Book Title: Samaysara Siddhi 2
Author(s): Kanjiswami
Publisher: Simandhar Kundkund Kahan Adhyatmik Trust Rajkot

View full book text
Previous | Next

Page 540
________________ ૫૨૫ ॥ - 36 रन જ અબ ઈસ અનુભૂતિસે, આત્મા જ્ઞાયક સ્વરૂપ ચૈતન્ય પ્રભુ, ઉસકી અનુભૂતિ હુઈ, 'સમ્યગ્દર્શન હુઆ, અનુભૂતિ આત્મા આનંદસ્વરૂપ ઐસે આનંદકે અનુસરીને, અપની દશામેં અનુભૂતિ આનંદકી હુઈ, જ્ઞાનકી હુઈ, શુદ્ધ સ્વભાવ અંશે ચારિત્રકી દશા હુઈ યે અનુભૂતિ એ વીતરાગી પર્યાય હૈ. આહાહા ! એ પ્રત્યાખ્યાન એ વીતરાગી પર્યાય હૈ ઐસે यहां अनुमति. वीतरागी पर्याय है उस.डी.बात विशेष ७२ते है. ॥६६... ॥६६... मे. અનુભૂતિસે પરભાવકા ભેદજ્ઞાન કૈસે હુઆ હૈ અંદર ટીકા મેં. “કથમનુભૂતે પરભાવ विवेोभूत छत्याशंऽय"अथ कथमनुभूते: परभावविवेको भूत इत्याशय भावकभावविवेकप्रकारमाह णत्थि मम को वि मोहो बुज्झदि उवओग एव अहमेको। तं मोहणिम्ममत्तं समयस्स वियाणया बेंति।।३६ ।। नास्ति मम कोऽपि मोहो बुध्यते उपयोग एवाहमेकः। तं मोहनिर्ममत्वं समयस्य विज्ञायका ब्रुवन्ति।।३६ ।। इह खलु फलदानसमर्थतया प्रादुर्भूय भावकेन सता पुद्गलद्रव्येणाभिनिवर्त्य मानष्टकोत्कीर्णैकज्ञायकस्वभावभावस्य परमार्थतः परभावेन भावयितुमशक्यत्वात्कतमोऽपिन नाम मम मोहोऽस्ति। किञ्चेतत्स्वयमेव च विश्वप्रकाशचंचुरविकस्वरानवरतप्रतापसम्पदा चिच्छक्तिमात्रेण स्वभावभावेन भगवानात्मैवावबुध्यते यत्किलाहं खल्वेकः ततः समस्तद्रव्याणां परस्परसाधारणावगाहस्य निवारयितुमशक्यत्वात् मज्जितावस्थायामपि दधिखण्डावस्थायामिव परिस्फुटस्वदमानस्वादभेदतया मोहं प्रति निममत्वोऽस्मि, सर्वदैवात्मैकत्वगतत्वेन समयस्यैवमेव स्थितत्वात्।इतीत्थंभावकभावविवेको भूतः। હવે, “આ અનુભૂતિથી પરભાવનું ભેદજ્ઞાન કેવા પ્રકારે થયું?' એવી આશંકા કરીને, પ્રથમ તો જે ભાવકભાવ-મોહકર્મના ઉદયરૂપ ભાવ, તેના ભેદજ્ઞાનનો પ્રકાર કહે છે નથી મોહ તે મારો કંઈ, ઉપયોગ કેવળ એક હું, -से शानने, ॥य सभयन। भोऽनिर्भमत हुई. 36. * ॥थार्थ:-[ बुध्यते ] मेमो [ मोहः मम क: अपि नास्ति ] 'भो मारो sis ५४॥ संबंधी नथी,[ एक: उपयोगः एव अहम् ] मे 6पयोछते ४ हुंछ'-[ तं] मेसे यु तने [ समयस्य ] सिद्धांतनासथवा स्व५२॥ स्प३५न। [विज्ञायकाः ] ना२। ___* ॥ २॥यानो अर्थ ॥ ५९थाय छ :- '०४२॥य भी भारी नथी, इं में छु' मे उपयोग ४ (-त्म ४ ) 1 ते 6५योगने (-माने ) समय 09२॥ भोई प्रत्ये निर्मम ( ममता विनानी) हे छे.

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643