Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
आचाराङ्गसत्रे २२ पथ्यत्वम् हितकरत्वम् , ऐहिकपारत्रिकसुखोत्पादकत्वे
नात्मनो नितान्तोपकारित्वम् । २३ मेध्यत्वम् , पवित्रत्वम् , मिथ्यात्वमलाभावेल नैर्मल्यम् । २४ उत्कृष्टभावोत्या. दैन्यशोकादिजनितदुश्चिन्त- विभावपरिणामजन्यदुर्वासनापदकत्वम् नापनयेन विशुद्धविचारा- नयनेन तीर्थङ्करगोत्रोपार्जन
ऽऽविष्कारकत्वम् । योग्यविशिष्टभावनाजनकत्वम् । (२२) पथ्यत्व, हितकर ।
इहलोक और परलोक सम्बन्धी सुखजनक होनेसे आत्मा का
अत्यन्त उपकारी। (२३) मेध्यत्व, पवित्रता वाला।
मिथ्यात्वादि पांच आस्त्रव रूपी मल से रहित होने के कारण
निर्मल । (२४) उत्कृष्टभावोत्पा- देन्यशोक आदि से उत्पन्न विभाव परिणति द्वारा जनित दकत्व, हुई चिन्ता को दूर करके दुर्वासना को दूर करके तीर्थङ्कर
विशुद्ध विचार उत्पन्न गोत्र बांधने के योग्य विशिष्ट करने वाला।
भावनाको उत्पन्न करने वाला। (२२) ५थ्यता. હિતકર.
આ લોક અને પરલેક સંબંધી સુખ ઉત્પન્ન કરનાર હોવાથી
આત્માને અત્યન્ત ઉપકારી. (२३) मेध्यता. પવિત્રતા કરનાર. મિથ્યાત્વ આદિ પાંચ આશ્રવ
રૂપી મળથી રહિત રહેવાના
કારણે નિર્મલ. (૨૮) ઉશ્કટ ભાવે ઉત્પન્ન. દૈન્યશેક આદિથી ઉત્પન્ન વિભાવપરિણતિ દ્વારા ઉત્પન્ન કરવાપણું. થનાર ચિંતાને દૂર કરીને થયેલી દુર્વાસનાને દૂર કરીને વિશુદ્ધ વિચાર ઉત્પન્ન કરનાર તીર્થ કર નેત્ર બાંધવા ગ્ય
વિશિષ્ટ ભાવના ઉત્પન્ન ४२नार.