________________
૫૨૫
॥ - 36
रन
જ અબ ઈસ અનુભૂતિસે, આત્મા જ્ઞાયક સ્વરૂપ ચૈતન્ય પ્રભુ, ઉસકી અનુભૂતિ હુઈ, 'સમ્યગ્દર્શન હુઆ, અનુભૂતિ આત્મા આનંદસ્વરૂપ ઐસે આનંદકે અનુસરીને, અપની દશામેં અનુભૂતિ આનંદકી હુઈ, જ્ઞાનકી હુઈ, શુદ્ધ સ્વભાવ અંશે ચારિત્રકી દશા હુઈ યે અનુભૂતિ એ વીતરાગી પર્યાય હૈ. આહાહા ! એ પ્રત્યાખ્યાન એ વીતરાગી પર્યાય હૈ ઐસે यहां अनुमति. वीतरागी पर्याय है उस.डी.बात विशेष ७२ते है. ॥६६... ॥६६... मे. અનુભૂતિસે પરભાવકા ભેદજ્ઞાન કૈસે હુઆ હૈ અંદર ટીકા મેં. “કથમનુભૂતે પરભાવ विवेोभूत छत्याशंऽय"अथ कथमनुभूते: परभावविवेको भूत इत्याशय भावकभावविवेकप्रकारमाह
णत्थि मम को वि मोहो बुज्झदि उवओग एव अहमेको। तं मोहणिम्ममत्तं समयस्स वियाणया बेंति।।३६ ।।
नास्ति मम कोऽपि मोहो बुध्यते उपयोग एवाहमेकः।
तं मोहनिर्ममत्वं समयस्य विज्ञायका ब्रुवन्ति।।३६ ।। इह खलु फलदानसमर्थतया प्रादुर्भूय भावकेन सता पुद्गलद्रव्येणाभिनिवर्त्य मानष्टकोत्कीर्णैकज्ञायकस्वभावभावस्य परमार्थतः परभावेन भावयितुमशक्यत्वात्कतमोऽपिन नाम मम मोहोऽस्ति। किञ्चेतत्स्वयमेव च विश्वप्रकाशचंचुरविकस्वरानवरतप्रतापसम्पदा चिच्छक्तिमात्रेण स्वभावभावेन भगवानात्मैवावबुध्यते यत्किलाहं खल्वेकः ततः समस्तद्रव्याणां परस्परसाधारणावगाहस्य निवारयितुमशक्यत्वात् मज्जितावस्थायामपि दधिखण्डावस्थायामिव परिस्फुटस्वदमानस्वादभेदतया मोहं प्रति निममत्वोऽस्मि, सर्वदैवात्मैकत्वगतत्वेन समयस्यैवमेव स्थितत्वात्।इतीत्थंभावकभावविवेको भूतः।
હવે, “આ અનુભૂતિથી પરભાવનું ભેદજ્ઞાન કેવા પ્રકારે થયું?' એવી આશંકા કરીને, પ્રથમ તો જે ભાવકભાવ-મોહકર્મના ઉદયરૂપ ભાવ, તેના ભેદજ્ઞાનનો પ્રકાર કહે છે
નથી મોહ તે મારો કંઈ, ઉપયોગ કેવળ એક હું,
-से शानने, ॥य सभयन। भोऽनिर्भमत हुई. 36. * ॥थार्थ:-[ बुध्यते ] मेमो [ मोहः मम क: अपि नास्ति ] 'भो मारो sis ५४॥ संबंधी नथी,[ एक: उपयोगः एव अहम् ] मे 6पयोछते ४ हुंछ'-[ तं] मेसे
यु तने [ समयस्य ] सिद्धांतनासथवा स्व५२॥ स्प३५न। [विज्ञायकाः ] ना२। ___* ॥ २॥यानो अर्थ ॥ ५९थाय छ :- '०४२॥य भी भारी नथी, इं में छु' मे उपयोग ४ (-त्म ४ ) 1 ते 6५योगने (-माने ) समय 09२॥ भोई प्रत्ये निर्मम ( ममता विनानी) हे छे.