________________
२८०
M
સમયસાર સિદ્ધિ ભાગ-૨ uथा - १७-१८ )
जह णाम को वि पुरिसो रायाणं जाणिऊण सद्दहदि। तो तं अणुचरदि पुणो अत्थत्थीओ पयत्तेण।।१७।। एवं हि जीवराया णादव्यो तह य सद्दहेदव्यो। अणुचरिदव्यो य पुणो सो चेव दु मोक्खकामेण।।१८।।
यथा नाम कोऽपि पुरुषो राजानं ज्ञात्वा श्रद्दधाति। ततस्तमनुचरति पुनरर्थार्थिक: प्रयत्नेन।।१७।। एवं हि जीवराजो ज्ञातव्यस्तथैव श्रद्धातव्यः।
अनुचरितव्यश्च पुनः स चैव तु मोक्षकामेन।।१८।। यथा हि कश्चित्पुरुषोऽर्थार्थी प्रयत्नेन प्रथममेव राजानं जानीते, ततस्तमेव श्रद्धत्ते, ततस्तमेवानुचरति ,तथात्मना मोक्षार्थिना प्रथममेवात्मा ज्ञातव्यः, ततः स एव श्रद्धातव्यः, ततः स एवानुचरितव्यश्च , साध्यसिद्धेस्तथान्यथोपपत्त्यनुपपत्तिभ्याम्।
तत्र यदात्मनोऽनुभूयमानानेकभावसङ्करेऽपि परमविवेककौशलेनायमहमनुभूतिरित्यात्मज्ञानेन सङ्गच्छमानमेव तथेतिप्रत्ययलक्षणं श्रद्धानमुत्प्लवते तदा समस्तभावान्तरविवेकेन निःशङ्कमवस्थातुं शक्यत्वादात्मानुचरणमुत्प्लवमानमात्मानं साधयतीति साध्यसिद्धस्तथोपपत्तिः। હવે, આ જ પ્રયોજનને બે ગાથાઓમાં દષ્ટાંતથી કહે છે -
જ્યમ પુરુષ કોઈ નૃપતિને જાણે, પછી શ્રદ્ધા કરે, પછી યત્નથી ધન-અર્થી એ અનુચરણ નૃપતિનું કરે; ૧૭. જીવરાજ એમ જ જાણવો, વળી શ્રદ્ધવો પણ એ રીતે,
એનું જ કરવું અનુચરણ પછી યત્નથી મોક્ષાર્થીએ. ૧૮. uथार्थ:- [ यथा नाम] म [क: अपि] छ [अर्थार्थिकः पुरुषः] धननो मा पुरुष [ राजानं] २०ने [ ज्ञात्वा] ने [श्रद्दधाति] श्रद्धा १३ छ, [ ततः पुनः] त्या२ बा [तं प्रयत्नेन अनुचरति] तेनुं प्रयत्नपूर्व अनुय२४॥ ७२ छ अर्थात् तेनी सुं६२ रीते सेवा रेछ,[ एवं हि] ओवी ४शत [ मोक्षकामेन ] मोक्षनी ४२छापामा [जीवराजः ] ७५३पी ने [ ज्ञातव्यः ] Muो, [ पुनः च] पछी [तथा एव ] मे श ४ [ श्रद्धातव्यः] तेनुं श्रद्धान ३२ [तु च] मने त्या२१६ [ स एव अनुचरितव्यः] તેનું જ અનુચરણ કરવું અર્થાત્ અનુભવ વડે તન્મય થઈ જવું.
ટીકા-નિશ્ચયથી જેમ કોઈ ધન-અર્થી પુરુષ બહુ ઉધમથી પ્રથમ તો રાજાને જાણે કે