्वेन विसमचउक्कोणसंठिए-विषमचतुष्कोणसंस्थितः । सूर्य परिणामे चातिकटकत्वेन विषस्योपमा यान्तीति विषयाः। ३६, ६६ । उत्त. १९० । विसमचउरंससंठाण-विसमचतुरस्रसंस्थानम् । सूर्यः | विसरंत-विशीयमाणम् । ज्ञाता० १५७ । विसरिया-सरडो । नि० चू. प्र. १२७ अ । विसमचच्कवालसंठिए-विषमचक्रवालसंस्थितः ।। विसनोकरण-विगतानि शल यानि-मायादीनि यस्यासी विशल्यस्तस्य करणं विशल्यकरणम् । आव० ७७६ । विसमचक्कवालसंठिया-विषमचनवाससंस्थिता । सूर्य | विसवाणिज-विषवाणिज्य-विषव्यापारः । आव० ८२६ । ६६ । विसवेग-विषवेगः । आव० ३६७ । विसमचारि-विषमचारि-मासविसदृशं नाम । सूर्य विससा-विश्रसा-स्वभाव: । ठाणा० १५२ । विश्रसा१७२ । स्वभावः । भग० २९० । विश्रसा-निर्याघातः । प्रजा. विसमति-विश्राम्यति । आव० ८३२ ।। ३२९ । विश्रसा-स्वभावः । जीवा० २६५ । विश्रमाविसमपन्वा-एक पर्वलघु पुनबृहत्प्रमाणमित्येवं या विष- स्वभावः । आव० ४५७ । विश्रसा-स्वभावः । ज० मपर्वा । ओघ० २१८ । प्र. ...। विसमेह-विसमेघः-जनमरणहेतुजलमेघा:-मेघः । भग० विससाबंध-स्वभावसम्पन्नः । भग० ३९४ । विससेण विश्वसेना-शान्तिपिता। आव० १६१। विश्व(अल्प. १२६ (१९०१) Page #255 -------------------------------------------------------------------------- ________________ विसहनंदी] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ विसुज्झमाण सेनः-शान्तिनाथचक्रिपिता । आव० १६२ । १३३ । विसहनंदी-विशाखनन्दी-विश्वनंदीराशः पुत्रः । आव. विसालवच्छ-विशालवक्षो-विस्तीणोरःस्थलम् । ज्ञाता. १०२. १३३ । विसा-विषा-परलोकफलविषये सायरपोतदुहिता । आव० विसाला-विशाला-महावीरजननी । भग. ११४ । विशाला-विस्तीर्ण सूदर्शनायाः षष्ठं नाम । जीवा. विसाएमाण-विशेषेण स्वादयन् । भग० १६३ । २६९ । विशाला-पश्चिमदिग्भाव्यञ्जनपर्वतस्य दक्षिणस्यां विसाएमाणा । ज्ञाता० ३७ ।। पूष्करिणी । जीवा०३६४ । विशाला-विस्तीर्णा । ज० विसाओ-विषादः-देन्यम् । प्रश्न. ६२ । विषादः-स्ने प्र. ३३६ । अञ्जनकपर्वते पुष्करणी । ठाणा० २३० । हादिसमुत्यः सम्मोहः । आव० ६२६ । विसालिस-मागधदेशीयभाषया विसदृशं-स्वस्वचारित्रविसाण-विषाणं-शृङ्गम् । ज्ञाता० १०४ । विषाण:- मोहनीयकर्मक्षयोपशमापेक्षया विभिन्नम् | उत्त० १८७ । शुकरदन्तः । उपा. ४७ । विषाणं-हस्तिदन्तः । प्रश्न विसाहदत्ता-वैशाखदत्ता । उत्त० ३८० । ८ । विषाण-शृङ्गः । अनु० २१२ ।। विसाहभूई-विसाखभूतिः-राजगृहाधिपतिविश्वनन्दीराज्ञी. विसामे-विश्रमयेत-स्थापयेत । पिण्ड०१३। भ्राता. यवराजा । आव. १७२ विसामणा-विश्रामणा । आव १२० । । विसाहा-चतुर्दशं नक्षत्रम् । ठाणा० ७७ । विशाखा. विसाय-विशतिसागरोपस्थितिकं देवविमानम् । सम. विशाखापर्यन्तं नक्षत्रम् । सूर्य. ११४ । विशाखानक्ष३८ । विषाद:-देन्यमात्रम् । सम० १२७ । विषाद:- त्रम् । सूर्य० १३० । यत्र बहुपुत्रिकाचैत्यम् । भय. खेदः । अनु० १३७ । विषादः-वक्लव्यम् । आव० ७३७ । ६११ । विसिटू-द्वितीयो द्वीपकुमारेन्द्रः । ठाणा० ८४ । विशिष्टः । विसायण-विशायन:-मद्यविशेषः । प्रश्न. १६३ । जीवा० १७१ । विशिष्टः-द्वीपकुमाराणामधिपतिः । विसारए-विशारदः अर्थगहणसमर्थः बहुप्रकारार्थकथनस- प्रज्ञा० ९४ । विशिष्टः । विशे० २८ । विशिष्टःमर्थों वा । सूत्र. २३७ । विशारदः-पण्डितः । ज्ञाता. भिन्नः । विशे० १०५३ । विशिष्टः- व्यतिरिक्तः । विशे० ८६८ । विशिष्टः-व्यक्तीकृतः । वि० ८३६ । विसारण-विशारण-शोषणायातपे मोचनम् । पिण्ड विसिदिट्ठी-विशिष्टदृष्टिः-प्रधान दर्शनं-मतम् । अहिं. साया अष्टविंशतितम नाम । प्रश्न. १६ । विसारतो-विनिश्चित:-जानेकः । नि० चू० प्र० ६६ अ। विसिट्ठसिक्खाभाव-विशिष्टशिक्षाभावः । उत्त० २२३ । विसारय-विशारदः-विपश्चितः । नंदी० २५. । विसिर-मत्स्यबन्धविशेषः । विपा. ८१ । विसाल-एकोनविंशतितममहाग्रहः। ठाणा० ७९ । द्वितीय- विसीभति-विषीदत्ति-अवषध्यन्ते । दश० ८६ । कमिन्द्रः । ठाणा० ८५ । विशाल:-औदीच्यक्रन्दितव्य-। विसील-विशील:-विरूपशील:-अतीचारकलुषितातः । न्तराणाभिन्द्रः । प्रशा० ९८ । विशाल:-पितामह उत्त. ३४५ । पितृव्याद्यनेकसमाकुलः । आव० २४० । त्रयोविंशतित- विसुभिय-विष्कम्भितः-मृतः । व्य० प्र०। ३०२ मतीर्थकरशीविकानाम | सम० १५१ । विशाल:-सप्तर सप्ततितममहाग्रहः । जं० प्र० ५३५ । अष्टादशसागरो. विसुअवण-शोषणम् । नि० चू० प्र० १३१ ब । पमस्थितिकं देवविमानम् । सम० ३५ । विशाल:- विज्झई-विशुध्यति-अपगच्छति । बाचा० ४३१ । समुद्रः । सूत्र० ४१ । विसुन्झमाण-क्षपकणि उपेशमश्रेणि वा समारोहता विसालकुच्छि-विशालकुक्षो-विस्तीर्णोदरदेशः । ज्ञाता० विशुध्यमानकम् । प्रज्ञा० ६८ । ( १००२) Page #256 -------------------------------------------------------------------------- ________________ विसुणीय ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४. [विसीसंण विसुणीय-विशेषेण श्रुत:-विज्ञातः विश्रुतः । प्रश्न. ८६ ।। विसूईया-विध्यतीव शरीरं सूचिभिरिति विसूचिकाविसुत्तिआ-विस्रोतसिका-चित्तविक्तिया । दश० १६५ ।। अजीर्णविशेषः । उत्त० ३३८ । विस्रोतसिका अपध्यानम् । आव. ४०७ । | विसूणियंग-उस्कृताङ्ग:-अपगतत्वक् । सुय. १७। विमुत्तिया-विश्रोतसिका-स्त्रीरूपादिस्मरणनिता चित्तः | विसूणियंगमंग-जातस्वपथुकाङ्गोपाङ्गः । प्रभ० २१ । विलुप्तिः । बृ. द्वि० ४० ब ।। विसूरंतो- ।नि चू० प्र. १४१ । विसुद्ध-विशुद्ध-रजोमलकल्पवालाग्रविगमकृतशुद्धत्वापेक्षया | विसूर ई-विषीदति । आव० ११५, ३०८ । लेपकल्पवालाग्रापहारेणेन विशेषतः शुद्धः-विशुद्धः। भग• | विसूरण-अप्राप्तो मनःखेदः, परस्य वा मनःपीडा । प्रश्न २७७ । विशुद्ध-वियुक्तम् । दश० १ । विशुद्धः-मुक्तः।। १७ । विस्मरणम् । नि० चू. दि. १२२ । दश २१२ । ब्रह्मलोके षष्ठप्रस्तरः । ठाणा० ३६७ । विसूरणा-चित्तखेदः । प्रभ० ६२ । विशुद्धः-त्रिविधसम्यग्दर्शनादिमार्गप्रतिपत्त्या अत्यन्तशुद्धी-| विसूरेति । ओघ०६९ । भूतः । प्रज्ञा. ६१० । विशुद्धः-निर्मलः । जीवा० | विसूहिय-द्वाविंशतिसागरोपमस्थितिकं देवविमानम् । सम. २५५ । विशुद्धः-शुचिः । ओघ. १२८ । स्वाभाविक- ४१ । तमोविरहात सकलदोषविगमात् विशुद्धः। सम० १४.। विसेढो-विणिव्यवस्थितः श्रोताऽपि विश्रेणिरुच्यते । जिणकप्पियो पाउरणवज्जियो। नि० चू.प्र. १०९।। विशे० २०७ । । विशुद्धः-यथावस्थितः । आव• ४१५ । स्पष्टः । नि० | विसेस-विशेषः-प्रज्ञापनायाः पञ्चम पदम् । प्रज्ञा० ६। चू० प्र० २३३ अ । विशुद्धः-अरजस्वलत्वादि । ज्ञाता | विशेष:-विशिष्टत्व माहात्म्यम् । उत्त० ३६६ । विशेष:१२४ । विशुद्ध-रहितम् । राज ५ ।। प्रकारः । प्रभ० ६३ । विश्लेषे कृते योऽवशिष्टः सो विसुद्धपण्ण-विशुद्धप्रज्ञः-निर्मलावबोधः। उत्त० २६८।। विश्लेषः । ज० प्र० ४८७ । विशेष:-गुणः । सूर्य विसुद्धपरिहारिया- ।नि० चू०प्र० ३३८ आ। ५० । विश्लेषः । सूर्य० १५५ । विसुद्धसिद्धिगत विशुद्धा-रागादिदोषरहितस्वेन निर्मला या विसेसण-विशेष्यते परस्परं पर्यायजातं भिन्नतया व्यवसिद्धिः-कृतकृत्यता सैव गम्यमानस्वाद् गति: विशुद्धसिद्धि स्थाप्यते अनेनेति विशेषणम् । व्य० प्र० १३ वा । गती-जीवस्य स्वरूपम् । प्रश्न. १३३ । विसेस दिटुं-विशेषतो-दृष्टार्थयोगाद् विशेषदृष्टम् । अनु. विसुद्धी-पापक्षयोपायत्वेन जीवनिर्मलतास्वरूपत्वात् वि- १६ । शुद्धिः । अहिंसायाः षड्विंशतितमं नाम । प्रभ० ६९। विसेसढुंढण-विशेषलुण्ठनं निर्मर्यादम् । उत्त० १४६ । विशुद्धिः-विषयविभाषाव्यवस्थापनम् । दश० ६४ । विसेसा-विशेषा:-नित्यद्रष्यवृत्तयोऽन्स्यस्वरूपा व्यावृत्त्याविशुद्धि:-क्षपणम् । विशे० ११४३ ।। कारबुद्धिहेतवः । विशे० ८६५ । विसुद्धयमान: ठाणा० ५३ । विसेसिय-विशेषितं-निर्धारितम् । पिण्ड ० ५३ । विसद्धयमानक-सूक्ष्मसम्पराये प्रथमो भेदः । ठाणा० विसोत्तिया-विस्रोतसिका-शा। आचा० ४३ । विनो३२४ । तसिका-अपध्यानम् । आव० ६०२ । विस्रोतिका-विमा. घिसुमरियं-विस्मृतम् । आव० ८२८ । गंगमनमपध्यानम् । विशे० ११७७ ।। विसुयाविए-विशोधितः । व्य. द्वि० १६३ आ। । विसोद्धि-विशुद्धिः-दोषाणामभावः । उत्त० ५८३ । विसुयावेऊ-शोषयितुम् । बृ० प्र० ३११ अ । विसोधेमाण-विशोधयन्-पादादिलग्नस्य निरवयवत्वं कुर्वन् विसूइया-विशुचिका । आचा० ३६२ । विशुचिका । शोचभावेन वेति । अथवा सकृद्विवेचन बहुशो विशोध. आव० ६२६ । विसूचिका । आव० ३५३ । विसूचिका- | नम् । ठाणा० ३३० । अतीसारः। उत्त० १६. । । विसोसण-वषोषण-अभोजनम् । आव० ६१ । ( १.०३ ) Page #257 -------------------------------------------------------------------------- ________________ विसोसणविरेयणोसह विही ] आचार्यधाआनन्दसागरसूरिसङ्कलितः [विहंसगा विसोसणविरेयणोसहविही-विशोषणविरेचनौषषिः- । विस्संभर-विश्वम्भरः-भुजपरिसर्पः तिर्यग्योनिकः । जीवा. अभोजनविरेकोषधप्रकारः । आव० ६१० । ४० । विश्वम्भरः-जीवविशेषः । ओघ० १२६ । विसोहण-स्पर्शनधावनकरणं पुनःपुन: परिष्ठापनस्पर्शन• विस्संभिय-विश्वं-जगाद् बित्ति क्वचित्-कदाचिदुत्पत्त्या धावनविधानं वा । बृ० तृ. १८३ अ (?)। सर्वजगाद् व्यापनेनेन पूरयन्ति विश्वभृतः । उत्त० १८१। विसोहिकोडी-विशोधिकोटि:-विशोधिः । दश० १६२। विस्सओमुहं-विश्वतो मुखं प्रतिसूत्रं, चरणानुयोगाद्यनुयोविसोहिजुत्त-विशोधियुक्त:-विशुद्धभावः । ज० प्र० २२२। गचतुष्टयव्याख्याक्षमम् । अनु २६३ । विसोहिज-विशोधयेत्-त्यजेत् । आचा० ३८० । । विस्सनंदी-विश्वनन्दी-अचलबलदेवपूर्वभवः । आव० १६३ विसोहित्तए-विशोधयितुं-अतिचारपङ्कापेक्षयाऽऽत्मानं वि. | टी० । विश्वनन्दी-राजगृहनगरे राजा । आव० १७२ । मलीकर्तुमिति । ठाणा० ५७ । विशोधितुं-पूयाद्यपने विस्सभूई-प्रथमवासुदेवपूर्वभवनाम । सम० १५३ । विश्वतुम् । विपा० ८१ । भूति:-विशाखभूतियुवराजपुत्रः । माव. १७२ । द्वेषा. विसोको-को तत्रित्रये क्रयणकापणानमतिरूपे विशोधिः विशोधिकोटो । दश. १६२ । विशोधनं विशुद्धिः- विस्सभूति- ।नि० चू० प्र० १३५ अ । अपराध मलिनस्यात्मनः प्रक्षालनम् । आव० ७७६ । विस्सरिय-विस्मृतः । आव० ३७० । विशुद्धि:-कर्ममलिनस्यात्मनो विशुद्धिः । अनु० ३१ । विस्सवातितगण-श्रमणस्य भगवतो महावीरस्य षष्ठी विशुद्धिः-सावद्यपरिहारेणेतरस्वरूपकथनम् । दश० १४ । गणः । ठाणा० ४५१ । विशुद्धिः-आवश्यकस्य पर्याय: । विशे० ४१५। विस्ससण-शान्तिनाथपिता । सम० १५१ । विसोहीकरणं-विशोधीकरण-अपराधमलिनस्यात्मनः प्र- विस्ससेण-मल्लीनाथस्य प्रथमभिक्षादाता। सम० १५१ । क्षालनकरणम् । आव० ७७६ । षष्ठचक्रीपिता । सम० १५२ । विश्वसेनः-मल्लिजिनस्य. विसोहीकोडी-अप्पतरदोषदुधात नि० चू० प्र० ६३ अ । प्रथमभिक्षादाता । आव० १४७ । विसोहेला विशोधनं-आत्मनः चारित्रस्य वा अतिचार- | विस्सहोमुह-विश्वतो मुखं अनेक मुखम् । आव० ३७६ । मलक्षालनम् । ठाणा० १३७ । . विस्सायाणज्ज-विशेषतः विश्वादनीयम् । जीवा० २७८ । विसोहेहि-विशोधन-व्रतानां पुनर्नवीकरणम् । ज्ञाता विस्सुकित्तिए-विश्रुतकीतिक-प्रतीतख्याति कम् । ज्ञाता० विस्तरालं विशालम् । सम० १४२ । विस्सुयजस-विश्रुतयशाः- ख्यातकीत्तिः । ज्ञाता० २१३ । विस्तोण-प्रफुल्लहृदयः । ज० प्र० २११ । परग्रामदूतीत्व- विस्सोय-विश्रोतः । आचा० ४३ । दोषविवरणे धनदत्तस्य ग्रामम् । पिण्ड० १२७ । विस्पोयसिगा विस्रोतसिका । प्रज्ञा० ६६ । विस्पन्दन-अर्द्धनिर्दग्धघृतमध्यक्षिप्ततन्दुलनिष्पन्नम् । बृ० | विहग-विभाग:-खण्डशः कृतः । प्रश्न० ६ । प्र०२६७ आ । विहंगम विहे-नभसि गतो-गच्छति गमिष्यति चेति विस्थापक-इन्द्रजालोकः ठाणा० २६५ ।। विहङ्गमः । विहंगमः-विह गच्छन्त्यवतिष्ठन्ते स्वसत्ता विस्रोलोलितं-लुटितं । नि० चू० द्वि० ११ आ । । बित्ति इति विहङ्गमः । विहंगमः-विहं गच्छन्तिविस्संत-दिश्रान्तः-उपशान्तकचवरः । जीवा० ३५५ । चलन्ति सवैरात्मप्रदेशरिति विहङ्गमः । दश० ७० । विस्संदण-विगतो वा गता जम्मि दधे तं दब्वं । नि. विहङ्गम:-पुद्गलस्तु विहं गच्छतीति विहङ्गमः । दश. चू० प्र. १९६ अ । ७१ । विस्संभइ-विश्रम्भति । आव० ५५६ । विहंमाणो-विशेषेण नन्-ताडयन् । उत्त० ५५१ । विस्संभणा-विस्रम्भणता-विश्वासापदम् । बाचा०२६६। विहसणा-विहंसना-विषर्षणा । उत्त० १६० । ( १००४) Page #258 -------------------------------------------------------------------------- ________________ विह] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ विहाण बिह-अनेकाहगमनीयः पन्थाः । आचा० ३७८ । अटवी | ११९ । विहरति-आस्ते । जीवा. १६३ । तिष्ठति । प्रायो दोर्चा ध्वा भवेत् । आचा. ३८४ । अटवी- ज० प्र० १६ । प्रायः पन्थाः । आचा० ३९८ । विभुञ्जति जोवपुद्गला. विहरति-यथायोगं पर्यटति । आचा० ३५८ । यतन्तः । निति विहं-आकाशः । दश०६६ । विहः-पन्थाः । ओघ० | बाचा० ३५८ । आसते । ज० प्र० ४७ । विहरति१९७। विशेषेण हीयते-विधीयते-क्रियते । भग० ७७६ । तिष्ठति । ठाणा० २३७ । अद्धाण । नि० चू० प्र० १३७ आ। अद्धाणं अणेगेहिं | विहरसि-वर्तसे । ज्ञाता० २०४ । अहेहिं जं गमइ तं । नि० चू० तृ. ३५ आ । नि• विहरिजा-विहरेत-सामाचारीपालनं कुर्यात् । दश० चू० प्र०५५ अ । अध्वा । बृ० द्वि. ५६ आ। अध्वा । बृ० प्र०२०६ मा । विधः-भेदः प्रकारो वा । अनु० २। विहरित्तए-विहत्तुं -स्थातुम् । ठाणा० ५७ । विहर्तुविहग-पक्षी । जीवा० २७० । वर्तितुम् । ज्ञाता० ११२ । विहगगई-विहगगत्या-पक्षिन्यायेन परिवारादिवियोगेनका. विहरित्ता-विहर्ता-अवस्थाता । उत्त० ४२४ । किनो देशान्तरगमनेन च या सा विहगपतिप्रवज्या । विहरिय-विहृत:-क्षुण्ण:-आसेवितः । ओघ ८५ । ठाणा० २७६ । विहायसि-आकाशे गतिविहायोगतिः। विहरे-विहरेतु-अवतिष्ठेत् । सूर्य० २९४ । व्यहार्षीत् । दश० ७० । उत्त० ६.। विहगपवज्जे-विहगस्येवेति दृश्यमिति, विहतस्य वा विहलावीभूओ-उन्मत्तः । नि० चू० प्र० ३४५ अ । दारिद्रयादिभिररिभिर्वेति प्रव्रज्या । ठाणा० २७६ । विहलियग-भ्रष्टराज्यः । धाटितो वा । उत्त० २२१ । बिहडइ-पृथग्भवति । श्राव० ३२१ । विपतति-विशेषेण | विहल्ल-विहल्ला शिक्षायोगदृष्टान्ते श्रेणिकचेल्लणापुत्रः। भाव बलापचयादपैति । उत्त० ३३८ । ६७६ । विहल्ल:-चम्पायां कुणिकराज्ञोऽनुजः । भग० विहडई-विध्वस्यते-जीवविप्रमुक्तं च विशेषेणाधः पतति ३१६ । ते शरीरम् । उत्त० ३३८ । विहव-विभव:-सम्पत्तिः । ज० प्र० ४.३ । विहणिज्जा-विहन्यात-उलङ्घयेत् । उत्त० ११० । विहवा-रंडा । नि: चू० प्र० २६७ अ । विहत्थि-वितस्ति:-द्वादशाङ्गुलप्रमाणा । अनु० १५६ । विहसियं-विहसितं-अर्द्धहसितादि । ज्ञाता० १६५ । विहत्थी-द्वादशाङ्गुलप्रमाणा । भग० २७५ । चत्वार्य-दिहा-विहगा-भारंडा । बृ• तृ० १०८ आ। द्विधा । गुलानि वितस्तिः । ओघ, २१४ । द्वादशाङ्गुलानि आव० ६४१ । वितस्तिः, द्वी पादौ वितस्तिः। ज० प्र० ९४ । | विहाए-द्वितीय: प्रज्ञापनेन्द्रेः । ठाणा० ८५ । विहम्मणा-विमिताः । विशे० ९५० । विहाडिय-विघट्टितः । विशे० ५५२ ।। विहम्मसि-विहन्यसे-विविधं बाध्यसे । उत्त० ३१७। विहाडिया-उद्घाटिता । आव० ५५६ । विहम्मिया-विधर्मिता-च्याविता। बृ० द्वि० २५५ आ। विहाडेइ-उत्घाटयति । राज० १०८। विहम्मेमाण-विधर्मयनु-स्वाचारभ्रष्टान् कुर्वन् । विपा० विहाडेहि-विघाटय-सम्बन्धीवियोज्य उद्घाटय । ज० प्र० २२३ । विहरंता- । नि० चू० प्र० ३१४ अ। विहाडेत्तु-विघाट्य-विदार्य । प्रश्न १६ । विहरइ-आस्ते । सम० ८६ । विहरति-आस्मानं वासं विहाण-विधान-स्वरूपस्य करथम् । भग० २८२ । भेदः । यतिष्ठति । भग० १३ । विहरति-आस्ते । भग० भग» ८७४ । विधान-विशेषः कालादिरिति । भग. १२३ । विहरति-अवतिष्ठते । सूर्य २६२ । विहरति- २० । विधान-विशेषः : जीवा० १९ । विधान-भेदः पास्ते । विपा० ३३ । विहरति-अवतिष्ठति । जीवा. प्रकारः । आव २६ । विवक्तं- इतरव्यवच्छिन्नं धान (१००५ Page #259 -------------------------------------------------------------------------- ________________ विहाणसंगुणिय ) आचार्यधोआनन्दसागरसूरिसङ्कलित: [विहिगहिय - - -- - पोषणं स्वरूपस्य यत् तव विधान-विशेषः । प्रज्ञा ज्ञाता० ११३ । ५०१ । विधीयते-विशेषाभिव्यक्तये क्रियन्त इति विधानं विहारकप्प-विहरणं विहारः तस्य कल्पो-व्यवस्था स्थ. भेदः । उत्त० २३१ । विरकल्पादिरूपा यत्र वय॑ते ग्रन्थे स विहारकल्पः । विहाणसंगुणिय-विधानेन-भेदप्रकारेण संगुणितः । ओघ० नंदी० २०६ । २६ । विधानेन-भेवप्रकारेण संगुणितः। जं० प्र० २६ । | बिहारकल्पिकं ।६० प्र० ११ मा । विहाणसट्टाण-वेहानसस्थानं मानुषोल्लम्बनस्थानम् । विहारगमण-विहरणं-कीडनं विहारस्तेन गमनं-उद्यायाचा० ४११ । नादी क्रोडया गमनं विहारगमनम् । सूत्र० ८७ । विहाणादेस-विधानादेशो-यसमुदितानामप्पेककस्यादेश-विहारगेह-विहारगृहम् । आव• १३७ । नम् । भग० ८६३ । भेदप्रकारेणैकैकशः भय० ८७४ । विहारजत्ता-विहारयात्रा-क्रीडार्थमश्ववाहनिकादिरूपा । बिहायंती-विमाता । आव० ३६६ । उत्त० ४७२ । विहाय-लब्धिशिद्धिप्रत्ययस्याकाशगमनस्य जनकम् । विहारठाण-विहारस्थानं-आश्रयस्थानम् । व्य० प्र. तत्त्वा० ८-१२ । विहायगई-विहायगतिस्तु स्पृशद्गतिः । भग० ३८१६ । विहारभूमि-विहारभूमिः-स्वाध्यायभूमिः । आचा०३२४ । विहायति-विहायसा गतिः गमनं विहायोगतिः । प्रज्ञा० विहारभूमो-विहारभूमिः-स्वाध्यायभूमिः । आचा० ३७६। ४७४ । असज्झाए सज्झायभूमी जा सा । नि० चू० प्र० १४८ विहायगती-आकाशेन विहायोगति विहायोगति स्पृशद् । आ। भिक्षापरिभ्रमणभूमिः । व्य० द्वि० ३६५ अ । गत्यादि, सप्तदशभेदभिन्नागतिः । प्रज्ञा० ३२७ । लोचना-आलोचनाविशेषः । ध्य.प्र.४८आ। विहायोगति-गतेः पञ्चदशमो भेदः । प्रज्ञा० ३२७ । | विहारावधी- व्य० दि. ३३० अ । विहार-विहार:-विहरणं-क्रीडनं वा । सूत्र. ८७ । विहारः | विहारिण-मासमासेन विहरन्तः । बृ० तृ० १८४ आ। वोडाध्याश्रयः । प्रभ० ८ । मासकल्पादिविहारः । विहिंसण-विहिंसन-विविधव्यापादनम् । प्रश्र० २२ । आव० ५२९ । नगरम् । सम० १०३ । विचित्रक्रीडा। विहिंसा-विविध-अनेकधा हिंसा-हिंसनशीला, वोतिप्रभ० ६९ । विहार:-भिक्षुनिवासो देवगृहं वा तस्प्रधानो विश्रब्धावानु स्वेषु स्वेषूत्पत्तिस्थानेष्वनाकुलभवस्थितान ग्रामादेरपि । उत्त० ६०५ । विहारः। आव. २६५। जन्तूनु हिंसन्तीति विहिंसा। उत्त० १९४ । विघातः । विहार:-विचरणम् । . प्र. १२४ । विहार:-वस- प्रभ० ६ । तावस्वाध्यायिके समुत्पन्ने सति स्वाध्यायनिमित्तमन्यत्र विहिसिय-विहिसितं-न सम्यग निर्जीवकृतमिति । सूत्र. गमनम् । बृ० प्र० २६१ अ । सज्झायभूमी । नि० ३०१। चू० प्र० १४३ अ । विहार:-चंकमणम् । ६० द्वि० | विहि-विधिः-चक्रवाललक्षणः प्रकारः । भग० २८२ । २०४ आ । विहारार्थम् । ओघ०६०। गोचरचर्यादि- विधि:-कौशल्यम् । बाव. ५.३ । विधि:-कायं हिण्डनलक्षणः । ज० प्र० ११ । विहरन्त्यस्मिन्प्रदेश साध्यम् । प्रभ० ९२ । विधि:-प्रवचनोक्तः प्रकार: । इति विहारः-प्रदेशः । उत्त० ५४४ । विहार:-भिक्ष. दश. २ । विधि:-विधिविशेषः भेदः । सम० ११४ । निवासः, देवगृहम् । उत्त० ६०५ । विहार:-ग्रामादि- विधिः-विरचनम् । अनु० १४० । विधिः-अनुष्ठानमा. चर्या । ठाणा० ४१६ । विहरणं विशेषेण भगवदभि. सेवनम् । उत्त० ६१ । विधि:-कल्ने -कल्पाने हितमार्गे पराक्रमणं बिहारो विशेषानुष्ठानरूपः । विशे० द्वितीयतृतीययोरूद्देशयोविधिः । (?) व्य० द्वि० ४२० अ । १०। विहार:-अवस्थानशयनादिरूपः । ज० प्र० १०७ । विहिगहिय-विधिगृहीतं-अलुब्धेनोद्गमितम् । आव ०८५६। विशेषानुष्ठानरूप: । बृ• प्र० २२१ मा । साधुवत्तनः। विधिनोद्गमशेषादिरहितं सारासार विभागेन च यन्न कृतं (१००६) Page #260 -------------------------------------------------------------------------- ________________ विहिष्णू ] पात्र के तत् विधिगृहीतम् । ओघ १९२ । विहिष्णू - विधिशं पञ्चचत्वारिंशतो देवतानां उचितस्थान निवेशनाचे नादिविधिज्ञम् । ज० प्र० २०७ । विहिन्नू - विधिज्ञ:- न्याय मागं प्रवेद: । दश० १९५ । विहिप्पगार : - विधिप्रकारः - प्रवृत्तिप्रकारः - विधिभिः - भेदैः प्रचारः प्रवृतिर्यस्याः सा । ज्ञाता० ३८ । विहिभुत्त-कटकच्छेदेन प्रतरच्छेदादिना वा यदुभुक्तं तत् विधिभुक्तम् । ओघ० १९२ । विधिभुक्तं विधिना कट प्रतरसहखादितेन भुक्तम् । आव० ८५६ । विहिय विहितं अनुष्ठानम् । गोष० ४ । विहितं -अनु ष्ठानम् । आव० ६१६ । व्रीहिः । आव० ८५५ । विहितं चेष्टितम् । ज्ञाता० १३ । विही- विधानं विधिः- सम्यग्ज्ञानदर्शनयोर्योगपद्येनावासिः । सूत्र० १६७ | नाम वित्थारो । नि० चू० प्र० ३४ अ । विकप्पो । नि० चु० प्र० २१० बा । विथिः चतुष्पथः । आव० ६७३ | प्रकारः । आव० ६१० । मर्यादा | अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४ आव ० ६३९ । अनुज्ञा । आव० ७१३ । विथी । अव० ४२१ । विथिः । उत्त० २७६ । विधिः- प्रकारः । प्रभ० ३८ । विधिः । आव० ४०१ । विधिः । आव० ५८१ । विहीए - विधिना यतनया । बोध० ६२ । विहोकरणमूल - वीथीकरणमूलं - मण्डपिका। बाव० ७६७ । विहुअणा - विघुवणा-वीयणओ । नि० चू० प्र० ५४ मा । विहुण - विधूवनं - व्यजनम् । दश० १५४ विधूवनं - व्यज वोइ वीचिः - ह्रस्वकल्लोलः । भग० ७११ । वीचिःविच्छेदः । भग० ६२५ । अन्तरार्थी रूढः लघुः । ठाणा० ५०२ । वीचिः- प्रतिसमयमनुभवमानायुषोऽपरापरायुर्दलिकोदयात्पूर्वायुर्दलिक विच्युतिलक्षणा । भग० ६२५ । विविक्तस्वभावात् वीचिः । भय० ७७६ । वीचिः-तरङ्गाकाररेखा । प्रश्न० ८३ । वीचिः- उर्मिः । आव० ६०१ । वीइक्कमइ - व्युत्क्रामति - उत्पद्यते । जीवा० व्यतिक्रामति मुध्यति । जीवा० ३३९ । वीइज्ज - वीजयेत् । आचा० ३४५ । वीइत्था - वीजितवान् । भग० १७६ । ૪。。 1 नम् । दश० २२६ । विहुणमाण- विधूनयन् । मर० । बिहु - विविध अनेकधा धूतं अपनीतमष्टप्रकारं कर्म्म येन वीइदव्वा पृथग्भावः - एका दिप्रदेशन्यूनम् । भग० ६४४ । स विधूतः । आचा० १६८ । वीsaas - व्यतिव्रजति व्यतिक्रामति । भग० ३५ । विहुकप - विधूतः करूपो यस्य साधोः स विधूतकरूपः । वोइवयति व्यतिव्रजति व्यतिक्रामति । भग० ९५ । आचा० १६८ । वियरयमला- विधूतरजमलाः- तत्र रजश्च मलश्च रजमलो विधुतो - प्रकम्पितो अनेकार्थत्वात् वा अपनीती रजमलो यंस्ते तथाविधाः, तत्र बध्यमानं कर्म रजो भण्यते पूर्वबद्धं तु मलं इति, अथवा बद्धं रजः निकाचितं मलः, अथवेर्यापथं रजः साम्प्रायिकं मलं इति । आव० ५०७ । विहर- विश्वयः - इष्टजनवियोग: । ज्ञाता० ७९ । विधुरःआत्यन्तिकायामापदि । बृ० पृ० २५० अ । विहरया-विधुरता - वधूर्य - विसदृशता । ओघ० ३६ । विहुवण-वीजनकम् । बृ० तृ० ६८ । विहूय - विधृतः क्षुण्णः - सम्यग् स्पृष्टः । आचा० २४४ ॥ विधूतः - प्रकम्पित:- अपनीतो वा । आव० ५०७ । विहूयकप्प-विधूतः - क्षुण्णः सम्यग्स्पृष्टः कल्पः- आचारो येन स तथा । आचा० २४३ | विहर्-शुष्कः । महाप्र० । विहेडयंत - विहेज्यमानः-ब :- बाध्यमानः । प्रश्न० ५६ । विडयति - विठयतो- विशेषेण विविधं वा बाध्यमानः विनाशयतः । उत्त० ३७० । विहेडिओ-अपहृतः । भक्त० । वीईंगाल - वीतः - गतः अङ्गारः - रागः यस्मासतु वीताङ्गारम् । भग० २६२ । [ वीईपंथठच्चा वीक्कमति-युत्क्रामति - उत्पद्यते । जीवा० ३२२ । वोई पंथठच्चा - कषायाणां जीवस्य च सम्बन्धो वशब्दवाच्यः, वीचिमतः कषायतः, अथवा विविच्य - पृथग्भूय यथाऽख्यात संयमात् कषायदमनपर्यायेत्यर्थः, विचिन्द्रय रागादिविकल्पादित्यर्थः, विरूपा कृति:- क्रिया सरायत्वात् यस्मिन्नवस्थाने तद्विकृति यथा भवतीत्येवं स्थित्वा, 'पंथे' ( १००७) Page #261 -------------------------------------------------------------------------- ________________ बीईए ] त्ति मार्गे । भग० ४६६ । बीई भए विगता ईतयो भयानि च यतस्तद् वोतिभयम् । आचार्य श्री आनन्दसागरसूरि सङ्कलित: भग० ६२१ । बीईएमा व्यतिव्रजेत्, अतिक्रामेत् पारं लभेद्वा । जीवा ० १३८ । atforई वीचिप्रधानानि द्रव्याणि एका दिप्रदेश न्यूनानीत्यर्थः । भग० ६४४ । वीजणकं विधुवनम् । बृ तृ० ६८ आ । वलयति | ओघ० १६५ । वीडक - विकडुभं । नि० चू० द्वि० १४४ आ । वीडग। नि० चू० प्र० १७६ आ । वीडिए - व्रीडितः - लजितः । ज्ञाता० १४३ । वीणति - गवेशयति । नि० चू० प्र० २०६ मा । वीणा - वीणा - तन्त्री सङ्ख्यादिकृतो विशेषः । ज्ञाता० २२६ । वाद्यविशेषः । ततः । ठाणा० ६३ । वैतालिकी । जीवा० १६३ । प्रश्न० १५६ | आतोद्यविशेषः । प्रज्ञा ० ८७ । तन्त्री । प्रज्ञा० ८६ । वीणावायण - वीणावादनम् । आव० २६८ । वीणिया । नि० चू० प्र० १२० अ । वीतभए - वीतभयं नगर विशेषः । आव० २६८ । वीतभयंविगतिद्वारे उदायन राजधानी । आव० ५३७ । वीतभय- सिन्धुसौवीरदेशे नगरम् । बृ० प्र० १६६ अ । वीतरागसु- वीतरागश्रुतं सम्यक्त्वपराक्रमाध्ययनस्यापरनाम, उत्तराध्ययनस्य एकोनत्रिंशतममध्ययनम् । उत्त० - वीचिद्रव्याणि ५७० 1 वीतसोग- वीतशोकः - अरुणद्वीपे महद्धिको देवविशेषः । जीवा० ३६७ । वीति - विगतेतिकः घुणाद्यक्षरतः । ज० प्र० ११४ । वीतिभए- सिन्धुसौवीरे नगरम्, यत्र उदायणो राजा । १०६ । वीतिवतिता व्यतिव्रज्य-अतिक्रम्य । जीवा० २१८ । भग० ६१६ । वीतिभय - उद्दायणरण्णो नगरं । नि० चू० द्वि० १४५ वीयणय व्यजनम् । आव० ३५७ । अ । नगरं । नि० ० प्र० ३४६ आ । बीति एङ्गा व्यतिप्रजेत् - उल्लङ्घ्य परतो गच्छेत् । जीवा० वीतिवयइव्यतिव्रजति । आव० २१४ । वीथि | नंदी० १४६ | atati ठिओ-वीथिसंस्थितः - मार्गसंस्थितः । जीवा० २७६ । वीभावनं - एहिकपारत्रिकभयोत्पादनम् । नि० चू० द्वि० [ वियभय ४ आ । वीमंसणा - मीमांसा । व्य० प्र० १७० अ । वीमंसा - विमर्श:- पर्यालोचनात्मको मीमांसा वा मातु - परिच्छेतुमिच्छा सा । सूत्र० ३५ । मीमांसा - शिष्याभिप्रायविचारणा । ब्र० प्र० २३९ अ । विमर्शः । आव ० ७०२ । विमर्श: - शिक्षकादिपरीक्षणः । दशमा प्रतिसेवा । भग० ६१९ । विमर्श:- शिष्यादीनां परीक्षा । दशमा प्रतिसेवना । ठाणा ४८४ । विमर्श:- शिक्षकादिपरीक्षा । ठाणा० ४८५ । विमर्श:- विमर्शनं विमर्शः, ईहाया उत्तरः, प्रायः शिरः कण्डूयनादयः पुरुषधर्मा घटन्त इति संप्रत्ययो विमर्शः । आव० १८ । विमर्शन- विमर्शः अपायावगीहायाः परिणामः । नंदी० १५७ । विमर्शनंविमर्श:- यथावस्थित वस्तुस्वरूपनिर्णयः । नंदी० १९० । विमर्श - परीक्षा | बृ० तृ० १७१ आ । परीक्षा । नि० चू० प्र० १०० अ । विशेषविमशंद्वारेण मीमांसा-विचारणा । विशे० १७० । मातुमिच्छा मीमांसाप्रमाणजिज्ञासा । विशे० ३०४ । विमर्शनं विमर्शः । विशे० २२६ । विमं सिय- प्रज्ञापितः विचरितः । आव० ६८१ । वीय णूमं । नि० चू० द्वि० ७० या वीयइ - विकृतिः - क्षीरादिका । ठाणा ० २४७ । वीयकहा- वत्सगोत्रे भेदः । ठाणा० ३९० । वोयण - व्यञ्जनं वंशादिमयम् । प्रश्न० १५२ । वीयणग-व्य जनकम् । आव० ६८८ । वीजनकं वंशान दिमयमेवान्तग्रह्मदण्डम् । भग० ४६८ । वीयत्ता - प्रीतिकरा । बृ० प्र० १७४ आ । वीयदुहिय भृतम् । नि० चू० द्वि० १२० आ । वोयभय वीतभयं सिन्धसोवीरेषु आर्यक्षेत्रम् । प्रज्ञा." ५५ । वीतभयं - उदयनदेव वसागन्धारश्राद्धवास्तव्यं नव( १००८ ) Page #262 -------------------------------------------------------------------------- ________________ वीयरेइ ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [ वीरत्थओ प्रतिपाद्यते यत्राध्ययने तद्वीतरागश्रुतम् । नंदी० २०५। ४८६ । वोर:-अवगतसंसारभयस्तीर्थकृद् । आचा० १२८। वोयरेह-वीणयति-शोधयति । पाव. ७१४ । वीरः-ऊरसबलवान् । व्य० प्र. २३० अ । वीर:-कर्मवीयसोग-पञ्चशप्ततितममहाग्रहः । ठाणा० ०९ । वीत. विदारणाद, पञ्चमहाव्रतभारारोहणोन्नामितस्कन्धः । शोक:-त्रिसप्ततितममहाग्रहः । ज० प्र० ५३५ । आचा० १२८ । विशेषेणे रयति-प्रेरयति अष्टप्रकारं कम्मोबीयसोगा-सलीलावतीविजजे नगरी । ज्ञाता. १२१ । रिषड्वगं वेति वीरः-शक्तिमान् । आव. १४३, वीतशोकाराजधानी। ज० प्र० ३५७ । १४७ । विशेषेणेरयति-मोक्ष प्रति गच्छति गमयति घीयार-विचार: चेष्टात्मकः । उत्त० ६०१ । वा प्राणिनः प्रेरयति वा-कर्माणि निराकरोति, वोबीपंथे-वीयि:-कषायाणां जीवस्य च सम्बन्धः ततः वीरयति वा रागादिशत्रनु प्रति पराक्रमयति इति वीर विचिमतः । अथवा विविच्य-पृथग्भूय यथाऽऽख्यातसंयमात् निरुक्तितो वा वीरः । ठाणा० ३६ । ऊरस बलवानु, कषायोदयमनपार्येत्यर्थः। अथवा विचिन्तय रागादिवि. तेनाक्लेशेन परबलं जयति । व्य० प्र० २८३ आ । कल्पादित्यर्थः । विरूपा कृतिः क्रिया सरायस्वात् यस्मि- विशेषेण ईरयति-गमयति स्फेटयति कर्म प्रापयति वा नवस्थाने तद्विकृति यथा भवतीत्येवं स्थित्वा 'पंथे' त्रि | शिवमिति वीर:, 'ईरि गतो' विशेषेण-अपुनर्भावेन इयत्तिमार्गः। भग० ४९५। स्म-याति स्म शिवमिति वोरः । नंदी० २३ । वीरंवीरंगओ-वीराङ्गदः-श्रेणिकराज्ञो रथिकः ।आव० ६७७ सद्व्यवहारकाचार्यः । व्य० प्र० २५६ । सत्योदारणे वीरंगत-पद्मावतीपुत्रः। निरय० ४० । वीरः । आव. ७०५ । विशेषेण ईरयति-कर्म गमयति वीर-घनघातिकर्ममङ्घातविदारणान्तरणतातुलकेवलश्रिया- | याति वा शिवमिति वीरः। आव.७६० । तगरायामाविराजन्त इति वीरा:-तीर्थकराः । आचा०.५३ । वीर. | चार्यस्य शिष्यः । व्य० प्र० ३१७ अ । वीर:-साधुः । यति-विक्रामयति त्यागतपोवैरिनिग्रहेषु प्रेरयति प्राणिन- आचा०१४४ । वीर:-अप्रमत्तयतिः । आचा० १६३ । मित्युत्तमप्रकृतिपुरुषचस्तिश्रवणादिहेतुसमुद्भतो दानाद्युस्सा धोरपुरुषः । ज्ञाता० १०० । वीर:-तगरायामाचार्य शिष्यः । हप्रकर्षात्मकः वीरः । अनु० १३५ । कषायादिशत्रुजया- | व्य० प्र० २५६ आ। द्विक्रान्तः अत्यन्तानुरक्तः केवलाममश्रिया विराज इति वीरकंत-षट् सागरोपमस्थितिकं देवविमानम् । सम० १२ । "विदारयति यत्कर्म, तपसा च विराजते तपोवीर्येण वीरकण्ह-निरयावलिकायां प्रथमवर्गस्य सप्तममध्ययनम् । युक्तश्च. तस्माद्वीर इति स्मृतः" । आव० ६० । शिवगतः। निरय० ३।। (?) । कर्मस्फोटका शिवप्रापको वा । (?) । षट्साग- वोरकण्हभित्त-वीरकृष्णमित्रः-वीरपुरनगरनृपतिः । विपा० रोपमस्थितिक देवविमानम् । सम० १२ । वीर:-अन्त. रङ्गमोहाबलनिर्दलनार्थ मनन्तं तपोवीय व्यापारयतीति वीरकण्हा-वीरकृष्णा-अन्तकृद्दशानामष्टमवर्गस्य सप्तमवा वीरः । विशे० ४८९ । अनन्यानुभूतमहातपः श्रिया मध्ययनम् । अन्त० २५ । वा विराजत इति वीरः । विशे० ४८९ । 'ईर गतौ वीरकूड-षट्सागरोपमस्थितिक देवविमानम् । सम० १२। कियत्सिपितकर्मसाध्वपेक्षया विशेषत ईरयति-क्षिपति- वीरगत-षट्सागरोपमस्तिथिक देवविमानम् । सम० १२। तिरस्करोत्यशेषाग्यपि कर्माणीति । विशे० ४८८ । वीरघोस-वोरघोषः कर्मकरः । आव० १९४ । 'दृ-विदारणे' विदारयति कमरिपु संघट्टमिति । विशे० वोरज्झय-षट्सागरोपमस्थितिकं देवविमानम् ।सभ० १२१ ४८६ । य: शुनको, द्वितीयशस्त्राद्यपेक्षया रहितो मृगयां वोरण-पर्वगभेदः । आचा० ५७, २८५ । तृणविशेषः । करोति स वीरः । व०प्र० २४७ अ । विशेषत ईरयति- भग० ३०६ । तृणविशेषः । उत्त० ३७० । वनस्पतिशिवपदं प्रति मध्यजन्तून् गमयतीति । विशे० ४८८ । विशेषः । भग०८०२ । तृणविशेषः । बृ• द्वि. २६८ आ। विशेषत: शिवपदं स्वमिति गच्छतीति वीरः। विशे. वीरत्थओ-वीरस्तवः-सूत्रकृतङ्गाद्यश्रुतहकाधे षष्ठमध्यय(अल्प० १२७) ( १००६ ) Page #263 -------------------------------------------------------------------------- ________________ बोरदेवबुबुध] आचार्यश्रोमानन्दसागरसूरिसङ्कलित: [ वोरिय D - - नम् । आव० ६५१ । वीरस्तवः-सूत्रकृताङ्गस्य षष्ठम- नं तद् वीरासनम् । भग० १२५ । सिंहासनम् । ध्ययनम् । उत्त० ६१४ ।। औप० ४० । वीरासनम् । आव० ६४८ । वीरासनं धीरदेवबुबुध-नामविशेषः । अनु० २७१ । भूज्यस्तपादस्य सिंहासनोपवेशनमिव । प्रश्न० १.७ । वीरपुर-वीरकृष्णमित्रराजधानी । विपा० ६५ । नमिः | वीरासनं-यत् सिंहासन स्थितस्य तदपनयने तथैवावस्था. जिनस्य प्रथमपारणकस्थानम् । आव. १४६ । नम् । उत्त० ६०७ । सिंहासनोपविष्टः । ज्ञाता० ७२। वीरप्पभ- षट्सागरोपमस्थितिकं देव विमानम् ।सम० १२॥ | वीरासणिए-वीरासनं-सिंहासननिविष्टस्य भून्यस्तपादस्य वीरभद-वीरभद्र:-कनकपुरनगरस्य श्वेताशोकोद्याने यक्षः। सिंहासनापनोदे यादृशमवस्थानं तद्यस्यास्ति स वीरासविपा० ९५। निकः। औप० ४०। वीरभद्र-मोतिपरिगृहीताऽहंप्रतिमा । आव• ८११ । वीरासणिते-वीरासनिको-यः सिंहासननिविष्टमिवास्ते । वोरय-वीय जीवप्रभवम् । ज्ञाता० २११ । वीर्य-मान- ठाणा• ३६७। सोऽवष्टम्भः । भग० ४६६ । वीरासन-भून्यस्तपादस्य सिंहासने उपविष्टस्य तदपनयेन वीरलेस-षट्सागरोपमस्थितिकं देवविमानम् । सम० १२। या कायावस्था तद्रूपं, वीरस्य-साहसिकस्यासनमिति वीरल-उलजायग । नि० चू०प्र० १५५ आ। वीरासनम् । ठाणा. २६४ । आव. २६६ । वीरलओ-लावकपक्षी । बृ० द्वि० १८६ आ। वीरिअ-वीयं- आन्तरोत्साहः । ज० प्र० १०५ । वीर्य. वोरग-वीरलकः श्येनाभिधानः शाकुनि शकुनिविनाशाय । जीवोत्साहः । ज. प्र. १३०। बीयं-मानसोत्साहः । प्रश्न. १३। ज० प्र० १५१ । सम० ५५ ।। वीरल्लगसउणो- नि० चू०प्र० २०४ आ। बोरिअप्पवाय-सकम्मत राणां जीवानामजीवानां च वोर्य वीरलसउण-हलायिकः । बृ० वि० २०५ आ। प्रवदन्तीति वीर्यप्रवादम् । नंदी० २४१ । वीरल्लसेण-वीरलश्येन:-श्येना एव, पक्षिविशेषः ।प्रश्न. ८ वीरिए-सूत्रकृताङ्गप्रथमश्रुतस्कंधे अष्टममध्ययसम् । सम० वीरवण्ण-षट्सागरोपमस्थितिक देवविमानम् । सम० १२॥ | ३१ । वीर्य-जीवोत्साहः । भग० ५७ । वीर्य-जीव. वोरचलए-वीरवलयम् । ज. प्र० १६० । बलम् । भग० ३११ । विशेषेण इय॑ते-चेष्टतेऽनेनेति वीरसिट-षट्सागरोपमस्थितिकं देवविमानम् ।सम• १२।। वीर्यम् । सत्त० ६४५ । वीरसुणिय-वीर शुनिकः । ओघ. ९६ । वरिओ-वीरक:-कृतिकर्मष्टान्ते द्वारिकायां वासुदेवभक्ता वीरसेण-द्वारामत्यां वीरेषु मुख्यः । ज्ञाता० १०० ।। कोलिकः । आव० ५१३ । द्वारावत्यां वीरमुख्यः । ज्ञाता० २०७। वीरसेनः-वीर- वीरित-वीर्य-जीवप्रथवम् । ठाणा० ३०४ । मुख्यः अन्त० २ । वीरियंतराइय-यदुदयात् सत्यपि नीजि शरीरे यौवनिवीरसेणि-षट्सागरोपमस्थितिकं देवविमानम् । सम० १२१ कायामपि वर्तमानोऽल्पप्राणो भवति, यद्वा वीरा-वीराः परीषहोपसगंकषायसेनाविजयात् । आचा. शरीरे साध्येऽपि प्रयोजने हीनसस्वतया न प्रवर्तते ४४। तद्वीर्यान्तरायम् । प्रज्ञा० ४७५ । वीरायमाण- वीरमिवारमानमाचरन्तः वीरायमाणा । आचा0 वीरिय-वीर्य-जीवप्रभवम् । ठाणा० २३ । वीर्य-जीव. प्रभवम् । ठाणा० ११६ । वीर्ययोगात वीर्यः-प्राणी । वीरावत्त-षट्सागरोपमस्थितिकं देवविमानम् । सम० १२।। भग० ६४ । वीर्य-वीर्यान्तरायक्षयप्रभवाशक्तिः। भग वोरासण वीरासनं-सिंहासननिविष्टस्य भून्यस्तपादस्य २२४ । वीर्य, तृतीयं पूर्वम् । ठाणा० १६६ । वीर्यसिंहासनेऽपनीते यादृशमवस्थानं तत् । भग० ९२४ । सिंहा- | मान्तरोत्साहः । जीवा० २६८ । शक्तः । नि० चू० सनोपविष्टस्य भून्यस्तपादस्यापनीतसिंहासनस्येव यदवस्था- प्र. १८ अ। वीर्य, सूत्रकृताङ्गाद्यश्रुतष्कन्धे अष्टममध्यय (१०१०) Page #264 -------------------------------------------------------------------------- ________________ वीरियत्ता अल्पपरिचितसैद्धान्तिकशम्बकोषः, मा० ४ नम्। भाव. ६५१ । वीर्य-सूत्रकृताङ्गस्याष्टममध्ययनम् । | दति-स्रवति । जीवा० २६६ । उत्त० ६१४ । वीर्य-जीवप्रभवम् । ज्ञाता. १४० । वीसंभो-विश्रम्म:-विश्वासः । श्राव. ५६८ । बीय-आन्तरोत्साहः । सूर्य० २८६ । वीर्य अनुप्रेक्षयां वीसंभघायग । ज्ञाता० २३६ । सूक्ष्मसूक्ष्मार्थोहनशक्तिः । सूर्य० २६६ । वोर्यलक्षणं वोस -लोमपक्षिविशेषः । जीवा० ४१ । सामर्थ्यलक्षणम् । वीर्य-सामथ्यं यद्यस्य वस्तुनः तदेव वोसहम-विंशतितमः । सम. १५१ । लक्षणं वीयंलक्षणम् । आव० २८२ । वीर्य-वीर्यान्त- वीसत्थ-विश्वस्त:-निर्भयः अनुत्सुको वा । औप० २। रायक्षयोपशमक्षयज खल्वात्मपरिणामः । आव० ७८३। विश्वस्तः । बाव० ३६४ । विश्वस्त:-अप्रावृतशरीरः । वीर्य-तृतीयं पूर्वम् । सम० २६ । बृ. द्वि० २०५ अ । विश्वस्त:-निरूद्विग्नः । वृ० प्र० वीरियत्ता-वीर्यता-परिणतिविशेषः। भग०६३ । बीर्यता- | २६० आ । वीर्ययोगात वीर्यः-प्राणी तद्भावो वीर्यता, अथवा वीर्य- | वीसत्था-जीतारोरायमारिया । नि. चू० द्वि० ४२ अ । मेव स्वाथिकप्रत्ययात् वीर्यता. वीर्याणां वा भावो वीसभूई-विश्वभूति:-त्रिपृष्ठवासुदेवपूर्वभवः । आव० १६३ धीर्यता । भग० ६४ । टी० । वीरियधिउव्वणिड्डी-वीर्यवेकिद्धि:-तपःसामर्थोद्भवा वीसरणालु-विस्मरणालुः । ओघ० १५४ । आकाशगमनजवाचरणादिवीर्यवैकियनिर्माणलक्षणा । वीसरस्सर-अथायामेण रूवं तं । नि० चू• तृ०७७ अ । दश० ११२ । वीससा-विश्रसा-स्वभावः, जरापर्यायः । भग० ५५ । वोरियसजोगसव्वया-वीर्य-वीर्यान्तरायक्षयप्रभवा शक्तिः । स्वभावः । भग० १७४ । विश्रसा-स्वभावः । ज्ञाता. तत्प्रधानं सयोग-मानसादिव्यापारयुक्तं यत् सद्-विध्यमानं | १७४ । विश्रसा-स्वभावः । विशे० १०६० । द्रव्यं-जीवद्रव्यं तत्तथा, वीर्य सद्भावेऽपि जीवद्रव्यस्य बोससेण-विश्वा-हस्त्यश्वरथपदातिचतुरङ्गः बससमेता सेना योगादिनाचलनं न स्यादिति सयोगशब्देन सद्रव्य विशे- यस्य स चक्रवर्ती विश्वसेनः । सत्र १५०। विश्वसेन:षितं, सदिति विशेषणं च, तस्य सदा सत्तावधारणार्थ, अष्टादशममुहूर्त्तनाम । सूर्य० १४६ । विश्वसेनः-अष्टादश.. अथवा-स्व-आत्मा तद्रूपं द्रव्यं स्वद्रव्यं ततः कर्मधारयः, | मुहर्तनाम । जं. प्र. ४९१ । अथवा वीर्यप्रधानः सयोगो-योगवान वीर्यसयोगः स चासो | वोसा-विस्रा-आमगन्धिका-परमदुरभिगन्धा मृतगवादिसदुद्रव्यश्च-मनःप्रभृतिवर्गणायुक्तो वीर्यसयोगसद्व्यस्तस्य | कलेवरेभ्योऽप्यतीवानिष्टदूरभिगन्धा । प्रज्ञा० ८.। भावस्तत्ता वीर्यसयोगसद्रव्यता । भग० २२४ । वीसास-विश्वास:-विश्रमः । अहिंसाया एकपञ्चाशततमं पीरियापार-वीर्याचार:-ज्ञानादिष्वेव शक्तेर्गोपनं तदन. नाम । भृश्न० ६६ । तिक्रमश्चेति । ठाणा० ६५ । वीर्यागोपनम् । ठाणा. वीसुंकरेति-वीसंभोगं ।.नि. चू० प्र० २१८ अ । ३२५ । ज्ञानादिप्रयोगजनेषु वीर्यस्यागोपनमिति वीर्या- वीसुंभण-विष्कभनं मरणं विष्वग्भवनं वा (?) । चारः । सम. १०६ । वीसुंभण्णति-वासासु अण्णं खेत्तं गच्छे वोसु भण्णति । वीरूणी-पर्वगविशेषः । प्रज्ञा० ३३ । नि. चू० प्र० ३३५ आ । वीउत्तरवडिसग-षट् सागरोपमस्थितिक देवविमानम् । वीसुंभत-मृतः । नि० चू० इ० २०९ मा । सम० १२ । वीसुभिओ-विष्वग्भूतः । बृ• द्वि० २१२ आ। वीवाह-परिणयनम् । जीवा० २८१ । वधूपक्षिणां विवाहः। वीमुंभेजा-विश्वरु-शरीरात पृथग भवे-जायेत् म्रिये. न्य० द्वि० ३४२ आ। विवाहः परिणयनम् । ब०प्र० तेत्यर्थः । ठाणा० ३१० । १२३ । पाणिग्रहणम् । बृ०४० ४३ आ । वीसु-विष्वक्-पृथक् । आचा० ४० । विष्वग-भेदः । बीसंदति-विष्यन्दति-श्रवति । ज० प्र०१.० । विष्य-' बोघ० १५ । विष्वग्-पृषम् । ओघ० १९५। विष्वक । १०११) Page #265 -------------------------------------------------------------------------- ________________ चीहि ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ वूड्डसावग । ठाणा० ३३३ । एकाकिनो निद्रावशे सति । ओघ० नि० पू० द्वि० ८४ अ । दंडिक: द्विजो वा । बृ० तृ. ७६ । पृथग-अन्यत्र वसतो अवस्थानम् । आव० ३१० २४ आ । कलहो । नि० चू० तृ. ३५ अ। सङ्ग्रामः । विवक-पृथग् । ब्र. प्र. २०२ अ । ठाणा० ४७७ । न्युग्रहः-परस्पर विग्रहः, दडीकादीवीहि-वीथिः-पन्थाः- । आव० ४४ । व्रीहिः । ओघ० नामादिशब्दात्सेनापत्यादीनां च परस्परं विग्रहः । व्य.. १६. । वीथिः । उत्त० २२२ । व्रीहिः-धान्यविशेषः। द्वि० २४३ अ । व्युद्ग्रहः-संग्रामः। व्य० प्र०६२ अ । दश० १९३ । उभयोरपि पाश्र्वयोरेक कश्रेणिभावेन यत् वग्गाहणमढी- ।नि० चू० द्वि० ४३ अ । श्रेणियं सा वीथी । ज० प्र० २४ । वुग्गाहणया-वि कुत्सायां उत् प्राबल्येन ग्राहणता व्युद्वीहिती-वीथिका-मार्गः । वाणा० ३६६ । . ग्रहणता । ओघ• १८ । वीहिमुहं- । नि० चू० द्वि० १८ ।। वुग्गाहिए-कुप्रज्ञापकदृढीकृतविपरीतावबोधः । बृ० त० वीही-व्रीहिः-धान्यविशेषः, तृणपञ्चके द्वितीयो भेदः । । १०६ अ । आव • ६५२ । वीथि-उभयोरपि पार्श्वयोरेकैकश्रेणिभावेन | वग्गाहित-व्युमाहित:-कुप्रज्ञापकदृढी कृतविपर्यासः । यच्छ्रेणिद्वयं सा । जीवा० १८१ । वीथी-मार्गः । जीवा० ठाणा. १६५। २७९ । वीथ्या । आव० ३६७ । व्रीहिः। सूत्र० ३०९।। वुग्गाहिय-विशब्द:-कुत्सायामुत्-प्राबल्येन केनचित्प्रत्यतणविशेषः । ठाणा० २३४ । सामान्यशालिः । भग० नीकेन व्युग्राहितः । ओघ १८ । २७४ । औषधि विशेषः । प्रज्ञा० ३३ । वीथी-क्षेत्रमार्गः। वुग्गाहेइ-च्युद्ग्राहयति । आव० ३११ । ठाणा. ४६६ । वुग्गाहेमाण-व्युग्राहयनु विरुद्धग्रहवन्तं कुर्वन्तीत्यर्थः । वीहुयण-वीजनः । आचा० ३४५ । भग०.४८६ । व्युग्राहयन् । आव० ३१४ । व्युग्राहवंदघडिया- ।नि० चू० प्र० २५३ आ।। यन् । उत्त. १५७ । वुइयं-उदितम् । आव० ३७० । उच्चमाण-उच्यमान:-पृच्छमानः। भग० ११४ । वुक्कत-व्युत्क्रान्तः । दश० २०५ । वुच्चू-गुच्छाविशेषः । प्रज्ञा ३२ । वुक्कति- व्युत्क्रान्ति:-निष्क्रमणम् । प्रज्ञा० ४४ । वुच्छ-देशीपदस्वादवदग्धं-विनष्टम् । बृ० प्र० २०८ आ । वुक्कतो-व्युत्क्रान्तिः-प्रज्ञापनायां षष्ठं पदम् । जीवा० उषितः । ओघ० १२४ । उषितः । मर० । व्युषितः । ठाणा० ४०३ । वुच्छ:-उषितः । उत्त० ३८७ । वुक्कसाहि। आचा० ७८ । छेदः-निरोधोऽदानं च । आव.८१९ । वुक्कारेति-मुखेन वुक्कारशब्दं करोति । जीवा० २४८ । वुच्छेय-व्युच्छेद:-विशेषेण पुनरसम्भवलक्षणेनोच्छेदःवुगाहिजइ-व्युद्ग्राह्यते । आव० ४३६ । अभावः- व्युच्छेदः । उत्त० ५७८ । वुग्गह-व्युद्ग्रहः-मिथ्याभिनिवेशः । ठाणा० ३५१।। तुझइ-उह्यते-ह्रियते । आव० ५२८ । विग्यहो विग्रहो वा-कलहः । अब्रह्मणो द्वादशमं नाम । वुट्ठ वृष्टः वर्षणम् । दश० २२२ ।। प्रभ० ६६ । व्युद्ग्रहः-विपरीतोऽभिनिवेशः। अब्रह्मणो वूडलिय- । नि० चू: प्र० १०१ अ । द्वादशमं नाम । प्रश्न. ६६ । व्युग्रहः- समामः । | डुकुमारी । निरय. ३७ । आव० ७३१ । व्युद्ग्रहः-दण्डादिषातजनितो विरोधः । वुड्ड-वृद्धः-बादरशरीरी । सूत्र. २२३ । वृद्धः तापसः । उत्त० ४३५ । ध्युग्रहः-सङ्ग्रामः । दश० २२२ । विग्रहः- । औप. ६० । वृद्धः-तापसः प्रथममुपश्चत्वात् । शाता. कलहः । ओघ० ५६ । व्युद्ग्रहः-सङ्ग्रामः। व्य प्र. १६३ । वृद्धः-तापसः । अनु० २५ ।। ६२ अ । व्युग्रहः-मिथ्याभिनिवेशः, विप्रतिपत्तिः । वूड्डसावग-वृद्धश्रावकः । ज्ञाता० १६३ । वृद्धभावक:ठाणा० ३७५ । नि० चू० द्वि ७१ अ। कचहो । ' ब्राह्मणः । औप० ९० । ( १०१२) Page #266 -------------------------------------------------------------------------- ________________ वुड्डसावय ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [वैटिया वृद्धसावय-वृद्धभावकः ब्राह्मणः इत्यन्ये । अनु० २५ ।। वृत्तच्छत्वर-चतुरङ्गलादिबाहल्यं सर्वतोऽपि रज्जुविस्तीर्ण वूड्डावासो- । नि० चू० प्र० २३६ अ । लोकमध्ये वृत्तच्छत्वरम् । विशे० २२३ । वुड्डिकाए-वृष्टिकायं-प्रवर्षणतो जलसमुहं प्रकरोति-प्रव. वृत्तिः-वर्तनम् । आचा० ३३४ । वाटकविशेषः । पति । भग० ६३४ । उत्त० ४९० । आजीविका। नंदी० १५३ । आजीविका वुड्रिडा-वृद्धिप्रयुक्तम् । आव० ३५७ । नंदी० १६। । विविधाभिग्रहवर्तनम् । नंदी० २१० । वूड्डी-वृद्धिः-वृद्धिप्रतिमासः । सूर्य ० ७ । वृद्धिशुक्लपक्षे वृत्तिः । सम० १११ । चन्द्रमसो वृद्धिप्रतिमासः । जोवा० ३४५ । वृद्धिः- | वृत्तिदानं-यद्भगवत्किवदन्तीनिवेदनवृत्तिकल्पं परिभाचन्द्रमस: प्रकटताया उपचयः । सूर्य ० २४३ । वृष्टिः- षितं संवत्सरनियतं दानं दीयते तत् । बृ० प्र० १९६ महद्वर्षणम् । भग० २०० ।। ___ अ । वृत्तिदानम् । आव २३० ।। वूढ-व्यूहः-सगरादिसाझामिकम्युहः । ठाणा० २१७ । वृथाभागो-कापालिकः । आव० ६२८ । वुणाविया-वायितम् । आव० ३०७ । वृद्धवाद-आचार्यपारम्पर्यश्रुत्यायातो वृद्धवादः । आचा. वुण्ण-खुभियं । नि० चू० प्र० २०४ आ । २६२ । वुत्तत्थ-उक्तार्थ:-स्पष्टार्थः । श्राव० ८५३ । वृद्धवासावग्रह-अवग्रहविशेषः । सम० २३ । वृत्तपडिवुत्तया-उक्तप्रत्युक्तिका । भग० ५४८ । वृद्धशील: । ध्य. द्वि. ३९१ । वुत्तुं-वक्त-उक्त्वा । आव० १३४ । वृद्धशीलता-वपुर्मनसो निर्विकारता । ठाणा० ४२३ । वुत्था-उषिता । ज्ञाता. १४८ । वपुषि मनसि च निभृतस्वभावता निर्विकारतेति । वुप्पइ-उप्यते । आव० १५० । उत्त० ३६ । प्पाएमाण-व्युत्पादयन् दुर्विदग्धीकुर्वन् । भग० ४८९ । | वृद्धाचार्या: । नंदी० १३४ । प्युत्पादयन् । आव० ३१४ । वृद्धिः-औषधिविशेषः । उत्त० ४९. । नंदी० १५९ । सीमंत-वसन्ति वा साहु गुणाहि ते । उत्त० २४९ । वृन्त-मूलनालः । बृ० प्र० १६३ अ । वुसीमउ-वस्तुमान्, वस्तूनि-ज्ञानादिनि तद्वतो ज्ञानादि- वृन्तक-पत्रबन्धनम् । उत्त० ३३४ । मानिति वश्यः आत्मवशग:-वश्येन्द्रिय इति । सूत्र० | वृन्तस्थायिना उर्वमुखेन । सम० ६१ । १७३ । वृन्ताकी-गुच्छविशेषः। आचा० ३० । गुच्छभेदः । मग. सोमओ-वश्य इत्यायत्तः, स चेहारमा इन्द्रियाणि वा, | ३०६ । उत्त० ६६२ । वश्यानि विद्यन्ते येषां वश्यवन्तः । उत्त. २४६ । वृन्दं-पटलम् । आव० ७८८ । [-खुशीमतो वश्यवताम् । उत्त० २४९ । वृश्चिक-पृथिव्वाश्रितो जीवभेदः । आचा० ५५ । वसीमा-वशोमानः-सविग्नाः । उत्त० २४६ । वृषभग्रामः- विवक्षितस्य स्थानस्य समन्ततः सन्ति वृष। प्रतिक्षेपम । समः १२० ययसनांच्या भग्रामः । व्य. द्विः ३७२ आ । चकम्यूटे-चकाकृतो तुम्बारकप्रध्यादिषु राजन्यकस्थापना वृषभवाहण-वृषवाहन:-शङ्करः । जीवा० ३९१ । व्यूहम् । ज० प्र० १३९ । व्यूहः-इदमित्थमेवं रूपो. बंगल-विह्वल:-निस्सहाङ्गः । प्रभ० ४६ ।। निश्चयः । औप. ६९ । कलाविशेषः । ज्ञाता०३८ । वंट-विहस्तविस्तरः । ध्य० प्र० २७५ अ । व्यूहः-प्रतिक्षेपः। नंदी० २१३ । वेंटल-वेण्टलं निमित्तादि । पोष० १५४ । वृकम्। नंदी० १४७ । वेटला । व्य. दि. २३५ अ । वृतिवर्धनादि । विशे० ४३७ । वैटलाजीवा- । नि० चू• दि. ११५ । वृत्तचन्दक: । सूर्य० ७८ । टिया-विण्टिका । आव० २९१ । (१०१३) Page #267 -------------------------------------------------------------------------- ________________ पेंदगणं ] माचार्यश्रोमानन्दसागरसूरिसङ्कलित: [ वेउम्विय वेंदणगं । नि० चू० प्र० २७० अ। वेइय-वेदितं-कथितम् । आचा० १२३ । चपलम् । वेअच्छगसुत्तग-वैकक्ष्यसूत्रक-उत्तरासङ्गम् । ज० प्र० ज्ञाता० २६ । वेदित:-अनुभूतः । भग० २४ । २७५ । वेइया-वेदिका-पाश्वतः परिकररूपा । प्रश्न. १५२ । वेअड्ड-वैतात्यः-पर्वतविशेषः । ज० प्र० ६७ । वेविका-प्रमाणाङ्गुलप्रमेयः । अनु० १७।। वैदिकाः वेअडकूड-वैताढ्यनाम्नो देवस्य निवासभूतं कूटं वैताढय. विद्यवृताः । दश० १२७ । वेदिका । ओघ० १.६ । कूटम् । ज० प्र. ७७ । वेदिका-उपवेशनयोग्यमत्तवारणरूपा । जीवा. १८२ । वेअडगिरिकुमार-कोडाकारित्वात् वैज्ञाढय गरिकुमारः । वेदिका-उपवेशनयोग्याभूमिः । जीवा० २७६ । उपवेज. प्र. २१६ । शनयोग्यमत्तवारणरूपा । ज. प्र. २५ । वेदिकावेअणअ-वेतनक-कुविन्दादीनां व्यूतवस्त्रव्यतिकरेऽयं प्रदा जम्बूढीपजगस्यादिसम्बन्धी । प्रज्ञा० ७१ । वेदिकानम् । अनु० १५४ । उपवेशनयोग्यमत्तवारणरूपा । राज. ८४ । वेअद्ध-वंताढ्यकूटनाम । ज. प्र. ३४१ ।। वेइपुडंतर-द्वे वेवद्विके वेदिकापुटं तेषामन्तरं वेदि कापुटावेअरणीति-वैतरणीति पस्माधार्मिकः, स च पुयरुधिर- न्तरम् । ज० प्र० २५ । । वेदिके वेदिकापुटं तेषाप्रपुताम्रादिभिरतितापात्कलकलायमान भूतां विरूपं तरणं मन्तरं वेटिकापुटान्तरम् । जावा. १८२ । प्रयोजनमस्या इति वैतरणोति । सम० २९ । वेइयाबद्ध-वेदिकाबद्ध-यत् जानुनोरुपरि हस्ती निवेश्यायो वेआलिया-विताले-तालाभावे भवतीति वैतालिकी। वा पाश्र्वयोर्वा उत्सङ्गे वा एकं वा जानु करद्वयान्तः ज० प्र० ३८ । कृत्वा वदन्ते तत् । कृतिकर्मणि दशमो दोषः । आव० वेआवच्चं-व्यापृतभावे वैयावृत्त्यम् । दश० ३१ । वैया ५४४ । वृत्त्य-भक्तपानादिभिरुपष्टम्भः । औप० ४३ । | वेइयाबाहा-वेदिकापार्यम् । राज० ८४ । वेदिकाबाहावेआवडिय-व्यावृत्तभावः वयावृत्त्यं गृहस्थं प्रत्यनादिसम्पा- | वेदिकापार्श्वम् । जीवा० १८२ । वेदिकापाश्र्वम् । ज० दनम् । दश० ११७ । प्र. २५ । वेइअसंठाणसंठिओ-वैदिकासंस्थानसंस्थितः । जीवा. वेउट्टिय-व्यावृत्य व्यावृत्य प्रतिदिवसं अनुज्ञापनम् । व्य. २७६ । । द्वि० ७२ अ । वेइआ-वेदिका-उपवेशनयोग्या भूमिः । ज० प्र० १२१ । वेउविव-विकृतम् । ठाणा. १३८ । विकृतम् । ओघ.. वेइए-वेदनं-कर्मणो भोगः । भग० १६ वेदिताः स्वेत ५२। रसविपाकेन प्रतिसमयमनुभूयमानाः अपरिसमाप्ताशेषानु- | | वेउम्विइ-बक्रिय-विकृतम् । ओघ० २१६ । भावाः । भग० २४ । वेदित:-कथितः-प्रतिपादितः । | विउविए-विविधं विशिष्टं वा कुर्वन्ति तदिति वैकुर्विकम् । बाव. ११६ । सम: १४३ । वैक्रिय-विविधा विशिष्टा या क्रिया वेइजत-वेद्यमान-अनुभूयमानं त्रुटितरसं शुद्धपुञ्जलक्षणम् । विक्रिया तस्यां भवं वैकुर्विकं, विकुर्वणं-विकुर्वः विवि. विशे० २८६ । धा किया तेन निवृत्तं वा । प्रज्ञा० २६८, २६६ । वेइज्जति-वेद्यते-क्षिप्यते अप्रमादेन । ठाणा. १३५ । वैक्रिय-विविधा विशिष्ट वा क्रिया विक्रिया तस्यां भवं वेल्लमाण-व्ये जमानं कम्पमानम् । भग० ।। वैक्रियम् । सम० १४३ । विवधा विशिष्टा वा क्रिया बेइमाणा-वेद्यमाना-ईपिथिकीक्रियाया द्वितीयो भेदः । विक्रिया तस्यां भवं वैक्रियम् । जीवा १४ । आव० ६१५। वेविय-विविधा विशिष्टा वा किया विक्रिया तस्या वेइलमारणे वेइए-व्येजमान-कम्पमानं म्येजितं-कम्पितम्।। भवं विक्रियम् । ठाणा० २९५ । विभूषितः । भग. सम० २८. ७४६ । महत्प्रमाणम् । नि० चू० प्र. १०८ आ ।। (१.१४ ) Page #268 -------------------------------------------------------------------------- ________________ rinitition उब्वियलद्धी अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ २८. । वातादिवशाम्महत्सागारिक विकुक्तिं सविटकं वा । पृ. | वेच्छामुत्त-वैकक्षिकासूत्र-उत्तरासङ्गपरिषानीयम् । मग. द्वि० ५५ आ। विशिष्टं कुर्वन्ति तदिति वैकुर्विकम् ।। ४७७ । अनु. १९६ । विविधा विशिष्टा वा ख्यिा विक्रिया | वेच्छू-पर्वगविशेषः । प्रज्ञा० ३३ । तस्यां भवं वैकियम् । अनु० १६६ । बैंक्रियं-द्वितीयं वेजयंत-वैजयन्त:-प्रधानः । सूत्र. १४९ । जम्बूद्वीपे शरीरम् । प्रज्ञा० ४६९ । . द्वितीयद्वारम् । ठाणा० २२५ । वेउवियलद्धी-4क्रियलब्धिः । भग. ८६ । वे जयंता-वैजयन्ता-उत्तरदिगभाव्यञ्जपर्वतस्य दक्षिणस्यो वेउब्वियसमुग्धाए-वैक्रियसमुद्घात:-वैकियकरणाय प्रय- | पुक्करिणी । जीवा० ३६४ । वेजयन्ता-अनुत्तरोपपातिन्तविशेषः । जीवा० २४३ । कभेदविशेषः । प्रज्ञा० ६९ । वेविषयसमुग्घाय-वक्रियसमुद्घातो-वक्रियकरणार्थों जी- वेजयंति-वैजयन्ती-विजयंत सूचिका पताका । प्रभ० ४८ । वन्यापारविशेषः । ज्ञाता० ३१ । वक्रियसमुद्घाता-उत्तर- जयन्ती-पावतो लघुपताफिकाद्वययुक्ता पताका । ज. वैकियार्थकप्रयत्नविशेषः । ज० प्र० २४१ । वेउब्वियसरीर-विभूषितशरीरः । भग० ७४६ । वेजयंतिय-पर्यायेणोपभुज्यमानम् । भाचा० ४०० । वेध या- वैकुर्विका-विकुक्तिनानारूपधारिणी । जीवा. वेजयंतो-वेजयन्ती-पोरस्त्यरुचकवास्तव्या षष्ठी दिक्कु३४६ । वैकुर्विका-विकुक्तिनानारूपधारिणी । सूर्य. मारी । ज.प्र. ३६१ । बैजयन्ती-सामि । जं. प्र. ४६१ । वैजयन्ती-ग्रहाणामग्रमहीषि । न. प्र. वेग्वियोवंग-वैक्रियाङ्गोपाङ्गः। प्रभ० ४०० । ५३२ । वैजयन्ती-विजयः-अभ्युदस्तत्संसूचिका या वेए-लेदः-यज्ञक्रियादिः । दश० ११४ । पताका, विजयः-वैजयन्तीनां पावकणिका तप्रधाना वेएंति-वेद्यते-आत्मना ज्ञायते । ठाणा० २५३ । वा पताका वैजयन्ती। प्रशा. १९ । वैजयन्ती । वेओ-वेदः-विदन्त्यस्माद्धयोपादेयपदार्थानिति चेद:-क्षयोप- सूर्य. २६३ । वैजयन्ती-पूर्वरुचकवास्तव्या दिक्कुशमिकभाववर्त्ययमाचारः । आचा० ६ । मारी । आव. १२२ । विजयः-अभ्युदयः-तसूचका वेग-वेगः-रयः । उत्त० १०८ । वेगः-रयः । बाव. वैजयत्यभिधाना वा पताका, अथवा विजय इति वैजयन्तीनां पावकणिकोच्यते, तत्प्रधाना वैजयन्स्यः पता। वेगच्छ-वैकक्ष-उत्तरासङ्गः । उपा. २२ । कास्ता एव विजयजिता वैजयन्त्यः । प्रज्ञा० ६९ । वेच्छिया-वैकक्षकी-संयतीनामुपकरणविशेषः । वृ०० जयन्ती-आनन्दबलदेवमाता । आव० १६२ । सम. १७७ । २५२ । इङ्गालस्य द्वितीयाग्रमहिषी । ठाणा० २०४ । वेगपक्क-वेगपक्वं-रूढिगम्यम् । विपा० ८० । अञ्जनपर्वते नंदापुष्करणी । ठाणा० २३॥ इङ्गालग्रहस्य वेगल-पृथक् । ६० प्र० २८६ मा । द्वितीयाग्रमहिषी । भग० ५०५ । वैजयन्ती-पाश्वतो वेगवती-नदीविशेषः । आचा. १७६ । नदीविशेषः । लघुपताकिकाद्वययुतः पताकाविशेषः । औप० ६९ । सूत्र. १६६ । वैजयन्ती-विजयवजिता पताका । जीवा० १७५, २०६, वेगविधाओ-वेगविघात: । आव. ६१७ । ३७६ । विजयवजिता पताका । ज० प्र० ५४ । वेगसरादि-हस्त्यादिवाहनम् । ठाणा० २११ । वैजयन्ती-पार्वतो खघुपताकिकाढययुक्ता पताकाविशेषः । वेगित-मासस्य गिलने वेगवत् । प्रभ० १२९ । शाता. भग• ४७६ । ६७ । वेजयंतीओ । ठाणा० ८०। वेच्च-व्यूतं-वानम् । जीवा० २१० । तजातः । राज. | वेजपाठ-स्वरवजितः पाठः । ७० द्वि० १६ आ । ३७। | वेनुसत्थ-वैद्यकशास्त्रम् । भाव. ३४७ । (१०१५) Page #269 -------------------------------------------------------------------------- ________________ घेजा ] आचार्यश्रोआनन्दसागरसूरिसङ्कलितः [ वेणुवालि वेता-विद्याः भिषग्वरः । ज्ञाता. १७६ । येन चरति विनयो वा प्रयोजनमस्येति वैनयिकः । वेडतिय । औप० ६३ ।। आव० ८१७ । वैनयिकं तत्फलं कर्मक्षयादि । ज्ञाता. वेडसरुक्ख-नेमिनाथच त्यवृक्षः । सम० १५२ । । ६१ । मूल्यम् । नि० चू० तृ. ६६अ। वडुबग-बेडुम्बग:-नरेन्द्रादिविशिष्टकुलोद्गतः । आव• | वेणइयवाइ-विनयेन चरन्ति स वा प्रयोजनमेषामिति ६२८ । वैयिकास्ते च ते वादिनश्चेति वैनयिकवादिनः, विनय वेड्डा-व्यर्धाः-लजाप्रकर्षवन्तः । ज० प्र० १३४ । एव वा पैनयिकं तदेव ये स्वर्गादिहेतुतया वदन्तीत्ये. वेडिकरण-परं परिणयणं । नि० चू० तृ. ८९ मा। अंशीलाश्च ते वैनयिकवादिनः । भग० ६४४ । वेड्डिया-वेटिका राजकन्यका । बृ० तृ० ६६। वेणइया-लिपिविशेषः । प्रज्ञा० ५६ । विनय:-गुरुशुश्रषा वेड्डेति-वर्धयति-प्रमार्जयती । निरय० २६ । सकारणमस्यास्तस्प्रधाना वा वैनयिकी बुद्धिः । चतुर्विध. वेढ-वेढा-छन्दो विशेषः । नंदी. २१० । ज्ञाता० २१८, बुद्धयो द्वितीया । आव० ४१४ । विनयेन चरति तत्प्र२२८ । वेष्ट:-ग्रन्थिः । उत्त० ५४८ । वेष्टक:-वर्णकः। योजनो वा नयिका । सूत्र० २०८ । नयिक -विनय. ज० प्र० २४३ । वेष्टक:-वस्तूविषयवर्णकः । ज० प्र० फलं कर्मक्षयादि । भग०१२२ । आचार्यादयः । व्य. २३४ । वेष्टक:-छन्दो विशेषः। अनु० २३३ । वेषक:- प्र० २४१ । छन्दोविशेषः । सम० १०८ । वेणइयवाईणं । सम० १११ । वेढओ-वेष्टक:-वर्णकः । ग. प्र. १७३ । नि० चू० वेणतिपा-वैनयिको-विनयलभ्यशास्त्रार्थसंस्कारजन्या । प्र. १३ अ । राज. ११६ । वेढग-ग्राहविशेषः । जीवा० ३६ । ग्राहविशेषः । प्रशा वेणतियावादी-विनय एव बैनयिकं तदेव निःश्रेयसाये त्येवंवादिनो इति बैनयिकवादिनः । ठाणा० २६८ । वेढणय-वेष्टनक:-कर्णाभरणविशेषः । ज० प्र० १०५ । वेणय-विनयः । ज्ञाता० ६.। वेढिम-वेष्टनं वेष्टस्तेन निवृत्तं वेष्टिमं-मुकुटादि । ठाणा० वेणा-कल्पकवंशप्रसूतशकटालस्य षष्ठी पुत्री । आव. २८६ । वेष्टिम-वेष्टितनिष्पन्नं पुष्पलम्बूसकादि । भग० ४७७ । वेष्टिम-वेष्टनतो निष्पाद्यन्ते । ज्ञाता. १७९|| वेणि-वेणी-बृहत्तरा आपणाः । आपणस्थितव्यवहारिणो वेष्टिमं-यत् पुष्पमुकुटमिवोपर्युपरिशिखराकृत्या माला- वा । बृ• द्वि० १५४ आ । स्थापनम् । ज० प्र० १.४ । वेष्टिमं-पुष्पमयमुकुट. वेणिभूए वनिताशरिसः । ज्ञाता० १६० । रूपम् । दश० ८७ । वेष्टिम-बोष्टनेन नि वृत्तं पुष्प- वेणीबंधो-बोणीबन्धः । आव० ३५५ । गेन्दुकदत् । प्रश्न० १६० । वेष्टिमं-उपर्युपरिशिखरा. | वेणु-वनस्पतिविशेष: : भग० ८०२ । आचा० ४१२ । कृत्या मालास्थानम् । जीवा. २६७ । वेष्टिम-यद्ग- वेणुः-वंशः । प्रज्ञा० ३७ । वेणुः- वंशविशेषः । ज० थित सद्वेष्टयते । ज्ञाता० ५३ । वेष्टिमं-पुष्पवेष्टन- प्र. १०१। वंशः । सूर्य० २३३ । वंशविशेषः । क्रमेण निष्पन्नमानन्दपुरादिप्रतितरूपम्, अथवा एकं | जीवा० २६६ । वेणुः-आतोद्यविशेषः । प्रज्ञा० ८७ । द्रव्यादीनि वा वस्त्राणि नेष्टयतु रूपकं उत्थापयति | वेणुओ-वाद्यविशेषः । ठाणा० ३३१ । तद्वेष्टिमम् । अनु० १२ । नेष्टिम-वस्त्रादिनिर्वतितपुत्त. वेणुग्गह-वंशग्राहः । जं० उत्त० ४६६ । लिकादि । आचा. ४१४ । वेणुदालि-लोकपालः । ठाणा० २०५। उत्तरनिकाये वेदेतु-वेष्टयित्वा । आव० ३५१ । तृतीय इन्द्रः । भग० १५७ । जीवा० १७० लोकपाल:-- वेणइय-विनयेन चरतीति वैनयिकःशिष्यः । दश सुवर्णकुमाराणामधिपतिः । प्रशा०९४ । ११३ । वैनयिक-विनय फलम् । नंदी. २१० । विन-वेणुदाली-सुवर्णकुमारेन्द्रः । ठाणा० ८४ । ( १०१६ ) Page #270 -------------------------------------------------------------------------- ________________ वेणुदेव अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [बेशवध वेणुदेव-वेणुदेवः-प्रवरसुवर्णकुमारविशेषः । प्रश्न० १३५।। वेत्र:-जलवंशः । प्रभ० ५७ । वेत्र:-जलवशः । ज. वेणुदेवः-सुवर्णकमाराणामधिपतिः । प्रज्ञा० ९४ । प्र. १४७ । वेत्रलता-जलवंशकम्बा । भग० ३९८ । वेणुदेव:-नागकुमारराजव्यतिरिक्तो देवराजः । जीवा वेत्र:-पर्वगविशेषः । प्रज्ञा० ३३ । १७० । देवविशेषः । ठाणा ० ६६ । लोकपालः । ठाणो. वेत्तग्ग-वेवाग्रम् । आचा. ३४९ । २०५ । देवकुरः गरुडजातीयो देवः । सम० १४ । वेत्तदण्ड-वेत्राण्डः । प्रश्र० ५८ । दश० २४८ । बेणुदेवः-सुवर्णकमाराणामिन्द्रः। ठाणा० ८४ । वेणुदेव:- वेत्तपीढग-वेत्तासणगं । नि० चू० द्वि० ६२ था। दक्षिणनिकाये तृतीयो इन्द्रः । भग १५७ । वेणुदेवः । वेद-बन्धः-वेदबन्धकः । प्रशा० ६ । वेदयते-अनुभवतीतिजीवा० १७० । देवविशेषः । ज. प्र. ३५६ । वेदस्तस्य बन्धः एव, कति प्रकृतीदयमानस्य कति वेणुपलासिय-वशात्मिका श्लष्णत्वक् काष्ठिका । सूत्र प्रकृतीनां बन्धो भवन्तीति तन्निरूपक प्रज्ञापनायाः षड्११७ । विशतितमं पदम् । प्रज्ञा० ६ । वेदः-वेदेषु चतुर्ष साङ्गो. वेणुयाणुजात-वेणुः-वंशस्तदनुजात:-तत्सदृशो योगो वेणुः पाङ्गेषु नास्त्याचामाम्लं द्वितीयः कुडङ्गः शास्त्रम् । आव० कानुजातः । सूर्य० २३३ । ८५६ । सिद्धान्तः । उत्त० ४१४ । समस्तदशं निनो वेणुवि दिल । उस. २४४ । सिद्धान्तः । व्य. प्र. १६९ आ । वेणुसिलागिगी-वेणुः-वंशस्तस्य शलाका ताभिनिवृत्ता वेदक-वेयति-निर्जरयति-उपभुञ्जीति-वेदकः । दश० वेणुशक्षाकिकी-वेणुशलाकामयी सम्मानी। राज. २३ । बंशशलाकामिव॒त्सा सम्माजंनी वेणुशलाकिको। ज.प्र. वेदकत्वम् मग९७३ । ३८८ । वेवकुंभी-यस्योत्कटमोहतया प्रतिसेवनमलममानस्य मेहन वेणू। नि० चू० प्र० १२१।। वृषणद्वयं च शूस्यते यस्य । वृ० तृ. १०० अ । वेदणय-वेतनकम् । वृ० द्वि० २१७ । आ। वेरणेमाणी-दोहलं विनयन्ती । ज्ञाता० ३३ । वेदन-गमनम् । ठाणा० ३४० । अनुभवः । ठाणा० वेण्टम् । ओघ० २१६। १.१ । अनुभव उदय इत्यर्थः । ठाणा० ४१० । वेण्टलिका । ओघ०७४ । अनुमोदितस्योदीरणोदीरितस्य वा कर्मणोऽनुभवः । वेण्णतउ-णगरविसेसो । नि० चू• दि० १०२ बा । भग. ५१२ । स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणा. वेतंत-ध्येजमान-विशेषेण कम्पमानम् । ठाणा० ३८५। करणेन वोदयभावमुपनीतस्यानुभवनं वेदनम् । ठाणा. वेतन । नंदो० १६२, १६४ ।। १६५ । वेतरणी-वैतरणी-नरके नदी । उत्त० ४७६ । वैतरणि:- | वेदना-उदय विपाकः । ठाणा० ५८ । दुःखासिका । कृष्णवासुदेवस्य धो भव्यः । आव० ३४७ । ठाणा० १८१। वेतिता-वेदिका-मुण्ड कारलक्षणा । ठाणा• १४६ ।। वेदपुरिसं-वेद-पुरुषवेदः तदनुभवनप्रधानः पुरुषोवेतियं वेदितं-अनुभूतस्वरूपम् । भग० १८४ । वेदि:- वेःपुरुषः । ठाणा० ११३ । विदिका । वेदिका । प्रश्न. ८। वेदमूढो-भय मूढः । नि० चू० द्वि, ४२ आ । वेतिया षष्ठी प्रमादप्रत्युपेक्षणा । ठमणा० ३६१ । । वेदयता-विज्ञः । भग० १२ । वतियादोसो- नि. चू. प्र. १५२।| वेदस-यागः । उत्त० ५२५ । वेतुलिय-नास्तित्ववादी। नि० पू० द्वि. १० । वेदसा-प्रमाणाबाधितत्त्वलक्षण ज्ञानम् । भग० ३२५ । वेत्त वेत्रम् । सूत्र० ३१२। वेत्रम् । प्रज्ञा० २६६ । वेत्रः। वेदा-यशो-अध्वरः । उत्त० ५२५ । जलवंतः । प्रभ० ५७ । नि, चू० प्र० १२१ । अ। ! वेदावधो । भग• ७०२ । ( अल्प० १९८) । १०१७ ) . Page #271 -------------------------------------------------------------------------- ________________ वेदावेउ ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ वेयणाखंध वेदावेउ-वेदे-वेदने कर्मप्रकृतेः एकस्याः वेदो-वेदनमन्यासां। विरहकालप्रमाणेति । प्रशा० २२१ । प्रकृतीनां यत्रोद्देशकेऽभिधीयते स वेदावेदः । भग० ७०२। वयंत-विदन्-जानानः । उत्त० १२३ । वेदिकादि-वधूपरादिकं तत्स्थानम् । आचा० ४१३ । वेय-वेदन-वेदः विपाक: तत्तत्कर्मफलानुभवः । उत्त० वेदिवलेइ-वेदिकां-देवार्चनस्थानं बनी-बहुकारिका ता २.९ । वेद्यतेऽनेनेति वेद:-श्रुतज्ञानम् । दश० २५६ । प्रयुक्त इति वद्धयति-प्रमाजयतीत्यर्थः। भग० ५२० । वेद्यते-जीवादिस्वरूप अनेनेति वेद:-आचाराद्यागमः । वेदितवन्तः-अनुभवन्तः । डाणा १७६ । आचा० १५४ । वेदिय-वेदितम् । भग० १८५ । वेयइ-व्येजते-विविधं कम्पते । भग. १८३ । वेदिस-वैदिश-विदिशा समीपं नगरम् । अनु० १४६ । वेयगच्छहियं । सूत्र. ३२८ । वेदर-विद्वार-यदा अपरस्या-दिशां गच्छति तदा तत् वेपछिया-उच्छियं प्रति विपरीते । नि० ० प्र० विद्वार-विगतद्वारम् । व्य० प्र० ६२ अ । १८० । वेदेति-वेदयति अनुभवति, देशेन हस्तादिना अवयवेन | वेयड्ड-वैताढयः-पर्वतविशेषः । आव० ११६ । सर्वेण सवावयवैराहारसत्कान् परिणमित्तपुरलानू इष्टा- | वेयगिरि-पर्वतविशेषः । ज्ञाता. १०० । नि. चु. निष्परिणामतः । ठाणा० ६२ । प्र० ३४८ अ। वेधः-यज्ञ:-अध्वरः वेष: मखः वेदाः वितयः । उत्त० ५२५ । वेयगिरिकुमार-वताढयगिरिकुमारः । आव० १५० । वेधः-वेधकालः । दश० २५३ । वेधः-कुन्तादिना शस्त्रेण वेयण-वेदनं-अनुभवनम् । भग० ५३ । वेदनं-शुभाशुभ. भेदनम् । सम० १२६ । कर्मवेदना पीडा वा । भग० १०४ । वेतन-मूल्यम् । वेधनक-शस्त्रविशेषः । अनु० २२३ ।। औप० १४ । वेदनम् । दश० २७४ । वेदन-क्षुद्रवेद. वेभार-वैभार:-एतक्षामा राजगृहनगरे कोडापर्वतः । भग० नोपशमनम् । पिण्ड • १७६ । वेदन-क्षुदना । ओघ० १४। । वैभार:-क्रोडापवंतः । भग० ३०६ । १८६ । बेतनं मूल्यम् । उपा० ४० । वेभारगिरि-वैभाराभिधानः गिरिः । ज्ञाता० २५।। वेयणकाल-वेतनकालः । आव० ४२४ । वेभारगिरिगुहा-वैभारगिरिगुफा-यत्र चतुर्मुनिभिः शीत. वेयणभत वेदना-पोडा-तद्भयं वेदनामयम् । ठाणा० परीषहोढः । उत्त. ८६ । ३८६ । वेभारपवय-पर्वतविशेषः । ज्ञाता० १७८ । वेयणय-वेतनक-मूल्यम् । आव. ७३३ । वेभारपवयकडग-वैभारपर्वतकटकम् । उत्त० २५५ । वेयणा-वेदगा.प्रज्ञापनायाः पञ्चविंशत्तमं पदम् । प्रज्ञा०६। वेम । आचा० २२८ । विशे० ८६९ ।। वेदना-स्वस्वाबाधाकालक्षयादयप्राप्तस्य उदीरणा करणेन वेमनस्स-वैमनस्यं देयम् । प्रभ. ५ । वा उदयमुपनीतस्य कर्मणः उपभोगः । प्रज्ञा० वेमाणिआ-वैमानिका:-विविधं मन्यन्ते-उपभुज्यन्ते पुण्य- २९२ । वेदना-कर्मानुभवलक्षणा । सूत्र. ३७६ । वद्भिर्जीवैरिति विमानाति तेषु भवाः वैमानिकाः ।। वेदना-कर्मणोऽनुभवः । भग० १८२ । वेदना-सुखदुःखप्रज्ञा० ६६ । रूपं वेदनं वा संवेदनम् । भग० ३१२ । वेतन-मूल्यम् । वेमाद्यन्यद्रव्यकारण-तन्वादै विपरीतं कारणम् । आव० ज्ञाता. १५० । २७८ । वेयणासमुग्घाए-वेदनायाः समुद्धातोः वेदनासमुद्घातः । वेमाया-विमात्रा-विविधमात्रा । भप० १८४ । विषमा | __ जीवा० १६ । विविधा वा मात्रा-कालविभागो विमात्रा । भग० २९ । वेयणाखंध-वेदनाकन्धः-सुखं दुःखं सुखदुःखेति त्रिविधविमात्रा-विविधमात्रा। भग० २५२ । विमात्रा-विविधा वेदनास्वभावः । प्रश्न. ३१ । सुखा दुःखा अदुःखसुखा मात्रा । भग० २८६ । विषमा मात्रा विमात्रा-अनियत- चेति वेदना वेदनाष्कन्धः । सूत्र. २५ । (१०१८) Page #272 -------------------------------------------------------------------------- ________________ datta ] अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ [ वेरग्गपडिओ वेयणापय- प्रज्ञापनायां पञ्चत्रिंशत्तमं पदम् । भग० ४९७ । । वेद्यालियवक्कविचारितवाक्यम् । आव० ७७३ । वेयणासय- वंदनाशतं - अपरिमिताः वेदनाः । जीवा० वेयाली - वैतालि:- नियताक्षरप्रतिबद्धा विद्या, या कतिभिण्ड मुत्थापयति । सूत्र० ३१९ । वैतालिकी वीणा । जीवा० । १९३ । वेयालीय- वैतालिकं - सूत्रकृताङ्गस्य द्वितीयमध्ययनम् । उत्त० ६१४ । वैतालिकं, सूत्रकृताङ्गाद्यश्रुतस्कन्धे द्वितीयमध्ययनम् । आव ० ६५१ । वेयावञ्च व्यावृत्तस्य भावः कर्म वा वैयावृत्यं - भक्तादि. भिरुपष्टम्भः । ठाना० १५५ । व्यावृतस्य - शुभव्यापारवतो भावः कर्म वा वैयावृत्य - भक्तादिभिर्धम्र्मोपग्रहकारिवस्तुभिरुपग्रहकरणमाचार्यवैयावृत्यं तत्कुर्वाणः विद धत् । ठाणा • २९९ । वैयावृत्यं भक्तपानादिभिरुपष्टम्भः । भग० २२ । वैयावृत्त्यं - व्यावृत कर्म रूपमुपष्टम्भनमिति । प्रश्न० २२६ । व्यावृत्तभावो वैयावृत्यम् । आव० ११६ ॥ वैयावृत्त्यः । पञ्चदशमं स्थानकम् । ज्ञाता० १२२ । वैयावृत्त्यं - उचिताहारादिसम्पादनम् । उत्त० ६०९ । वेपावत चैत्यविशेषः । आचा० ४२४ । वेयावडिय - वैयावृत्थं - प्रत्यनिकप्रतिघातरूपम् । उत्त० ३६८ | वैयावृत्यम् । भग० २१६ | आदरकरणम् । दश० चू० १६३ । ज्ञाता० ११२ । वेर-वैरं वैरहेतुत्वात् । अब्रह्मणो द्वाविंशतितमं नाम । प्रश्न० ६६ । वैरं - अनुशयानुबन्धः । प्रश्न० ९९, १२० । वैरंपरस्परानुशयः । प्रश्न० १३६ । वैरः- वज्रः । आव० १२३ । वरं वधः पापं वा । भग० ९३ । वरं - कर्म जीवनितं वा । ओघ० १९५ । वैरं - परस्परम सहनतया हिंसक भावाध्यवसायः । जीवा० २८३ । वेर:कर्म: - जीववधजनितम् | ओघ० १९५ । अभिमानसमुत्थोऽमर्षावेशः- परापकाराध्यवसायो वैरम् । आचा० १५५ । वैरं प्रद्वेषः । उत्त० २६५ । वैरं वज्र, कर्म विरोधलक्षण वा वैरं तत् । सूत्र ० ३७४ । वैरम् ॥ । प्रश्न० २० । १३० । वेयरणि-वैतरणि नरके नदोविशेषः वैतरणि- नरकनदी । आव० ६५१ । वैतरणी-नरुके त्रयोदशमपरमधार्मिकः । आव० ६५० । वेयरणी - वैतरणिः त्रयोदशमपरमधार्मिकः । उत्त० ६१४ । वैतरणी - क्षारोष्णरूधिराकारजलवाहिनी नदी । सूत्र० १२९ । वेणाऽहिया सणा-वेदनाभिसहनता, षड्विंशतितमोऽनगारगुण: । आव० ६६० । arat - वेदवित्-तीर्थकरः वेदविद्वा-आगमविगणधर चतुईशपूर्व विद्वेति । आचा० २१७ । duday-वेदवेदक:-कां प्रकृति वेद्यमानः कति प्रकृतिवेदयति इत्यर्थप्रतिपादकं प्रज्ञापनाया: सप्तविंशतितमं पदम् । प्रज्ञा० ६ । वेस-वेदेन हेतुनाऽस्यति-अशुभानि कर्माणि क्षिपतीति निरुक्तविधिना वेदसो-योगः । उत्त• ५२५ । वेया - वेदा: - आयमाः ऋग्वेदादयो वा । औप० ३३ । वेयारणा- विचारणा-प्रतारणम् । बाव० ६१६ / वेयारणिया- विदारणं विचारणं वितारणं वा स्वार्थिक. प्रत्ययोपादानात् वैदारिणीत्यादिवाच्यम् । जीवाशापनी जीवानायनी । अजीबाऽऽज्ञापनी अजीवानायनी । ठाणा • ४३ । वेयारिया - विप्रतारिता । बृ प्र० २४७ अ । वेयाल - वेताल:- विकृतपिशाचः । प्रभ० ५२ । सुवणं सिद्धों वैताल:- व्यन्तरविशेष: । आव० ४५२ । वेयालि वैताली । अन्त० १५ । वेयालिए वैक्रिय: । सूत्र० १३६ । सूत्रकृतांगे द्वितीयमध्ययनम् । सम० ३१ । वेपालिय- वैतालीयं- छन्दोविशेषरूपं वृत्तम् । सूत्र० ५३ । विकाल: । आव० ६५ । विकाले बेलायां परिसमाप्तं वैकालिकम्, विकाले पठ्यते इति वैकालिकम्, विकालेन निर्वृत्त वा दश चू० ३ विकालः । आव० ६६६ । वैकालिकम् । आव ० ६६० । बेलातटः । ज्ञाता आव ० ९८ । वेरग्ग- वैराग्यं कषायनिग्रहः । औप० ४८ । वैराग्यं - रागनिग्रहणमुपलक्षणमेतत् द्वेषनिग्रहणं च । व्य० प्र० १५१ अ । २२५ | | वेरग्गपडिओ - वैराग्यपतितः- प्रासवैराग्यः । दश० ९५ ० ( १०१६ ) Page #273 -------------------------------------------------------------------------- ________________ धेरग्गित ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ वेला वेरगित-विरागो अग्गं जम्स विगतरागो वा । नि० | वेलंधर-वेलां-शिखोपरिजल शिवां च अर्वा पतन्ती चू० दि. २५ अ । धरति धारयतीति वेलन्धरः । जीवा. ३०६ । वेरज-यत्र राज्ये पूर्वपुरुषपरम्परागतं वैर तद् वैराज्यम । वेलंधरनागराया-बेलन्धरनागराजः । जीवा. ३११ । न पूर्वपुरुषपरम्परागतं परं सम्प्रति ययो राज्ययो | वेलंब-वायुकुमारेन्द्रः । ठाणा० ८५ । वायुकुमारः । वर जातम् । परकीय ग्रामनगरदाहादीनि कुर्वन् | ठाणा० १६८ । पातालकल शे देवः । ठाणा० २२६ । यत्र राजादिर-विरोधं रज्यते । आमात्यादिप्रधान- वेलम्ब-परेषां विडम्बनकारि । प्रश्न. ११६ । पुरुषममूहरूपं रज्येणंति । विवक्षितेन राज्ञा सह विरज्यते । वेलंबक-बेलम्बक:-विडम्बकः, विदूषकः । प्रभ० १३० । विरक्ति भवति । विगतराजकम् । बृ० द्वि० ८१ आ । वेलंबका- । नि. चू०प्र० २७७ अ । एव करेंतो वेरुप्पायणे रजति एवं वा, सम्वेसरा वेलंबग-विडम्बकः-विदूषकः-नानाबेषादिकारीत्यर्थः । विरज्जति भृत्त्याः, जस्स संपदं राइणो वेरं जातं तं | अनु० ४६ । विडम्बक:-विदूषकः । प्रभ० १४१ । वेरज्जं । जस्थ रज्जे पृवपूरिसपरंपरागयं वेरमस्थि त विडम्बकः-विदूषकः । राज० २ । विडम्बकः-विदूषकःभनत्ति । विगतो रायामतो पविसतो वा । नि. द्वि. | मुखविकारादिभिर्जनानां हास्योत्पादकः। जं० प्र० ३१२ । चू० द्वि० १० आ, ११ अ । परचक्रकृतोपद्रवं दाया- वेलंबलिंग-विडम्बकलिङ्ग भाण्डादिकृतम् ।आव० ५२६। दविग्रहयुतं वा राज्यम् । बृ० द्वि. ८२ अ । वेल-भोजनं । नि० चू० द्वि० १०४ ब । वेरबाणि- . । आचा० ३७७ । बेलणओ-लज्जनीयवस्तुदर्शनादिप्रभवो मनोव्यलोकतादिवेरडिय-विरेचित:-विभक्तिकृतः । व्या द्वि० ३४१ अ । | स्वरूपो रस: वीडनकः । अनु० १३५ । वेत्तिय-वैरात्रिक-तृतीयंकालम् । उत्त• ५३६ । वेलन्धर । सम०३३ । वेनिज़ायण-वैरनिर्यातनम् । आव.६६२ । । ज्ञाता. २३० । वेरमण-विरमण-सम्यगज्ञानश्रद्धानपूर्वकं निर्वत्तनम् । वेलमट्टिया-वेलेण सह मट्टिया कुट्टिया वेलमट्टिया। नि० ठाणा० ०६०। विरमण-रागादिविरतिप्रकारः । ज्ञाता | चू० तृ. ६४ अ । १३४ । मनोनिवृत्तिम् । उपा० ३० । मनसो निवृत्तिः । वेलम्ब-देवविशेषः । ठाणा. २०५ । वेलम्बः-पूर्वाभि. औप० ८३ । विरमण-सम्यग्ज्ञानश्रद्धानपूर्वक सर्वथा धपातालकलशे देवविशेषः । जीवा. ३०६ । निवर्तनम् । दश० १४४ । विरमण-औचित्येन रागादि- वेलम्बसुखद-रत्नोचयकूटस्यापरनाम । ठाणा० २४४ । निवृत्तिः । भग० १३६ । विरमण-सामान्येन रागादि- वेलवण । व्य. द्वि० १२५। विरतिः । भग. ३२३ । वेलवणविहि-कलाविशेषः । ज्ञाता० ३८ । । वेरसेण वज्रसेनः-पुण्डरीविण्यां राजा । अव० ११७ । वेलवासी-समुद्रवेलासनिधिवासी । भग० ५१९ । समुद्र. वेरस्स-वरस्यम् । जीवा० २४५ । वेलासन्निधिवासी । औप० ६१ वेरिय-वैरिण:-सानुबन्धशत्रभावः । ज्ञाता० ८७ । वेलविय-विडम्बित: । आव० ४३० । वेरो-वैरी-जातिनिबद्धवरोपेतः । जीवा० २८० । वेला-लवणसमुद्रशिखामन्त विशन्ती बहिर्वाऽऽयान्तीमग्रवेरुलिए-पृथिवीभेदः । आचा० २६ । वैडूर्यः-मणिभेदः। शिखा । ठाणा० २२८ । षोडशसहस्रप्रमाणामुत्सेधतो उत्त० ६८६ । वडूयंकाण्ड-तृयीयं वैडूर्याणां विशिष्टो | निष्कम्भतश्च दशसहस्रमाना लवणजलधिशिखा । सम० भूभागः । जीवा० ८६ । वैडूर्यः । प्रज्ञा० २७ । । ८३ । जलवृद्धिलक्षणा । औप० ४८ । सामान्यत एव वेरुलिय-वडूयं-रत्नविशेषः । प्रश्न. १३४ । वैडूर्य:- तदेकदेशो मुहूर्तादिः । आव० ५६३ । जलधिवेलाविषयमणिविशेषः । आव० ५२१ । वैडूर्यः-रलविशेषः । भूमीनामुद्वेधो भूमिमध्येऽवगाहः । अनु० १७४ । गुर्विणीशाता०३१ । वेलामासः । ओघ० १६५ । वेला-समयः । पिण्ड. ( १०२०) Page #274 -------------------------------------------------------------------------- ________________ वेलागय ] १६४ । जलवृद्धिः । ज्ञाता० १६० । वेला समुद्रादिवानीयरमणभूमी । प्रज्ञा० ७१ । वेलागय-वेलागत: - लोमपक्षिविशेषः । जीवा० ४१ । वेली - घूणा । निः चू द्वि० ८३ आ । वेलुअ-वेणुकं वंशकरिलम् । दश० १८५ । वेलुकरण - वेलुकरण - रुतपूर्णिका निर्वत्तं कं वेणुशलाकादि । उत्त० १९५ । वेलुग- वेलुयं - बिल्वम् । आचा० ३४६ | वेलुग्गाह - वेतुग्राहः । दश० ६६ । कुन्तग्राहः । आव ० चित्राकारमयं ३५० । वेलूवंस अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ - यकः । ज्ञाता० १३४ । । वेलोइय-वेलोचितं-ग्रहणकालोचितम् । दश० २१९ वेलोचितं - पाकातिशयतो ग्रहणकालोचितम् । आचा० ३६१ । । नि० चू० प्र० २२८ आ । | वेसमणकाइय- वैश्रमणकायिकः । भग० १६६ । वेसमणकूड - वक्षस्कारपर्वतः । ठाणा० ३२६ । वैश्रमणलोकपालकूटम् । ज० प्र० २९६ । वैश्रमणकूटो नाम वक्षस्कराद्रिः । ज० प्र० ३५२ । वैश्रमणलोकपाल वि वासभूतं कूटं वैश्रमणकूटम् । ज० प्र० ७७ । वेस मणकूडा वेन - पर्वगविशेषः । प्रज्ञा० ३३ । वेव वेपमानम् । व्य० ४० १०६ अ । I STUTTO Cot वेव इं- वातसमुत्थ:- शरीरावयवानां कम्पः । आचा० २३३ । वेसमणदत्तो- वैश्रमणदत्तः- रोहीटकनगरनुपतिः । विपा वेवेष्टि - व्याप्नोति । उत्त० ३१८ । वेषः - यज्ञः । उत्त० ५२५ । वेष्टक - ग्राहविशेषः । सम० १३५ । वेष्टन - भूषणविधिविशेषः । जीवा० २६८ । वेष्टिम-मुकुटादि । ठाना० २८६ । वेस वैष्यं वेषोचितम् । भग० " जवा० २०७ । वेषः - नेपथ्यमाकारश्च । प्रश्न ० ७६ । द्वेष्यः । अनु० १५६ | द्वेष्यः । आव २ ३६६ | वेष:वस्त्र'लंकाररूपः । ज० प्र० २६४ । वेसणं- डेरगादि । नि० ० प्र० २०२ आ । वेषनंवेस नाङ्गारधूमः । पिण्ड० ८५ । वेसनं जीरकळवणादि । पिण्ड० २२ । वेसणया प्रवेशनीया । बृ० तृ०. ७२ आ । वेसत्ता-द्वेष्यता । भग० ५८ । वेसदार संगी- वेश्याप्रसङ्गी कलत्रप्रसङ्गी । विपा० ५१ वेसमण - चमरेन्द्रस्य चतुर्थो लोकपालः । ठाणा० १६७। वैश्रमण:- प्रियचन्द्रराजस्य सुतो युवराजः । विपा० ९५। वैश्रमणकूटः - वेताढ्य कूटनाम । ज० प्र० ३४१ । वैश्रमण: [ वेसाणिता मुहूर्त्तनाम । ज० प्र० ४९१ । वैश्रमण:- चतुर्दश मुहूर्त शास्त्री. नाम । सूर्य० १४६ । वेभ्रमणः - उत्तरदिक् लोकपालः । जीवा० २८१ । वैभ्रमणः । आव ० १२४ । वैश्रमण:-रोहकोक्तो राशो द्वितीयपिता । आव० ४१७ । वैभमणः- उत्तर. दिग्पालः । भग० १६४ । वैश्रमणः - उत्तर दिक्पालः । जं० प्र० ७१ । वैश्रमणः - उत्तर दिक्पालः । आव० १८० । वैश्रमण: - यक्षनायकः । अनु० २५ । वैश्रमण:उत्तराशा लोकपालः । २३८ । महाबलराज्ञो पञ्चममित्रः । ज्ञाता० १३१, १५० । भ्रमणो-यक्षना १३७ | वेषः - नेपथ्यम् । ठाणा० ८२ । समण देवकाइय-वैश्रमणदेवताकायिकः । भग० १६६ । वेसमणभद्द - वंश्रमणभद्रः - अनवार विशेष: । विपा० १५ । वेसमणमह - देवविशेषमहोत्सवः । ज्ञाता० ३६ । वैश्रमणमहः- उत्तर दिग्लोक गलस्य प्रतिनियतदिवसभावी | जीवा० २८१ । उत्सवः वेसर वेसरः । प्रश्न० ८ । वेसरा। नि० चू० प्र० १४४ मा वेसवार - रसवतोसम्बन्धिनीसामग्री । पिण्ड० ७ । नि० चू० प्र० १८५ अ । उत्त० ३६० । वेससामंत - वेश्य सामन्त-गणिका गृहसमीपम् । दश० १६५ ० वेसा अनिष्टा । बृ० तृ० २३८ अ । वेषो - नेपथ्यम् ज्ञाता० १३ । वेसागार - बेश्यागारं वेश्याभवनम् । ज्ञाता० ७६ । | वेसाणर- वैश्वानरः - श्राद्धः । आव० ३९१ । वेसाणरवीही-शुक्रमहाग्रस्थ दशमी वीथी । ठाणा० ४६८ । वेसाणितदीच अन्तरद्वीपविशेषः । ठाणा० २२५ । वेसाजिता - वेश्यानितद्विपे मनुष्यः । ठाणा २२५ । ( १०२१ ) Page #275 -------------------------------------------------------------------------- ________________ आचार्यश्री आनन्दसागरसू रिसङ्कलितः वेसायि ] साणिय-वैषाणिकः अन्तरद्वीप विशेषः । जीवा ० १४४ । वेसाणिया-वैषाणिकनामा अन्तरद्वीपः । प्रज्ञा० ५० । सायण - वैश्यायन:- बालतपस्वी । आव० २१२ । वेसाला - विशाला:- शिष्याः - तीर्थं यशः प्रभृतयो वा गुणःः । उत्त० २७० T ४२० । वेह - वेध: - घर्मानुवेधः, वेध: - वस्त्रवेध: - द्यूतविशेषः । सूत्र० वेसालि - विशालानगरी । आव० २२१ । १८१ । बेधः - अनुशयः । प्रश्न० ४३ । बेषः कीलिकादिभि:'वेसालिओ - वैशालिकः । आव० ६७६ । नासिकादिवेधनम् । आव० ५८८ | वेधः - भक्षणम् । वेसालिए गोशालकचरित्रे नगरम् । भग ओघ० १२६ । वेसालिय-वैशालिकः - विशाल :- समुद्रस्तत्र भवं विशाला वेहम्मोवणीए - वैधम्र्म्येणोपनीतं वै धम्योंपनीतम् । अनु० ६७५ विशिष्टजात्युद्भवा वा विशाला एव वा वैशालिक: बृहच्छरीर इति । सूत्र० ४१ । वैसाली - वैशाली - चेटकराज्ञो राजधानी । भग० ३१६ । वैशाली नगरी यत्र वरुणो वसति । भग० ३२० । वैशा लिको - भगवान्महावीरः । भग० ५५८ । वैशाली । आव० २१४ । वेसालीमुह - विशालमुखः । आव० २०८ । सालीय- विशाला:- शिष्याः तीर्थंयशःप्रभृतयो वा गुणा विद्यन्ते यस्येति विशालिकः, विशालेभ्यः-उक्तस्वरूपेभ्यः हित इति हतार्थे ठन्प्रत्ययः, ततः विशालीयः विशालिकः । खम् । व्य० प्र० ४६ मा । वेसित करंडत - वैष्याकरण्डकः - जतुपुरितस्वर्णाभरणादि - उत्त० २७० । वेसावाडय - वैश्यापाटकः । आव० २१३ | सासिय- विश्वासनीयः । ज्ञाता० १४ । विश्वासनीयः । वेहाणसम - वैहायसः । ठाणा० ३३९ । विपा० ४२ । वेसाह - वैशाख-पर्णी अभ्यन्तराभिमुखे कृत्वा समश्रेण्या करोति अग्निमनले च बहिर्मुखे ततो युध्यते तत् वैशा तद्वैषिकम् । भग० २६३ । नि० ० प्र० १४० था । वे सियारी - वेश्यास्थविया । आव० २१३ । वेस्स वेष्यं - वे सोचितम् । सूर्य २६२ । द्वेष्यः । आव हास २२७ । वेल्ल - अनुतरोपपातिकदशानां तृतीयवर्गस्य दशम मध्ययनम् । अनुत्त० २ । अनुत्तरोपपातिकदशानां - प्रथमवर्गस्याष्टममध्ययनम् । अनुत्त• १ । वेहाणस - विहायसि - नभसि भवं वैहायसं प्राकृतत्वेन वेहाणसम् | ठाणा ९३ । विहायसि - आकासे भवं वृक्षशाखाद्बन्धनेन यत्तन्निरुक्तिवशाद्वैहानसम् । भय० १२० । वेहाणसं - वैहायसमरणं, त्रयोदशममरणम् । उत्त० २३० । वक्षारके (?) । पुंवेदोपयोगेन जनरहिते हस्तकरमादिकरणेन संयमे भेदो भवति । ठाणा० ३३१ । ज्ञाता० २०२ । उद्बन्धनम् । बृ० द्वि० १४४ अ । बेहानसंउद्बन्धनम् । आव० २६० । वेहाण समरण- विहायसि व्योम्नि भवं वैहायसं विहायो भवस्वं च तस्य वृक्षशाखाद्युद्धद्धत्वे सति भावात् । मर णस्य त्रयोदशमो भेदः । सम० ३४ । हाण सिय- विहायसि - आकाशे तरुशाखाशवात्मन उल्लम्बनेन यन्मरणं भवति तद्वैहायसं तदस्ति येषां ते । औप० ८८ । हायस - वेहायसं उबलंबनम् । व्य० द्वि० २२३ आ । वेहारियवाअओ - विहारिकवातकः - यथार्ह वैहारिकः । उत्त० १३९ । बेहारुअ- जल्लेण मइलिय अगं दीसति चोलपट्टो य जहा सव्वेंस एग पादं दीसति तेण कारणेण ते धुव बेहारुत्रा इत्यर्थः । नि० चू० द्वि० १०८ आ स्थानम् ठाणा० २७२ । वेसिताधर। विपा० ५२ । वे सिय-वैश्य:- वणिग् । आचा० ३२७ । केवलरजोहरणादिवेषाल्लब्धमुत्पादनादिदोषरहितम् । आचा० ३३१ । वैषिक - केवल वेषावाप्तं, धात्रीत निमित्तादिपिण्डदोषरहि· - तम् । बाचा० ३३६ । बैशिकः- वणिग् माया प्रधानः, - कलोपजीवी । सूत्र• १७७ । व्येषितं - ग्रहणैषणाग्रा संष विशोषितम् । वेषः - मुनिनेपथ्यं स हेतुलभ यस्य | वेहास - अन्तरालः । सूत्र० १६ | भग० १७३ | विहाय: ( १०२२ ) Page #276 -------------------------------------------------------------------------- ________________ बेहिम 1 अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ४ । आव २७१ । वेहिम- द्वैषिकं - पेशीसम्पादनेन द्वैधीभावक रणयोग्यम् । आकाश: । भग० ६२७ । वैहायसम् । उत्त० २३४ | | वैयावृत्योपसम्पत्नि० चू० प्र० ११६ मा । अनुत्तरोपपातिकदशानां वैरस्वामी - मुनिः । सूत्र० ७२ । कामानभिलाषुकः । प्रथमवर्गस्य नवममध्ययनम् । अनुत्त० १ । सूत्र० १८४ । त्रिवर्षप्रव्रजितो मुनिः । भग• ५८६ । वैक्रिया दिलब्धिमान् । भव० ६५४ | वैरिस्वामी - उत्सार कल्पिकः । बृ० प्र० १२२ अ । वैरस्वामी - रथावत अनसनकारक । आशा० ४१६ बेरा - शाखाविशेषः । आचा० ८१ । द्वैधीभावकरणयोग्यम् । आचा० ३९१ । वैकटिका सुरागन्धा । व्य० द्वि० १७४ आ । वैक्रिय-भोगाद्यर्थं निष्पादितम् ठाणा० १४६ । विक्रि यायां भवति जायते निर्वश्यते विक्रियैव वा । तत्त्वा० २-४६ 1 वैराग्य - शरीरभोगसंसार निर्वेदोपशान्तस्य बाह्याभ्यन्तरेषपधिष्वनभिष्वंगः | तत्त्वा० ७ - १ । वैरिक- जातिनिबद्धवं रोपपेतः । ज० प्र० १२३ । वैशाख - योधस्थानम् । आचा० ८६ । योधानां स्थानम् । ३ । वैशाखं यत्र पार्णी अभ्यन्तरतः कृत्वा समश्रेण्या व्यवस्थापयति, अग्रिमतलो बहिर्भूतो कार्यों, तत्स्थानम् । उत्त० २०५ । वैश्यकरणम् - वैक्रियबन्धन - द्वितीयबन्धनम् । प्रज्ञा० ४७० । वैक्रिय संघात द्वितीयसन्घातः । प्रज्ञा० ४७० । कियसमुद्घात किये प्रारभ्यमानो समुद्घातः । वैशाखस्थान - कटिस्थकरयुग्मपुरुषाकारः । प्रज्ञा० २७२ जीवा० १७ । वैशिकादिक-स्त्रीस्वभावाविर्भावकं शास्त्रम् । सूत्र० ११२ । । आधा० २० । वैजयन्त - जम्बूजगत्या द्वितीयं द्वारम् । सम० ८८ । वैशेषिकःवैजयन्ति - पताकाविशेषः । सम० १३९ । वैजयन्तिक- यस्मिनु दिवसे यद्वाह्यते तत्संगतिकमभिधीयते इतरत् वैजयन्तिकम् । बृ० प्र० १०६ आ । वैजयन्ती पार्श्वनो लघुपताका द्वययुक्ता पताकाविशेषः । ज० प्र० २६३ । दश० २१९ । वे हिय-द्वेधिकं --पेशी सम्पादनेन - । ठाणा० ३३२ । वैडूर्य रत्नविशेषः । आव० २५६ । जीवा० २३ । बैडूर्य:- जम्बू महाहिमवति कूटम् । ठाणा० ७२ । वैतव्यं । सूर्य ८२ । - वैतरणी । उत्त० २४७ (?) । गिरिकुमारदेव । ज० प्र० २१४ । वैतालिक । आचा० १२९ । वताली - समुद्रतीरम् । प्रज्ञा० ३३० । वैदिक - वेदाश्रितः । ठाणा० १५१ । मूढः । ओघ० २२२ । वैभार - पर्वतविशेषः । ज० प्र० १६८ । वैयावृत्त्य - आचार्यादीनां अन्नपानवस्त्रपात्र पुतिश्रयपीठफलक सस्तारादिभिर्ध मंसाधने रुपग्रहः शुश्रूषा भेषजक्रिया कान्तारविषमदुर्गोवस वायुपपत्तिः । तत्त्वा० ६ - २४ । ठाणा० वैश्रमण - कूटविशेषः । ठाणा • ७१ । वैश्रवण| नंदी० १६६ । वैवसिकः - सन्ध्याभ्ररागादिः । आव० ३८७ । बोंड - पोण्डम विकसितावस्थम् । विशे० ६१७ । वोक्ते यद् ज्वलाः पिठरकर्णाभ्यः मूर्ध्वमपि गच्छति स व्युत्क्रान्तः । पिण्ड० १५२ । वोक्क सिज्माण - व्यवकृष्यमाणः अपकर्ष गच्छतु । भगव २२६- । व्यवकृष्यमाणं- हीयमानम् । भग०८८ | वोक्काण - म्लेच्छविशेषः । प्रज्ञा० ५५ । वोगडा - व्याकृता या प्रकटार्था भाषा । प्रशा० २५६ । वोगसित्ता - व्यवकलय्य । अव० २५६ | वोच्चत्थ विपर्यन्यस्तः । विशे ४०६ । वो चिछज्जतग ध्युच्छेत्स्यति । आव० ३०३ । वोच्छिण्ण-व्युछिन्न-व्यवच्छिन्नम् । भग० १०० व्यव च्छिन्न-विभक्तममिलिताक्षरम् । १० प्र० २० छ । पृथक् स्थापितम् । नि० चू० ० ७६ अ । वोच्छित्तिणय या व्यवच्छित्तिप्रधानो यो नयस्तस्य योऽर्थः - पर्यायलक्षणस्तस्य भावः सा व्यवच्छित्तिनयार्थता । ( १०२३ ) [ वोच्छिन्तिजय या Page #277 -------------------------------------------------------------------------- ________________ पोज्छित्तिनय ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ वोसिरण भग० ३०२ । वोलति-व्यतिकामति । आव० ८५३ । वोच्छित्तिनय-व्यवच्छित्तिनयः - व्यवच्छित्तिप्रतिपादनपरो वोलयति-कामति । ६० प्र० २४१ आ । नयः-पर्यायास्तिकनयः । नदी० १९५ । वोलित्ता-उल्लङ्घ्य । आवा० ३८४ । वोच्छिन्न-अनुदितः । भग० २९२ । वोलिही-व्यतिवति । ग० । बोच्छिन्नघर-व्यवच्छिन्नग्रहं असंबद्ध उपाश्रयः । ५० प्र० बोलेंत-व्यतिक्राम्यन्तः । आव० २६१ । १८६ अ । बोलेइ-व्रजति । आव० ६८५ । वोच्छिन्नसंसार-व्युच्छिन्नसंसार:-टितचतुर्गतिगमनानुब. | वोलेहाम-पुरतो बमिष्यामः । बृ. तृ० ६४ अ । न्धः । भग० १११ । वोल्लंत-व्यतिव्रजन् । बाव. ३७० । वोच्छेय-व्यवच्छेदः-पानोत्तरकालम् । जीवा० ३५१ । वोल्लग- । नि० चू० द्वि० १०६ था। वोझ-बाह्य-दुरापनेयं-श्लष्णतरम् । ज०प्र० २७५ । वोल्छेति-वत्याभावे बाहाहि उरं पाउणति । नि० चू० वोग्झिहिइ-वक्ष्यति-बहमानं भविष्यति । बृ. वि. वि. ३० । वोसट्टमाण-विकसन्-स्फारोभवन् वर्षमानः । भग० ६३ । पोण्ण-तृणकाष्ठहारादिकमधमकर्म । सूत्र. ३२५ ।। परिपूर्णभृततया उल्लुछन् । जीवा० ३२२ । वोवाण-व्यवदान-पूबंकृतकर्मवनलवन-कर्मकचवरशोधनं | वोस?व्युत्सृष्टः । भग० ४९ । म्युत्सृष्टः-निष्प्रतिकर्मशवा । ठाणा० १५७ । व्यवदान-पूर्वकृतकर्मवनहगनस्य | रीरता । सूर्य० २६३ । व्युत्सृष्टः-कायोत्सर्गस्थः । दश. लबन-प्राक्कृत कर्मकचवरशोधनं वा । भग० १३८ । | १७६ । जं आउग्गहातो परेण । नि० चू०प्र० २४६ व्यवदानं-कर्मनिर्जरणम् । भग० १४१ । कर्मनिर्जरा । था । भरितं । नि० चू० वि० १२१ अ । प्रलुठिते । बृ० बाव. २८० । व्यवदानं-पूर्वबद्धकर्मापगम । उत्त० द्वि० २४३ अर्णसणं पव्वक्खा । आ। वोदाणफल-व्यवदानफलं-व्यवदानं-पूर्णकृतकर्मवनगहनस्य | वोसटकाए-व्युत्सृष्टकायः-परिकर्मवर्जनतः त्यक्तदेहः । लवनं प्राक्कृतकर्मकचवरशोधनं वा फल यस्य तद्वयव- ठोमा० ४६४ । दानफलम् । भग १३८ । वोदाणफलः-व्यवदानफलं- वोसट्ठचत्तदेह-व्युत्सृष्टत्यक्तदेहः । आव० १४२ । व्युस्मृतपोविशेषः । मग. १४० । टत्यक्तदेहः । आव० ६४८ । व्युत्सृष्टत्यक्तदेहः-व्युत्सृष्टो वोहो- । नि० चू० द्वि० ४३ अ । व्य० प्र० ६८ । भावप्रतिबन्धाभावेन त्यक्तं विभूषाकरणेन देहः-शरोरं यन वोद्रः । आच० २६ ।। स । दश० २६७ । वोप्पालया-छिड्डा । नि. चू. प्र. ५३ अ। वोसट्टदेह-व्युत्सृष्टदेहः-प्रलम्बितबाहुस्स्यक्तदेहः यो दिव्यो. वोमाण | नि० चू.द्वि०७१ । पसगैष्यपि न कायोत्सर्गभङ्ग करोति । ओघ० १७५ । वोयड-ध्याकृतो लोकप्रतितशब्दार्थ: । भग० ५०० । व्युत्सृष्टदेहः-स्यक्तदेहः । ओष० १७५ । वोयाण: वनस्पतिविशेषः भग०८.२ । । वोसविय-अनेकधा मनसा व्युस्सृष्टम् । बृ• तृ. २२१ अ । वोर-फल विशेषः । प्रशा० ३२८ । विसिट्ठ-वृत्सृज्य । ओध० १७४ । वोरमण-ध्युपरमण प्राणेभ्यो जीवस्य व्युपरतिः । प्राणव- | वोसियायरणे-बालतपस्वी । भग० ६६५ । धस्य षोडशमपर्यायः । प्रश्न. ६ । वोसिरण-व्युत्सर्जन-परिष्ठापनम् । आव० ६३४ । वोल-रोल । नि० चू • प्र. २१. छ । अणसणपञ्चक्खाणकालो। नि० चू० प्र० २०७ आ । बोलZमाग-व्यपलोड्यन् छद्यमान् जलः । भग० ६३ । व्युत्सर्जन-परित्यागः । ओघ० १९३ । व्युत्सजन-परिविशेषेण उल्लुट्ठन् । जीवा , ३२२ । त्यागः । ओष. १९३ । (१०२४) Page #278 -------------------------------------------------------------------------- ________________ वोसिरामि ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [ व्याप्त वोसिरामि-विविधं विशेषेण वा मृशं त्यजामि व्युत्स | व्यवच्छेदः | आचा० ५४ । जामि । आव० ४५६ । व्युत्सृजामि विविधार्थो विशे- | व्यवसायसभा-विमानभाविनी सभा। प्रश्न० १३५ । षार्थो वा विशब्दः, उच्छब्दो मृशार्थः सृजामि-स्यजामि । व्यवस्था- संस्थितिः । सूर्य० ६ । समाचारः । ठाणा० दा० १४४ । ५१५ । नंदो० १५० । मर्यादा । नंदी ४६ । वोसिरिय-उच्चारप्रश्रवणे कृत्वा । ओघ० ७६ । व्युत्सृष्टम् । | व्यवहार-लौलिकमम उपचारप्रायः विस्तृतार्थः । तत्त्वा० आव० ४१६ । १-३५ । व्यवहार:-लोकिक प्रवृत्तिरूपः । अनु• १८ । वोहिगतेण-जे मेच्छा माणुमाणि हरति । नि० चू० प्र. नंदी० १५४, १५५, १५८ । व्यवहारः-विवादः । बृ० प्र. २७८ आ। वोहिगामेच्छा- । नि० चू० प्र० ६३ अ । व्यवहितकल्पना । आचा० ५५ । व्यंस्यते । ओघ. १८। । व्यर्वाह्रयते-अपलप्यते । ठाणा० ३६१ । व्यक्तिः -भेदः । ठाणा० ४९३ । व्याकरण- । प्रभ० १ । संस्कृतशब्दव्याकरणं, प्राकृतव्यङ्गः-विरुद्धमङ्गं व्यङ्गः, विकारवानवयवः । जं० प्र० शमव्याकरणम् प्रश्नव्याकरणं च (?)। ११६ । जीवा० २७६ । व्याकरणसूत्रम् । नंदी० १०५ । व्यजन-चमरादिना वायुकरणम् । दश. १५४ । उप- | व्याक्षिप्त-हलकुलिशवृक्षच्छे दिव्यग्रः । ओघ० २३ । करणभेदः। आचा० ६. । सामान्यतो वातोपकरणम्। व्याख्याङ्ग-द्वारं उपायः । आचा० ८२ । ज० प्र० ४११ । व्यजनं-तालवृन्तम् । दश० १५४ । व्याख्यान-सूत्रार्थकथना । आव २६५ । विधिप्रतिषेधा. व्यञ्जक:-कारको हेतुर्वा । आव० ५९७ । भ्यामर्थप्ररूपमम् । विशे० २ । अनुयोगः। विशे ५९२ । व्यञ्जन-व्यज्यतेऽनेनेति व्यंजनं, तीमणमाहुरगो । नि• व्याख्यानविधि-शिष्याचार्यपरीक्षाविधानम् । आव० ८६। चू० प्र० २०२ आ । ध्यज्यतेऽनेनार्थः प्रदीपेनेव घट | आचार्य शिण्यदोषगुणकथनलक्षणः । आव० १०४ । इति व्यञ्जनं । उपकरणेन्द्रियं शब्दादिपरिणतद्रव्यसंघातो व्याख्यानविधिः-शिष्याऽऽचार्यपरीक्षाभिधानम् । विशे० वा । बाव० १०। ५८६ (१)। व्यञ्जनाक्षर-व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनम्, | व्याघात-संहरणम् । वंदो० ११४ । ठाणा० ६५ । व्यञ्जनं च तदक्षरं चेति व्यञ्जनाक्षरम् । आव० २४ ।। व्याघातकाल-परस्परेण वैदिशिर्वा स्तम्भ सह निर्गव्यञ्जनावग्रह-व्यञ्जनेन-उपकरणेन्द्रियेण शब्दादिपरिणत- च्छतः प्रतिशतो वा कालः श्राद्धाकादी य आचार्यः द्रष्याणां च व्यञ्जनानामवग्रहः । आव० १० । धर्मकयां करोति । आ० १२१ (?) । व्यतिक्रमः-आनानुपूर्वीभावः । विशे• १६० । व्याघात वत्-पादयोपगमनस्य प्रथमो भेदः । यत्सिहाद्युपद्र. व्यतिपातिकभद्र-यक्षे भेदविशेषः । प्रशा. ७०। | व्यव्याघाते सति क्रियते । दश. २६ । व्यतिरिष्ठ-अदात् । नंदी० ६१ । व्याचक्षते । नंदी० १५८ . व्यत्कर्ष यष्यामि-दीर्घ वा सत खण्डापन यनतो व्युत्कर्ष व्याज-मषम् । ओघ० ५। । व्याजम् । ओघ० (१)। यिष्यामि । आचा० २४४ । व्याधः-लुब्धकः । प्रश्न० १५ । वागुरिकः । ओघ० २२३ । व्यथित-पीडित:-भीतः । आचा० ३५ । व्यापकानुपलम्भानुमानम्- ठाणा. २६३ । व्य ग्लाप-निह्नवः । आव. ५८० । व्यापार-योगः । विशे० २०९ । व्यापारः-उपयोगः । व्यभिचार-विकल्पः, व्याहतिः । विशे० ८८६ । दश० ८६ । व्यलोक । आचा० ३७४ । व्यापारोपेक्षा-उपेक्षायाः प्रथमो भेदः । ठाणा० ३५३ । व्यवच्छिन्न क्रिय-शैलेष्यवस्थायां ध्यानम् । प्रज्ञा० ६. व्याप्त-आकुलम् । आव० ५८९ । आपूरितम् । विशे० (अल्प० १२६ ) (१०२५ ) Page #279 -------------------------------------------------------------------------- ________________ व्याम ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [वीयदक १५० । | व्याहति-विकल्प:-भजना । विशे० ८८६ । व्याम-तियंग्बाहद्वय प्रसारणप्रमाणः । जीवा० १८७ । व्युच्छिन्न क्रियमप्रतिपाति- । आव० ४४१ । तिर्यग्बाहुद्वयप्रसारण माणः । ज. प्र. २९ । व्युत्क्रमण-निष्क्रमणम् । नंदी० १०२ । व्यायामिका-तृतीया नृत्यकला । सम० ८४ । व्युत्क्रान्तिः-उत्त्पत्तिः । नंदी० १०३ । व्यालक: । प्रभ० ६५ ।। व्युत्क्रान्तिपद-प्रज्ञापनायां पदम् । जीवा० १३४ । व्यावहारिकमुद्धारपल्योपम-यावता कालेन योजनाया- व्युत्क्रामति-उत्पद्यते । जीवा० २४ । मविष्कम्भोच्चत्वः पल्यो मुण्डनानन्तरमेकादिसप्तान्ताहोरा- व्युद्ग्राह्यते । नंदी० १६० । प्रारूढानां वालाग्राणां भृतः प्रति समयं वालाग्रोबारे सति व्युपरतक्रियाऽप्रतिपाती-प्रधानशुक्लध्यानभेदः । बाव. निर्लेपो भवति स कालो व्यावहारिकमुद्धारपल्योपममुच्यते ६०३ । । ठाणा० ६१ । व्यूतं-चेच्चम् । ज० प्र० ५५ । व्यावृत-कुलादिकार्येषुः व्यापारवान् । उत्त० ५६.। व्रतेश्वरयाग-यज्ञविशेषः । सूत्र. ४०२ । पृथक्कृतं रूपादिभ्यः । विशे० १६ । | बाह्यदक-तुषोदकम् । ठाणा० १४७ । व्यास:-विष्कम्भः । ज० प्र०१६ । ( १०२६) Page #280 -------------------------------------------------------------------------- ________________ सर० xr :: www ८१६ शुद्धि-पत्रकम पृष्ठं कोलं पंक्तिः अशुद्ध शुद्ध पृष्ठं कोलं पंक्तिः अशुद्धं शुद्धं ७५३ १ २३ मुला० मूला ८०६ २ ७ गलिय० गालय० निह नीह दशर्क० दर्शक ७५७ ०सरा० ८१२ १ १३ ०वतः ०वातः स्पृष्टटः स्पृष्टः ०गवयूत० ०गव्यूता० ०माणानु ०माणान् ८१३ ०वोवो० वो० पदाम् पदम नुपूर्वा० नुपूर्वी २ २२ योगद्व० ०योगाद्व० ३४ ०सम्बन्धा० सम्बन्ध ७६२ १ २६ निपद्धं निबद्धं __ ३५ वर्शणम्० ०वर्षणम् १ ३४ म्यमेका म्यामेका ०चान ०चना० ७६५ २ २१ विशेः विशेषः मङ्ग ७६७ प्रभुतं प्रभूतं शिथली० शिथिली० ७६८ १ २० प्रमोदः प्रमादः २ २६ ०राज्ञ. कराज ७७० १ १० बलः बालः ८२३ १ ३४ मनु० मनो० ७७१ २६ बाष्या- बाष्य " २ २५ प्रप्य प्राप्य ७७२ २ १४ वुवते ब्रुवते ८२५ १३ मत्ता मत्तां० ७७४१ १६ अनकु० । अनंकु० ८२६ १६ ०पत्ती० ०पत्ति० ७७५ २ ३ युद्धः । ८२७ १ १७ ०परत्त्वा० ०वस्त्वा० २ १३ ज्ञान ज्ञात ८२८ २ ३५ महीषि महिषी ७७८ १ ३३ जीन० जिन० ८२६ २ ३१ लेत्पन्नो लोत्पन्नो ७८० २ १६ मान्तोः । भ्रान्तः ८३२ २ २३ . पाशाण. पाषाण. २ २३ भभ० भंभ० ८३३ १ २ •कुजल• कजल. ७५३ १६ सुन्दाः सुन्दराः ८३५ १ ३२ नयः नद्यः ७८५ २ २० ० संबंधी० ०संबंधि० ८३५ १७ ०ऽमहादि महार्द्ध ७८६ २ २३ सिद्धि० सिद्धिक , २ १३ । योग्यः ७६२ १ २० भारग्रशः भाराग्रशः ८३७ १ १६ एलपत्प. पलापत्य ७६४ २ २८ रात्मना० ०रात्मन वापो वाः प्रो० ७६५ २ ३१ ०पुरुः पुरुषः जम्वैव. जम्ब्वै . ७६६ वक्ता वक्त्रा माहन. महान०. ७६८ शीलः शीलाः महां महा. •ज्येष्ठ .ज्येष्ठ ८०० २ २६ पशि० । पनि सेन्द्रः षेन्द्रः ८०१ १ २६ भुजज्यां सूजाभ्यां १ ३४ वलयाः ०वल्याः ८०८ १ ८ भूक्त्वा । भुक्त्वा | ८४५ २ ३५ जीत जित. ०तमा ०तम- ८४७ १ ५ ऋषीश्च ऋषिश्च (१०२७) 9 rror or or orrorm or orr Mr Morrrrr Morror Morror Murror ४ " 9999 योगः १४ rn n n n n तां Page #281 -------------------------------------------------------------------------- ________________ S ३० शुल्यते र्थनके १० पृष्ठं कोलं पंक्तिः अशुद्धं शुद्धं | पृष्ठं कोलं पंक्तिः अशुद्धं शुद्ध ८४७ २ २५ स्पाद्य. स्याद्य. ८७५ २ १२ सन्ति० सन्नि . ८४८ १ १३ न्यन्त (न्यता ८७६ १ १६ योघ० योग. ध्रौव्यव. ध्रौव्य. वाशु० • वासु० , १ ३१ जनिनी० जननी० २२ (यादेया० योदया० १ ३४ माकदी माकंदी ३१ द्रकः 'द्रक्तः ८४६१ २२ मानान० मानं ८८३ पादयोः पादपो० " १ २५ स्वान० त्थान १७ हिव हिमव० मामो मात्मो ८१३ च्यापकः स्थापकः ८५० मानोत्मा० मानोन्मा. ८६६ द्वाशप्त द्वासप्त ८५१ २ १३ योत्यर्थः येत्यर्थः ६०२ रोग रोम० पव० परव० लवल. लवण ०याश्चवचोः व्याश्रवयोः १०४ लम्बननं लबनं २ १५ शल्यते लक्षणं लक्षणं २ २१ र्थनरके शास्त्र० शास्त्रा० २ २६ . जायुवः जायुषः ९०६ समयो संयमो , २ ३१ मारण. मारणं० ९०६ २ ३३ सद्रेषु समुद्रषु ८५३ २ १० वश्वा त्वाच्च ६११ लब्धः लघुः ८५४ २ १५ वक्रि ६१२ १ २२ मानपि मानमपि० ८५५ अचिन्य० अचित्य ६१५ १ ११ ___ कर्तृ० कर्तु भवानि भवामि १२० १ २२ तियङ तिर्यङ ८५८ मत्त० मित्त. १२५ oपमः पशमः । ० देशम ०दशम० वन्पते वन्दते 8 . शप्तम. सप्तम० १२६ सम्यक० सम्यक० २ ३२ सङ्कलपो सङ्कल्पो करराज्ञा० राज्ञा १. २५ सर्गनां सर्गानां वाक० वाक्० २ ३५ कृत्स्न . साम्यु. स्वाम्यु ८६६ २ २ ओवलि. आवलि करोक्ति करोति " २ २२ मुख० मुरव० व्यग्नः व्यग्रः ८६७ १ २६ “मार्गः मार्ग: दृष्टन्तरे दृष्टान्ते २ २८ महा० महा० वैर्ग० वर्ग० . ८६६ ०तस्सा० ०तस्या० | ६३२ २० टोपम् टोपमम् ८७२ १ ४ मतार्यः मेतार्यः सामर्थ सामथ्र्य कावि० ०क इ० ०पदेषु २ ३४ इद ग. २ ३३ द्वादस० द्वादश० वक्ति " ". ". ८५६ ८६१ कृत्स० ६३२ ८७४ ०देषु (१०२८) Page #282 -------------------------------------------------------------------------- ________________ पृष्ठ कोलं पंक्ति: ६३८ १ २ 11 ६३६ ६४० ;, 71 ६४१ = = = ९४२ "" 31 ६४३ ९४४ " ६४५ ૨૪૬ ६४७ ૨૪૨ " ६५० 11 ६५१ ६५२ २ 23 .६६४ १ २ २ १ १ २ • २ १ १ २ २ २ १ १ २ 17 ६५३ २ ६५४ १ २ 11 ६५८ २ ६५६ १ -६६३ १ २ २ १ २ २ १ १ २ २० ३३ १७ ३४ १० ३३ १ २० २० २२ ३४ १६ २४ १६ ३५ १३ ३६ १० ३२ ६ ३५ १० ३१ १२ ३२ १२ २५ 95 २१ १८ 5 ३३ ३ ३ अशुद्धं संक्लेष० oफत्वं मस्त्र ० oaणम् ग्रप्य विशेतो दु वर्ष ० छद वमपी दहा० • सिहस वररन्धः ११८ ० शतेः विशेषयः ० चेन ० ० सावा० ०दारह० ० वियय० दुखः एन० नना० नाना० सग्दिग्धः सन्दिग्धः ०पूव्या● ० सृपतिः वर्धः ० न्तसू० ०पयात वामप० वाम का शुद्धं संक्लश० oकत्वं वस्त्र० द्वान्तरम् ० योग्म ०व० • वरणम् ग्रम्य० विशेषतो दुर्दिने वर्ध एक ० छर्द वमनी देहा ० निहस वरगन्धः ११६ ० शतैः विशेषं ० • चेतन ० Cसामा० ०दाह० विषय० दुःखं ०पूर्व्या० नृपतिः वधः ०न्तरसू० ० पपात ० वामपा० वामनका द्वान्तम् योग्यम् ०द्वय० पृष्ठ कोलं पंक्ति: ६६७ २ २६ ६६६ १ १५ १ १८ " ६७१ ६७३ ६७५ ६७६ "" ६७८ 12 27 23 ६७६ 37 ६५० 33 ६८२ " ६८३ ६८४ 252 " ६६० " ६६१ " 37 ६६३ ६६५ ६६८ " 37 १ १ १ ( १०२६ ) १ १ १ १ " २ १ २ २ २ १ "" १ १ २ २ - v "1 १ " १ २ १००१ १ २ 37 २ ७ १ " ५ २६ ६ १६ २ ५ ७ १६ २७ ३ १५. २२ ३१ ३४ १० १३ ८ २७ ३० १ ३५ १ २ १८ - २८ ६ ६ २५ अशुद्धं वित्राटाय प्रशसा स्लाघा क्रडति गृह ● रूपेण पर्श्व० • तेवे भरिया ० महिषा दर्शनं ०व्यज्जन० व्यञ्जन० पार्श्व० ०तेव शुद्धं वित्रोटयितुं प्रशंसा श्लाघा क्रीडति ०वरति गृह्यते न्युतर० ● मिधीते विगमग० वितृत० रूपणे भारिया उश्ववन● उच्छून ० ०धवनादि ०धावनादि विविष्टं निविष्टं ० तिर्गम० तेर्निंगम० विद्वज्जुप्सा विद्वज्जुगुप्सा संदेहहः संदेहः जिविका ०महिषी दशनं जीविका द्रव्यु द्रव्यो० उवदिक् उद्धृर्वदिक् यसां यस्यां ०वतरति ०नुत्तर० भिधीयते विगम ० विवृत० पहर० गुणभिः ०लम्भा० ०पलम्भा० ज्ञनो ० ज्ञानो० गर्त्तातिवर्तता गर्त्तातिवाο विषाया० विषया शलयानि शल्यानि ०वहर० ०गुणैः Page #283 -------------------------------------------------------------------------- ________________ दडी. nod . थितं पृष्ठं कोलं पंक्तिः ___ अशुद्धं शुद्धं | पृष्ठ कोलं पंक्तिः १००२ १ २८ कमिन्द्रः कंदिन्द्रः १०११ १ २७ , २ २७ अवषध्यन्ते अ० १०१२ २ ३ १००३ हारेणेन हारेण १ १०१३ १ १६ १००४ व्यापनेनेन व्यापनैन १०१४ सवै० सर्व १००५ २ २५ प्रज्ञापनेन्द्र प्रज्ञापनेन्द्रः । १०१५ १७ ३२ करथम् करणम् २ १००८ २ ३५ नग- नरगरम् । उत्त०१ २८ ६६ । वीयरागसंजय-वीतरागसंयतः-उपशान्त- ११०१८ कषायः क्षीणकषायश्च । प्रज्ञा० ३४१ । , २६ वीयरागसूअ-वीतरागश्रुतं-सरागब्यपोहेन वीत. है .. २० रागस्वरूपं । १००६ १ ५ विजजे विजये ११०२१ २६ , १ २१ ०नुरत्कःकेवलामम० ०निरक्तकेवलाम०१ १०२२ १ २१ " १ २१ विराज विराजत " .१ २५ , १ २६ कियत्सि० कियत्क्षि० दारणे दाहरणे | १०२३ २६ १०१० २ २३ वरिओ वीरिओ | १०२४ १ १५ " २ २५ प्रथवम् प्रभवम् । अशुद्धं शुद्धं गजनेषु० जनेषु दण्डी० प्युत्ता व्युत्पा० स्वेत स्वेन वेवद्विके वेदिके लेदः वेदः अभ्युद० अभ्युदय० स्थित सवा० सर्वा विभानाति विमानानि क्षद्र नरुके वेश्या. वैश्या० हतार्थे __ हितार्थ अग्निम० अग्रिम आकासे आकाशे असन० अशन हगन गहन० क्षुइ नरकै ० ... ~ ~ " . ( १०३० ) Page #284 -------------------------------------------------------------------------- ________________ आगमवाचनादातृ-बहुश्रुत - युगप्रधान सदृश - देवसूरतपागच्छसामाचारीसंरक्षणकटिबद्ध श्रेष्ठिदेवचन्द्रलालभाई जैनपुस्तकोद्धारक श्रीजैनानन्दपुस्तकालयाद्यनेकसंस्थासंस्थापक-अनेकग्रन्थप्रणेतृश्री वर्धमानजैनागममन्दिर (सिद्धक्षेत्र) --श्रीवर्धमान जैनताम्रपत्रागममन्दिर (सूर्यपुर)-संस्थापक-आगमोद्धारकध्यानस्थस्वर्गत आचार्य श्री आनन्दसागरसूरीश्वरसङ्कलितः श्रीअल्पपरिचित सैद्धान्तिकशब्द कोषः 'फ'तः 'व' पर्यन्तो चतुर्थी विभागः * समाप्तः श्रेष्ठि- देवचन्द्रलालभाई - मैनपुस्तकोद्धारे ग्रन्थाङ्क - १२५ ॥ ( १०३१ ) Page #285 -------------------------------------------------------------------------- ________________ रु० पैसा マーの ५-०० ७-०० ४-०० १-०० ४-०० शेठ देवचंद लालभाई जैन पुस्तकोद्धार फंड गोपीपुरा, बड़खानों चकेला, सूरत. प्रथांक ६५ वीतरागस्तोत्र अवचूर्णि विवरण अने भाषांतर समेत ११५ अल्पपरिचित सैद्धान्तिकशब्दकोषः भाग २ ११६ अल्पपरिचित सैद्धान्तिकशब्दकोषः भाग ३ १०४ उत्तराध्यन अवचूरि भाग १ ११२ उत्तराध्ययन अवचूरि भाग २ १०५ पिंडनियुक्ति अवचूरि १०६ श्राद्धविधिकौमुदी....मराठी १.७ नंदी अवचूरि भाग १ ११३ नंदो दुर्गपद व्याख्या १०८ आवश्यक अवचूणि भाग १ १.६ आवश्थक अवचूणि भाग २ ११० सुयगडांदीपिका भाग २ १११ जम्बुद्विप प्रज्ञप्तिकरणचूणि ११४ ज्ञातासूत ११७ भगवतिअवचूरि १२१ ओनियुक्तिअवचूरि १२२ स्थानांगदीपिका १२३ आवश्यक अवचूणि भाग जो १२५ अल्पपरिचितकोष भाग ४ (१०३२) २-०० ५-०० ३-०० प्रेसमां Page #286 -------------------------------------------------------------------------- ________________ org