________________
સમયસાર સિદ્ધિ ભાગ-૨
Wwथा - १५
)
जो पस्सदि अप्पाणं अबद्धपुढे अणण्णमविसेसं। *अपदेससंतमज्झं पस्सदि जिणसासणं सव्वं ।।१५।। यः पश्यति आत्मानम् अबद्धस्पृष्टमनन्यमविशेषम्।
अपदेशसान्तमध्यं पश्यति जिनशासनं सर्वम्।।१५।। येयमबद्धस्पृष्टस्यानन्यस्य नियतस्याविशेषस्यासंयुक्तस्य चात्मनोऽनुभूति: सा खल्वखिलस्य जिनशासनस्यानुभूतिः, श्रुतज्ञानस्य स्वयमात्मत्वात्; ततो ज्ञानानुभूतिरेवात्मानुभूतिः। किन्तु तदानीं सामान्यविशेषाविर्भावतिरोभावाभ्यामनुभूयमानअपि ज्ञानमबुद्धलुब्धानां न स्वदते। तथा हि
यथा विचित्रव्यञ्जनसंयोगोपजातसामान्य-विशेषतिरोभावाविर्भावाभ्यामनुभूयमानं लवणं लोकानामबुद्धानां व्यञ्जनलुब्धानां स्वदते, न पुनरन्यसंयोगशून्यतोपजातसामान्यविशेषाविर्भावतिरोभावाभ्याम्; अथ च यदेव विशेषाविर्भावनानुभूयमानं लवणं तदेव सामान्याविर्भावेनापि।तथा विचित्रज्ञेयाकार करम्बितत्वोपजातसामान्यविशेषतिरोभावाविर्भावाभ्यामनुभूयमानं ज्ञानमबुद्धानां ज्ञेयलुब्धानां स्वदते, न पुनरन्यसंयोगशून्यतोपजातसामान्यविशेषाविर्भावतिरो-भावाभ्याम् अथ च यदेव विशेषाविर्भावेनानुभूयमानं ज्ञान तदेव सामान्याविर्भावेनापि। अलुब्धबुद्धानां तु यथा सैन्धवखिल्योऽन्यद्रव्यसंयोगव्यवच्छेदेन केवल एवानुभूयमानः सर्वतोऽप्येकलवणरसत्वालवणत्वेन स्वदते, तथात्मापि परद्रव्यसंयोगव्यवच्छेदेन केवल एवानुभूयमान: सर्वतोऽप्येकविज्ञानघनत्वात् ज्ञानत्वेन स्वदते। હવે, આ અર્થરૂપ ગાથા કહે છે -
अपदस्पृष्ट, अनन्य, भविशेष हेणे सामने,
તે દ્રવ્ય તેમ જ ભાવ જિનશાસન સકલ દેખે ખરે. ૧૫. uथार्थ:- [ यः] ४ पुरुष [आत्मानम् ] मामाने [ अबद्धस्पृष्टम् ] अस्पृष्ट, [अनन्यम् अनन्य,[अविशेषम् ] भविशेष (तथा Gaauथी नियत भने असंयुत) [ पश्यति] हेणे ते [ सर्वम् जिनशासनं स नसनने [ पश्यति] हेथे छ, ४ निशासन ['अपदेशसान्तमध्यं] नाव द्रव्यश्रुत तेम ४ सभ्यत२ शान३५ ભાવશ્રુતવાળું છે.
ટીકાઃ- જે આ અબદ્ધસ્પષ્ટ, અનન્ય, નિયત, અવિશેષ અને અસંયુક્ત એવા પાંચ ભાવોસ્વરૂપ આત્માની અનુભૂતિ છે તે નિશ્ચયથી સમસ્ત જિનશાસનની અનુભૂતિ છે, કારણ કે શ્રુતજ્ઞાન પોતે આત્મા જ છે. તેથી જ્ઞાનની અનુભૂતિ તે જ આત્માની અનુભૂતિ * ५न्त२ : अपदेससुत्तमज्झं १. अपदेश = द्रव्य श्रुत; सान्त = शान३५ मावश्रुत.